You are on page 1of 2

श्रीरामोक्तं श्रीसीतात्रैलोक्यमोहन कवच

श्री लक्ष्मण उवाच


कृताञ्जललपुटो भूत्वा नत्वा लिरलि लक्ष्मणः ।
उवाच परमं लिव्यं िीतायाः कवचं परम् ॥

त्वत्तः श्रोतुलमच्छालम त्रैलोक्यमोहनं महत् ।


कथयस्व रघुश्रेष्ठ लिव्यं कवचमुत्तमम् ॥

श्री राम उवाच


शृणु वत्स महालिव्यं महामङ्गलिायकम् ।
महालिद्धि करं पुंिां महािंपलत्तिायकम् ॥

त्रैलोक्यमोहनं नाम कवचं परमाि् भुतम् ।


यः पठे त्सततं भक्त्या अपु त्रः पुत्रवान् भवेत् ॥

अष्टाक्षरं महामन्त्रं पठे त् कवच िंयुतम् ।


ततः लिद्धिमवाप्नोलत अकीलमतुलं वरम् ॥

ॐ अस्य श्रीिीतात्रैलोक्यमोहनकवचमन्त्रस्य श्री राम ऋलिरनुष्टु प छन्दः श्रीिीता िे वता श्रीिीता


प्रीत्यथे जपे (पाठे ) लवलनयोगः ॥

ध्यानम्
नॆलाम्भोजिलालभरामनयनां नीलाम्बरालङ्कृतां
गौराङ्गीं िरलिन्िु िुन्दरमुखींंं लवस्मेरलिम्बाधराम् ।
कारुण्यामृतवलििणीं हररहरब्रह्मालिलभविद्धन्दतां
ध्यायेद्भक्तजनेद्धिताथि फ़लिां रामलप्रयां जानकीम् ॥

ॐ लिरो मे भूभवा पातु ललाटे जनकात्मजा ।


नेत्रे पातु कुजा चैव वैिेलह श्रुलतरलक्षणी ॥

लजह्ां मे जानकी पातु ग्रीवां जनकनद्धन्दनी ।


स्कन्धौ पातु महामाया भुजौ पातु िुलोचना ॥

करौ पातु ििा िीता उरु मे रामपार्श्िगा ।


मध्यं पातु च पद्माक्षी नालभं मे वनवालिनी ॥

कलटं योगेर्श्री पातु िद्धिनीं मृगध्वंलिलन ।


उरु मे पातु वैिेलह जानुनी लभल्ल्मोलक्षणी ॥
जङ्घे िाललप्रमालथनी चतुष्पिी िै त्यनालिनी ।
िवाि ङ्गं पातु स्वच्छाङ्गी ििा पातु प्रिोलधनी ॥
लवभीिणश्रीिा पातु िद्यश्चैव लििो िि ।
िीताया कवचं ह्येतद्दे वानां अलप िु लिभम् ॥

त्रैलोक्यमोहनं नाम त्रैलोक्यधनिायकम् ।


मुच्यते िविपापेभ्यो लनवाि णमलधगच्छलत ॥

अर्श्मेघायुतं फ़लम् पठनाल्लभते नरः ।


लनत्यं पठलत भक्त्या यः तस्य िीता प्रिीिलत ॥

राज्यलाभो भवेत्तस्य मम भद्धक्तश्च पु ष्कला ।


यः पठे त्तु ममाग्रे वै पूजाकाले प्रयत्नतः ।
िौलमत्रे च श्रृणुष्व त्वं ििालम वाद्धितं फ़लम् ॥

You might also like