You are on page 1of 212

िहतोपदेशः

(version 1.1)

मङलाचरणम्

िसिदः साधये सताम् असतु पसादात् तसय धूजरटेः ।

जाहवी-फेन-लेखेव यन्-मूिधर शिशनः कला ॥१॥

शुतो िहतोपदेशो’यं पाटवं संसकृतोिकतषु ।

वाचा सवरत वैिचतयं नीित-िवदा ददाित च ॥२॥

िवदा-पशंसा

अजरामरवत् पाजो िवदामथर ं च िचनतयेत् ।

गृहीत इव केशेषु मृतयुना धमरमाचरेत् ॥३॥

सवर-दवयेषु िवदैव दवयम् आहुर् अनुतमम् ।

अहायरतवाद् अनघरतवाद् अकयतवाच् च सवरदा ॥४॥

संयोजयित िवदैव नीचगािप नरं सिरत् ।

समुदम् इव दुघरषर ं नृप ं भागयम् अतः परम् ॥५॥

िवदा ददाित िवनयं िवनयाद् याित पातताम् ।

पाततवात् धनम् आपोित धनाद् धमर ं ततः सुखम् ॥६॥


िवदा शसतं च शासतं च दे िवदे पितपतये ।

आदा हासयय वृदतवे िदतीयािदयते सदा ॥७॥

यन् नवे भाजने लगनः संसकारो नानयथा भवेत् ।

कथा-चछलेन बालाना नीितस् तद् इह कथयते ॥८॥

िमत-लाभः सुहृद् -भेदो िवगहः सिनधर् एव च ।

पञच-तनतात् तथानयसमाद् गनथाद् आकृषय िलखयते ॥९॥

अथ कथा-मुखम्

अिसत भागीरथी-तीरे पाटिलपुत-नामधेय ं नगरम् । तत सवर-सवािम-गुणोपेतः


सुदशरनो नाम नरपितर् आसीत् । स भूपितर् एकदा केनािप पाठयमानं शलोक-दयं
शुशाव—

अनेक-संशयोचछेिद परोकाथरसय दशरकम् ।


सवरसय लोचनं शासतं यसय नासतय् अनध एव सः ॥१०॥

यौवनं धन-समपितः पभुतवम् अिववेिकता ।

एकैकम् अपय् अनथाय िकम् उ यत चतुषयम् ॥११॥

इतय् आकणयातमनः पुताणाम् अनिधगत-शासताणा िनतयम् उनमागर-गािमना


शासताननुषानेनोिदगन-मनाः स राजा िचनतयामास ।

को’थरः पुतेण जातेन यो न िवदान् न धािमरकः ।

काणेन चकुषा िकं वा चकुः पीडैव केवलम् ॥१२॥

अजात-मृत-मूखाणा वरम् आदौ न चािनतमः ।

सकृद् दुःख-कराव् आदाव् अिनतमस् तु पदे पदे ॥१३॥

िकं च—

वरं गभर-सावो वरम् अिप च नैवािभगमनं

वरं जातः पेतो वरम् अिप च कनयावजिनता ।

वरं बनधया भाया वरम् अिप च गभेषु वसितर्

न वािवदान् रप-दिवण-गुण-युकतो’िप तनयः ॥१४॥

स जातो येन जातेन याित वंशः समुनितम् ।

पिरवितरिन संसारे मृतः को वा न जायते ॥१५॥


अनयच् च—

गुिण-गण-गणना’रमभे

न पतित किठनी स-समभमाद् यसय ।

तेनामबा यिद सुितनी

वद बनधया कीदृशी भवित ? ॥१६॥

अिप च—

दाने तपिस शौये च यसय न पिथतं मनः ।

िवदायाम् अथर-लाभे च मातुर् उचचार एव सः ॥१७॥

अपरं च—

वरम् एको गुणी पुतो न च मूखर-शतैर् अिप ।

एकश् चनदमस् तमो हिनत न च तारा-गणैर् अिप ॥१८॥

पुणय-तीथे कृतं येन तपः कवापय् अितदुषकरम् ।

तसय पुतो भवेद् वशयः समृदो धािमरकः सुधीः ॥१९॥

तथा चोकतं—

अथागमो िनतयम् अरोिगता च िपया च भाया िपय-वािदनी च ।

वशयश् च पुतो’थर-करी च िवदा षड् जीव-लोकसय सुखािन राजन् ॥२०॥

को धनयो बहुिभः पुतैः कुशूलापूरणाढकैः ।


वरम् एकः कुलालमबी यत िवशूयते िपता ॥२१॥

ऋण-कता िपता शतुर् माता च वयिभचािरणी ।

भाया रपवती शतुः पुतः शतुर् अपिणडतः ॥२२॥

यसय कसय पसूतो’िप गुणवान् पूजयते नरः ।

धनुर् वंश-िवशुदो’िप िनगुरणः िकं किरषयित ॥२३॥

हा हा पुतक नाधीतं गतासव् एतासु राितषु ।

तेन तवं िवदुषा मधये पङे गौर् इव सीदिस ॥२४॥

तत् कथम् इदानीम् एते मम पुता गुणवनतः िकयनताम् ? यतः—

आहार-िनदा-भय-मैथुनािन
सामानयम् एतत् पशुिभर् नराणाम् ।

जानं नराणाम् अिधको िवशेषो


जानेन हीनाः पशुिभः समानाः ॥२५॥

यतः—

धमाथर-काम-मोकाणा यसयैको’िप न िवदते ।

अजागल-सतनसयेव तसय जनम िनरथरकम् ॥२६॥

यच् चोचयते—

आयुः कमर च िवतं च िवदा िनधनम् एव च ।


पञचैतािन िह सृजयनते गभरसथसयैव देिहनः ॥२७॥

िकं च—

अवशयं भािवनो भावा भविनत महताम् अिप ।

नगनतवं नीलकणठसय महािह-शयनं हरेः ॥२८॥

अनयच् च—

यद् अभािव न तद् भािव भािव चेन् न तद् अनयथा ।

इित िचनता-िवष-घो’यम् अगदः िकं न पीयते ॥२९॥

एतत् कायाकमाणा केषािचद् आलसय-वचनम् । पुरषकारौतकाषयरम् आह—

यथा ह् एकेन चकेण न रथसय गितर् भवेत् ।

तथा पुरषकारेण िवना दैव ं न िसदधयित ॥३०॥

तथा च—

पूवर-जनम-कृतं कमर तद् दैवम् इित कथयते ।

तसमात् पुरषकारेण यतं कुयाद् अतिनदतः ॥३१॥

न दैवम् अिप संिचनतय तयजेद् उदोगम् आतमनः ।

अनुदोगेन तैलािन ितलेभयो नापतुम् अहरित ॥३२॥


अनयच् च—

उदोिगनं पुरष-िसंहम् उपैित लकमीर्

दैवेन देयम् इित कापुरषा वदिनत ।

दैव ं िनहतय कुर पौरषम् आतम-शकतया

यते कृते यिद न िसधयित को’त दोषः ॥३३॥

यथा मृत्-िपणडतः कता कुरते यद् यद् इचछित ।

एवम् आतम-कृतं कमर मानवः पितपदते ॥३४॥

काकतालीयवत् पापतं दृषटवािप िनिधम् अगतः ।

न सवयं दैवम् आदते पुरषाथरम् अपेकते ॥

उदमेन िह िसधयिनत कायािण न मनोरथैः ।

निह सुपतसय िसंहसय पिवशिनत मुखे मृगाः ॥३६॥

तथा चोकतं—

माता शतुः िपता वैरी येन बालो न पािठतः ।

न शोभते सभा-मधये हंस-मधये बको यथा ॥३७॥

रप-यौवन-समपना िवशाल-कुल-समभवाः ।

िवदा-हीना न शोभनते िनगरनधा इव िकंशुकाः ॥३८॥

अपरच् च—
पुसतकेषु च नाधीतं नाधीतं गुर-सिनधौ ।

न शोभते समभा-मधये जार-गभर इव िसतयाः ॥३९॥

एतच् िचनतियतवा राजा पिणडत-सभा कािरतवान् । राजोवाच—भो भोः पिणडताः ! शूयता


मम वचनम् । अिसत किशद् एवमभूतो िवदान् यो मम पुताणा िनतयम् उनमागर-गािमनाम्
अनिधगत-शासताणाम् इदानी नीित-शासतोपदेशेन पुनर् जनम कारियतुं समथरः ?
यतः—

काचः काञचन-संसगाद् धते मारकतीर् दुतीः ।

तथा सत्-सिनधानेन मूखो याित पवीणताम् ॥४०॥

उकतं च—

हीयते िह मितस् तात हीनैः सह समागमात् ।

समैश् च समताम् एित िविशषैश् च िविशषताम् ॥४१॥

अतानतरे िवषणु-शमर-नामा महा-पिणडतः सकल-नीइित-शासत-तततव-जो बृहसपितर्


इवाबवीत्—देव महाकुल-समभूता एते राजपुताः । तत् मया नीितं गाहियतुं शकयनते ।
यतः—

नादवये िनिहता कािचत् िकया फलवती भवेत् ।

न वयापार-शतेनािप शुकवत् पाठयते बकः ॥४२॥


अनयच् च—

अिसमंस् तु िनगुरणं गोते नापतयम् उपजायते ।

आकरे पद-रागाना जनम काच-मणेः कुतः ॥४३॥

अतो’हं षण्-मासाभयनतरे भवत्-पुतान् नीित-शासतािभजान् किरषयािम । राजा स-िवनयं


पुनर् उवाच ।

कीटो’िप सुमनः-सङाद् आरोहित सता िशरः ।

अशमािप याित देवतवं महिदः सुपितिषतः ॥४४॥

अनयच् च—

यथोदय-िगरेर् दवयं सिनकषेण दीपयते ।

तथा सत्-सिनधानेन हीन-वणो’िप दीपयते ॥४५॥

गुणा गुणजेषु गुणा भविनत

ते िनगुरणं पापय भविनत दोषाः ।

आसवाद-तोयाः पवहिनत नदः

समुदम् आसाद भवनतय् उपेयाः ॥४६॥

तद् एतेषाम् असमत्-पुताणा नीित-शासतोपदेशाय भवनतः पमाणम् इतय् उकतवा तसय िवषणु-
शमरणो करे बहुमान-पुरःसरं पुतान् समिपरतवान् ॥

--ओ)०(ओ--
इ.

िमत-लाभः

अथ पासाद-पृषे सुखोपिवषाना राजपुताणा पुरसतात् पसताव-कमेण


पिणडतो’बवीत्—भो राज-पुताः शृणुत—

कावय-शासत-िवनोदेन कालो गचछित धीमताम् ।

वयसनेन तु मूखाणा िनदया कलहेन वा ॥१॥

तद् भवता िवनोदाय काक-कूमादीना िविचता कथा कथियषयािम । राज-पुतैर्


उकतम्—आयर ! कथयता । िवषणु-शमोवाच—शृणुत यूयम् । समपित िमत-लाभः
पसतूयते । यसयायम् आदः शलोकः—

ृ -् मताः ।
असाधना िवत-हीना बुिदमनतः सुहन

साधयनतय् आशु कायािण काक-कूमर-मृगाखुवत् ॥२॥

राजपुता ऊचुः—कथम् एतत् ?


सो’बवीत्—अिसत गोदावरी-तीरे िवशालः शालमली-तरः । तत नाना-िदग्-देशाद् आगतय रातौ पिकणो
िनवसिनत । अथ कदािचद् अवसनाया रातौ असताचल-चूडावलिमबिन भगवित कुमुिदनी-
नायके चनदमिस । लघुपतन-नामा वायसः पबुदः कृतानतम् इव िदतीयम् अटनतं
पाश-हसतं वयाघम् अपशयत् । तम् आलोकयािचनतयत्—अद पातर् एवािनष-दशरन ं जातम् । न
जाने िकम् अनिभमतं दशरियषयित । इतय् उकतवा तद् अनुसरण-कमेण वयाकुलश् चलित ।
यतः—

शोक-सथान-सहसािण भय-सथान-शतािन च ।

िदवसे िदवसे मूढम् आिवशिनत न पिणडतम् ॥३॥

अनयच् च—िवषियणाम् इदम् अवशयं कतरवयम् ।

उतथायोतथाय बोदवयं िकम् अद सुकृतं कृतम् ।

आयुषः खणडम् आदाय रिवर् असतं गिमषयित ॥४॥

अथ तेन वयाधेन तणडुल-कणान् िवकीयर जालं िवसतीणरम् । स च तत पचछनो भूतवा


िसथतः । अिसमन् एव काले िचतगीव-नामा कपोत-राजः स-पिरवारो िवयित िवसपरस ं ् तणडुल-
कणान् अवलोकयामास । ततः कपोत-राजस् तणडुल-कण-लुबधान् कपोतान् पाह—कुतो’त
िनजरने वने तणडुल-कणाना समभवः । तन् िनरपयता तावत् । भदम् इदं न पशयािम
पायेणानेन तणडुल-कण-लोभेनासमािभर् अिप तथा भिवतवयम् ।

कङणसय तु लोभेन मगनः पङे सुदुसतरे ।

वृद-वयाघेण समपापतः पिथकः सममृतः ॥५॥

कपोता ऊचुः—कथम् एतत् ?

कथा १
सो’बवीत्—अहम् एकदा दिकणारणये चरन् अपशयम् एको वृदो वयाघः सनातः कुश-
हसतः सरस्-तीरे बूते—भो भो पनथाः ! इदं सुवणर-कङणं गृहताम् । ततो
लोभाकृषेन केनिचत् पानथेन आलोिचतम्—भागयेन एतत् समभवित । िकनतु अिसमन् आतम-
सनदेहे पवृितर् न िवधेया । यतः—

अिनषाद् इष-लाभे’िप न गितर् जायते शुभा ।

यतासते िवष-संसगो’मृतं तद् अिप मृतयवे ॥६॥

िकनतु सवरताथाजरन-पवृतौ सनदेह एव । तथा चोकतम्—

न संशयम् अनारह नरो भदािण पशयित ।

संशयं पुनर् आरह यिद जीवित पशयित ॥७॥

तन् िनरपयािम तावत् । पकाशं बूते । कुत तव कङणम् ? वयाघो हसतं पसायर
दशरयित । पानथो’वदत्—कथं मारातमके तविय िवशासः ?
वयाघ उवाच—शृणु रे पानथ ! पाग् एव यौवन-दशायाम् अहम् अतीव दुवृरत आसम् ।
अनेक-गो-मानुषाणा वधाद् मे पुता मृता दाराश् च । वंश-हीनश् चाहम् । ततः केनिचद्
धािमरकेणाहम् उपिदषः । दान-धमािदकं चरतु भवान् इित । तद् -उपदेशािद-दानीम्
अहं सनान-शीलो दाता वृदो गिलत-नख-दनतः न कथं िवशास-भूिमः ? उकतं च—

इजया’धययन-दानािन तपः सतयं धृितः कमा ।

अलोभ इित मागो’यं धमरसयाष-िवधः समृतः ॥८॥

तत पूवरश् चतुवरगो दमभाथरम् अिप सेवयते ।

उतरस् तु चतुवरगो महातमनय् एव ितषित ॥९॥

मम चैतावान् लोभ-िवरहः । येन सव-हसत-सथम् अिप सुवणर-कङणं यसमै


कसमैिचद् दातुम् इचछािम तथािप वयाघो मानुषं खादतीित लोकापवादो दुिनरवारः ।
यतः—

गतानुगितको लोकः कुटनीम् उपदेिशनीम् ।

पमाणयित नो धमे यथा गोघम् अिप िदजम् ॥१०॥

मया च धमर-शासतािण अधीतािन । शृणु—

मर-सथलया यथा वृिषः कुधाते भोजनं तथा ।

दिरदे दीयते दानं सफलं पाणडु-ननदन ॥११॥

पाणा यथातमनो’भीषा भूतानाम् अिप ते तथा ।

आतमौपमयेन भूताना दया कुवरिनत साधवः ॥१२॥


अपरं च—

पतयाखयाने च दाने च सुख-दुःखे िपयािपये ।

आतमौपमयेन पुरषः पमाणम् अिधगचछित ॥१३॥

अनयच् च—

मातृवत् पर-दारेषु पर-दवयेषु लोषटवत् ।

आतमवत् सवर-भूतेषु यः पशयित स पिणडतः ॥१४॥

तवं च अतीव-दुगरतः । तेन तत् तुभयं दातुं स-यतो’हम् । तथा चोकतम्—

दिरदान् भर कौनतेय मा पयचछेशरे धनम् ।

वयािधतसयौषधं पथयं नीरजसय िकम् औषधैः ॥१५॥

अनयत् च—

दातवयम् इित यद् दानं दीयते’नुपकािरिण ।

देशे काले च पाते च तद् दानं सािततवकं िवदुः ॥१६॥

तद् अत सरिस सनातवा सुवणर-कङणम् इदं गृहाण । ततो यावद् असौ तद् -वचः-पतीतो
लोभात् सरः सनातुं पिवषः, तावन् महा-पङे िनमगनः पलाियतुम् अकमः । तं पङे
पिततं दृषटवा वयाघो’वदत्—अहह महा-पङे पिततो’िस । अतस् तवाम् अहम् उतथापयािम । इतय्
उकतवा शनैः शनैर् उपगमय तेन वयाघेण धृतः स पानथो’िचनतयत्—

न धमर-शासतं पठतीित कारणं

न चािप वेदाधययनं दुरातमनः ।

सवभाव एवात तथाितिरचयते

यथा पकृतया मधुर ं गवा पयः ॥१७॥

िकं च—

अवशेिनदय-िचताना हिसत-सनानम् इव िकया ।

दुभरगाभरण-पायो जानं भारः िकया िवना ॥१८॥

तन् मया भदं न कृतम् । यद् अत मारातमके िवशासः कृतः । तथा चोकतम्—

नदीना शसत-पाणीना निखना शृिङणा तथा ।

िवशासो नैव कतरवयः सतीषु राज-कुलेषु च ॥१९॥

अपरं च—

सवरसय िह परीकयनते सवभावा नेतरे गुणाः ।

अतीतय िह गुणान् सवान् सवभावो मूिधर वतरते ॥२०॥

अनयच् च—

स िह गगन-िवहारी कलमष-धवंस-कारी
दश-शत-कर-धारी जयोितषा मधय-चारी ।

िवधुर् अिप िविध-योगाद् गसयते राहुणासौ

िलिखतम् अिप ललाटे पोिजझतं कः समथरः ॥२१॥

इित िचनतयन् एवासौ वयाघेण धृतवा वयापािदतः खािदतश् च । अतो’हं बवीिम—कङणसय


तु लोभेनेतय् आिद । अत एव सवरथािवचािरतं कमर न कतरवयम् इित । यतः—

सुजीणरम् अनं सुिवचकणः सुतः

सुशािसता सती नृपितः सुसेिवतः ।

सुिचनतय चोकतं सुिवचायर यत् कृतं

सुदीघर-काले’िप न याित िविकयाम् ॥२२॥

एतद् वचनं शुतवा किशत् कपोतः स-दपरम् आह—आः ! िकम् एवम् उचयते ?

वृदसय वचनं गाहम् आपत्-काले ह् उपिसथते ।

सवरतैव ं िवचारे च भोजने’िप पवतरताम् ॥२३॥

यतः—

शङािभः सवरम् आकानतम् अनं पानं च भूतले ।

पवृितः कुत कतरवया जीिवतवयं कथं न वा ? ॥२४॥

यथा चोकतम्—
ईषयी घृणी तव् असनतुषः कोधनो िनतय-शिङतः ।

पर-भागयोपजीवी च षड् एते िनतय-दुःिखताः ॥२५॥

एतच् छुतवा तणडुल्-कण-लोभेन नभो-मणडलाद् अवतीयरस् अवे कपोतास् ततोपिवषाः ।


यतः—

सुमहानतय् अिप शासतािण धारयनतो बहु-शुताः ।

छेताः संयाना च िकलशयनते लोभ-मोिहताः ॥२६॥

अनयच् च—

लोभात् कोधः पभवित लोभात् कामः पजायते ।

लोभान् मोहश् च नाशश् च लोभः पापसय कारणम् ॥२७॥

अनयच् च—

असंभवं हेम-मृगसय जनम

तथािप रामो लुलुभे मृगाय ।

पायः समापन-िवपित-काले

िधयो’िप पुंसा मिलना भविनत ॥२८॥

अननतरं ते सवे जाल-िनबदा बभूवुः, ततो यसय वचनात् ततावलिमबतास् तं सवे


ितरसकुवरिनत सम । यतः,

न गणसयागतो गचछेत् िसदे काये समं फलम् ।

यिद कायर-िवपितः सयान् मुखरस् तत हनयते ॥२९॥


तसय ितरसकारं शुतवा िचतगीव उवाच—नायम् असय दोषः, यतः

आपदाम् आपतनतीना िहतो’पय् आयाित हेतुताम् ।

मातृ-जङा िह वतससय सतमभी-भवित बनधने ॥३०॥

अनयच् च—

स बनधुर् यो िवपनानाम् आपद् -उदरण-कमः ।

न तु भीत-पिरताण-वसतूपालमभ-पिणडतः ॥३१॥

िवपत्-काले िवसमय एव कापुरष-लकणम् । तद् अत धैयरम् अवलमबय पतीकारश्


िचनतयताम्, यतः—

िवपिद धैयरम् अथाभयुदये कमा

सदिस वाकय-पटुता युिध िवकमः ।

यशिस चािभरिचर् वयसनं शुतौ

पकृित-िसदम् इदं िह महातमनाम् ॥३२॥

समपिद यसय न हषो िवपिद िवषादो रणे च भीरतवम् ।

तं भुवन-तय-ितलकं जनयित जननी सुतं िवरलम् ॥३३॥


अनयच् च—

षड्-दोषाः पुरषेणेह हातवया भूितम् इचछता ।

िनदा तनदा भयं कोध आलसयं दीघर-सूतता ॥३४॥

इदानीम् अिप एवं िकयताम्—सवैर् एकिचतीभूय जालम् आदाय उडडीयताम् । यतः—

अलपानाम् अिप वसतूना संहितः कायर-सािधका ।

तृणैर् गुणतवम् आपनैर् बधयनते मत-दिनतनः ॥३५॥

संहितः शेयसी पुंसा सवकुलैर् अलपकैर् अिप ।

तुषेणािप पिरतयकता न परोहिनत तणडुलाः ॥३६॥

इित िविचतय पिकणः सवे जालम् आदाय उतपितताः । अननतरं च वयाधः सुदरू ाज्
जालापहारकास् तान् अवलोकय पशाद् धािवतो’िचनतयत्—

संहतास् तु हरनतय् एते मम जालं िवहङमाः ।

यदा तु िनपितषयिनत वशम् एषयिनत मे तदा ॥३७॥

ततस् तेषु चकुर् िवषयम् अितकानतेषु पिकषु स वयाधो िनवृतः । अथ लुबधकं िनवृतं
दृषटवा कपोता ऊचुः—सवािमन् ! िकम् इदानी कतुरम् उिचतम् ?

िचतगीव उवाच—

माता िमतं िपता चेित सवभावात् िततयं िहतम् ।


कायर-कारणतश् चानये भविनत िहत-बुदयः ॥३८॥
तन् मे िमतं िहरणयको नाम मूिषक-राजो गणडकी-तीरे िचत-वने िनवसित । सो’समाकं
पाशाश् छेतसयित इतय् आलोचय सवे िहरणयक-िववर-समीपं गताः । िहरणयकश् च सवरदा
अपाय-शङया शत-दारं िववरं कृतवा िनवसित । ततो िहरणयकः कपोतावपात-भयाच्
चिकतः तूषणी िसथतः । िचतगीव उवाच—सखे िहरणयक ! कथम् असमान् न समभाषसे ?

ततो िहरणयकस् तद् -वचनं पतयिभजाय स-समभमं बिहर् िनःसृतय अबवीत्—आः !


पुणयवान् अिसम िपय-सुहृन् मे िचतगीवः समायातः ।

यसय िमतेण समभाषो यसय िमतेण संिसथितः ।

यसय िमतेण संलापस् ततो नासतीह पुणयवान् ॥३९॥

अथ पाश-बदाश् चैतान् दृषटवा स-िवसमयः कणं िसथतवा उवाच—सखे ! िकम् एतत् ?

िचतगीव उवाच—सखे ! असमाकं पाकतन-जनम-कमरणः फलम् एतत् ।

यसमाच् च येन च यथा च यदा च यच् च

यावच् च यत च शुभाशुभम् आतम-कमर ।

तसमाच् च तेन च तथा च तदा च तच् च

तावच् च तत च िवधातृ-वशाद् उपैित ॥४०॥


राग-शोक-परीताप-बनधन-वयसनािन च ।
आतमापराध-वृकाणा फलानय् एतािन देिहनाम् ॥४१॥

एतच् छुतवा िहरणयकश् िचतगीवसय बनधनं छेतुं सतवरम् उपसपरित । तत


िचतगीव उवाच—िमत ! मा मैव ं कुर । पथमम् असमद् -आिशतानाम् एतेषा तावत्
पाशाश् िछिनध । मम पाशं पशाच् छेतसयिस ।

िहरणयको’पय् आह—अहम् अलप-शिकतः । दनताश् च मे कोमलाः । तद् एतेषा पाशाश् छेतुं


कथं समथो भवािम ? तत् यावन् मे दनता न तुटयिनत, तावत् तव पाशं िछनिद । तद् -
अननतरम् अपय् एतेषा बनधनं यावत् शकयं छेतसयािम ।

िचतगीव उवाच—असतव् एवम् । तथािप यथा-शिकत बनधनम् एतेषा खणडय ।

िहरणयकेनोकतम्—आतम-पिरतयागेन यदािशताना पिररकणं तन् न नीित-वेिदना


सममतम् । यतः—

आपद् -अथे धनं रकेद् दारान् रकेद् धनैर् अिप ।

आतमानं सततं रकेद् दारैर् अिप धनैर् अिप ॥४२॥

अनयच् च--

धमाथर-काम-मोकाणा पाणाः संिसथत-हेतवः ।

तान् िनघता िकं न हतं रकता िकं न रिकतम् ॥४३॥

िचतगीव उवाच—सखे ! नीितस् तावद् ईदृशय् एव, िकनतव् अहम् असमद् -आिशताना दुःखं
सोढु ं सवरथासमथरस् तेनेद ं बवीिम । यतः—
धनािन जीिवतं चैव पराथे पाज उतसृजेत् ।

सिनिमते वरं तयागो िवनाशे िनयते सित ॥४४॥

अयम् अपरश् चासाधारणो हेतुः ।

जाित-दवय-बलाना च सामयम् एषा मया सह ।

मत्-पभुतव-फलं बूिह कदा िकं तद् भिवषयित ॥४५॥

अनयच् च—

िवना वतरनम् एवैते न तयजिनत ममािनतकम् ।

तन् मे पाण-वययेनािप जीवयैतान् ममािशतान् ॥४६॥

िकं च—

मास-मूत-पुरीषािसथ-पूिरते’त कलेवरे ।

िवनशरे िवहायासथा यशः पालय िमत मे ॥४७॥

अपरं च पशय—

यिद िनतयम् अिनतयेन िनमरलं मल-वािहना ।

यशः कायेन लभयेत तन् न लबधं भवेन् नु िकम् ॥४८॥


यतः—

शरीरसय गुणाना च दूरम् अतयनतम् अनतरम् ।

शरीरं कण-िवधवंिस कलपानत-सथाियनो गुणाः ॥४९॥

इतय् आकणयर िहरणयकः पहृष-मनाः पुलिकतः सन् अबवीत्—साधु िमत ! साधु ।


अनेनािशत-वातसलयेन तैलोकयसयािप पभुतवं तविय युजयते । एवम् उकतवा तेन सवेषा
कपोताना बनधनािन िछनािन । ततो िहरणयकः सवान् सादरं समपूजय आह—सखे
िचतगीव ! सवरथात जाल-बनधन-िवधौ सित दोषम् आशङकय आतमिन अवजा न कतरवया ।
यतः—

यो’िधकाद् योजन-शतान् पशयतीहािमषं खगः ।

स एव पापत-कालस् तु पाश-बनधं न पशयित ॥५०॥

अपरं च—

शिश-िदवाकरयोर् गह-पीडनं

गज-भुजङमयोर् अिप बनधनम् ।

मितमता च िवलोकय दिरदता

िविधर् अहो बलवान् इित मे मितः ॥५१॥

अनयच् च—

वयोमैकानत-िवहािरणो’िप िवहगाः समपापुवनतय् आपदं

बधयनते िनपुणैर् अगाध-सिललान् मतसयाः समुदाद् अिप ।

दुनीतं िकम् इहािसत िकं सुचिरतं कः सथान-लाभे गुणः

कालो िह वयसन-पसािरत-करो गृहाित दूराद् अिप ॥५२॥


इित पबोधय आितथयं कृतवा आिलङगय च तेन समपेिषतश् िचतगीवो’िप सपिरवारो यथेष-
देशान् ययौ, िहरणयको’िप सव-िववरं पिवषः ।

यािन कािन च िमतािण कतरवयािन शतािन च ।

पशय मूिषक-िमतेण कपोता मुकत-बनधनाः ॥५३॥

अथ लघु-पतनक-नामा काकः सवर-वृतानत-दशी साशयरम् इदम् आह—अहो िहरणयक !


शलाघयो’िस, अतो’हम् अिप तवया सह मैती कतुरम् इचछािम । अतस् तवं मा
मैतयेणानुगहीतुम् अहरिस । एतच् छुतवा िहरणयको’िप िववराभयनतराद् आह—कस् तवम् ?

स बूते—लघुपतनक-नामा वायसो’हम् । िहरणयको िवहसयाह—का तवया सह मैती ?


यतः—

यद् येन युजयते लोके बुधस् तत् तेन योजयेत् ।

अहम् अनं भवान् भोकता कथं पीितर् भिवषयित ॥५४॥

अपरं च—

भकय-भकयोः पीितर् िवपतेः कारणं मतम् ।

शृगालात् पाशबदो’सौ मृगः काकेन रिकतः ॥५५॥


वायसो’बवीत्--कथम् एतत् ?

िहरणयकः कथयित—

कथा २

अिसत मगध-देशे चमपकवती नाम अरणयानी । तसया िचरात् महता सनेहेन मृग-काकौ
िनवसतः । स च मृगः सवेचछया भामयन् हृष-पुषाङः केनिचत् शृगालेनावलोिकतः । तं
दृषटवा शृगालो’िचनतयत्—आः ! कथम् एतन्-मासं सुलिलतं भकयािम ? भवतु, िवशासं
तावद् उतपादयािम इतय् आलोचय उपसृतयाबवीत्—िमत ! कुशलं ते ?

मृगेणोकतम्—कस् तवम् ?

स बूते—कुद-बुिद-नामा जमबुको’हम् । अतारणये बनधु-हीनो मृतवत् एकाकी


िनवसािम । इदानी तवा िमतम् आसाद पुनः स-बनधुर् जीव-लोकं पिवषो’िसम । अधुना
तवानुचरेण मया सवरथा भिवतवयम् इित ।

मृगेणोकतम्—एवम् असतु ।

ततः पशाद् असतं गते सिवतिर भगवित मरीिच-मािलिन तौ मृगसय वास-भूिमं गतौ ।
तत चमपक-वृक-शाखाया सुबुिद-नामा काको मृगसय िचर-िमतं िनवसित । तौ
दृषटवा काको’वदत्—सखे िचताङ ! को’यं िदतीयः ?

मृगो बूते—िमत ! अकसमाद् आगनतुना सह मैती न युकता । तन् न भदम् आचिरतम् । तथा
चोकतम्—
अजात-कुल-शीलसय वासो देयो न कसयिचत् ।

माजारसय िह दोषेण हतो गृधो जरद् -गवः ॥५६॥

तौ आहतुः--कथम् एतत् ?

काकः कथयित—

कथा ३

अिसत भागीरथी-तीरे गृधकूट-नािम पवरते महान् पकरटी-वृकः तसय कोटरे दैव-


दुिवरपाकात् गिलत-नख-नयनो जरदगव-नामा गृधः पितवसित । अथ कृपया तज्-जीवनाय
तद् -वृक-वािसनः पिकणः सवाहारात् िकंिचत् िकंिचद् उदृतय तसमै ददित, तेनासौ जीवित,
तेषा शावक-रका च करोित । अथ कदािचत् दीघरकणर-नामा माजारः पिक-शावकान्
भकियतुं ततागतः । ततस् तम् आयानतं दृषटवा पिक-शावकैर् भयातैः कोलाहलः कृतः ।
तच् छुतवा जरदगवेन उकतम्—को’यम् आयाित ? दीघरकणो गृधम् अवलोकय स-भयम्
आह—हा हतो’िसम यतो’यं मा वयापादियषयित । अथवा—
तावद् भयसय भेतवयं यावद् भयम् अनागतम् ।

आगतं तु भयं वीकय नरः कुयाद् यथोिचतम् ॥५७॥

अधुनाितसिनधाने पलाियतुम् अकमः । तद् यथा भिवतवयं तथा भवतु, तावत्


िवशासम् उतपादासय समीपम् उपगचछामीतय् आलोचय तम् उपसृतयाबवीत्—आयर ! तवाम्
अिभवनदे ।

गृधो’वदत्—कस् तवम् ?

सो’वदत्—माजारो’हम् ।

गृधो बूते—दूरम् अपसर नो चेत् हनतवयो’िस मया ।

माजारो’वदत्—शूयता तावत् मद् -वचनम् । ततो यद् अहं वधयस् तदा हनतवयः । यतः

जाित-मातेण िकं किशद् वधयते पूजयते कविचत् ।

वयवहारं पिरजाय वधयः पूजयो’थवा भवेत् ॥५८॥

गृधो बूते—बूिह िकम् अथरम् आगतो’िस ?

सो’वदत्—अहम् अत गङा-तीरे िनतय-सनायी िनरािमषाशी बहचारी चानदायण-वरतम् आचरंस्


ितषािम । युषमान् धमर-जान-रताः पेम-िवशास-भूमयः इित पिकणः सवे सवरदा
ममागे पसतुविनत, अतो भवदभयो िवदावयो-वृदेभयो धमर ं शोतुम् इहागतः ।
भवनतश् चैतादृशा धमरजाः, यन् माम् अितिथं हनतुम् उदताः ? गृहसथ-धमरश् च
एषः –
अराव् अपय् उिचतं कायरम् आितथयं गृहम् आगते ।

छेतुम् अपय् आगते छाया नोपसंहरते दुमः ॥५९॥

िकं च—यिद अनं नािसत, तदा सुपीतेनािप वचसा तावद् अितिथः पूजय एव ।

तृणािन भूिमर् उदकं वाक् चतुथी च सूनृता ।

एतानय् अिप सता गेहे नोिचछदनते कदाचन ॥६०॥

अनयच् च—

बालो वा यिद वा वृदो युवा वा गृहम् आगतः ।

तसय पूजा िवधातवया सवरसयाभयागतो गुरः ॥६१॥

अपरं च—

िनगुरणेषव् अिप सततवेषु दया कुवरिनत साधवः ।

न िह संहरते जयोतसना चनदश् चाणडाल-वेशमनः ॥६२॥

अनयच् च—

अितिथर् यसय भगनाशो गृहात् पितिनवतरते ।


स दततवा दुषकृतं तसमै पुणयम् आदाय गचछित ॥६३॥

अनयच् च—

उतमसयािप वणरसय नीचो’िप गृहम् आगतः ।

पूजनीयो यथा-योगयं सवर-देव-मयो’ितिथः ॥६४॥

गृधो’वदत्—माजारो िह मास-रिचः । पिक-शावकाश् चात िनवसिनत । तेनाहम् एव बवीिम ।


तच् छुतवा माजारो भूिमं सपृषटवा कणौ सपृशित, बूते च—मया धमर-शासतं शुतवा
वीत-रागेनेद ं दुषकरं वरतं चानदायणम् अधयविसतम् । यतः परसपरं
िववदमानानाम् अिप धमर-शासताणाम् अिहंसा परमो धमरः इतय् अतैकमतयम् । यतः—

सवर-िहंसा-िनवृता ये नराः सवर-सहाश् च ये ।

सवरसयाशय-भूताश् च ते नराः सवगर-गािमनः ॥६५॥

अनयच् च—

एक एव सुहृद् धमो िनधने’पय् अनुयाित यः ।

शरीरेण समं नाशं सवरम् अनयद् िह गचछित ॥६६॥

िकं च—

यो’ित यसय यदा मासम् उभयोः पशयतानतरम् ।

एकसय किणका पीितर् अनयः पाणैर् िवमुचयते ॥६७॥

अिप च—

मतरवयम् इित यद् दुःखं पुरषसयोपजायते ।


शकयस् तेनानुमानेन परो’िप पिररिकतुम् ॥६८॥

शृणु पुनः—

सवचछनद-वन-जातेन शाकेनािप पपूयरते ।

असय दगधोदरसयाथे कः कुयात् पातकं महत् ॥६९॥

एवं िवशासय स माजारस् तर-कोटरे िसथतः । ततो िदनेषु गचछतसु असौ पिक-शावकान्
आकमय सव-कोटरम् आनीय पतयहं खादित । अथ येषाम् अपतयािन खािदतािन । तैः शोकातैर्
िवलपिदर् इतस् ततो िजजासा समारबधा । तत् पिरजाय माजारः कोटरान् िनःसृतय बिहः
पलाियतः । पशात् पिकिभर् इतस् ततो िनरपयिदस् तत तर-कोटरे शावकाः खािदता इित
सवैः पिकिभर् िनिशतय च गृधो वयापािदतः । अतो’हं बवीिम—अजात-कुल-शीलसय इतय् आिद

--ओ)०(ओ--

इतय् आकणयर स जमबुकः स-कोपम् आह—मृगसय पथम-दशरन-िदने भवान् अिप अजात-


कुल-शील एव आसीत् । तत् कथं भवता सह एतसय सनेहानुवृितर् उतरोतरं वधरते ?
अथवा—

यत िवदज्-जनो नािसत शलाघयस् ततालपधीर् अिप ।

िनरसत-पादपे देशे एरणडो’िप दुमायते ॥७०॥


अनयच् च—

अयं िनजः परो वेित गणना लघु-चेतसाम् ।

उदार-चिरताना तु वसुधैव कुटुमबकम् ॥७१॥

यथा चायं मृगो मम बनधुस् तथा भवान् अिप । मृगो’बवीत् कमनेन उतरोतरेण ?
सवैर् एकत िवशमभालापैः सुखम् अनुभविदः सथीयताम् । यतः—

न किशत् कसयिचन् िमतं न किशत् कसयिचद् िरपुः ।

वयवहारेण िमतािण जायनते िरपवस् तथा ॥७२॥

काकेन उकतम्—एवम् असतु । अथ पातः सवे यथािभमत-देशं गताः । एकदा िनभृतं


शृगालो बूते—सखे मृग ! एतिसमन् एव वनैक-देशे ससय-पूणर ं केतम् अिसत । तद् अहं
तवा तत नीतवा दशरयािम । तथा कृते सित मृगः पतयहं तत गतवा ससयं खादित । ततो
िदन-कितपयेन केत-पितना तद् दृषटवा पाशास् तत योिजताः । अननतरं पुनर् आगतो मृगः
तत चरन् पाशैर् बदो’िचनतयत्—को माम् इतः काल-पाशाद् इव वयाध-पाशात् तातुं िमताद्
अनयः समथरः ?

अतानतरे जमबुकस् ततागतय उपिसथतो’िचनतयत्—फिलतस् तावद् असमाकं कपट-


पबनधः । मनोरथ-िसिदर् अिप बाहलु यान् मे भिवषयित । यतः एतसय उकतृतयमानसय
मासासृग्-िलपतािन असथीिन मया अवशयं पापतवयािन । तािन च बाहुलयेन मम भोजनािन
भिवषयिनत । स च मृगस् तं दृषटवा उललािसतो बूते—सखे ! िछिनध तावन् मम बनधनम् ।
सतवरं तायसव माम् । यतः—

आपतसु िमतं जानीयाद् रणे शूर ं ऋणे शुिचम् ।

भाया कीणेषु िवतेषु वयसनेषु च बानधवान् ॥७३॥

अपरं च—

उतसवे वयसने पापते दुिभरके शतु-सङटे ।


राज-दारे शमशाने च यस् ितषित स बानधवः ॥७४॥

जमबुकः पाशं मुहुर् मुहुर् िवलोकयािचनतयत्—दृढस् तावद् अयं बनधः । बूते च—


सखे ! सनायु-िनिमरताः पाशाः, तद् अद भटारक-वारे कथम् एतान् दनतैः सपृशािम ? िमत !
यिद िचते न अनयथा मनयसे, तदा पभाते यत् तवया वकतवयं तत् कतरवयम् इित ।
अननतरं स काकः पदोषका मृगमनागतम् अवलोकय इतस् ततो’िनवषयन् तथािवधं तं
दृषटवा उवाच—सखे ! िकम् एतत् ? मृगेणोकतम्—अवधीिरत-सुहृद् -वाकयसय फलम् एतत् तथा
चोकतम्—

सुहृदा िहत-कामाना यः शृणोित न भािषतम् ।

िवपत् सिनिहता तसय स नरः शतुननदनः ॥७५॥

काको बूते—स वञचकः कवासते ?

मृगेणोकतं—मन्-मासाथी ितषतय् अतैव ।

काको बूते—िमत ! उकतम् एव मया पूवरम् ।


अपराधो न मे’सतीित नैतद् िवशास-कारणम् ।

िवदते िह नृशंसेभयो भयं गुणवताम् अिप ॥७६॥

दीप-िनवाण-गनधं च सुहृद् -वाकयम् अरनधतीम् ।

न िजघिनत न शृणविनत न पशयिनत गतायुषः ॥७७॥

परोके कायर-हनतारं पतयके िपय-वािदनम् ।

वजरयेत् तादृशं िमतं िवष-कुमभं पयोमुखम् ॥७८॥

ततः काको दीघर ं िनःशसय उवाच—अरे वञचक ! िकं तवया पाप-कमरणा कृतम् । यतः—

संलािपताना मधुरैर् वचोिभर्

िमथयोपचारैश् च वशीकृतानाम् ।

आशावता शदधता च लोके

िकम् अिथरना वञचियतवयम् अिसत ॥७९॥

अनयच् च—

उपकािरिण िवशबधे शुद-मतौ यः समाचरित पापम् ।

तं जनम् असतय-सनधं भगवित वसुधे कथं वहिस ॥८०॥

दुजरनेन समं सखयं वैर ं चािप न कारयेत् ।

उषणो दहित चाङारः शीतः कृषणायते करम् ॥८१॥


अथवा िसथितर् इयं दुजरनानाम्—

पाक् पादयोः पतित खादित पृष-मासं

कणे फलं िकम् अिप रौित शनैर् िविचतम् ।

िछदं िनरपय सहसा पिवशतय् अशङः

सवर ं खलसय चिरतं मशकः करोित ॥८२॥

तथा च—

दुजरनः िपय-वादी च नैतद् िवशास-कारणम् ।

मधु ितषित िजहागे हृिद हालाहलं िवषम् ॥८३॥

अथ पभाते स केत-पितर् लगुड-हसतस् तं पदेशम् आगचछन् काकेनावलोिकतः । तम्


अवलोकय काकेनोकतम्—सखे मृग ! तवम् आतमानं मृतवत् सनदशयर वातेनोदरं
पूरियतवा पादान् सतबधीकृतय ितष । अहं तव चकुषी चञचवा िकम् अिप िविलखािम, यदाहं
शबदं करोिम, तदा तवम् उतथाय सतवरं पलाियषयसे ।

मृगस् तथैव काक-वचनेन िसथतः । ततः केत-पितना हषोतफुलल-लोचनेन तथािवधो


मृग आलोिकतः । अथासौ—आः ! सवयं मृतो’िस ? इतय् उकतवा मृगं बनधनात् मोचियतवा पाशान्
संवरीतुं सतवरो बभूव । ततः िकयद् दूरे अनतिरते केत-पतौ स मृगः काकसय
शबदं शुतवा सतवरम् उतथाय पलाियतः । तम् उिदशय तेन केत-पितना पकोपात् िकपतेन
लगुडेन शृगालो वयापािदतः । तथा चोकतम्—
ितिभर् वषैस् ितिभर् मासैस् ितिभः पकैस् ितिभर् िदनैः ।

अतयुतकटैः पाप-पुणयैर् इहैव फलम् अशुते ॥८४॥

अतो’हं बवीिम—भकय-भकयकयोः पीितर् इतय् आिद ।

इित मृग-वायस-शृगाल-कथा

काकः पुनर् आह—

भिकतेनािप भवता नाहारो मम पुषकलः ।

तविय जीवित जीवािम िचतगीव इवानघ ॥८५॥

अनयच् च—

ितरशाम् अिप िवशासो दृषः पुणयैक-कमरणाम् ।

सता िह साधु-शीलतवात् सवभावो न िनवतरते ॥८६॥

िकं च—

साधोः पकोिपतसयािप मनो नायाित िविकयाम् ।

न िह तापियतुं शकयं सागरामभस् तृणोलकया ॥८७॥

िहरणयको बूते—चपलस् तवम् । चपलेन सह सनेहः सवरथा न कतरवयः । तथा


चोकतम्—
माजारो मिहषो मेषः काकः कापुरषस् तथा ।

िवशासात् पभवनतय् एते िवशासस् तत नो िहतः ॥८८॥

िकं चानयत्—शतु-पको भवान् असमाकम् । शतुणा सिनधर् न िवधेयम् । उकतं चैतत्—

शतुणा न िह सनदधयात् संिशलषेनािप सिनधना ।

सुतपतम् अिप पानीयं शमयतय् एव पावकम् ॥८९॥

दुजरनः पिरहतरवयो िवदयालङृतो’िप सन् ।

मिणना भूिषतः सपरः िकम् असौ न भयङरः ॥९०॥

यद् अशकयं न तच् छकतयं यच् छकतयं शकयम् एव तत् ।

नोदके शकटं याित न च नौर् गचछित सथले ॥९१॥

अपरं च—

महतापय् अथर-सारेण यो िवशिसित शतुषु ।

भायासु च िवरकतासु तद् -अनतं तसय जीवनम् ॥९२॥

लघु-पतनको बूते—शुतं मया सवर ं, तथािप ममैतावन् एव सङलपः । यत् तवया


सह सौहृदम् अवशयं करणीयम् इित । अनयथा अनाहारेणातमानं तव दािर
वयापादियषयामीित । तथा िह—

मृद् -घटवत् सुख-भेदो दुःसनधानश् च दुजरनो भवित ।


सुजनस् तु कनक-घटवद् दुभेदश् चाशु सनधेयः ॥९३॥

िकं च—

दवतवात् सवर-लोहाना िनिमताद् मृग-पिकणाम् ।

भयाल् लोभाच् च मूखाणा सङतः दशरनात् सताम् ॥९४॥

िकं च—

नािरकेल-समाकारा दृशयनते िह सुहृजजनाः ।

अनये बदिरकाकारा बिहर् एव मनोहराः ॥९५॥

अनयच् च—

सनेह-चछेदे’िप साधूना गुणा नायािनत िविकयाम् ।

भङे’िप िह मृणालानाम् अनुबधिनत तनतवः ॥९६॥

अनयच् च—

शुिचतवम् तयािगता शौयर ं सामानयं सुख-दुःखयोः ।

दािकणयं चानुरिकतश् च सतयता च सुहृद् -गुणाः ॥९७॥

एतैर् गुणैर् उपेतो भवद् =अनयो मया कः सुहृत् पापतवयः ? इतय् आिद तद् -वचनम् आकणयर
िहरणयको बिहः िनःसृतयाह—आपयाियतो’हं भवताम् एतेन वचनामृतेन । तथा चोकतम्—

घमातर ं न तथा सुशीतल-जलैः सनानं न मुकतावली

न शीखणड-िवलेपनम् सुखयित पतयङम् अपय् अिपरतम् ।


पीतयै सजजन-भािषतं पभवित पायो यथा चेतसः

सद् -युकतया च पिरषकृतं सुकृितनाम् आकृिष-मनतोपमम् ॥९८॥

अनयच् च—

रहसय-भेदो याचञा च नैषुयर ं चल-िचतया ।

कोधो िनःसतयता दूतम् एतन् िमतसय दूषणम् ॥९९॥

अनेन वचन-कमेण तत् एकम् अिप दूषणं तविय न लकयते । यतः—

पटुतवं सतयवािदतवं कथा-योगेन बुदधयते ।

असतबधतवम् अचापलयं पतयकेनावगमयते ॥१००॥

अपरं च—

अनयथैव िह सौहादर ं भवेत् सवचछानतरातमनः ।

पवतरते’नयथा वाणी शाठयोपहत-चेतसः ॥१०१॥

मनसय् अनयद् वचसय् अनयत् कमरणय् अनयद् दुरातमनाम् ।

मनसय् एकं वचसय् एकं कमरणय् एकं महातमनाम् ॥१०२॥

तद् भवतु भवतः अिभमतम् एव इतय् उकतवा िहरणयको मैतयं िवधाय भोजन-िवशेषैर्
वायसं सनतोषय िववरं पिवषः । वायसो’िप सव-सथानं गतः ततः-पभृित तयोः
अनयो’नयाहार-पदानेन कुशल-पशैः िवशमभालापैश् च िकयत्-कालो’ितवतरने । एकदा
लघु-पतनको िहरणयकम् आह—सखे ! वायससय कषतरलभयाहारम् इदं सथानम् ।
तद् एतत् पिरतयजय सथानानतरं गनतुम् इचछािम ।

िहरणयको बूते—

सथान-भषा न शोभनते दनताः केशा नखा नराः ।

इित िवजाय मितमान् सव-सथानं न पिरतयजेत् ॥१०३॥

काको बूते—िमत ! कापुरषसय वचनम् एतत् । यतः—

सथानम् उतसृजय गचछिनत िसंहाः सत्-पुरषा गजाः ।

ततैव िनधनं यािनत काकाः कापुरषा मृगाः ॥१०४॥

अनयच् च—

को वीरसय मनिसवनः सव-िवषयः को वा िवदेशः समृतः

यं देशं शयते तम् एव कुरते बाहु-पतापािजरतम् ।

यद् दंषटानख-लाङुल-पहरणः िसंहो वनं गाहते

तिसमन् एव हत-िदपेनद-रिधरैस् तृषणा िछनततय् आतमनः ॥१०५॥

िहरणयको बूते—िमत कव गनतवयम् ? तथा चोकतम्—

चलतय् एकेन पादेन ितषतय् एकेन बुिदमान् ।

नासमीकय परं सथानं पूवरम् आयतनं तयजेत् ॥१०६॥


वायसो बूते—िमत ! अिसत सुिनरिपतं सथानम् ।

िहरणयको’वदत्—िकं तत् ?

वायसः कथयित—अिसत दणडकारणये कपूररगौरािभधानं सरः । तत िचर-कालोपािजरतः


िपय-सुहृन् मे मनथरािभधानः कूमरः सहज-धािमरकः पितवसित । पशय िमत !

परोपदेशे पािणडतयं सवेषा सुकरं नृणाम् ।

धमे सवीयम् अनुषानं कसयिचत् तु महातमनः ॥१०७॥

स च भोजन-िवशेषैर् मा संवधरियषयित । िहरणयको’पय् आह—तत् िकम् अतावसथाय मया


कतरवयम् ? यतः—

यिसमन् देशे न सममानो न वृितर् न च बानधवः ।

न च िवदागमः किशत् तं देशं पिरवजरयेत् ॥१०८॥

अपरं च---

धिनकः शोितयो राजा नदी वैदस् तु पञचमः ।

पञच यत न िवदनते तत वासं न कारयेत् ॥१०९॥

अपरं च---

लोक-याता भयं लजजा दािकणयं तयाग-शीलता ।


पञच यत न िवदनते न कुयात् तत संिसथितम् ॥११०॥

अनयच् च—

तत िमत ! न वसतवयं यत नािसत चतुषयम् ।

ऋण-दाता च वैदश् च शोितयः सजला नदी ॥१११॥

अतो माम् अिप तत नय ।

वायसो’वदत्—एवम् असतु ।

अथ वायसस् तेन िमतेण सह िविचतालाप-सुखेन तसय सरसः समीपं ययौ । ततो


मनथरो दूराद् एव लघु-पतनकम् अवलोकय उतथाय यथोिचतम् आितथयं िवधाय
मूिषकसयापय् अितिथ-सतकारं चकार । यतः—

बालो वा यिद वा वृदो युवा वा गृहम् आगतः ।

तसय पूजा िवधातवया सवरताभयागतो गुरः ॥११२॥

तथा—

गुरर् अिगनर् िदजातीना वणाना बाहणो गुरः ।

पितर् एको गुरः सतीणा सवरताभयागतो गुरः ॥११३॥

अपरं च—

उतमसयािप वणरसय नीचो’िप गृहम् आगतः ।

पूजनीयो यथा-योगयं सवर-देव-मयो’ितिथः ॥११४॥


वायसो’वदत्—सखे ! मनथर ! स-िवशेष-पूजाम् असिम िवधेिह, यतो’यं पुणय-कमरणा
धुरीणः कारणय-रताकरो िहरणयक-नामा मूिषक-राजः । एतसय गुण-सतुितं िजहा-
सहस-दयेनािप यिद सपर-राजः कदािचत् कतुर ं समथरः सयात् इतय् उकतवा
िचतगीवोपाखयानं विणरतवान् । ततो मनथरः सादरं िहरणयकं समपूजयाह—भद
! आतमनो िनजरन-वनागमन-कारणम् आखयातुम् अहरिस ?

िहरणयको’वदत्—कथयािम, शूयताम् ।

कथा ४

अिसत चमपकािभधानाया नगया पिरवराजकावसथः । तत चूडाकणो नाम


पिरवराजकः पितवसित । स च भोजनाविशष-िभकान-सिहतं िभकापातं
नागदनतके’वसथापय सविपित । अहं च तद् अनम् उतपलुतय उतपलुतय पतयहं भकयािम
। अननतरं तसय िपय-सुहृद् वीणाकणो नाम पिरवराजकः समायातः, तेन सह नाना-कथा-
पसङाविसथतो मम तासाथर ं जजरर-वंश-खणडेन चूडाकणो भूिमम् अताडयत् ।
तं तथािवधं दृषटवा वीणाकणर उवाच—सखे ! िकम् इित मम कथा-िवरकतो’नयासकतो
भवान् ? यतः—

मुखं पसनं िवमला च दृिषः

कथानुरागो मधुरा च वाणी ।


सनेहो’िधकः समभम-दशरन ं च

सदानुरकतसय जनसय लकम ॥११५॥

अदृिष-दानं कृत-पूवर-नाशनम्

आननं दुशिरतानुकीतरनम् ।

कथा-पसङेन च नाम-िवसमृितर्

िवरकत-भावसय जनसय लकणम् ॥११६॥

चूडाकणेनोकतम्—भद ! नाहं िवरकतः, िकनतु पशय अयं मूिषको ममापकारी सदा


पातसथं िभकानम् उतपलुतय भकयित । वीणाकणो नागदनतम् अवलोकयाह—कथम्
अयं मूिषकः सवलप-बलो’पय् एतावद् दूरम् उतपतित ? तद् अत केनािप कारणेन भिवतवयम् ।

कणं िविचनतय पिरवराजकेनोकतम्—कारणं चात धन-बाहुलयम् एव पितभाित । यतः—

धनवान् बलवान् लोके सवरः सवरत सवरदा ।

पभुतवं धन-मूलं िह राजाम् अपय् उपजायते ॥११७॥

ततः खिनतम् आदाय तेन पिरवराजकेन िववरं खिनतवा िचर-सिञचतं मम धनं


गृहीतम् । ततः पभृित पतयहं िनज-शिकत-हीनः सततवोतसाह-रिहतः सवाहारम् अपय्
उतपादियतुम् अकमः सन् आसं मनदं मनदम् उपसपरन् चूडाकणेनावलोिकतः । ततस्
तेनोकतम्—

धनेन बलवान् लोको धनाद् भवित पिणडतः ।

पशयैन ं मूिषकं पापं सवजाित-समता गतम् ॥११८॥


िकं च—

अथेन तु िवहीनसय पुरषसयालप-मेधसः ।

िकया सवा िवनशयिनत गीषमे कुसिरतो यथा ॥११९॥

अपरं च—

यसयाथास् तसय िमतािण यसयाथास् तसय बानधवाः ।

यसयाथाः स पुमान् लोके यसयाथाः स िह पिणडतः ॥१२०॥

अपरं च—

अपुतसय गृह ं शूनयं सन्-िमत-रिहतसय च ।

मूखरसय च िदशः शूनयाः सवर-शूनया दिरदता ॥१२१॥

अपरं च—

दािरदरयान् मरणाद् वािप दािरदरयम् अवरं समृतम् ।

अलप-कलेशेन मरणं दािरदरयम् अितदुःसहम् ॥१२२॥

अनयच् च—

तानीिनदयाणय् अिवकलािन तद् एव नाम

सा बुिदर् अपितहता वचनं तद् एव ।

अथोषमणा िवरिहतः पुरषः स एव


अनयः कणेन भवतीित िविचतम् एतत् ॥१२३॥

एतत् सवरम् आकणयर मयालोिचतं—ममानावसथानम् अयुकतम् इदानीम् । तथा चोकतम्—

अतयनत-िवमुखे दैवे वयथे यते च पौरषे ।

मनिसवनो दिरदसय वनाद् अनयत् कुतः सुखम् ॥१२४॥

अनयच् च—

मनसवी िमयरते कामं कापरणयं न तु गचछित ।

अिप िनवाणम् आयाित नानलो याित शीतताम् ॥१२५॥

िकं च—

कुसुम-सतवकसयेव दे वृती तु मनिसवनः ।

सवेषा मूिधर वा ितषेद् िवशीयेत वने’थवा ॥१२६॥

यच् चानयसमै एतद् वृतानत-कथनं तद् अपय् अनुिचतम् । यतः—

अथर-नाशं मनस्-तापं गृहे दुशिरतािन च ।

वञचनं चापमानं च मितमान् न पकाशयेत् ॥१२७॥

यच् चातैव याचञया जीवनं तद् अपय् अतीव-गिहरतम् । यतः—

वरं िवभव-हीनेन पाणैः सनतिपरतो’नलः ।

नोपचार-पिरभषः कृपणः पाथयरते जनः ॥१२८॥


अनयच् च—

दािरदरयाद् िधयम् एित ही-पिरगतः सततवात् पिरभशयते

िनःसततवं पिरभूयते पिरभवान् िनवेदम् आपदते ।

िनिवरणणः शुचम् एित शोक-िफिहतो बुदधया पिरतयजयते

िनबुरिदः कयम् एतय् अहो िनधनता सवापदाम् आसपदम् ॥१२९॥

िकं च—

वरं मौनं कायर ं न च वचनम् उकतं यद् अनृतं

वरं कलैबयं पुंसा न च पर-कलतािभगमनम् ।

वरं पाण-तयागो न च िपशुन-वाकयेषव् अिभरिचर्

वरं िभकािशतवं न च पर-धनासवादन-सुखम् ॥१३०॥

वरं शूनया शाला न च खलु वरो दुष-वृषभो

वरं वेशया पती न पुनर् अिवनीता कुल-वधूः ।

वरं वासो’रणये न पुनर् अिववेकािधप-पुरे

वरं पाण-तयागो न पुनर् अधमानाम् उपगमः ॥१३१॥

अिप च—

सेवेव मानम् अिखलं जयोतसनेव तमो जरेव लावणयम् ।

हिर-हर-कथेव दुिरतं गुण-शतम् अपय् अिथरता हरित ॥१३२॥


तत् िकम् अहं पर-िपणडेन आतमानं पोषयािम ? कषं भोः ! तद् अिप िदतीयं मृतयु-
दारम् । अनयच् च—

रोगी िचर-पवासी परान-भोजी परावसथ-शायी ।

यज् जीवित तन् मरणं यन् मरणं सो’सय िवशामः ॥१३३॥

इतय् आलोचयािप लोभात् पुनर् अिप तदीयम् अनं गहीतुं गहम् अकरवम् । तथा चोकतम्—

लोभेन बुिदश् चलित लोभो जनयते तृषाम् ।

तृषातो दुःखम् आपोित परतेह च मानवः ॥१३४॥

ततो’हं मनदं मनदम् उपसपरस


ं ् तेन वीणाकणेन जजरर-वंश-खणडेन तािडतश्
चािचनतयम्—लुबधो ह् असनतुषो िनयतम् आतम-दोही भवित । तथा च—

धन-लुबधो ह् असनतुषो’िनयतातमािजतेिनदयः ।

सवा एवापदस् तसय यसय तुषं न मानसम् ॥१३५॥

सवाः समपतसयस् तसय सनतुषं यसय मानसम् ।

उपानद् -गूढ-पादसय ननु चमावृतेव भूः ॥१३६॥

अपरं च—

सनतोषामृत-तृपताना यत् सुखं शानत-चेतसाम् ।

कुतस् तद् -धन-लुबधानाम् इतश् चेतश् च धावताम् ॥१३७॥


िकं च—

तेनाधीतं शुतं तेन तेन सवरम् अनुिषतम् ।

येनाशाः पृषतः कृतवा नैराशयम् अवलिमबतम् ॥१३८॥

अिप च—

असेिवतेशर-दारम् अदृष-िवरह-वयथम् ।

अनुकत-कलीब-वचनं धनयं कसयािप जीवनम् ॥१३९॥

न योजन-शतं दूर ं वाहमानसय तृषणया ।

सनतुषसय कर-पापते’पय् अथे भवित नादरः ॥१४०॥

तद् अत अवसथोिचत-कायर-पिरचछेदः शेयान् ।

को धमो भूत-दया िकं सौखयं िनतयम् अरोिगना जगित ।

कः सनेहः सद् -भावः िकं पािणडतयं पिरचछेदः ॥१४१॥

तथा च—

पिरचछेदो िह पािणडतयं यदापना िवपतयः ।

अपिरचछेद-कतॄरणा िवपदः सयुः पदे पदे ॥१४२॥

तथा िह—
तयजेद् एकं कुलसयाथे गामसयाथे कुलं तयजेत् ।

गामं जनपदसयाथे आतमाथे पृिथवी तयजेत् ॥१४३॥

अपरं च—

पानीयं वा िनरायासं सवादनं वा भयोतरम् ।

िवचायर ं खलु पशयािम तत् सुखं यत िनवृरितः ॥१४४॥

इतय् आलोचयाहं िनजरन-वनम् आगतः । यतः—

वरं वनं वयाघ-गजेनद-सेिवतं

दुमालयः पत-फलामबु-भिकतम् ।

तृणािन शयया वसनं च वलकलं

न बनधु-मधये धन-हीन-जीवनम् ॥१४५॥

अतः—

संसार-िवषय-वृकसय दे एव रसवत् फले ।

कावयामृत-रसासवादः सङमः सजजनैः सह ॥१४६॥

अपरं च—

सत्-सङः केशवे भिकतर् गङामभिस िनमजजनम् ।

असारे खलु संसारे तीिण सारािण भावयेत् ॥१४७॥

मनथर उवाच—
अथाः पाद-रजोपमा िगिर-नदी-वेगोपमं यौवनम्

आयुषयं जल-िबनदु -लोल-चपलं फेनोपमं जीवनम् ।

धमर ं यो न करोित िनशल-मितः सवगागरलोदाटनं

पशात्-ताप-हतो जरा-पिरणतः शोकािगनना दहते ॥१४८॥

युषमािभर् अितसञचयः कृतः । तसयायं दोषः । शृणु—

उपािजरताना िवताना तयाग एव िह रकणम् ।

तडागोदर-संसथाना परीवाहैवामभसाम् ॥१४९॥

अनयच् च—

यद् अधो’धः िकतौ िवतं िनचखान िमतमपचः ।

तद् -अधो िनलयं गनतुं चके पनथानम् अगतः ॥१५०॥

यतः—

िनज-सौखयं िनरनधानो यो धनाजरनम् इचछित ।

पराथर-भार-वाहीव स कलेशसयैव भाजनम् ॥१५१॥

तथा चोकतं—

दानोपभोग-हीनेन धनेन धिननो यिद ।

भवामः िकं न तेनैव धनेन धिननो वयम् ॥१५२॥

यतः—
धनेन िकं यो न ददाित नाशुते

बलेन िकं यश् च िरपून् न याधते ।

शुतेन िकं यो न च धमरम् आचरेत्

िकम् आतमना यो न िजतेिनदयो भवेत् ॥१५३॥

अनयच् च—

असमभोगेन सामानयं कृपणसय धनं परैः ।

असयेदम् इित समबनधो हानौ दुःखेन गमयते ॥१५४॥

अिप च—

न देवाय न िवपाय न बनधुभयो न चातमने ।

कृपणसय धनं याित विह-तसकर-पािथरवैः ॥१५५॥

तथा चोकतम्—

दानं िपय-वाक्-सिहतं

जानम् अगवर ं कमािनवतं सौयरम् ।

तयागं सिहतं च िवतं

दुलरभम् एतच् चतुर् भदम् ॥१५६॥

उकतं च—

कतरवयः सञचयो िनतयं न तु कायो’ितसञचयः ।

अितसञचय-शीलो’यं धनुषा जमबुको हतः ॥१५७॥


ताव् आहतुः—कथम् एतत् ?

मनथरः कथयित—

कथा ५

आसीत् कलयाण-कटक-वासतवयो भैरवो नाम वयाधः । स चैकदा मास-लुबधो धनुर्


आदाय मृगम् अिनवषयन् िवनधयाटवी-मधयं गतः । तत तेन मृग एको वयापािदतः । ततो
मृगम् आदाय गचछता तेन घोराकृितः शूकरो दृषः । ततस् तेन मृगं भूमौ िनधाय
शूकरः शरेण हतः । शूकरेणापय् आगतय पलय-घन-घोर-गजरन ं कुवाणेन स
वयाधो मुषक-देशे हतः िछन-दुम इव पपात । तथा चोकतम्—

जलम् अिगनर् िवषं शसतं कुद् वयािधः पतनं िगरेः ।

िनिमतं िकिञचद् आसाद देही पाणैर् िवमुचयते ॥१५८॥

अथ तयोः पादासफालनेन एकः सपो’िप मृतः । अतानतरे दीघररावो नाम जमबुकः


पिरभमनाहाराथा तान् मृतान् मृग-वयाध-सपर-शूकरान् अपशयत् । आलोकयािचनतयच् च—
अहो भागयम् ! अद महद् भोजयं मे समुपिसथतम् ।

अथवा—

अिचिनततािन दुःखािन यथैवायािनत देिहनाम् ।


सुखानय् अिप तथा मनये दैवम् अताितिरचयते ॥१५९॥

मासम् एकं नरो याित दौ मासौ मृग-शूकरौ ।

अिहर् एकं िदनं याित अद भकयो धनुगुरणः ॥१६०॥

ततः पथम-बुभुकायाम् इदं िनःसवादु कोदणड-लगनं सनायु-बनधनं खादािम,


इतय् उकतवा तथाकरोत् । ततश् िछने सनायु-बनधने दुतम् उतपिततेन धनुषा हृिद
िनिभरनः स दीघररावः पञचतवं गतः । अतो’हं बवीिम कतरवयः सञचयो िनतयम् इतय्
आिद । तथा च—

यद् ददाित यद् अशाित तद् एव धिननो धनम् ।

अनये मृतसय कीडिनत दारैर् अिप धनैर् अिप ॥१६१॥

िकं च—

यद् ददािस िविशषेभयो यच् चाशािस िदने िदने ।

तत् ते िवतम् अहं मनये शेषं कसयािप रकिस ॥१६२॥

यातु, िकम् इदानीम् अितकानतोपवणरनेन । यतः—

नापायम् अिभवाञछिनत नषं नेचछिनत शोिचतुम् ।

आपतसव् अिप न मुहिनत नराः पिणडत-बुदयः ॥१६३॥

तत् सखे ! सवरदा तवया सोतसाहेन भिवतवयम्, यतः—


शासताणय् अधीतयािप भविनत मूखा

यस् तु िकयावान् पुरषः स िवदान् ।

सुिचिनततं चौषधम् आतुराणा

न नाम-मातेण करोतय् अरोगम् ॥१६४॥

अनयच् च—

न सवलपम् अपय् अधयवसाय-भीरोः

करोित िवजान-िविधर् गुणं िह ।

अनधसय िकं हसत-तल-िसथतो’िप

पकाशयतय् अथरम् इह पदीपः ॥१६५॥

तद् अत सखे दशाितशेष्Eण शािनतः करणीया । एतद् अपय् अितकषं तवया न मनतवयम् ।

सुखम् आपिततं सेवयं दुःखम् आपिततं तथा ।

चकवत् पिरवतरनते दुःखािन च सुखािन च ॥१६६॥

अपरं च—

िनपानम् इव मणडू काः सरः पूणरम् इवाणडजाः ।

सोदोगं नरम् आयािनत िववशाः सवर-समपदः ॥१६७॥

अिप च—
उतसाह-संपनम् अदीघर-सूतं
िकया-िविधजं वयसनेषव् असकतम् ।

शूर ं कृतजं दृढ-सौहृद ं च-


लकमीः सवयं वाञछित वास-हेतोः ॥१६८॥

िवशेषतश् च—

िवनापय् अथैर् धीरः सपृशित बहुमानोनित-पदं

समायुकतो’पय् अथैः पिरभव-पदं याित कृपणः ।

ू गुण-समुदयावािपत-िवषया
सवभावाद् उदता

दुितं सैही शा िकं धृत-कनक-मालो’िप लभते ॥१६९॥

िकं च—

धनवान् इित िह मदस् ते िकं गत-िवभवो िवषादम् उपयािस ।

कर-िनहत-कनदुक-समाः पातोतपाता मनुषयाणाम् ॥१७०॥

अनयच् च—

वृततय्-अथर ं नाितचेषते सा िह धातैव िनिमरता ।

गभाद् उतपितते जनतौ मातुः पसवतः सतनौ ॥१७१॥

अिप च सखे शृणु—

येन शुकली-कृता हंसाः शुकाश् च हिरतीकृताः ।

मयूराश् िचितता येन स ते वृितं िवधासयित ॥१७२॥

अपरं च सता रहसयं शृणु, िमत !


जनयनतय् अजरने दुःखं तापयिनत िवपितषु ।

मोहयिनत च समपतौ कथम् अथाः सुखावहाः ॥१७३॥

अपरं च—

धमाधर ं यसय िवतेहा वरं तसय िनरीहता ।

पकालनाद् िध पङसय दूराद् असपशरन ं वरम् ॥१७४॥

यतः—

यथाआिमषम् आकाशे पिकिभः शापदैर् भुिव ।

भकयते सिलले मतसयैस् तथा सवरत िवतवान् ॥१७५॥

अनयच् च—

राजतः सिललाद् अगनेश् चोरतः सवजनाद् अिप ।

भयम् अथरवता िनतयं मृतयोः पाण-भृताम् इव ॥१७६॥

तथा िह—

जनमिन कलेश-बहुले िकं नु दुःखम् अतः परम् ।

इचछा-समपद् यतो नािसत यच् चेचछा न िनवतरते ॥१७७॥

अनयच् च भातः शृणु—


धनं तावद् असुलभं लबधं कृचछेण पालयते ।

लबध-नाशो यथा मृतयुस् तसमाद् एतन् न िचनतयेत् ॥१७८॥

सा तृषणा चेत् पिरतयकता को दिरदः क ईशरः ।

तसयाश् चेत् पसरो दतो दासयं च िशरिस िसथतम् ॥१७९॥

अपरं च—

यद् यद् एव िह वाञछेत ततो वाञछा पवतरते ।

पापत एवाथरतः सो’थो यतो वाञछा िनवतरते ॥१८०॥

िकं बहुना, िवशमभालापैर् मयैव सहात कालो नीयताम् । यतः—

आमणानताः पणयाः कोपाश् च कण-भङुराः ।

पिरतयागाश् च िनःसङा न भविनत महातमनाम् ॥१८१॥

इित शुतवा लघुपतनको बूते—धनयो’िस मनथर ! सवरथा आशयणीयो’िस । यतः—

सनत एव सता िनतयम् आपद् -उदरण-कमाः ।

गजाना पङ-मगनाना गजा एव धुरनधराः ॥१८२॥

अपरं च—

शलाघयः स एको भुिव मानवाना

स उतमः सत्-पुरषः स धनयः ।


यसयािथरनो वा शरणागता वा

नाशािवभङा िवमुखाः पयािनत ॥१८३॥

तद् एवं ते सवेचछाहार-िवहारं कुवाणाः सनतुषाः सुखं िनवसिनत सम । अथ कदािचत्


िचताङ-नामा मृगः केनािप तािसतस् ततागतय िमिलतः । तत्-पशाद् आयानतं भय-हेतुं
समभावय मनथरो जलं पिवषः । मूिषकश् च िववरं गतः, काको’िप उडडीय वृकागम्
आरढः । ततो लघुपतनकेन सुदरू ं िनरपय भय-हेतुर् न को’पय् अवलिमबतः । पशात्
तद् -वचनाद् आगतय पुनः सवे िमिलतवा ततैवोपिवषाः । मनथरेणोकतं—भद मृग !
कुशलं ते ? सवेचछया उदकादाहारो’नुभूयताम् । अतावसथानेन वनम् इदं
सनाथीिकयताम् ।

िचताङो बूते—लुबधक-तािसतो’हं भवता शरणम् आगतः । ततश् च, भविदः सह


िमततवम् इचछािम । भवनतश् च अनुकमपयनतु मैतयेण । यतः—

लोभाद् वाथ भयाद् वािप यस् तयजेच् छरणागतम् ।

बह-हतया-समं तसय पापम् आहुर् मनीिषणः ॥१८४॥

िहरणयको’पय् अवदत्—िमततवं तावद् असमािभः सह, अयतेन िनषपनं भवतः ।


यतः—

औरसं कृत-समबनधं तथा वंश-कमागतम् ।

रककं वयसनेभयश् च िमतं जेय ं चतुर् -िवधम् ॥१८५॥


तद् अत भवता सव-गृह-िनिवरशेषेण सथीयताम् । तच् छुतवा मृगः साननदो भूतवा कृत-
सवेचछाहारः पानीयं पीतवा जलासन-वट-तर-चछायायाम् उपिवषः ।

अथ मनथरो बूते—सखे मृग ! केन तािसतो’िस ? अिसमन् िनजरने वने कदािचत् िकं वयाधाः
सञचरिनत ?

मृगेणोकतम्—अिसत किलङ-िवषये रकमाङदो नाम नृपितः । स च िदिगवजय-वयापार-


कमेण आगतय चनदभागा-नदी-तीरे समावेिशत-कटको वतरते, पातश् च तेनातागतय
कपूरर-सरः समीपे भिवतवयम् इित वयाधाना मुखात् िकंवदनती शूयते । तद् अतािप
पातर् -अवसथानं भय-हेतुकम् इतय् आलोचय यथा कायर ं तथा आरभयताम् ।

तच् छुतवा कूमरः स-भयम् आह—िमत ! जलाशयानतरं गचछािम ।

काक-मृगाव् अिप उकतवनतौ—िमत ! एवम् असतु !

िहरणयको िवमृशयाबवीत्—पुनर् जलाशये पापते मनथरसय कुशलम् । सथले गचछतो’सय का


िवधा ?

अमभािस जल-जनतूना दुगर ं दुगर-िनवािसनाम् ।

सव-भूिमः शापदादीना राजा सैनयं परं बलम् ॥१८६॥

उपायेन िह यच् छकयं न तच् छकयं पराकमैः ।

काकी कनक-सूतेण कृषण-सपरम् अघातयत् ॥१८७॥

तद् यथा—

कथा ६
अिसत बहारणये कप्र¨ऊरितलको नाम हसती । तम् अवलोकय सवे शृगालाश् िचनतयिनत सम । यद्
अयं केनापय् उपायेन िमयरते, तदासमाकम् एतेन देहेन मास-चतुषयसय सवेचछा-
भोजनं भवेत् । ततस् तन्-मधयाद् एकेन वृद-शृगालेन पितजा कृता । मया बुिद-
पभावाद् असय मरणं साधियतवयम् । अननतरं स वञचकः कपूररितलक-समीपं
गतवा साषाङ-पातं पणमयोवाच—देव ! दृिष-पसादं कुर ।

हसती बूते—कस् तवम् ? कुतः समायातः ?

सो’वदत्—जमबुको’हं सवैर् वन-वािसिभः पशुिभर् िमिलतवा भवत्-सकाशं पसथािपतः ।


यद् िवना राजा सथातुं न युकतम् । तद् अताटवी-राजये’िभषेकतुं भवान् सवर-सवािम-
गुणोपेतो िनरिपतः । यतः—

कुलाचार-जनाचारैर् अितशुदः पतापवान् ।

धािमरको नीित-कुशलः स सवामी युजयते भुिव ॥१८८॥

अपरं च पशय—

राजानं पथमं िवनदेत् ततो भाया ततो धनम् ।


राजनय् असित लोके’िसमन् कुतो भाया कुतो धनम् ॥१८९॥

अनयच् च—

पजरनय इव भूतानाम् आधारः पृिथवी-पितः ।

िवकले’िप िह पजरनये जीवयते न तु भूपतौ ॥१९०॥

िकं च—

िनयत-िवषय-वती पायशो दणड-योगाज्

जगित पर-वशे’िसमन् दुलरभः साधु-वृतेः ।

कृशम् अिप िवकलं वा वयािधतं वाधनं वा

पितम् अिप कुल-नारी दणड-भीतयाभयुपैित ॥१९१॥

तद् यथा लगन-वेला न चलित तथा कृतवा सतवरम् आगमयता देवेन । इतय् उकतवा उतथाय
चिलतः । ततो’सौ राजय-लाभाकृषः कपूररितलकः शृगाल-दिशरत-वतमरना धावन् महा-
पङे िनमगनः । हिसतनोकतम्—सखे शृगाल ! िकम् अधुना िवधेयम् ? महा-पङे
पिततो’हं िमये । परावृतय पशय !

शृगालेन िवहसयोकतम्—देव ! मम पुचछागे हसतं दततवा उितष । यसमात् मद् -िवधसय


वचिस तवया िवशासः कृतः, तसय फलम् एतत् । तद् अनुभूयताम् अशरणं दुःखम् । तथा
चोकतम्—

यदासत्-सङ-रिहतो भिवषयिस भिवषयिस ।

यदासजजन-गोषीषु पितषयिस पितषयिस ॥१९२॥

ततो महा-पङे िनमगनो हसती शृगालैर् भिकतः । अतो’हं बवीिम—उपायेन िह यच्


छकयम् इतय् आिद ।
--ओ)०(ओ--

ततस् तद् -िधत-वचनम् अवधीयर महता भयेन िवमुगध इव मनथरसस् तज्-जलाशयम्


उतसृजय पचिलतः । ते’िप िहरणयकादयः सनेहाद् अिनषं शङमानास् तम् अनुजगमुः । ततः
सथले गचछन् केनािप वयाधेन वने पयरटता स मनथरः पापतः । स च तं गृहीतवा
उतथाय धनुिष बदधवा धनयो’समीतय् अिभधाय भमण-कलेशात् कुत्-िपपासाकुलः सव-
गृहािभमुखं पयातः । अथ ते मृग-वायस-मूिषकाः परं िवषादम् उपगताः तम्
अनुगचछिनत सम । ततो िहरणयको िवलपित—

एकसय दुःखसय न यावद् अनतं


गचछामय् अहं पारम् इवाणरवसय ।

तावद् िदतीयं समुपिसथतं मे


िछदेषव् अनथा बहुली-भविनत ॥१९३॥

सवभावजं तु यन् िमतं भागयेनैवािभजायते ।

तद् -अकृितम-सौहादरम् आपतसव् अिप न मुञचित ॥१९४॥

अिप च—
न मातिर न दारेषु न सोदये न चातमजे ।

िवशासस् तादृशः पुंसा यादृङ् िमते सवभावजे ॥१९५॥

इित मुहुः िविचनतय पाह—अहो मे दुदैवम् । यतः—

सव-कमर-सनतान-िवचेिषतािन

कालानतरावितर-शुभाशुभािन ।

इहैव दृषािन मयैव तािन

जनमानतराणीव दशानतरािण ॥१९६॥

अथवा इतथम् एवैतत् ।

कायः संिनिहतापायः समपदः पदम् आपदाम् ।

समागमाः सापगमाः सवरम् उतपािद भङुरम् ॥१९७॥

पुनर् िवमृशयाह—

शोकाराित-भय-ताणं पीित-िवशमभ-भाजनम् ।

केन रतम् इदं सृषं िमतम् इतय् अकर-दयम् ॥१९८॥

िकं च—

िमतं पीित-रसायनं नयनयोर् आननदनं चेतसः

पातं यत् सुख-दुःखयोः समम् इदं पुणयातमना लभयते ।

ये चानये सुहृदः समृिद-समये दवयािभलाषाकुलास्

ते सवरत िमलिनत तततव-िनकष-गावा तु तेषा िवपत् ॥१९९॥


इित बहु िवलपय िहरणयकश् िचताङ-लघुपतनकाव् आह—यावद् अयं वयाधो वनान् न
िनःसरित, तावन् मनथरं मोचियतुं यतः िकयताम् ।

ताव् ऊचतुः—सतवरं यथा-कायरम् उपिदश ।

िहरणयको बूते—िचताङो जल-समीपं गतवा मृतम् इवातमानं िनशेषं दशरयतु । काकश्


च तसयोपिर िसथतवा चञचवा िकम् अिप िविलखतु । नूनम् अनेन लुबधकेन मृग-मासािथरना
तत कचछपं पिरतयजय सवरर ं गनतवयम् । ततो’हं मनथरसय बनधनं
छेतसयािम । सिनिहते लुबधके भवदभया पलाियतवयम् ।

ततश् िचताङ-लघुपतनकाभया शीघं गतवा तथानुिषते सित स वयाधः पिरशानतः


पानीयं पीतवा तरोर् अधसताद् उपिवषः सन् तथािवधं मृगम् अपशयत् । ततः कचछपं
जल-समीपे िनधाय कतरिरकाम् आदाय पहृष-मना मृगािनतकं चिलतः । अतानतरे
िहरणयकेन आगतय मनथरसय बनधनं िछनम् । िछन-बनधनः कूमरः सतवरं
जलाशयं पिवषः । स च मृग आसनं तं वयाधं िवलोकयोतथाय दुतं पलाियतः ।
पतयावृततय लुबधको यावत् तर-तलम् आयाित तावत् कूमरम् अपशयन् अिचनतयत्—उिचतम्
एवैतत् ममासमीकय-कािरणः । यतः—

यो धुवािण पिरतयजय अधुवािण िनषेवते ।

धुवािण तसय नशयिनत अधुव ं नषम् एव िह ॥२००॥


ततो’सौ सव-कमर-वशान् िनराशः कटकं पिवषः । मनथरादयश् च सवे मुकतापदः
सव-सथानं गतवा यथा-सुखम् आिसथताः ।

अथ राज-पुतैः साननदम् उकतम्—सवे शुतवनतः सुिखनो वयम् । िसदं नः


समीिहतम् ।

िवषणु-शमोवाच—एतद् भवताम् अिभलिषतम् अिप समपनम् । अपरम् अपीदम् असतु—

िमतं यानतु च सजजना जनपदैर् लकमीः समालभयता

भूपालाः पिरपालयनतु वसुधा शशत् सव-धमे िसथताः ।

आसता मानस-तुषये सुकृितना नीितर् नवोढेव वः

कलयाणं कुरता जनसय भगवाश् चनदाधर-चूडामिणः ॥२०१॥

--ओ)०(ओ--

इइ.

सुहृद्-भेदः

अथ राज-पुता ऊचुः—आयर ! िमतलाभः शुतस् तावद् असमािभः । इदानी सुहृद् -भेद ं


शोतुम् इचछामः ।

िवषणुशमोवाच—सुहृद् -भेद ं तावच् छृणुत, यसयायम् आदः शलोकः—


वधरमानो महान् सनेहो मृगेनद-वृषयोर् वने ।

िपशुनेनाितलुबधेन जमबुकेन िवनािशतः ॥१॥

राज-पुतैर् उकतम्—कथम् एतत् ?

िवषणुशमा कथयित—अिसत दिकणा-पथे सुवणरवती नाम नगरी । तत वधरमानो नाम


विणग् िनवसित । तसय पचुरे’िप िवते’ परान् बनधून् अितसमृदान् समीकय पुनर् अथर-
वृिदः करणीयेित मितर् बभूव । यतः,

अधो’धः पशयतः कसय मिहमा नोपचीयते ।

उपय्र उपिर पशयनतः सवर एव दिरदित ॥२॥

अपरं च—

बहहािप नरः पूजयो यसयािसत िवपुलं धनम् ।

शिशनस् तुलय-वंशो’िप िनधरनः पिरभूयते ॥३॥

अनयच् च—

अवयवसाियनम् अलसं दैव-परं सहसाच् च पिरहीणम् ।


पमदेव िह वृद-पितं नेचछतय् अवगूिहतुं लकमीः ॥४॥

िकं च—

आलसयं सती-सेवा स-रोगता जनम-भूिम-वातसलयम् ।

सनतोषो भीरतवं षड् वयाघाता महततवसय ॥५॥

यतः—

समपदा सुिसथरं-मनयो भवित सवलपयािप यः ।

कृतकृतयो िविधर् मनये न वधरयित तसय ताम् ॥६॥

अपरं च—

िनरतसाहं िनराननदं िनवीयरम् अिर-ननदनम् ।

मा सम सीमिनतनी कािचज् जनयेत् पुतम् ईदृशम् ॥७॥

तथा चोकतम्—

अलबधं चैव िलपसेत लबधं रकेत् पयततः ।

रिकतं वधरयेच् चैव वृद ं पातेषु िनिकपेत् ॥८॥

यतो’लबधम् इचछतो’थर-योगाद् अथरसय पािपतर् एव । लबधसयापय् अरिकतसय िनधेर् अिप


सवयं िवनाशः । अिप च, अवधरमानश् चाथरः काले सवलप-वययो’पय् अञनवत् कयम् एित ।
नौपभुजयमानश् च िनषपयोजन एव सः । तथा चोकतम्—

धनेन िकं यो न ददाित नाशुते

बलेन िकं यश् च िरपून् न बाधते ।


शुतेन िकं यो न च धमरम् आचरेत्

िकम् आतमना यो न िजतेिनदयो भवेत् ॥९॥

यतः,

जल-िबनदु -िनपातेन कमशः पूयरते घटः ।

स हेतुः सवर-िवदाना धमरसय च धनसय च ॥१०॥

दानोपभोग-रिहता िदवसा यसय यािनत वै ।

स कमर-कार-भसतेव शसन् अिप न जीवित ॥११॥

इित संिचनतय ननदक-सजीवक-नामानौ वृषभौ धुिर िनयोजय शकटं नानािवध-दवय-


पूणर ं कृतवा वािणजयेन गतः कशमीरं पित । अनयच् च—

अञनसय कयं दृषटवा वलमीकसय च सञचयम् ।

अवनधयं िदवसं कुयाद् दानाधययन-कमरिभः ॥१२॥

यतः—

को’ितभारः समथाना िकं दूर ं वयवसाियनाम् ।

को िवदेशः सिवदाना कः परः िपय-वािदनाम् ॥१३॥


अथ गचछतस् तसय सुदुग-र नािम महारणये सञीवको भगन-जानुर् िनपिततः । तम् आलोकय
वधरमानो’िचनतयत्—

करोतु नाम नीित-जो वयवसायम् इतस् ततः ।

फलं पुनस् तद् एव सयाद् यद् िवधेर् मनिस िसथतम् ॥१४॥

िकनतु—

िवसमयः सवरथा हेयः पतयूहः सवर-कमरणाम् ।

तसमाद् िवसमयम् उतसृजय साधये िसिदर् िवधीयताम् ॥१५॥

इित संिचनतय संजीवकं तत पिरतयजय वधरमानः पुनः सवयं धमरपुर ं नाम


नगरं गतवा महाकायम् अनयं वृषभम् एकं समानीय धुिर िनयोजय चिलतः । ततः
संजीवको’िप कथं कथम् अिप खुर-तये भरं कृतवोितथतः । यतः—

िनमगनसय पयो-राशौ पवरतात् पिततसय च ।

तककेणािप दषसय आयुर् ममािण रकित ॥१६॥

नाकाले िमयरते जनतुर् िवदः शर-शतैर् अिप ।

कुशागेणैव संसपृषः पापत-कालो न जीवित ॥१७॥

अरिकतं ितषित दैव-रिकतं

सुरिकतं दैव-हतं िवनशयित ।

जीवतय् अनाथो’िप वने िवसिजरतः

कृत-पयतो’िप गृहे न जीवित ॥१८॥


ततो िदनेषु गचछतसु संजीवकः सवेचछाहार-िवहारं कृतवारणयं भामयन् हृष-
पुषाङो बलवन् ननाद । तिसमन् वने िपङलक-नामा िसंहः सव-भुजोपािजरत-राजय-
सुखम् अनुभवन् िनवसित । तथा चोकतम्—

नािभषेको न संसकारः िसंहसय िकयते मृगैः ।

िवकमािजरत-राजयसय सवयम् एव मृगेनदता ॥१९॥

स चैकदा िपपासाकुिलतः पानीयं पातुं यमुना-कचछम् अगचछत् । तेन च तत


िसंहेनाननुभूत-पूवरकम् अकाल-घन-गिजरतम् इव संजीवक-निदरतम् अशािव । तच्
छुतवा पानीयम् अपीतवा स-चिकतः पिरवृतय सव-सथानम् आगतय िकम् इदम् इतय् आलोचयंस्
तूषणी िसथतः । स च तथािवधः करट-कदमनकाभयाम् असय मिनत-पुताभया दृषः ।
तं तथािवधं दृषटवा दमनकः करटकम् आह—सखे करटक ! िकम् इतय् अयम् उदकाथी
सवामी पानीयम् अपीतवा सचिकतो मनदं मनदम् अवितषते ।

करटको बूते—िमत दमनक ! असमन्-मतेनासय सेवैव न िकयते । यिद तथा भवित


तिहर िकम् अनेन सवािम-चेषािनरपेणासमाकम् । यतो’नेन राजा िवनापराधेन िचरम्
अवधीिरताभयाम् आवाभया महद् -दुःखम् अनुभूतम् ।

सेवया धनम् इचछिदः सेवकैः पशय यत् कृतम् ।

सवातनतयं यच् छरीरसय मूढैस् तद् अिप हािरतम् ॥२०॥


अपरं च—

शीत-वातातप-कलेशान् सहनते यान् परािशताः ।

तद् -अंशेनािप मेधावी तपस् तपवा मुखी भवेत् ॥२१॥

अनयच् च—

एतावज् जनमसाफलयं देिहनाम् इह देिहषु ।

पाणैर् अथैर् िधया वाचा शेय एवाचरेत् सदा ॥२२॥

अपरं च—

एिह गचछ पतोितष वद मौनं समाचर ।

इित िवतसत-सारङ-नेतया को न विञचतः ॥२३॥

िकं च—

अबुधैर् अथर-लाभाय पणय-सतीिभर् इव सवयम् ।

आतमा संसकृतय संसकृतय परोपकरणी-कृतः ॥२४॥

िकं च—

या पकृतयैव चपला िनपततय् अशुचाव् अिप ।

सवािमनो बहु मनयनते दृिषं ताम् अिप सेवकाः ॥२५॥

अपरं च—

मौनान् मूखरः पवचन-पटुर् बातुलो जलपको वा

कानतया भीरर् यिद न सहते पायशो नािभजातः ।


धृषः पाशे वसित िनयतं दूरतश् चापगलभः

सेवा-धमरः परम-गहनो योिगनाम् अपय् अगमयः ॥२६॥

िवशेषतश् च—

पणमतय् उनित-हेतोर् जीिवत-हेतोर् िवमुञचित पाणान् ।

दुःखीयित सुख-हेतोः को मूढः सेवकाद् अनयः ॥२७॥

दमनको बूते—िमत सवरथा मनसािप नैतत् कतरवयम्, यतः—

कथं नाम न सेवयनते यततः परमेशराः ।

अिचरेणैव ये तुषाः पूरयिनत मनोरथान् ॥२८॥

अनयच् च—

कुतः सेवा-िवहीनाना चामरोदत-


ू समपदः ।

उदणड-धवल-चछतं वािज-वारण-वािहनी ॥२९॥

करटको बूते—तथािप िकम् अनेनासमाकं वयापारेण । यतो’वयापारेषु वयापारः सवरथा


पिरहरणीयः । पशय—

अवयापरेषु वयापारं यो नरः कतुरम् इचछित ।

स एव िनधनं याित कीलोतपटीव वानरः ॥३०॥


दमनकः पृचछित--कथम् एतत् ?

करकटः कथयित—

कथा १

अिसत मगध-देशे धमारणय-संिनिहत-वसुधाया शुभदत-नामा कायसथेन


िवहारः कतुरम् आरबधः । तत करपतदायर-माणैक-सतमभसय िकयद् दूरसफािटतसय
काष-खणड-दय-मधये कीलकः सूत-धारेण िनिहतः । तत बलवान् वानर-यूथः
कीडन् आगतः । एको वानरः काल-पेिरत इव तं कीलकं हसताभया धृतवोपिवषम् ।
अननतरं स च सहज-चपलतया महता पयतेन तं कीलकम् आकृषवान् । आकृषे च
कीलके चूिणरताणड-दयः पञचतवं गतः । अतो’हं बवीिम—अवयापरेषु वयापारम् इतय् आिद ।

दमनको बूते—तथािप सवािम-चेषा-िनरपणं सेवकेनावशयं करणीयम् ।

करटको बूते—सवरिसमन् अिधकारे य एव िनयुकतः पधान-मनती स करोतु ।


यतो’नुजीिवना परािधकार-चचा सवरथा न कतरवया । पशय—

परािधकार-चचा यः कुयात् सवािम-िहतेचछया ।

स िवषीदित चीतकाराद् गदरभस् तािडतो यथा ॥३१॥

दमनकः पृचछित--कथम् एतत् ?

करटको बूते—

कथा २
अिसत वाराणसया कपूरर-पटको नाम रजकः । स रातौ गाढ-िनदाया पसुपतः । तद् -
अननतरं तद् -गृह-दवयािण हतुर ं चौरः पिवषः । तसय पाङणे गदरभो बदस्
ितषित । कुकुरश् चोपिवषो’िसत । अथ गदरभः शानम् आह—सखे ! भवतस् तावद् अयं
वयापारः । तत् िकम् इित तवम् उचचैः शबदं कृतवा सवािमनं न जागरयिस ।

कुकुरो बूते—भद ! मम िनयोगसय चचा तवया न कतरवया । तवम् एव िकं न जानािस


यथा तसयाहिनरशं गृह-रका करोिम । यतो’यं िचरान् िनवृरतो ममोपयोगं न जानाित ।
तेनाधुनािप ममाहार-दाने मनदादरः । यतो िवना िवधुर-दशरन ं सवािमन उपजीिवषु
मनदादरा भविनत ।

गदरभो बूते—शृणु रे बबरर !

याचते कायर-काले यः स िकं-भृतयः स िकं-सुहृत् ।

कुकुरो बूते—

भृतयान् समभाषयेद् यस् तु कायर-काले स िकं-पभुः ॥३२॥


यतः—

आिशताना भृतौ सवािम-सेवाया धमर-सेवने ।

पुतसयोतपादने चैव न सिनत पितहसतकाः ॥३३॥

ततो गदरभः स-कोपम् आह—अरे दुष-मते ! पापीयास् तवं यद् िवपतौ सवािम-काये
उपेका करोिष । भवतु तावत् । यथा सवामी जागिरषयित, तन् मया कतरवयम् । यतः—

पृषतः सेवयेद् अकर ं जठरेण हुताशनम् ।

सवािमनं सवर-भावेन परलोकम् अमायया ॥३४॥

इतय् उकतवातीव चीतकार-शबदं कृतवान् । ततः स रजकस् तेन चीतकारेण पबुदो िनदा-
भङ-कोपाद् उतथाय गदरभ ं लगुडेन तादयामास । तेनासौ पञचतवम् अगमत् ।
अतो’हं बवीिम—परािधकार-चचाम् इतय् आिद । पशय, पशूनाम् अनवेषणम् एवासमन्-िनयोगः ।
सव-िनयोग-चचा िकयताम् । िकनतव् अद तया चचरया न पयोजनम् । यत आवयोर् भिकत-
शेषाहारः पचुरो’िसत ।

दमनकः सरोषम् आह—कथम् आहाराथी भवान् केवलं राजानं सेवते ? एतद् अयुकतम्
उकतं तवया । यतः—

सुहृदाम् उपकार-कारणाद्

िदषताम् अपय् अपकार-कारणात् ।

नृप-संशय इषयते बुधैर्

जठरं को न िबभितर केवलम् ॥३५॥

जीिवते यसय जीविनत िवपा िमतािण बानधवाः ।

सफलं जीिवतं तसय आतमाथे को न जीवित ॥३६॥


अिप च—

यिसमन् जीवित जीविनत बहवः स तु जीवतु ।

काको’िप िकं न कुरते चञचवा सवोदर-पूरणम् ॥३७॥

पशय—

पञचिभर् याित दासतवं पुराणैः को’िप मानवः ।

को’िप लकैः कृती को’िप लकैर् अिप न लभयते ॥३८॥

अनयच् च—

मनुषय-जातौ तुलयाया भृतयतवम् अित-गिहरतम् ।

पथमो यो न तन् नािप स िकं जीवतसु गणयते ॥३९॥

तथा चोकतं—

वािज-वारण-लोहाना काष-पाषाण-वाससाम् ।

नारी-पुरष-तोयानाम् अनतरं हद-हनतरम् ॥४०॥

तथा िह सवलपम् अपय् अितिरचयते—

सवलप-सनायु-वसावशेष-मिलनं िनमासम् अपय् अिसथकं

शा लबधवा पिरतोषम् एित न भवेत् तसय कुधः शानतये ।


िसंहो जमबुकम् अङम् आगतम् अिप तयकतवा िनहिनत िदपं

सवरः कृचछ-गतो’िप वाञछित जनः सततवानुरपं फलम् ॥४१॥

अपरं च, सेवय-सेवकयोर् अनतरं पशय—

लाङूल-चालनम् अधश् चरणावपातं

भूमौ िनपतय वदनोदर-दशरन ं च ।

शा िपणडदसय कुरते गज-पुङवस् तु

धीरं िवलोकयित चाटु-शतैश् च भुङकते ॥४२॥

िकं च—

यज् जीवयते कणम् अिप पिथतं मनुषयैर्

िवजान-िवकम-यशोिभर् अभजयमानम् ।

तन् नाम जीिवतम् इह पवदिनत तज्-जाः

काको’िप जीवित िचराय बिलं च भुङकते ॥४३॥

अपरं च—

यो नातमजे न च गुरौ न च भृतय-वगे

दीने दया न कुरते न च बनधु-वगे ।

िकं तसय जीिवत-फलेन मनुषय-लोके

काको’िप जीवित िचराय बिलं च भुङकते ॥४४॥

अपरम् अिप—
अिहत-िहत-िवचार-शूनय-बुदेः

शुित-समयैर् बहुिभर् बिहषकृतसय ।

उदर-भरण-मात-केवलेचछोः

पुरष-पशोश् च पशोश् च को िवशेषः ॥४५॥

करटको बूते—आवा तावद् अपधानौ । तदापय् आवयोः िकम् अनया िवचारणया ।

दमनको बूते—िकयता कालेनामातयाः पधानताम् अपधानता वा लभनते, यतः—

न कसयिचत् किशद् इह सवभावाद्

भवतय् उदारो’िभमतः खलो वा ।

लोके गुरतवं िवपरीतता वा

सव-चेिषतानय् एव नरं नयिनत ॥४६॥

िकं च—

आरोपयते िशला शैले यतेन महता यथा ।

िनपातयते कणेनाधस् तथातमा गुण-दोषयोः ॥४७॥

यातय् अधो’धः वरजतय् उचचैर् नरः सवैर् एव कमरिभः ।

कूपसय खिनता यदत् पाकारसयेव कारकः ॥४८॥

तद् भदम् । सवयतायतो ह् आतमा सवरसय ।


करटको बूते—अथ भवान् िकं बवीित ?

स आह—अयं तावत् सवामी िपङलकः कुतो’िप कारणात् स-चिकतः पिरवृतयोपिवषः ।

करटको बूते—

उदीिरतो’थरः पशुनािप गृहते


हयाश् च नागाश् च वहिनत चोिदताः ।

अनुकतम् अपय् ऊहित पिणडतो जनः


परेिङत-जान-फला िह बुदयः ॥४९॥

आकार-िरङतैर् गतया चेषया भाषणेन च ।

नेत-वकत-िवकारेण लकयते’नतगरतं मनः ॥५०॥

अत भय-पसतावे पजा-बलेनाहम् एनं सवािमनम् आतमीयं किरषयािम । यतः—

पसताव-सदृशं वाकयं सद् -भाव-सदृशं िपयम् ।

आतम-शिकत-समं कोपं यो जानाित स पिणडतः ॥५१॥

करटको बूते—सखे तवं सेवानिभजः । पशय—

अनाहूतो िवशेद् यस् तु अपृषो बहु भाषते ।

आतमानं मनयते पीतं भू-पालसय स दुमरितः ॥५२॥


दमनको बूते—भद ! कथम् अहं सेवानिभजः ? पशय—

िकम् अपय् अिसत सवभावेन सुनदरं वापय् असुनदरम् ।

यद् एव रोचते यसमै भवेत् तत् तसय सुनदरम् ॥५३॥

यतः—

यसय यसय िह यो भावस् तेन तेन िह तं नरम् ।

अनुपिवशय मेधावी िकपम् आतम-वशं नयेत् ॥५४॥

अनयच् च—

को’तेतय् अहम् इित बूयात् समयग् आदेशयेित च ।

आजाम् अिवतथा कुयाद् यथा-शिकत महीपतेः ॥५५॥

अपरं च—

अलपेचछुर् धृितमान् पाजश् छायेवानुगतः सदा ।

आिदषो न िवकलपेत स राज-वसितं वसेत् ॥५६॥

करटको बूते—कदािचत् तवाम् अनवसर-पवेशाद् अवगमयते सवामी ।

स चाह—असतव् एवम् । तथापय् अनुजीिवना सवािम-सािनधयम् अवशयं करणीयम् । यतः—

दोष-भीतेर् अनारमभस् तत् कापुरष-लकणम् ।


कैर् अजीणर-भयाद् भातर् भोजनं पिरहीयते ॥५७॥

पशय—

आसनम् एव नृपितर् भजते मनुषयं


िवदा-िवहीनम् अकुलीनम् असंसतुतं वा ।

पायेण भूिम-पतयः पमदा-लताश् च


यः पाशरतो वसित तं पिरवेषयिनत ॥५८॥

करटको बूते—अथ तत गतवा िकं वकयित भवान् ।

स आह—शृणु ! िकम् अनुरकतो िवरकतो वा मिय सवामीित जासयािम ।

करटको बूते—िकं तज् जान-लकणम् ।

दमनको बूते—शृणु—

दूराद् अवेकणं हासः समपशेषव् आदरो भृशम् ।

परोके’िप गुण-शलाघा समरणं िपय-वसतुषु ॥५९॥

असेवके चानुरिकतर् दानं स-िपय-भाषणम् ।

अनुरकतसय िचहािन दोषे’िप गुण-सङगहः ॥६०॥

अनयच् च--

काल-यापनम् आशाना वधरन ं फल-खणडनम् ।

िवरकतेशर-िचहािन जानीयान् मितमान् नरः ॥६१॥


एतज् जातवा यथा चायं ममायतो भिवषयित । तथा विदषयािम ।

अपायसं दशरनजा िवपितम्

उपाय-सनदशरन-जा च िसिदम् ।

मेधािवनो नीित-िविध-पयुकता

पुरः सफुरनतीम् इव दशरयिनत ॥६२॥

करटको बूते—तथापय् अपापते पसतावे न वकतुम् अहरिस, यतः—

अपापत-कालं वचनं बृहसपितर् अिप बुवन् ।

लभते बुदधय्-अवजानम् अवमानं च भारत ॥६३॥

दमनको बूते—िमत ! मा भैषीः ! नाहम् अपापतावसरं वचनं विदषयािम । यतः—

आपद् उनमागर-गमने कायर-कालातययेषु च ।

अपृषो’िप िहतानवेषी बूयात् कलयाण-भािषतम् ॥६४॥

यिद च पापतावसरेणािप मया मनतो न वकतवयस् तदा मिनततवम् एव ममानुपपनम् ।


यतः—

कलपयित येन वृितं येन च लोके पशसयते ।


स गुणस् तेन गुिणना रकयः संवधरनीयश् च ॥६५॥

तद् भद ! अनुजानीिह माम् । गचछािम ।

करटको बूते—शुभम् असतु । िशवास् ते पनथानः । यथािभलिषतम् अनुषीयताम् इित ।

ततो दमनको िविसमत इव िपङलक-समीपं गतः । अथ दूराद् एव सादरं राजा


पवेिशतः साषाङ-पिणपातं पिणपतयोपिवषः । राजाह—िचराद् दृषो’िस ।

दमनको बूते—यदिप मया सेवकेन शीमद् -देवपादाना न िकंिचत् पयोजनम् अिसत,


तथािप पापत-कालम् अनुजीिवना सािनधयम् अवशयं कतरवयम् इतय् आगतो’िसम । िकं च—

दनतसय िनघरषरणकेन राजन्

कणरसय कणडू यनकेन वािप ।

तृणेन कायर ं भवतीशराणा

िकम् अङ-वाक्-पािण-मता नरेण ॥६६॥

यदिप िचरेणावधीिरतसय देव-पादैर् मे बुिद-नाशः शकयते, तद् अिप न शङनीयम् ।


यतः—

कदिथरतसयािप च धैयर-वृतेर्

बुदेर् िवनाशो निह शङनीयः ।

अधः-कृतसयािप तनूनपातो

नाधः िशखा याित कदािचद् एव ॥६७॥


देव ! तत् सवरथा िवशेषजेन सवािमना भिवतवयम् । यतः—

मिणर् लुठित पादेषु काचः िशरिस धायरते ।

यथैवासते तथैवासता काचः काचो मिणर् मिणः ॥६८॥

अनयच् च—

िनिवरशेषो यदा राजा समं सवेषु वतरते ।

तदोदम-समथानाम् उतसाहः पिरहीयते ॥६९॥

िकं च—

ितिवधाः पुरषा राजन् उतमाधम-मधयमाः ।

िनयोजयेत् तथैवैतास् ितिवधेषव् एव कमरसु ॥७०॥

यतः—

सथान एव िनजयोजयनते भृतयाश् चाभरणािन च ।

निह चूडामिणः पादे नूपुर ं िशरसा कृतम् ॥७१॥

अिप च—

कनक-भूषण-सङगहणोिचतो
यिद मिणस् तपुिण पिणधीयते ।
न स िवरौित न चािप न शोभते
भवित योजियतुर् वचनीयता ॥७२॥

अनयच् च—

मुकुटे रोिपता काचश् चरणाभरणे मिणः ।

निह दोषो मणेर् अिसत िकनतु साधोर् अिवजता ॥७३॥

पशय—

बुिदमान् अनुरकतो’यम् अयं शूर इतो भयम् ।

इित भृतय-िवचारजो भृतयैर् आपूयरते नृपः ॥७४॥

तथा िह—

अशः शसतं शासतं वीणा वाणी नरश् च नारी च ।

पुरष-िवशेषं पापता भवनतय् अयोगयाश् च योगयाश् च ॥७५॥

अनयच् च—

िकं भकतेनासमथेन िकं शकतेनापकािरणा ।

भकतं शकतं च मा राजन् नावजातुं तवम् अहरिस ॥७६॥

यतः—

अवजानाद् राजो भवित मित-हीनः पिरजनस्

ततस् तत्-पामाणयाद् भवित न समीपे बुध-जनः ।

बुधैस् तयकते राजये न िह भवित नीितर् गुणवती


िवपनाया नीतौ सकलम् अवशं सीदित जगत् ॥७७॥

अपरं च—

जनं जनपदा िनतयम् अचरयिनत नृपािचरतम् ।

नृपेणावमतो यस् तु स सवैर् अवमनयते ॥७८॥

िकं च—

बालाद् अिप गृहीतवयं युकतम् उकतं मनीिषिभः ।

रवेर् अिवषये िकं न पदीपसय पकाशनम् ॥७९॥

िपङलको’वदत्—भद दमनक ! िकम् एतत् ? तवम् असमदीय-पधानामातय-पुत


इयनतं कालं यावत् कुतो’िप खल-वाकयान् नागतो’िस । इदानी यथािभमतं बूिह ।

दमनको बूते—देव ! पृचछािम िकंिचत् । उचयताम् । उदकाथी सवामी पानीयम् अपीतवा िकम् इित
िविसमत इव ितषित ।

िपङलको’वदत्—भदम् उकतं तवया । िकनतव् एतद् रहसयं वकतुं कािचद् िवशास-भूिमर्


नािसत । तथािप िनभृतं कृतवा कथयािम । शृणु, समपित वनम् इदम् अपूवर-
सततवािधिषतम् अतो’समाकं तयाजयम् । अनेन हेतुना िविसमतो’िसम । तथा च शुतो मयािप
महान् अपूवर-शबदः । शबदानुरपेणासय पािणनो महता बलेन भिवतवयम् ।
दमनको बूते—देव ! अिसत तावद् अयं महान् भय-हेतुः । स शबदो’सयािभर् अपय् आकिणरतः
। िकनतु स िकं मनती यः पथमं भूिम-तयागं पशाद् युद ं चोपिवशित अिसमन्
कायर-सनदेहे भृतयानाम् उपयोग एव जातवयः । यतः—

बनधु-सती-भृतय-वगरसय बुदेः सततवसय चातमनः ।

आपन्-िनकष-पाषाणे नरो जानाित सारताम् ॥८०॥

िसंहो बूते—भद ! महती शङा मा बाधते ।

दमनकः पुनर् आह सवगतम्—अनयथा राजय-सुखं पिरतयजय सथानानतरं गनतुं


कथं मा समभाषसे ? पकाशं बूते—देव ! यावद् अहं जीवािम तावद् भयं न
कतरवयम् । िकनतु करटकादयो’पय् आशासयनता यसमाद् आपत्-पतीकार-काले दुलरभह
पुरष-समवायः ।

ततस् तौ दमनक-करटकौ राजा सवरसवेनािप पूिजतौ भय-पतीकारं पितजाय चिलतौ ।


करटको गचछन् दमनकम् आह—सखे ! िकं शकतय-पतीकारो भय-हेतुर् अशकय-
पतीकारो वेित न जातवा भयोपशमं पितजाय कथम् अयं महा-पसादो गृहीतः ?
यतो’नुपकुवाणो न कसयापय् उपायनं गृहीयाद् िवशेषतो राजः । पशय—

यसय पसादे पदासते िवजयश् च पराकमे ।

मृतयुश् च वसित कोधे सवर-तेजोमयो िह सः ॥८१॥

तथा िह—

बालो’िप नावमनतवयो मनुषय इित भूिमपः ।

महती देवता ह् एषा नर-रपेण ितषित ॥८२॥

दमनको िवहसयाह—िमत ! तूषणीम् आसयताम् । जातं मया भय-कारणम् । बलीवदर-


निदरतं तत् । वृषभाश् चासमाकम् अिप भकयाः । िकं पुनः िसंहसय ।
करटको बूते—यद् एवं तदा िकम् पुनः सवािम-तासस् ततैव िकम् इित नापनीतः ।

दमनको बूते—यिद सवािम-तासस् ततैव मुचयते तदा कथम् अयं महा-पसाद-लाभः


सयात् । अपरं च—

िनरपेको न कतरवयो भृतयै सवामी कदाचन ।

िनरपेकं पभुं कृतवा भृतयः सयाद् दिध-कणरवत् ॥८३॥

करटकः पृचछित--कथम् एतत् ?

दमनकः कथयित—

कथा ३
असतय् उतर-पथे’बुरदिशखर-नािम पवरते दुदानतो नाम महा-िवकमः िसंहः । तसय
पवरत-कनदरम् अिधशयानसय केसरागं किशन् मूिषकः पतयहं िछनित । ततः
केसरागं लून ं दृषटवा कुिपतो िववरानतगरतं मूिषकम् अलभमानो’िचनतयत्—

कुद-शतुर् भवेद् यस् तु िवकमान् नैव लभयते ।

तम् आहनतुं पुरसकायरः सदृशस् तसय सैिनकः ॥८४॥

इतय् आलोचय तेन गामं गतवा िवशासं कृतवा दिधकणर-नामा िबडालो यतेवानीय
मासाहारं दततवा सव-कनदरे सथािपतः । अननतरं तद् -भयान् मूिषको’िप िवलान् न
िनःसरित । तेनासौ िसंहो’कत-केशरः सुखं सविपित । मूिषक-शबदं यदा यदा शृणोित,
तदा तदा मासाहार-दानेन तं िबडालं संवधरयित ।

आजा-भङो नरेनदाणा बाहणानाम् अनादरः ।

पृथक् शयया च नारीणाम् अशसत-िविहतो वधः ॥८५॥

ततो देश-वयवहारानिभजः संजीवकः सभयम् उपसृतय साषाङ-पातं करटकं


पणतवान् । तथा चोकतम्—

मितर् एव बलाद् गरीयसी यद् -अभावे किरणाम् इयं दशा ।

इित घोषयतीव िडिणडमः किरणो हिसतपकाहतः कवणन् ॥८६॥

अथ संजीवकः साशङम् आह—सेनापते ! िकं मया कतरवयम् । तद् अिभधीयताम् ।

करटको बूते—वृषभ ! अत कानने ितषिस । असमद् -देव-पादारिवनदं पणय ।

संजीवको बूते—तद् -अभय-वाचं मे यचछ । गचछािम ।


करटको बूते—शृणु रे बलीवदर ! अलम् अनया शङया । यतः—

पितवाचम् अदत केशवः शपमानाय न चेिद-भूभुजे ।

अनुहुङुरते घन-धविनं न िह गोमायु-रतािन केसरी ॥८७॥

अनयच् च—

तृणािन नोनमूलयित पभञनो

मृदिू न नीचैः पणलािन सवरतः ।

समुिचछतान् एव तरन् पबाधते

महान् महतय् एव करोित िवकमम् ॥८८॥

ततस् तौ संजीवकं िकयद् दूरे संसथापय िपङलक-समीपं गतौ । ततो राजा सादरम्
अवलोिकतौ पणमयोपिवषौ । राजाह—तवया स दृषः ?

दमनको बूते—देव ! दृषः । िकनतु यद् देवेन जातं तत् तथा । महान् एवासौ देव ं
दषुम् इचछित । िकनतु महाबलो’सौ ततः सजजीभूयोपिवशय दृशयताम् । शबद-माताद् एव न
भेतवयम् । तथा चोकतम्—
शबद-मातान् न भेतवयम् अजातवा शबद-कारणम् ।

शबद-हेतुं पिरजाय कुटनी गौरवं गता ॥८९॥

राजाह—कथम् एतत् ?

दमनकः कथयित---

कथा ४

अिसत शी-पवरत-मधये बहपुराखयं नगरम् । तच्-िछखर-पदेशे घणटाकणो


नाम राकसः पितवसतीित जन-पवादः शूयते । एकदा घणटाम् आदाय पलायमानः किशच्
चौरो वयाघेण वयापािदतः । तत्-पािण-पितता घणटा वानरैः पापता । वानरास् ता घणटाम्
अनुकणं वादयिनत । ततो नगर-जनैः स मनुषयः खािदतो दृषः पितकणं घणटा-
रवश् च शूयते । अननतरं घणटाकणरः कुिपतो मनुषयान् खादित घणटा च वादयतीतय्
उकतवा सवे जना नगरात् पलाियताः । ततः करालया नाम कुटनया िवमृशयानवरो’यं घणटा-
नादः । तत् िकं मकरटा घणटा वादयनतीित सवयं िवजाय राजा िवजािपतः—देव ! यिद
िकयद् धनोपकयः िकयते, तदाहम् एनं घणटाकणर ं साधयािम ।

ततो राजा तसयै धनं दतम् । कुटनया मणडलं कृतवा तत गणेशािद-पूजा-गौरवं


दशरियतवा सवयं वानर-िपय-फलानय् आदाय वनं पिवशय फलानय् आकीणािन । ततो
घणटा पिरतयजय वानराः फलासकता बभूवुः । कुटनी च घणटा गृहीतवा नगरम् आगता
सवर-जन-पूजयाभवत् । अतो’हं बवीिम—शबद-मातान् न भेतवयम् इतय् आिद । ततः
संजीवकम् आनीय दशरन ं कािरतवनतौ । पशात् ततैव परम-पीतया िनवसित ।

--ओ)०(ओ--

अथ कदािचत् तसय िसंहसय भाता सतबध-कणर-नामा िसंहः समागतः । तसयाितथयं


कृतवा िसंहम् उपवेशय िपङलकस् तद् -आहाराय पशुं हनतुं चिलतः । अतानतरे संजीवको
वदित—देव ! अद हत-मृगाणा मासािन कव ?
राजाह—दमनक-करटकौ जानीतः ।

संजीवको बूते—जायता िकम् अिसत नािसत वा ?

िसंहो िवमृशयाह—नासतय् एव तत् ।

संजीवको बूते—कथम् एतावन् मासं ताभया खािदतम् ?

राजाह—खािदतं वयियतम् अवधीिरतं च । पतयहम् एष कमः ।

संजीवको बूते—कथं शीमद् -देव-पादाना अगोचरेणैव िकयते ?

राजाह—मदीयागोचरेणैव िकयते ।
अथ संजीवको बूते—नैतद् उिचतम् । तथा चोकतम्—

नािनवेद पकुवीत भतुरः िकंिचद् अिप सवयम् ।

कायरम् आपत्-पतीकाराद् अनयत जगती-पते ॥९०॥

अनयच् च—

कमणडलूपमो’मातयस् तनु-तयागी बहु-गहः ।

नृपते िकङकणो मूखो दिरदः िकंवराटकः ॥९१॥

स ह् अमातयः सदा शेयान् कािकनी यः पवधरयेत् ।

कोषः कोषवतः पाणाः पाणाः पाणा न भूपतेः ॥९२॥

िकं चाथैर् न कुलाचारैः सेवताम् एित पूरषः ।

धन-हीनः सव-पतयािप तयजयते िकं पुनः परैः ॥९३॥

एतच् च राजः पधानं दूषणम्—

अितवययो’नपेका च तथाजरनम् अधमरतः ।

मोषणं दूर-संसथाना कोष-वयसनम् उचयते ॥९४॥

यतः—

िकपम् आयतम् अनालोचय वययमानः सव-वाञछया ।

पिरकीयत एवासौ धनी वैशवणोपमः ॥९५॥


सतबधकणो बूते—शृणु भातः िचरािशताद् एतौ दमनक-करटकौ सिनध-िवगह-
कायािधकािरणौ च कदािचद् अथािधकारे न िनयोकतवयौ । अपरं च िनयोग-पसतावे यन्
मया शुतं तत् कथयते ।

बाहणः कितयो बनधुर् नािधकारे पशसयते ।

बाहणः िसदम् अपय् अथर ं कृचछेणािप न यचछित ॥९६॥

िनयुकतः कितयो दवये खडगं दशरयते धुवम् ।

सवरसवं गसते बनधुर् आकमय जाित-भावतः ॥९७॥

अपराधे’िप िनःशङो िनयोगी िचर-सेवकः ।

स सवािमनम् अवजाय चरेच् च िनरवगहः ॥९८॥

उपकतािधकार-सथः सवापराधं न मनयते ।

उपकारं धवजी-कृतय सवरम् एव िवलुमपित ॥९९॥

उपंशु-कीिडतो’मातयः सवयं राजायते यतः ।

अवजा िकयते तेन सदा पिरचयाद् धुवम् ॥१००॥

अनतर् -दुषः कमा-युकतः सवानथर-करः िकल ।

शकुिनः शकटारश् च दृषानताव् अत भूपते ॥१०१॥


सदामतयो न साधयः सयात् समृदः सवर एव िह ।

िसदानाम् अयम् आदेशः ऋिदश् िचत-िवकािरणी ॥१०२॥

पापताथर-गहणं दवय-परीवतो’नुरोधनम् ।

उपेका बुिद-हीनतवं भोगो’मातयसय दूषणम् ॥१०३॥

िनयोगय् अथर-गहोपायो राजा िनतय-परीकणम् ।

पितपित-पदानं च तथा कमर-िवपयरयः ॥१०४॥

िनपीिडता वमनतय् उचचैर् अनतः-सारं महीपतेः ।

दुष-वरणा इव पायो भविनत िह िनयोिगनः ॥१०५॥

मुहुर् िनयोिगनी बाधया वसुधारा महीपते ।

सकृत् िकं पीिडतं सनान-वसतं मुञचेद् धृतं पयः ॥१०६॥

एतत् सवर ं यथावसरं जातवा वयवहतरवयम् ।

िसंहो बूते—अिसत तावद् एवम् । िकनतव् एतौ सवरथा न मम वचन-कािरणौ ।

सतबधकणो बूते—एतत् सवरम् अनुिचतं सवरथा । यतः—

आजा-भङ-करान् राजा न कमेत सुतान् अिप ।


िवशेषः को नु राजश् च राजश् िचत-गतसय च ॥१०७॥

सतबधसय नशयित यशो िवषम् असय मैती

नषेिनदयसय कुलम् अथर-परसय धमरः ।

िवदा-फलं वयसिननः कृपणसय सौखयं

राजयं पमत-सिचवसय नरािधपसय ॥१०८॥

अपरं च—

तसकरेभयो िनयुकतेभयः शतुभयो नृप-वललभात् ।

नृपितर् िनज-लोभाच् च पजा रकेत् िपतेव िह ॥१०९॥

भातः ! सवरथासमद् -वचनं िकयताम् । वयवहारो’पय् असमािभः कृत एव । अयं


संजीवकः ससय-भकको’थािधकारे िनयुजयताम् ।

एतद् -वचनात् तथानुिषते सित तद् आरभय िपङलक-संजीवकयोः सवर-बनधु-पिरतयागेन


महता सनेहेन कालो’ितवतरते । ततो’नुजीिवनाम् अपयाहार-दाने शैिथलय-दशरनाद् दमनक-
करटकाव् अनयोनयं िचनतयतः । तद् आह दमनकः करटकम्—िमत ! िकं कतरवयम् ?
आतम-कृतो’यं दोषः । सवयं कृते’िप दोषे पिरदेवनम् अपय् अनुिचतम् । तथा चोकतम्—

सवणर-रेखाम् अहं सपृषटवा बदधवातमानं च दूितका ।

आिदतसुश् च मिणं साधुः सव-दोषाद् दुःिखता इमे ॥११०॥


करटको बूते--कथम् एतत् ?

दमनकः कथयित—

कथा ५

अिसत काञचनपुर-नािम नगरे वीरिवकमो राजा । तसय धमािधकािरणा किशन् नािपतो


वधय-भूिमं नीयमानः कनदपरकेतु-नामा पिरवराजकेन साधु-िदतीयकेन नायं
हनतवयः इतय् उकतवा वसताञचलेन धृतः । राज-पुरषा ऊचुः—िकम् इित नायं वधयः ।

स आह—शूयताम् । सवणर-रेखाम् अहं सपृषटवा इतय् आिद पठित ।

त आहुः--कथम् एतत् ?

पिरवराजकः कथयित—अहं िसंहल-दीपसय भूपतेर् जीमूतकेतः पुतः दनदपरकत े ुर्


नाम । मधये चतुदरशयाम् आिवभूरत-कलपतर-तले रतावली-िकरण-कबूतर-पयरङ-
िसथता सवालङार-भूिषता लकमीर् इव वीना वादयनती कनया कािचद् दृशयते इित । ततो’हं
पोत-िवणजम् आदाय पोतम् आरह तत गतः । अननतरं तत गतवा पयरङे’धमगा
तथैव सावलोिकता । ततस् तल्-लावणय-गुणाकृषेन मयािप तत्-पशाज् झमपो दतः । तद् -
अननतरं कनकपतनं पापय सुवणर-पासादे तथैव पयरङे िसथता िवदाधरीिभर्
उपासयमाना मयालोिकता । तथापय् अहं दूराद् एव दृषटवा सखी पसथापय सादरं
समभािषतः । तत्-सखया च मया पृषया समाखयातम्—एषा कनदपरकेिल-नामो
िवदाधर-चकवितरनः पुती रतमञरी नाम पितजािपता िवदते । यः कनकवतरन ं
सव-चकुषागतय पशयित, स एव िपतुर् अगोचरो’िप मा पिरणेषयतीित मनसः सङलपः । तद्
एना गानधवर-िववाहेन पिरणयतु भवान् ।

अथ तत वृते गनधवर-िववाहे तथा सह रममाणस् तताहं ितषािम । तत एकदा रहिस


तयोकतम्—सवािमन् ! सवेचछया सवरम् इदम् उपभोकतवयम् । एषा िचत-गता सवणर-रेखा
नाम िवदाधरी न कदािचत् सपषवया । पशाद् उपजात-कौतुकेन मया सवणररेखा सव-
हसतेन सपृषा । तथा िचततयापय् अहं चरण-पदेन तािडत आगतय सव-राषटे पिततः ।
अथ दुःिखतो’हं पिरवरिजतः पृिथवी पिरभामयन् इमा नगरीम् अनुपापतः । अत
चाितकानते िदवसे गोप-गृहे सुपतः सन् अपशयम् । पदोष-समये पशूना पालनं कृतवा
सव-गेहम् आगतो गोपः सव-वधूं दूतया सह िकम् अिप मनतयनतीम् अपशयत् । ततस् ता
गोपी ताडियतवा सतमभे बदधवा सुपतः । ततो’धर-राते एतसय नािपतसय वधूर् दूती पुनस्
ता गोपीम् उपेतयावदत्—तव िवरहानल-दगधो’सौ समर-शर-जजरिरतो मुमूषुरर् इव
वतरते । तथा चोकतम्—

रजनी-चर-नाथेन खिणडते ितिमरे िनिश ।

यूना मनािस िववयाध दृषटवा दृषटवा मनोभवः ॥१११॥

तसय तादृशीम् अवसथाम् अवलोकय पिरिकलष-मनास् तवाम् अनुवितरतुम् आगता । तद् अहम्
अतातमानं बदधवा ितषािम । तवं तत गतवा तं सनतोषय सतवरम् आगिमषयिस ।
तथानुिषते सित स गोपः पबुदो’वदत्—इदानी तवा पािपषा जारािनतकं नयािम ।
ततो यदासौ न िकंिचद् अिप बूते तदा कुदो गोपः—दपान् मम वचिस पतयुतरम् अिप
न ददािस इतय् उकतवा कोपेन तेन कतरिरकामादायासया नािसका िछना । तथा कृतवा पुनः सुपतो
गोपो िनदाम् उपगतः । अथागतय गोपी दूतीम् अपृचछत्—का वाता ?

दूतयोकतम्—पशय माम् । मुखम् एव वाता कथयित ।

अननतरं सा गोपी तथा कृतवातमानं बदधवा िसथता । इयं च दूती ता िछन-नािसका


गृहीतवा सव-गृह ं पिवशय िसथता । ततः पातर् एवानेन नािपतेन सव-वधूः कुर-भाणडं
यािचता सती कुरम् एकं पादात् । ततो’समग-भाणडे पापते समुपजात-कोपो’यं नािपतस्
तं कुर ं दूराद् एव गृहे िकपतवान् । अथ कृतातररायेय ं मे नािसकानेन िछनेतय् उकतवा
धमािधकािर-समीपम् एतम् आनीतवती । सा च गोपी तेन गोपेन पुनः पृषोवाच—अरे पाप !
को मा महासती िवरपियतुं समथरः । मम वयवहारम् अकलमषम् अषौ लोकपाला एव
जानिनत, यतः—

आिदतय-चनदाविनलानलश् च

दौर् भूिमर् आपो हृदयं यमश् च ।

अहश् च राितश् च उभे च सनधये

धमरश् च जानाित नरसय वृतम् ॥११२॥

अतथयानय् अिप तथयािन दशरयिनत िह पेशलाः ।

समे िनमोनतानीव िचत-कमर-िवदो जनाः ॥११३॥

उतपनेषु च कायेषु मितर् यसय न हीयते ।

स िनसतरित दुगािण गोपी जार-दयं यथा ॥११४॥

करटकः पृचछित—कथम् एतत् ?


कथा ६

दमनकः कथयित—अिसत दारवतया पुया कसयिचद् गोपसय वधूर् बनधकी । सा


गामसय दणड-नायकेन तत्-पुतेण च समं रमते । तथा चोकतम्—

नािगनस् तृपयित काषाना नापगाना महोदिधः ।

नानतकः सवर-भूताना न पुंसा वाम-लोचना ॥११५॥

न दानेन न मानेन नाजरवेन न सेवया ।

न शसतेण न शासतेण सवरथा िवषमाः िसतयः ॥११६॥

यतः—

गुणाशयं कीितर-युतं च कानतं

पितं रितजं सधनं युवानम् ।

िवहाय शीघं विनता वरजिनत

नरानतरं शील-गुणािद-हीनम् ॥११७॥

अपरं च—
न तादृशी पीितम् उपैित नारी

िविचत-शयया शियतािप कामम् ।

यथा िह दूवािद-िवकीणर-भूमौ

पयाित सौखयं पर-कािनत-सङात् ॥११८॥

अथ कदािचत् सा दणड-नायक-पुतेण सह रममाणा ितषित । अथ दणड-नायको’िप रनतुं


ततागतः । तम् आयानतं दृषटवा तत्-पुतं कुसूले िनिकपय दणडनायकेन सह तथैव
कीडित । अननतरं तसय भता गोपो गोषात् समागतः । तम् अवलोकय गोपयोकतम्—
दणडनायक ! तवं लगुडं गृहीतवा कोपं दशरयन् सतवरं गचछ । तथा तेनानुिषते
गोपेन गृहम् आगतय पृषा—केन कायेण दणडनायकः समागतयात िसथतः ?

सा बूते—अनयं केनािप कायेण पुतसयोपिर कुदः । स च मायरमाणो’पय् अतागतय


पिवषो मया कुसूले िनिकपय रिकतः । तत्-िपता चािनवषयात न दृषः । अत एवायं
दणडनायकः कुद एव गचछित ।

ततः सा तत्-पुतं कुषुलाद् बिहषकृतय दिशरतवती । तथा चोकतम्—

आहारो िदगुणः सतीणा बुिदस् तासा चतुर् -गुणा ।

षड्-गुणो वयवसायश् च कामाश् चाषगुणः समृतः ॥११९॥

अतो’हं बवीिम—उतपनेषव् अिप कायेषु इतय् आिद ।

करटको बूते—असतव् एवम् । िकनतव् अनयोर् महाननयोगनय-िनसगोपजात-सनेह कथं


भेदियतुं शकयः ?

दमनको बूते—उपायः िकयताम् । तथा चोकतम्—


उपायेन जयो यादृग् िरपोस् तादृङ् न हेितिभः ।

उपाय-जो’लप-कायो’िप न शूरैः पिरभूयते ॥१२०॥

करटकः पृचछित—कथम् एतत् ?

दमनकः कथयित--

कथा ७

किसमंिशत् तरौ वायस-दमपती िनवसतः । तयोश् चापृतयािन तत्-कोटराविसथतेन कृषण-


सपेण खािदतािन । ततः पुनर् गभरवती वायसी वायसम् आह—नाथ ! तयजयताम् अयं वृकः
। अताविसथत-कृषण-सपेणावयोः सनतितः सततं भकयते । यतः—

दुषा भाया शठं िमतं भृतयश् चोतर-दायकः ।

स-सपे च गृहे वासो मृतयुर् एव न संशयः ॥१२१॥

वायसो बूते—िपये ! न भेतवयम् । वारं वारं मवैतसय सोढः । इदानी पुनर् न


कनतवयः ।
वायसय् आह—कथम् एतेन बलवता साधे भवान् िवगहीतुं समथरः ।

वायसो बूते—अलम् अनया शङया । यतः—

बुिदर् यसय बलं तसय िनबुरदेस् तु कुतो बलम् ।

पशय िसंहो मदोनमतः शशकेन िनपािततः ॥१२२॥

वायसी िवहसयाह--कथम् एतत् ?

वायसः कथयित—

कथा ८

अिसत मनदर-नािम पवरते दुदानतो नाम िसंहः । स च सवरदा पशूना वधं कुवरन्
आसते । ततः सवैः पशुिभर् िमिलतवा स िसंहो िवजपतः—मृगेनद ! िकम् अथरम् एकदा बहु-
पशु-घातः िकयते । यिद पसादो भवित तदा वयम् एव भवद् -आहाराय पतयहम्
एकैकं पशुम् उपढौकयामः ।

ततः िसंहेनोकतम्—यद् एतद् अिभमतं भवता तिहर भवतु तत् ।

ततः-पभृतय् एकैकं पशुम् उपकिलपतं भकयन् आसते । अथ कदािचद् वृद-शशकसय


वारः समायातः । सो’िचनतयत्—

तास-हेतोर् िवनीितस् तु िकयते जीिवताशया ।

पञचतवं चेद् गिमषयािम िकं िसंहानुनयेन मे ॥१२३॥

तन् मनदं मनदं गचछािम । ततः िसंहो’िप कुधा-पीिडतः कोपात् तम् उवाच—कुतस्
तवं िवलमबय समागतो’िस ।

शशको’बवीत्—देव ! नाहम् अपराधी । आगचछन् पिथ िसंहानतरेण बलाद् धृतः । तसयागे


पुनर् आगमनाय शपथं कृतवा सवािमनं िनवेदियतुम् अतागतो’िसम् ।

िसंहः सकोपम् आह—सतवरं गतवा दुरातमानं दशरय । कव स दुरातमा ितषित ।

ततः शशकस् तं गृहीतवा गभीर-कूपं दशरियतुं गतः । ततागतय सवयम् एव पशयतु


सवामीतय् उकतवा तिसमन् कूप-जले तसय िसंहसयैव पितिबमबं दिशरतवान् । ततो’सौ
कोधाधमातो दपात् तसयोपय्र आतमानं िनिकपय पञचतवं गतः । अतो’हं बवीिम
बुिदर् यसय इतय् आिद ।

वायसय् आह—शुतं मया सवरम् । समपित यथा कतरवयं बूिह ।

वायसो’वदत्—अतासने सरिस राज-पुतः पतयहम् आगतय सनाित । सनान-समये मद् -अङाद्


अवतािरतं तीथर-िशला-िनिहतं कनक-सूतं चञचवा िवधृतयानीयािसमन् कोटरे धारियषयिस ।
अथ कदािचत् सनातुं जलं पिवषे राज-पुते वायसया तद् -अनुिषतम् । अथ कनक-
सूतानुसरण-पवृतै राज-पुरषैस् तत तर-कोटरे कृषण-सपो दृषो वयापािदतश् च ।
अतो’हं बवीिम—उपायेन िह यच् छकयम् इतेन िह यच् छकयम् इतय् आिद ।

करटको बूते—यद् एवं तिहर गचछ । िशवास् ते सनतु पनथानः ।

ततो दमनकः िपङलक-समीपं गतवा पणमयोवाच—देव ! आतयिनतकं िकम् अिप महा-


भय-कािर कायर ं मनयमानः समागतो’िसम । यतः—

आपद् उनमागर-गमने कायर-कालातययेषु च ।

कलयाण-वचनं बूयाद् अपृषो’िप िहतो नरः ॥१२४॥

अनयच् च—

भोगसय भाजनं राजा न राजा कायर-भाजनम् ।

राज-कायर-पिरधवंसी मनती दोषेण िलपयते ॥१२५॥

तथा िह पशय । अमातयानाम् एष कमः ।

वरं पाण-पिरतयागः िशरसा वािप कतरनम् ।

न तु सवािम-पदावािपत-पातकेचछोर् उपेकणम् ॥१२६॥

िपङलकः सादरम् आह—अथ भवान् िकं वकतुम् इचछित ।

दमनको बूते—देव ! संजीवकस् तवोपय-सदृश-वयवहारीव लकयते । तथा चासमत्


सिनधाने शीमद् -देव-पादाना शिकत-तय-िननदा कृतवा राजयम् एवािभलषित ।
एतच् छुतवा, िपङलकः सभयं साशयर ं मतवा तूषणी िसथतः । दमनकः पुनर् आह—
देव ! सवामातय-पिरतयागं कृतवैक एवायं यत् तवा सवािधकारी कृतः । स एव दोषः ।
यतः—

अतयुिचछते मिनतिण पािथरवे च

िवषभय पादाव् उपितषते शीः ।

सा सती-सवभावाद् असहा भरसय

तयोर् दयोर् एकतरं जहाित ॥१२७॥

अपरं च—

एकं भूिम-पितः करोित सिचवं राजये पमाणं यदा


तं मोहात् शयते मदः स च मदालसयेन िनिवरदते ।

िनिवरणणसय पदं करोित हृदये तसय सवतनत-सपृहा-


सवातनतय-सपृहया ततः स नृपतेः पाणान् अिभदुहित ॥१२८॥

अनयच् च—

िवष-दगधसय भकतसय दनतसय चिलतसय च ।

अमातयसय च दुषसय मूलाद् उदरणं सुखम् ॥१२९॥


िकं च—

यः कुयात् सिचवायता िशयं तद् -वयसने सित ।

सो’नधवज् जगती-पालः सीदेत् सञचारकैर् िवना ॥१३०॥

सवर-कायेषु सवेचछातः पवतरते । तद् अत पमाणं सवामी । एतं च जानाित ।

न सो’िसत पुरषो लोके यो न कामयते िशयम् ।

परसय युवितं रमया सादरं नेकते’त कः ॥१३१॥

िसंहो िवमृशयाह—भद ! यदपय् एवं तथािप संजीवकेन सह मम महान् सनेहः ।


पशय—

कुवरन् अिप वयलीकािन यः िपयः िपय एव सः ।

अशेष-दोष-दुषो’िप कायः कसय न वललभः ॥१३२॥

अनयच् च—

अिपयाणय् अिप कुवाणो यः िपयः िपय एव सः ।

दगध-मिनदर-सारे’िप कसय वहाव् अनादरः ॥१३३॥

दमनकः पुनरे एवाह—देव ! स एवाितदोषः, यतः—

यिसमन् एवािधकं चकुर् आरोहयित पािथरवः ।

सुते’मातये’पय् उदासीने स लकमयाशीयते जनः ॥१३४॥


शृणु देव !

अिपयसयािप पथयसय पिरणामः सुखावहः ।

वकता शोता च यतािसत रमनते तत समपदः ॥१३५॥

तवया च मूल-भृतयानपासयायम् आगनतुकः पुरसकृतः । एतच् चानुिचतं कृतम् । यतः—

मूल-भृतयान् पिरतयजय नागनतून् पितमानयेत् ।

नातः परतरो दोषो राजय-भेद-करो यतः ॥१३६॥

िसंहो बूते—िकम् आशयरम् । मया यद् अभय-वाचं दततवानीतः संविधरतश् च तत्


कथं महं दुहित ।

दमनको बूते—देव !

दुजरनो नाजरव ं याित सेवयमानो’िप िनतयशः ।

सवेद-नाभयञनोपायैः शपुचछम् इव नािमतम् ॥१३७॥

अपरं च—

सवेिदतो मिदरतश् चैव रञुिभः पिरवेिषतः ।

मुकतो दादशिभर् वषैः श-पुचछः पकृितं गतः ॥१३८॥

अनयच् च—
वधरन ं वा सममानं खलाना पीतये कुतः ।

फलनतय् अमृत-सेके’िप न पथयािन िवष-दुमाः ॥१३९॥

अतो’हं बवीिम—

अपृषस् तसय न बूयाद् यश् च नेचछेत् पराभवम् ।

एष एव सता धमो िवपरीतो’सता मतः ॥१४०॥

तथा चोकतम्—

िसनगधो’कुशलान् िनवारयित यस् तत् कमर यन् िनमरलं

सा सती यातु-िवधाियनी स मितमान् यः सिदर् अभयचयरते ।

सा शीर् या न मदं करोित स सुखी यस् तृषणया मुचयते

तन् िमतं यत् कृितमं स पुरषो यः िखदते नेिनदयैः ॥१४१॥

यिद सञीवक-वयसनािदतो’िवजािपतो’िप सवामी न िनवतरते, तद् ईदृशे भृतये न दोषः । तथा


च—

नृपः कामासकतो गणयित न काये न च िहतं

यथेषं सवचछनदः पिवचरित मतो गज इव ।

ततो मान-धमातः स पतित यदा शोक-गहने

तदा भृतये दोषान् िकपित न िनजं वेततय् अिवनयम् ॥१४२॥

िपङलकः सवगतम्—
न परसयापराधेन परेषा दणडम् आचरेत् ।

आतमनावगतं कृतवा बधीयात् पूजयेच् च वा ॥१४३॥

तथा चोकतम्—

गुण-दोषाव् अिनिशतय िविधनं गह-िनगहे ।

सव-नाशाय यथा नयसतो दपात् सपर-मुखे करः ॥१४४॥

पकाशं बूते—तदा संजीवकः िकं पतयािदशयताम् ।

दमनकः स-समभमम् आह—देव ! मा मैवम् । एतावता मनत-भेदो जायते । तथा ह्


उकतम्—

मनत-बीजम् इदं गुपतं रकणीयं यथा तथा ।

मनाग् अिप न िभदेत तद् िभनं न परोहित ॥१४५॥

िकं च—

आदेयसय पदेयसय कतरवयसय च कमरणः ।

िकपम् अिकयमाणसय कालः िपबित तद् -रसम् ॥१४६॥

तद् अवशयं समारबधं महता पयतेन समपादनीयम् । िकं च—

मनतो योधः इवाधीरः सवाङैः संवृतैर् अिप ।


िचरं न सहते सथातुं परेभयो भेद-शङया ॥१४७॥

यद् असौ दृष-दोषो’िप दोषान् िनवतयं सनधातवयस् तद् अतीवानुिचतम् । यतः—

सकृद् दुषं तु यो िमतं पुनः सनधातुम् इचछित ।

स मृतयुर् एव गृहाित गभरम् अशतरी यथा ॥१४८॥

अङािङ-भावम् अजातवा कथं सामथयर-िनणरयः ।

पशय िटिटभ-मातेण समुदो वयाकुलीकृतः ॥१४९॥

िसंहः पृचछित--कथम् एतत् ?

दमनकः कथयित—

कथा ९

दिकण-समुद-तीरे िटिटभ-दमपती िनवसतः । तत चासन-पसदा िटिटभी भतारम्


आह—नाथ ! पसव-योगय-सथानं िनभृतम् अनुसनधीयताम् ।

िटिटभो’वदत्—भाये, ननव् इदम् एव सथानं पसूित-योगयम् ।

सा बूते—समुद-वेलया वयापयते सथानम् एतम् ।


िटिटभो’वदत्—िकम् अहं तवया िनबरलः समुदेण िनगहीतवयः ।

िटिटभी िवहसयाह—सवािमन् ! तवया समुदेण च महद् अनतरम् । अथवा—

पराभवं पिरचछेतुं योगयायोगयं च वेित यः ।

असतीह यसय िवजानं कृचछेणािप न सीदित ॥१५०॥

अिप च—

अनुिचत-कायारमभः सवजन-िवरोधो बलीयसा सपधा ।

पमदा-जन-िवशासो मृतयोर् दारािण चतवािर ॥१५१॥

ततः कृचछेण सवािम-वचनातमा ततैव पसूता । एतत् सवर ं शुतवा समुदेणािप यच्
छिकत-जानाथर ं तद् -अणडानय् अवहृतािन । ततष् िटिटभी शोकाता भतारम् आह—नाथ !
कषम् आपिततम् । तानय् अणडािन मे नषािन ।

िटिटभो’वदत्—िपये ! मा भैषीः इतय् उकतवा पिकणा मेलकं कृतवा पिक-सवािमनो


गरडसय समीपं गतः । तत गतवा सकल-वृतानतं िटिटभेन भगवतो गरडसय
पुरतो िनवेिदतम्—देव, समुदेणाहं सव-गृहाविसथतो िवनापराधनेनैव िनगृहीतः ।

ततस् तद् -वचनम् आकणयर गरतमना पभुर् भगवान् नारायणः सृिष-िसथित-पलय-हेतुर्


िवजपतः । स समुदम् अणड-दानायािददेश । ततो भगवद् -आजा मौलौ िनधाय
समुदेण तानय् अणडािन िटिटभाय समिपरतािन । अतो’हं बवीिम—अङािङ-भावम् अजातवा इतय्
आिद ।

राजाह—कथम् असौ जातवयो दोह-बुिदर् इित ।

दमनको बूते—यदासौ स-दपरः शृङाग-पहरणािभमुखश् चिकतम् इवागचछित तदा


जासयित सवामी । एवम् उकतवा संजीवक-समीपं गतः । तत गतश् च मनदं मनदम्
उपसपरन् िविसमतम् इवातमानम् अदशरयत् । संजीवकेन सादरम् उकतम्—भद ! कुशलं
ते ।

दमनको बूते—अनुजीिवना कुतः कुशलम् । यतः—

समपतयः पराधीनाः सदा िचतम् अिनवृरतम् ।

सव-जीइिवते’पय् अिवशासस् तेषा ये राज-सेवकाः ॥१५२॥

अनयच् च—

को’थान् पापय न गिवरतो िवषियणः कसयापदो’सतं गताः

सतीिभः कसय न खिणडतं भुिव मनः को वािसत राजा िपया ।

कः कालसय भुजानतरं न च गतः को’थी गतो गौरवं

को वा दुजरन-वागुरासु पिततः केमेण यातः पुमान् ॥१५३॥

संजीवकेनोकतम्—सखे ! बूिह िकम् एतत् ?

दमनक आह—िकं बवीिम मनद-भागयः । पशय—


मजजन् अिप पयोराशौ लबधवा सपावलमबनम् ।

न मुञचित न चादते तथा मुगधो’िसम समपित ॥१५४॥

यतः—

एकत राज-िवशासो नशयतय् अनयत बानधवः ।

िकं करोिम कव गचछािम पितत् ओ दुःख-सागरे ॥१५५॥

इतय् उकतवा दीघरः िनःशसयोपिवषः । संजीवको बूते—िमत ! तथािप स-िवसतरं


मनोगतम् उचयताम् ।

दमनकः सुिनभृतम् आह—यदिप राज-िवशासो न कथनीयस् तथािप भवान् असमदीय-


पतययाद् आगतः । मया परलोकािथरनावशयं तव िहतम् आखयेयम् । शृणु, अयं सवामी
तवोपिर िवकृत-बुदी रहसय् उकतवान् –संजीवकम् एव हतवा सव-पिरवारं तपरयािम ।

एतच् छुतवा संजीवकः परं िवषादम् अगमत् । दमनकः पुनर् आह—अलं िवषादेन ।
पापत-कालकायम् अनुषीयताम् । संजीवकः कणं िवमृशयाह सव-गतम्—सुषु खलव्
इदम् उचयते । िकं वा दुजरन-चेिषतं न वेतय् एतद् वयवहारान् िनणेतुं न शकयते । यतः—

दुजरन-गमया नायरः पायेणापात-भृद् भवित राजा ।

कृपणानुसािर च धनं देवो िगिर-जलिध-वषी च ॥१५६॥


किशद् आशय-सौनदयाद् धते शोभाम् असजजनः ।

पमदालोचन-नयसतं मलीमसम् इवाञनम् ॥१५७॥

आराधयमानो नृपितः पयतान्


न तोषम् आयाित िकम् अत िचतम् ।

अयं तव् अपूवर-पितमा-िवशेषो


यः सेवयमानो िरपुताम् उपैित ॥१५८॥

तद् अयम् अशकयथरः पमेयः, यतः—

िनिमतम् उिदशय िह यः पकुपयित

धुव ं स तसयापगमे पसीदित ।

अकारण-देिष मनस् तु यसय वै

कथं जनस् तं पिरतोषियषयित ॥१५९॥

िकं मयापकृतं राजः । अथवा िनिनरिमतापकािरणश् च भविनत राजानः ।

दमनको बूते—एवम् एतत् । शृणु—

िवजैः िसनगधैर् उपकृतम् अिप देषयताम् एित कैिशत्

साकाद् अनयैर् अपकृतम् अिप पीितम् एवोपयाित ।

िचतं िचतं िकम् अथ चिरतं नैकभावाशयाणा

सेवा-धमरः परम-गहनो योिगनाम् अपय् अगमयः ॥१६०॥


अनयच् च—

कृत-शतम् असतसु नषं सुभािषत-शतं च नषम् अबुधेषु ।

वचन-शतम् अवचन-करे बुिद-शतम् अचेतने नषम् ॥१६१॥

िकं च—

चनदन-तरषु भुजङा जलेषु कमलािन तत च गाहाः ।

गुण-घाितनश् च भोगे खला न च सुखानय् अिवघािन ॥१६२॥

मूलं भुजङैः कुसुमािन भृङैः

शाखाः पलवङैः िशखरािण भललैः ।

नासतय् एव तच्-चनदन-पादपसय

यन् नािशतं दुषतरैश् च िहंसैः ॥१६३॥

अयं तावत् सवामी वािच मधुरो िवष-हृदयो जातः । यतः—

दूराद् उिचछत-पािणर् आद-नयनः पोतसािरताधासनो

गाढािलङन-तत्-परः िपय-कथा-पशेषु दतादरः ।

अनतभूरत-िवषो बिहर् मधुमयश् चातीव माया-पटुः

को नामायम् अपूवर-नाटक-िविधर् यः िशिकतो दुजरनैः ॥१६४॥


तथा िह—

पोतो दुसतर-वािर-रािशतरणे दीपो’नधकारागमे

िनवाते वयजनं मदानध-किरणा दपोपशानतयै सृिणः ।

इतथं तद् भुिव नािसत यसय िविधना नोपाय-िचनता कृता

मनये दुजरन-िचत-वृित-हरणे धातािप भगनोदमः ॥१६५॥

संजीवकः पुनर् िनःशसय—कषं भोः ! कथम् अहं ससय-भककः िसंहेन


िनपातियतवयः ? यतः—

ययोर् एव समं िवतं ययोर् एव समं बलम् ।

तयोर् िववादो मनतवयो नोतमाधमयोः कविचत् ॥१६६॥

अयुदे िह यदा पशयेन् न कािञचद् िहतम् आतमनः ।

युधयमानस् तदा पाजो िमयते िरपुणा सह ॥१७०॥

अपरं च—

भूमय्-एक-देशसय गुणािनवतसय

भृतयसय वा बुिदमतः पणाशः ।

भृतय-पणाशो मरणं नृपाणा

नषािप भूिमः सुलभा न भृतयाः ॥१७७॥


दमनको बूते—सवािमन् ! को’यं नूतनो नयायो यद् अराितं हतवा सनतापः िकयते ? तथा
चोकतम्—

िपता वा यिद वा भाता पुती वा यिद वा सुहृत् ।

पाण-चछेद-करा राजा हनतवया भूितम् इचछता ॥१७८॥

अिप च—

धमाथर-काम-तततवजो नैकानत-करणो भवेत् ।

निह हसतसथम् अपय् अनं कमावान् भिकतुं कमः ॥१७९॥

िकं च—

कमा शतौ च िमते च यतीनाम् एव भूषणम् ।

अपरािधषु सततवेषु नृपाणा सैव दूषणम् ॥१८०॥

अपरं च—

राजय-लोभाद् अहङाराद् इचछतः सवािमनः पदम् ।

पायिशतं तु तसयैकं जीवोतसगो न चापरम् ॥१८१॥

अनयच् च—

राजा घृणी बाहणः सवर-भकी

सती चावजा दुषपकृितः सहायः ।

पेषयः पतीपो’िधकृतः पमादी


तयाजया इमे यश् च कृतं न वेित ॥१८२॥

िवशेषतश् च—

सतयानृता च परषा िपय-वािदनी च

िहंसा दयालुर् अिप चाथर-परा वदानया ।

िनतय-वयया पचुर-रत-धनागमा च

वाराङनेव नृप-नीितर् अनेक-रपा ॥१८३॥

इित दमनकेन सनतोिषतः िपङलकः सवा पकृितम् आपनः िसंहासने समुपिवषः ।


दमनकः पहृष-मनाः िवजयता महाराजः शुभम् असतु सवर-जगताम् इतय् उकतवा यथा-
सुखम् अविसथतः ।

िवषणु-शमोवाच—सुहृद् -भेदः शुतस् तावद् भविदः ।

राज-पुता ऊचुः—भवत्-पसादाच् छुतः । सुिखनो भूता वयम् ।

िवषणुशमाबवीत्—अपरम् अपीदम् असतु—

सुहृद्-भेदस् तावद् भवतु भवता शतु-िनलये

खलः कालाकृषः पलयम् उपसपरतव् अहर् -अहः ।

जनो िनतयं भूयात् सकल-सुख-समपित-वसितः

कथारमभे रमभये सततम् इह बालो’िप रमताम् ॥१८४॥

इित िहतोपदेशे सुहृद् -भेदो नाम िदतीयः


कथा-सङगहः समापतः

--ओ)०(ओ--

इइइ.

िवगहः

अथ पुनः कथारमभ-काले राज-पुता ऊचुः—आयर ! राजपुता वयम् । तद् िवगहं शोतुं


नः कुतूहलम् अिसत । िवषणुशमरणोकतम्—यद् एवं भवदभयो रोचते तत् कथयािम ।
िवगहः शूयता, यसयायम् आदः शलोकः—

हंसैः सह मयूराणा िवगहे तुलय-िवकमे ।

िवशासय विञचता हंसाः काकैः िसथतवािर-मिनदरे ॥१॥

राज-पुता ऊचुः—कथम् एतत् ? िवषणुशमा कथयित—


अिसत कपूररदीपे पदकेिल-नामधेय ं सरः । तत िहरणयगभो नाम राजहंसः
पितवसित । स च सवैर् जलचरैः पिकिभर् िमिलतवा पिक-राजये’िभिषकतः । यतः—

यिद न सयान् नरपितः समयङ्-नेता ततः पजा ।

अकणर-धारा जलधौ िवपलवेतेह नौर् इव ॥२॥

अपरं च—

पजा संरकित नृपः सा वधरयित पािथरवम् ।

वधरनाद् रकणं शेयस् तद् -अभावे सद् अपय् असत् ॥३॥

एकदासौ राजहंसैः सुिवसतीणर-कमल-पयरङे सुखासीनः पिरवार-पिरवृतस् ितषित ।


ततः कुतिशद् देशाद् आगतय दीघर-मुखो नाम बकः पणमयोपिवषः । राजोवाच—
दीघरमुख ! दशानतराद् आगतो’िस । वाता कथय ।

स बूते—देव ! अिसत महती वाता । ताम् आखयातुकाम एव सतवरम् आगतो’हम् । शूयताम्—

अिसत जमबूदीपे िवनधयो नाम िगिरः । तत िचतवणो नाम मयूरः पिकराजो


िनवसित । तसयानुचरैश् चरिदः पिकिभर् अहं दगधारचय-मधये चरन्
अवलोिकतः । पृषश् च—कस् तवम् ? कुतः समागतो’िस ?

तदा मयोकतम्—कपूररदीपसय राजचकवितरनो िहरणयगभरसय


ं सयानुचरो’हं, कौतुकाद् देशानतरं दषुम् आगतो’िसम । एतच् छुतवा
जरहस
पिकिभर् उकतम्—अनयोर् देशयोः को देशो भदतरो राजा च ?

ततो मयोकतम्—आः िकम् एवम् उचयते महद् अनतरम् । यतः कपूररदीपः सवगर
एव । राजहंसश् च िदतीयः सवगरपितः कथं वणरियतुं शकयते । अत मरसथले
पितता यूय ं िकं कुरथ । असमद् -देशे गमयताम् ।
ततो’समद् -वचनम् आकणयर सवर-पिकणः सकोपा बभूवुः । तथा चोकतम्—

पयः-पानं भुजङाना केवलं िवष-वधरनम् ।

उपदेशो िह मूखाणा पकोपाय न शानतये ॥४॥

अनयच् च—

िवदान् एवोपदेषवयो नािवदास् तु कदाचन ।

वानरानुपिदशयाथ सथान-भषा ययुः खगाः ॥५॥

राजोवाच—कथम् एतत् ?

दीघरमुखः कथयित—

कथा १

अिसत नमरदा-तीरे पवरतोपतयकाया िवशालः शालमली-तरः । तत िनिमरत-नीड-कोडे पिकणः


सुखेन िनवसिनत । अथैकदा वषासु नीलपटैर् इव जलधर-पटलैर् आवृते नभस्-तले ।
धारा-सारैर् महती वृिषर् बभूव । ततो वानराश् च तर-तले’विसथतान् शीताकुलान्
कमपमानान् अवलोकय, कृपया पिकिभर् उकतम्—भो भो वानराः ! शृणुत--

असमािभर् िनिमरता नीडाश् चञचु-माताहृतैस् तृणैः ।


हसत-पादािद-संयुकता यूय ं िकम् अवसीदथ ॥६॥

तच् छुतवा वानरैर् जातामषैर् आलोिचतम्—अहो ! िनवात-नीड-गभाविसथताः सुिखनः


पिकणो’समान् िननदिनत । तद् भवतु तावद् वृषेर् उपशमः ।

अननतरं शानते पानीय-वषे तैर् वानरैर् वृकम् आरह, सवे नीडा भगनाः, तेषाम् अणडािन
चाधः पािततािन । अतो’हं बवीिम िवदान् एवोपदेषवयः इतय् आिद ।

राजोवाच—ततस् तैः पिकिभः िकं कृतम् ?

बकः कथयित—ततस् तैः पिकिभः कोपाद् उकतम्—केनासौ राजहंसो राजा कृतः ?

ततो मयोपजात-कोपेनोकतम्—अयं युषमदीयो मयूरः केन राजा कृतः ?

एतच् छुतवा ते पिकणो मा हनतुम् उदताः । ततो मयािप सव-िवकमो दिशरतः । यतः—

अनयदा भूषणं पुंसः कमा लजजेव योिषतः ।

पराकमः पिरभवे वैयातयं सुरतेषव् इव ॥७॥

राजा िवहसयाह—

आतमनश् च परेषा च यः समीकय बलाबलम् ।

अनतरं नैव जानाित स ितरिसकयते’िरिभः ॥८॥

सुिचरं िह चरन् िनतयं केते सतयम् अबुिदमान् ।

दीिप-चमर-पिरचछनो वाग्-दोषाद् गदरभो हतः ॥९॥


बकः पृचछित—कथम् एतत् ?

राजा कथयित—

कथा २

अिसत हिसतनापुरे िवलासो नाम रजकः । तसय गदरभो’ितभार-वहनाद् दुबरलो मुमूषुरर्


इवाभवत् । ततस् तेन रजकेनासौ वयाघचमरणा पचछादारणयक-समीपे ससय-केते
िवमुकतः । ततो दूरात् तम् अवलोकय वयाघ-बुदधया केत-पतयः सतवरं पलायनते ।

अथैकदा केनािप ससय-रककेण धूसर-कमबल-कृत-तनु-ताणेन धनुषकाणडं


सजजीकृतयानत-कायेनैकानते िसथतम् । तं च दूराद् दृषटवा गदरभः पुषाङो येथेष-ससय-
भकण-जात-बलो गदरभो’यम् इित मतवोचचैः शबदं कुवाणस् तद् -अिभमुखं धािवतः
। ततस् तेन ससय-रककेण चीतकार-शबदाद् गदरभो’यम् इित िनिशतय, लीलयैव वयापािदतः ।
अतो’हं बवीिम—सुिचरं िह चरन् िनतयम् इतय् आिद ।

दीघरमुखो बूते—ततः पशात् तैः पिकिभर् उकतम्—अरे पापा दुष-बक ! असमाकं


भूमौ चरन् असमाकं सवािमनम् अिधिकपिस । तन् न कनतवयम् इदानीम् । इतय् उकतवा सवे
मा चञचुिभर् हतवा, स-कोपा ऊचुः—पशय रे मूखर ! स हंसस् तव राजा सवरथा मृदुः
। तसय राजयािधकारो नािसत । यत एकानत-मृदुः करतलसथम् अपय् अथर ं रिकतुम् अकमः ।
स कथं पृिथवी शािसत ? राजयं वा तसय िकम् ? तवं च कूप-मणडू कः । तेन तद् -आशयम्
उपिदशिस । शृणु—

सेिवतवयो महा-वृकः फल-चछाया-समिनवतः ।

यिद दैवात् फलं नािसत चछाया केन िनवायरते ॥१०॥

अनयच् च—

हीन-सेवा न कतरवया कतरवयो महद् आशयः ।

पयो’िप शौिणडकी-हसते वारणीतय् अिभधीयते ॥११॥

अनयच् च—

महान् अपय् अलपता याित िनगुरणे गुण-िवसतरः ।

आधाराधेय-भावेन गजेनद इव दपरणे ॥१२॥

िकनतु—

अजा िसंह-पसादेन वने चरित िनभरयम् ।

रामम् आसाद लङाया लेभे राजयं िवभीषणः ॥१३॥

िवशेषतश् च—

वयपदेशे’िप िसिदः सयाद् अितशकते नरािधपे ।

शिशनो वयपदेशेन शशकाः सुखम् आसते ॥१४॥

मयोकतम्—कथम् एतत् ?

पिकणः कथयिनत—

कथा ३
कदािचद् वषासव् अिप वृषेर् अभावात् तृषातो गज-यूथो यूथपितम् आह—नाथ !
को’भयुपायो’समाकं जीवनाय ? नािसत कुद-जनतूना अिप िनमजजन-सथानम् । वयं च
िनमजजन-सथानाभावान् मृताः । अनधा इव िकं कुमरः ? कव यामः ?

ततो हिसतराजो नाितदूर ं गतवा िनमरलं हदं दिशरतवान् । ततो िदनेषु गचछतसु तत्-
तीराविसथताः कुद-शशका गज-पादाहितिभश् चूिणरताः । अननतरं िशलीमुखो नाम शशकश्
िचनतयामास—अनेन गजयूथेन िपपासाकुिलतेन पतयहम् अतागनतवयम् । ततो िवनषम्
असमत्-कुलम् ।

ततो िवजयो नाम वृद-शशको’वदत्—मा िवषीदत । मयात पतीकारः कतरवयः । ततो’सौ


पितजाय चिलतः । गचछता च तेनालोिचतम्—कथं मया गज-यूथ-नाथ-समीपे िसथतवा
वकतवयम् । यतः—

सपृशन् अिप गजो हिनत िजघन् अिप भुजङमः ।

पालयन् अिप भूपालः पहसन् अिप दुजरनः ॥१५॥

अतो’हं पवरत-िशखरम् आरह यूथनाथं संवादयािम । तथानुिषते सित यूथनाथ


उवाच—कस् तवम् ? कुतः समायातः ?

स बूते—शशको’हम् । भगवता चनदेण भवद् -अिनतकं पेिषतः ।


यूथपितर् आह—कायरम् उचयताम् ।

िवजयो बूते—

उदतेषव् अिप शसतेषु दूतो वदित नानयथा ।

सदैवावधय-भावेन यथाथरसय िह वाचकः ॥१६॥

तद् अहं तद् -आजया बवीिम, शृणु । यद् एते चनदसरो-रककाः शशकास् तवया िनःसािरतास् तद्
अनुिचतं कृतम् । ते शशकाश् िचरम् असमाकं रिकताः । अत एव मे शशाङ इित पिसिदः ।

एवम् उकतवित दूते यूथपितर् भयाद् इदम् आह—पिणधे ! इदम् अजानतः कृतम् । पुनर् न
तत गिमषयािम ।

दूत उवाच—यद् एवं तद् अत सरिस कोपात् कमपमानं भगवनतं शशाङं


पणमय, पसाद च गचछ ।

ततस् तेन रातौ यूथपितं नीतवा, तत जले चञचलं चनद-िबमबं दशरियतवा स यूथिपतः
पणामं कािरतः । उकतं च तेन—देव ! अजानाद् अनेनापराधः कृतः । ततः कमयताम् ।
नैव ं वारानतरं िवधासयते । इतय् उकतवा पसथािपतः । अतो वयं बूमः—वयपदेशे’िप
िसिदः सयात् इित ।

--ओ)०(ओ--

ततो मयोकतम्—स एवासमत्-पभू राजहंसो महा-पतापो’ितसमथरः । तैलोकयसयािप


पभुतवं तत युजयते, िकं पुना राजयम् इित । तदाहं तैः पिकिभः—दुष ! कथम्
असमद् -भूमौ चरिस इतय् अिभधाय राजश् िचतवणरसय समीपं नीतः । ततो राजः पुरो
मा पदशयर तैः पणमयोकतम्—देव ! अवधीयताम् । एष दुषो’समद् -देशे चरन् अिप
देव-पादान् अिधिकपित ।
राजाह—को’यम् ? कुतः समायातः ?

ते ऊचुः—िहरणयगभर-नामो राजहंससयानुचरः कपूररदीपाद् आगतः ।

अथाहं गृधेण मिनतणा पृषः—कस् तत मुखयो मनती ? इित ।

मयोकतम्—सवर-शासताथर-पारगः शवरजो नाम चकवाकः ।

गृधो बूते—युजयते । सव-देशजो’सौ । यतः—

सवदेशजं कुलाचार-िवशुदम् उपधाशुिचम् ।

मनतजम् अवसिननं वयिभचार-िवविजरतम् ॥१७॥

अधीत-वयवहाराथर ं मौलं खयातं िवपिशतम् ।

अथरसयोतपादकं चैव िवदधयान् मिनतणं नृपः ॥१८॥


अतानतरे शुकेनोकतम्—देव ! कपूरर-दीपादयो लघुदीपा जमबूदीपानतगरता एव ।
ततािप देव-पादानाम् एवािधपतयम् । ततो राजापय् उकतम्—एवम् एव । यतः—

राजा मतः िशशुश् चैव पमदा धन-गिवरतः ।

अपापयम् अिप वाञछिनत िकं पुनर् लभयते’िप यत् ॥१९॥

ततो मयोकतम्—यिद वचनम्-मातेणैवािधपतयं िसदधयित । तदा जमबूदीपे’पय् असमत्-


पभोर् िहरणयगभरसय सवामयम् अिसत ।

शुको बूते—कथम् अत िनणरयः ?

मयोकतं—सङगाम एव ।

राजा िवहसयोकतम्—सव-सवािमनं गतवा सजजीकुर ।

तदा मयोकतम्—सव-दूतो’िप पसथापयताम् ।

राजोवाच—कः पयासयित दौतयेन ? यत एवमभूतो दूतः कायरः—

भकतो गुणी शुिचर् दकः पगलभो’वयसनी कमी ।

बाहणः परममरजो दूतः सयात् पितभानवान् ॥२०॥

गृधो वदित—सनतय् एव दूता बहवः, िकनतु बाहण एव कतरवयः । यतः,


पसादं कुरते पतयुः समपितं नािभवाञछित ।

कािलमा कालकूटसय नापैतीशर-सङमात् ॥२१॥

राजाह—ततः शुक एव वरजतु । शुक ! तवम् एवानेन सह तत गतवासमद् -अिभलिषतं बूिह ।

शुको बूते—यथाजापयित देवः । िकनतव् अयं दुजरनो बकः । तद् अनेन सह न गचछािम ।
तथा चोकतम्—

खलः करोित दुवृरतं नून ं फलित साधुषु ।

दशाननो’हरत् सीता बनधनं सयान् महोदधेः ॥२२॥

अपरं च—

न सथातवयं न गनतवयं दुजरनेन समं कविचत् ।

काक-सङाद् धतो हंसस् ितषन् गछंश् च वतरकः ॥२३॥

राजोवाच—कथम् एतत् ?

शुकः कथयित—

कथा ४
असतय् उजजियनी-वतमर-पानतरे पलक-तरः । तत हंस-काकौ िनवसतः । कदािचत् गीषम-
समये पिरशानतः किशत् पिथकस् तत तर-तले धनुषकाणडं संिनधाय सुपतः । तत
कणानतरे तन्-मुखाद् वृक-चछायापगता । ततः सूयर-तेजसा तन्-मुखं वयापतम्
अवलोकय, तद् -वृक-िसथतेन पुणय-शीलेन शुिचना राजहंसेन कृपया पकौ पसायर पुनस्
तन्-मुखे छाया कृता । ततो िनभरर-िनदा-शुिखना पिथ-भमण-पिरशानतेन पानथेन
मुख-वयादानं कृतम् ।

अथ पर-सुखम् असिहषणुः सवभाव-दौजरनयेन स काकस् तसय मुखे पुरीषोतसगर ं


कृतवा पलाियतः । ततो यावद् असौ पानथ उतथायोधवर ं िनरीकते, तावत् तेनावलोिकतो हंसः
काणडेन हतो वयापािदतः । अतो’हं बवीिम—न सथातवयम् इित ।

--ओ)०(ओ--

देव ! वतरक-कथाम् अिप कथयािम । शूयताम्—

कथा ५

एकत वृके काक-वतुरकौ सुखं िनवसतः । एकदा भगवतो गरडसय याता-पसङेन


सवे पिकणः समुद-तीरं गताः । ततः काकेन सह वतरकश् चिलतः । अथ गचछतो
गोपालसय मसतकाविसथत-दिध-भाणडाद् वारं वारं तेन काकेन दिध खादते । ततो
यावद् असौ दिध-भाणडं भूमौ िनधायोधवरम् अवलोकते, तावत् तेन काक-वतरकौ
दृषौ । ततस् तेन दृषः काकः पलाियतः । वतरकः सवभाव-िनरपराधो मनद-गितस् तेन
पापतो वयापािदतः । अतो’हं बवीिम—न गनतवयम् इतय् आिद ।

--ओ)०(ओ--

ततो मयोकतम्—भातः शुक ! िकम् एवं बवीिष ? मा पित यथा शीमद् -देव-पादास् तथा
भवान् अिप । शुकेनोकतम्—असतव् एवम् । िकनतु,

दुजरनैर् उचयमानािन संमतािन िपयाणय् अिप ।


अकाल-कुसुमानीव भयं संजनयिनत िह ॥२४॥

दुजरनतवं च भवतो वाकयाद् एव जातम् । यद् अनयोर् भूपालयोर् िवगहे भवद् -वचनम्
एव िनदानम् । पशय—

पतयके’िप कृते दोषे मूखरः सानतवेन तुषयित ।

रथ-कारो िनजा भाया सजारा िशरसाकरोत् ॥२५॥

राजोकतम्--कथम् एतत् ?

शुकः कथयित—

कथा ६
अिसत यौवन-शी-नगरे मनद-मितर् नाम रथकारः । स च सव-भाया बनधकी जानाित ।
िकनतु जारेण समं सव-चकुषा नैक-सथाने पशयित । ततो’सौ रथकारः अहम् अनयं
गामं गचछामीतय् उकतवा चिलतः । स िकयद् दूर ं गतवा पुनर् आगतय पयरङ-तले सव-गृहे
िनभृतं िसथतः । अथ रथकारो गामानतरं गत इतय् उपजात-िवशासः स जारः सनधया-काल
एवागतः । पxचात् तेन जारेण समं तिसमन् पयरङे िनभरर ं कीडनती, पयरङ-तल-
िसथतसय भतुरः िकिञचद् अङ-सपशात् सवािमनं मायािवनं िवजाय, मनिस सा िवषणणाभवत्

ततो जारेणोकतम्—िकम् इित तवम् अद मया सह िनभरर ं न रमसे ? िविसमतेव पितभािस


मे तवम् ।

अथ तयोकतम्—अनिभजो’िस । यो’सौ मम पाणेशरो, येन ममाकौमारं सखयं


सो’द गामानतरं गतः । तेन िवना सकल-जन-पूणो’िप गामो मा पतय् अरणयवत्
पितभाित । िकं भािव ? तत पर-सथाने िकं खािदतवान् ? कथं वा पसुपतः ? इतय् असमद् -
धृदयं िवदीयरते ।

जारो बूते—तव िकम् एवंिवधा सनेह-भूमी रथकारः ?

बनधकय् अवदत्—रे बबरर ! िकं वदिस ? शृणु—

परषाणय् अिप या पोकता दृषा या कोध-चकुषा ।

सुपसन-मुखी भतुरः सा नारी धमर-भाजनम् ॥२६॥

अपरं च—

यासा सतीणा िपयो भता तासा लोका महोदयाः ॥२७॥

अनयच् च—

भता िह परमं नाया भूषणं भूषणैर् िवना ।

एषा िवरिहता तेन शोभनािप न शोभते ॥२८॥


तवं च जारः पाप-मितः, मनो-लौलयात् पुषप-तामबूल-सदृशः कदािचत् सेवयसे, कदािचन् न
सेवयसे च । स च पुनर् मे सवामी , मा िवकेत,ुं देवेभयो, बाहणेभयो वा दातुम्
ईशरः । िकं बहुना ? तिसमन् जीवित जीवािम । तन्-मरणे चानुमरणं किरषयामीित पितजा
वतरते । यतः—

ितसः कोटयो’धर-कोटी च यािन लोमािन मानवे ।

तावत् कालं वसेत् सवगे भतारं यो’नुगचछित ॥२९॥

अनयच् च—

वयाल-गाही यथा वयालं बलाद् उदरते िबलात् ।

तदद् भतारम् आदाय सवगर-लोके महीयते ॥३०॥

अपरं च—

िचतौ पिरषवजय िवचेतनं पितं

िपया िह या मुञचित देहम् आतमनः ।

कृतवािप पापं शत-लकम् अपय् असौ

पितं गृहीतवा सुर-लोकम् आपुयात् ॥३१॥

यतः—
यसमै ददात् िपता तव् एना भाता वानुमते िपतुः ।

तं शुशूषेत जीवनतं संिसथतं च न लङयेत् ॥३२॥

एतत् सवर ं शुतवा मनद-मितः स रथकारः—धनयो’हं यसयेदृशी िपय-वािदनी, सवािम-


वतसला च भाया इित मनिस िनधाय, ता खटवा सती-पुरष-सिहता मूिधर कृतवा
साननदं ननतर । अतो’हं बवीिम पयके’िप कृते दोषे इतय् आिद ।

--ओ)०(ओ--

अतो’हं तेन राजा यथा-वयवहारं समपूजय पसथािपतः । शुको’िप मम पशाद्


आगचछन् आसते । एतत् सवर ं पिरजाय यथा-कतरवयम् अनुसनधीयताम् ।

चकवाको िवहसयाह—देव ! बकेन तावद् देशानतरम् अिप गतवा यथा-शिकत राज-कायरम्


अनुिषतम् । िकनतु देव सवभाव एष मूखानाम् । यतः,

शतं ददान् न िववदेद् इित िवजसय संमतम् ।

िवना हेतुम् अिप दनदम् एतन् मूखरसय लकणम् ॥३३॥

राजाह—अलम् अनेनातीतोपालमभनेन । पसतुतम् अनुसनधीयताम् ।

चकवाको बूते—देव ! िवजने बवीिम । यतः,

वणाकार-पितधवानैर् नेत-वकत-िवकारतः ।

अपय् ऊहिनत मनो धीरास् तसमाद् रहिस मनतयेत् ॥३४॥


ततो राजा मनती च तत िसथतौ अनये’नयत गताः । चकवाको बूते—देव ! अहम् एवं
जानाम्—कसयापय् असमन्-िनयोिगनः पेरणया बकेनेदम् अनुिषतम् । यतः,

वेदानाम् आतुरः शेयान् वयसनी यो िनयोिगनाम् ।

िवदुषा जीवनं मूखरः सद् -वणो जीवनं सताम् ॥३५॥

राजाबवीत्—भवतु, कारणम् अत पशान् िनरपणीयम् । समपित यत् कतरवयं तन्


िनरपयताम् ।

चकवाको बूते—देव ! पिणिधस् तावत् तत पहीयताम् । ततस् तद् -अनुषानं बलाबलं च


जानीमः । तथा िह—

भवेत् सव-पर-राषटाणा कायाकायावलोकने ।

चारश् चकुर् महीभतुरर् यसय नासतय् अनध एव सः ॥३६॥

स च िदतीयं िवशास-पातं गृहीतवा यातु । तेनासौ सवयं ततावसथाय, िदतीयं तततय-


मनत-कायर ं सुिनभृतं िनिशतय िनगद पसथापयित । तथा चोकतं—

तीथाशम-सुर-सथाने शासतर-िवजान-हेतुना ।

तपिसव-वयञनोपेतैः सव-चरैः सह संवसेत् ॥३७॥


गूढ-चारश् च—यो जले सथले च चरित । ततो’साव् एव बको िनयुजयताम् । एतादृश एव किशद्
बको िदतीयतवेन पयातु । तद् -गृह-लोकाश् च राज-दारे ितषनतु । िकनतु एतद् अिप सुगुपतम्
अनुषातवयम् । यतः—

षट्-कणो िभदते मनतस् तथा पापतश् च वातरया ।

इतय् आतमना िदतीयेन मनतः कायो मही-भृता ॥३८॥

पशय—

मनत-भेदे िह ये दोषा भविनत पृिथवी-पतेः ।

न शकयास् ते समाधातुम् इित नीित-िवदा मतम् ॥३९॥

राजा िवमृशयोवाच—पापतस् तावन् मयोतमः पितिनिधः ।

मनती बूते—देव ! सङगामे िवजयो’िप पापतः ।

अतानतरे पतीहारः पिवशय पणमयोवाच—देव ! जमबूदीपाद् आगतो दािर शुकस् ितषित ।

राजा चकवाकम् आलोकते । चकवाकेनोकतम्—कृतावासे तावद् गतवा ितषतु, पशाद् आनीय


दषवयः ।

यथाजापयित देवः इतय् अिभधाय पतीहारः शुकं गृहीतवा तम् आवास-सथानं गतः ।
राजाह—िवगहस् तावत् समुपिसथतः ।

चकवाको बूते—देव ! तथािप पाग् एव िवगहो न िविधः । यतः—


स िकं भृतयः स िकं मनती य आदाव् एव भूपितम् ।

युदोदोगं सव-भू-तयागं िनिदरशतय् अिवचािरतम् ॥४०॥

अपरं च—

िवजेतुं पयतेतारीन् न युदेन कदाचन ।

अिनतयो िवजयो यसमाद् दृशयते युधयमानयोः ॥४१।

अनयच् च—

सामा दानेन भेदेन समसतैर् अथवा पृथक् ।

सािधतुं पयतेतारीन् न युदेन कदाचन ॥४२॥

अपरं च—

सवर एव जनः शूरो ह् अनासािदत-िवगहः ।

अदृष-पर-सामथयरः स-दपरः को भवेन् न िह ॥४३॥

िकं च—

न तथोतथापयते गावा पािणिभर् दारणा यथा ।

अलपोपायान् महा-िसिदर् एतन्-मनत-फलं महत् ॥४४॥


िकनतु िवगहम् उपिसथतं िवलोकय वयविहयताम्, यतः—

यथा काल-कृतोदोगात् कृिषः फलवती भवेत् ।

तदन् नीितर् इयं देव िचरात् फलित न कणात् ॥४५॥

अपरं च—

दूरे भीरतवम् आसने शूरता महतो गुणः ।

िवपतौ िह महान् लोके धीरतवम् अिधगचछित ॥४६॥

अनयच् च—

पतयूहः सवर-िसदीनाम् उतापः पथमः िकल ।

अितशीतलम् अपय् अमभः िकं िभनित न भूभृतः ॥४७॥

बिलना सह योदवयम् इित नािसत िनदशरनम् ।

तद् युद ं हिसतना साधर ं नराणा मृतयुम् आवहेत् ॥४८॥

अनयच् च—

स मूखरः कालम् अपापय यो’पकतरिर वतरते ।

किलर् बलवता साधर ं कीट-पकोदगमो यथा ॥४९॥

िकं च—

कौमर ं सङोचम् आसथाय पहारम् अिप मषरयेत् ।

पापत-काले तु नीितज उितषेत् कूर-सपरवत् ॥५०॥


महतय् अलपे’पय् उपायजः समम् एव भवेत् कमः ।

समुनमूलियतुं वृकास् तृणानीव नदीरयः ॥५१॥

अतो दूतो’यं शुको’ताशासय तावद् िधयता यावद् दुगर ं सजजीिकयते, यतः—

एकः शतं योधयित पाकार-सथो धनुधररः ।

शतं शत-सहसािण तसमाद् दुगर ं िविशषयते ॥५२॥

िकं च—

अदुगर-िवषयः कसय नारेः पिरभवासपदम् ।

अदुगो’नाशयो राजा पोत-चयुत-मनुषयवत् ॥५३॥

दुगर ं कुयान् महाखातम् उचच-पाकार-संयुतम् ।

स-यनतं स-जलं शैल-सिरन्-मर-वनाशयम् ॥५४॥

िवसतीणरताित-वैषमयं रस-धानयेधम-सङगहः ।

पवेशश् चाप-सारश् च सपतैता दुग-र समपदः ॥५५॥

राजाह—दुगानुसनधाने को िनयुजयताम् ?

चकवाको बूते—
यो यत कुशलः काये तं तत िविनयोजयेत् ।

कमरसव् अदृष-कमा यः शासतजो’िप िवमुहित ॥५६॥

तदाहय ू ता सारसः । तथानुिषते सित समागतं सारसम् अवलोकय राजोवाच—भोः सारस


! तवं सतवरं दुगरम् अनुसनधेिह ।

सारसः पणमयोवाच—देव ! दुगर ं तावद् इदम् एव िचरात् सुिनरिपतम् आसते महत् सरः ।
िकनतव् एतन्-मधय-दीपे दवय-सङगहः िकयताम् । यतः—

धानयाना सङगहो राजन् उतमः सवर-सङगहात् ।

िनिकपतं िह मुखे रतं न कुयात् पाण-धारणम् ॥५७॥

िकं च—

खयातः सवर-रसाना िह लवणो रस उतमः ।

गृहीयात् तं िवना तेन वयञनं गोमयायते ॥५८॥

राजाह—सतवरं गतवा सवरम् अनुषीयताम् ।

पुनः पिवशय पतीहारो बूते—देव ! िसंहल-दीपाद् आगतो मेघवणो नाम वायसः


सपिरवारो दािर वतरते । स च देव-पादान् दषुम् इचछित ।

राजाह—काकः पाजो बहुदृशा च तद् भवित स सङगाहः ।


चकवाको बूते—देव ! असतय् एवं । िकनतु असमद् -िवपकः काकः सथलचरः । तेनासमद् -
िवपक-पके िनयुकतः कथं सङृहते ? तथा चोकतम्—

आतम-पकं पिरतयजय पर-पकेषु यो रतः ।

स परैर् हनयते मूढो नील-वणर-शृगालवत् ॥५९॥

राजोवाच--कथम् एतत् ?

मनती कथयित—

कथा ७

असतय् अरणये किशच् छृगालः सवेचछया नगरोपानते भामयन् नीलीभाणडे िनपिततः । पशात्
तत उतथातुम् असमथरः, पातर् आतमानं मृतवत् सनदशयर िसथतः । अथ नीली-भाणड-
सवािमना मृित इित जातवा, तसमात् समुतथापय, दूरे नीतवासौ पिरतयकतः । तसमात् पलाियतः ।

ततो’सौ वने गतवा आतमानं नीलपवणरम् अवलोकयािचनतयत्—अहम् इदानीम् उतम-वणरः ।


ू , तेनोकतं—अहं
तद् अहं सवकीयोतकषर ं िकं न साधयािम इतय् आलोचय शृगालान् आहय
भगवतया वन-देवतया सव-हसतेनारणय-राजये सवौषिध-रसेनािभिषकतः । पशयनतु
मम वणरम् । तद् अदारभयासमद् -आजयािसमन् अरणये वयवहारः कायरः ।
शृगालाश् च तं िविशष-वणरम् अवलोकय, साषाङ-पातं पणमयोचुः—यथाजापयित देवः
इित । अनेनैव कमेण सवेषव् अरणय-वािसषव् आिधपतयं तसय बभूव । ततस् तेन
सवजाितिभर् आवृतेनािधकयं सािधतम् । ततस् तेन वयाघ-िसंहादीन् उतम-पिरजनान् पापय,
सदिस शृगालान् अवलोकय लजजमानेनावजया सवजातयः सवे दूरीकृताः । ततो िवषणणान्
शृगालान् अवलोकय केनिचद् वृद-शृगालेनैतत् पितजातं—मा िवषीदत, यद् अनेनानीितजेन
वयं ममरजाः । सव-समीपात् पिरभूतास् तद् यथायं नशयित तथा िवधेयम् । यतो’मी
वयाघादयो वणर-मात-िवपलबधाः शृगालम् अजातवा राजानम् इमं मनयनते । तद्
यथायं पिरचीयते तथा कुरत । तत चैवम् अनुषेयम्, यथा वदािम—सवे सनधया-
समये तत्-सिनधाने महारावम् एकदैव किरषयथ । ततस् तं शबदम् आकणयर जाित-
सवभावात् तेनािप शबदः कतरवयः । यतः—

यः सवभावो िह यसयािसत स िनतयं दुरितकमः ।

शा यिद िकयते राजा तत् िकं नाशातय् उपानहम् ॥६०॥

ततः शबदाद् अिभजाय स वयाघेण हनतवयः । ततस् तथानुिषते सित तद् वृतम् । तथा
चोकतम्—

िछदं ममर च वीयर ं च सवर ं वेित िनजो िरपुः ।

दहतय् अनतगरतश् चैव शुषकं वृकम् इवानलः ॥६१॥

अतो’हं बवीिम—आतम-पकं पिरतयजयेतय् आिद ।

--ओ)०(ओ--

राजाह—यद् एवं तथािप दृशयता तावद् अयं दूराद् आगतः । तत्-सङगहे िवचारः कायरः ।

चको बूते—देव ! पिणिधस् तावत् पिहतो, दुगर ं च सजजीकृतम् । अतः शुको’पय् आनीय
पसथापयताम् । िकनतु योध-बल-समिनवतो भूतवा, दूराद् एव तम् अवलोकय । यतः—

ननदं जघान चाणकयस् तीकण-दूत-पयोगतः ।

तद् दूरानतिरतं दूतं पशयेद् वीर-समिनवतः ॥६२॥

ततः सभा कृतवाहतू ः शुकः काकश् च । शुकः िकंिचद् उनत-िशरा दतासने उपिवशय
बूते—भो िहरणयगभर ! तवा महाराजािधराजः शीमच्-िचतवणरः समाजापयित—यिद
जीिवतेन िशया वा पयोजनम् अिसत, तदा सतवरम् आगतयासमच्-चरणौ पणम । नो चेद्
अवसथातुं सथानानतरं पिरिचनतय ।

राजा स-कोपम् आह—आः, सभायाम् असमाकं न को’िप िवदते य एनं गलहसतयित ? तत


उतथाय मेघवणो बूते—देव ! आजापय, हिम चैन ं दुष-शुकम् ।

सवरजो राजानं काकं च सानतवयन् बूते—भद ! मा मैवम् । शृणु तावत्—

न सा सभा यत न सिनत वृदा

वृदा न ते ये न वदिनत धमरम् ।


धमरः स नो यत न सतयम् अिसत

सतयं न तद् यच् छलम् अभयुपैित ॥६३॥

यतो राजधमरश् चैषः—

दूतो मलेचछो’पय् अवधयः सयाद् राजा दूत-मुखो यतः ।

उदतेषव् अिप शसतेषु दूतो वदित नानयथा ॥६४॥

अनयच् च—

सवापकषर ं परोतकषर ं दूतोकतैर् मनयते तु कः ।

सदैवावधय-भावेन दूतः सवर ं िह जलपित ॥६५॥

ततो राजा काकश् च सवा पकृितम् आपनौ । शुको’पय् उतथाय चिलतः । पशाच् चकवाकेणानीय
पबोधय कनकालङारािदकं दतवा समपेिषतः सवदेशं ययौ । शुको’िप िवनधयाचलं
गतवा, सवसय राजानं िचतवणर ं पणतवान् ।

तं िवलोकय राजोवाच—शुक ! का वाता ? कीदृशो’सौ देशः ?

शुको बूते—देव ! संकेपाद् इयं वाता । समपित युदोदोगः िकयताम् । देशश् चासौ
कपूरर-दीपः सवगैक-देशो, राजा च िदतीयः सवगर-पितः कथं वणरियतुं शकयते ।
ततः सवान् िशषान् आहूय राजा मनतियतुम् उपिवषः । आह च तान्—समपित कतरवये िवगहे
यथा-कतरवयम् उपदेशं बूत । िवगहः पुनर् अवशयं कतरवयः । तथा चोकतम्—

असनतुषा िदजा नषाः सनतुषाश् च महीभृतः ।

सलजजा गिणका नषा िनलरजजाश् च कुलाङना ॥६६॥


दूरदशी नाम गृधो मनती बूते—देव ! वयसिनतया िवगहो न िविधः । यतः—

िमतामातय-सुहृद् -वगा यदा सयुर् दृढ-भकतयः ।

शतूणा िवपरीताश् च कतरवयो िवगहस् तदा ॥६७॥

अनयच् च—

भूिमर् िमतं िहरणयं च िवगहसय फलं तयम् ।

यदैतन् िनिशतं भािव कतरवयो िवगहस् तदा ॥६८॥

राजाह—मद् -बलं तावद् अवलोकयतु मनती । तदैतेषाम् उपयोगो जायताम् । एवम्


आहूयता मौहूितरकः । स याताथर ं शुभ-लगनं िनणीय ददातु ।

मनती बूते—देव ! तथािप सहसा याता-करणम् अनुिचतम् । यतः—

िवशिनत सहसा मूढा ये’िवचायर िदषद् -बलम् ।

खडग-धारा-पिरषवङं लभनते ते सुिनिशतम् ॥६९॥

राजाह—मिनतन् ! ममोतसाह-भङं सवरथा मा कृथाः । िविजगीषुर् यथा पर-भूिमम्


आकमित तथा कथय ।
गृधो बूते—देव ! तत् कथयािम । िकनतु तद् -अनुिषतम् एव फल-पदम् । तथा
चोकतम्—

िकं मनतेणाननुषाने शासतिवत् पृिथवी-पतेः ।

न ह् औषध-पिरजानाद् वयाधेः शािनतः कविचद् भवेत् ॥७०॥

राजादेशश् चानितकमणीय इित यथा-शुतं िनवेदयािम शृणु—देव !

नद् -अिद-वन-दुगेषु यत यत भयं नृप ।

तत तत च सेनानीर् यायाद् वयूहीकृतैर् बलैः ॥७१॥

बलाधयकः पुरो यायात् पवीर-पुरषािनवतः ।

मधये कलतं सवामी च कोशः फलगु च यद् बलम् ॥७२॥

पाशरयोर् उभयोर् अशा अशाना पाशरतो रथाः ।

रथाना पाशरतो नागा नागाना च पदातयः ॥७३॥

पशात् सेनापितर् यायात् िखनानाशासयन् छनैः ।

मिनतिभः सुभटैर् युकतः पितगृह बलं नृपः ॥७४॥

समेयाद् िवषमं नागैर् जलाढयं समहीधरम् ।

समम् अशैर् जलं नीिमः सवरतैव पदाितिभः ॥७५॥

हिसतना गमनं पोकतं पशसतं जलदागमे ।

तद् अनयत तुरङाणा पतीना सवरदैव िह ॥७६॥

शैलेषु दुगर-मागेषु िवधेय ं नृप-रकणम् ।

सव-योधै रिकतसयािप शयनं योग-िनदया ॥७७॥

नाशयेत् कषरयेच् छतून् दुग-र कणटक-मदरनैः ।

पर-देश-पवेशे च कुयाद् आटिवकान् पुरः ॥७८॥


यत राजा तत कोशो िवना कोशं न राजता ।

सुभटेभयस् ततो ददात् को िह दातुर् न युधयते ॥७९॥

यतः—

न नरसय नरो दासो दासस् तव् अथरसय भूपते ।

गौरवं लाघवं वािप धनाधन-िनबनधनम् ॥८०॥

अभेदेन च युधयेत रकेच् चैव परसपरम् ।

फलगु सैनयं च यत् िकंिचन् मधये वयूहसय कारयेत् ॥८१॥

पदातीश् च महीपालः पुरो’नीकसय योजयेत् ।

उपरधयािरम् आसीत राषटं चासयोपपीडयेत् ॥८२॥

सयनदनाशैः समे युधयेद् अनूपे नौ-िदपैस् तथा ।

वृक-गुलमावृते चापैर् अिस-चमायुधैः सथले ॥८३॥

दूषयेच् चासय सततं यवसान् नोदकेनधनम् ।

िभनदाच् चैव तडागािन पकारारान् पिरखास् तथा ॥८४॥

बलेषु पमुखो हसती न तथानयो महीपतेः ।

िनजैर् अवयवैर् एव मातङो’षायुधः समृतः ॥८५॥

बलम् अशश् च सैनयाना पाकारो जङमो यतः ।

तसमाद् अशािधको राजा िवजयी सथल-िवगहे ॥८६॥

तथा चोकतम्—

युधयमाना हयारढा देवानाम् अिप दुजरयाः ।

अिप दूरिसथतास् तेषा वैिरणो हसतवितनः ॥८७॥


पथमं युद-कािरतवं समसत-बल-पालनम् ।

िदङ्-मागाणा िवशोिधतवं पित-कमर पचकते ॥८८॥

सवभाव-शूरम् असतजम् अिवरकतं िजत-शमम् ।

पिसद-कितय-पायं बलं शेषतमं िवदुः ॥८९॥

यथा पभु-कृतान् मानाद् युधयनते भुिव मानवाः ।

न तथा बहुिभर् दतैर् दिवणैर् अिप भूपते ॥९०॥

वरम् अलप-बलं सारं न कुयान् मुणड-मणडलीम् ।

कुयाद् असार-भङो िह सार-भङम् अिप सफुटम् ॥९१॥

अपसादो’निधषानं देयाश-हरणं च यत् ।

काल-यापो’पतीकारस् तद् वैरागयसय कारणम् ॥९२॥

अपीडयन् बलं शतूञ् िजगीषुर् अिभषेणयेत् ।

सुख-साधयं िदषा सैनयं दीघर-पयाण-पीिडतम् ॥९३॥

दायादाद् अपरो यसमान् नािसत भेद-करो िदषाम् ।

तसमाद् उतथापयेद् यताद् दायादं तसय िविदषः ॥९४॥

सनधाय युवराजेन यिद वा मुखय-मिनतणा ।

अनतः-पकोपणं कुयाद् अिभयोकता िसथरातमनः ॥९५॥

कूरािमतं रणे चािप भङं दततवा िवघातयेत् ।

अथवा गो-गहाकृषटया तन्-मुखयािशत-बनधनात् ॥९६॥

सवराजयं वासयेद् राजा पर-देशापहरणात् ।

अथवा दान-मानाभया वािसतं धनदं िह तत् ॥९७॥

अथवा बहुनोिदतेन—

आतमोदयः पर-गलािनर् दयं नीितर् इतीयती ।


तद् ऊरीकृतय कृितिभर् वाचसपतयं पतीयते ॥९८॥

राजा िवहसयोकतम्—सवरम् एतद् िवशेषतश् चोचयते । िकनतु,

अनयद् उचछृङलं सततवम् अनयच् छासत-िनयिनततम् ।

सामानािधकरणयं िह तेजस्-ितिमरयोः कुतः ॥९९॥

तत उतथाय राजा मौहूितरकावेिदत-लगने पिसथतः । अथ पिहत-पिणिधश् चरो


िहरणयगभरम् आगतय पणमयोवाच—देव ! समागत-पायो राजा िचतवणरः । समपित
मलय-पवरतािधतयकाया समावािसत-कटको वतरते । दुगर-शोधनं पितकणम्
अनुसनधातवयम् । यतो’सौ गृधो महामनती । िकं च केनिचत् सह तसय िवशास-कथा-
पसङेनेतद् इिङतम् अवगतं मया । यत्—अनेन को’पय् असमद् -दुगे पाग् एव िनयुकतः ।

चकवाको बूते—देव ! काक एवासौ समभवित ।

राजाह—न कदािचद् एतत् । यद् एवं तदा कथं तेन शुकसयािभभवोदोगः कृतः ?
अपरं च, शुकसयागमनात् तसय िवगहोतसाहः । स च िचराद् अतासते ।

मनती बूते—तथापय् आगनतुकः शङनीयः ।

राजाह—आगनतुका अिप कदािचद् उपकारका दृशयनते । शृणु—


परो’िप िहतवान् बनधुर् बनधुर् अपय् अिहतः परः ।

अिहतो देहजो वयािधर् िहतम् आरणयम् औषधम् ॥१००॥

अपरं च—

आसीद् वीर-वरो नाम शूदकसय महीभृतः ।

सेवकः सवलप-कालेन स ददौ सुतम् आतमनः ॥१०१॥

चकवाकः पृचछित--कथम् एतत् ?

राजा कथयित—

कथा ८

अहं पुरा शूदकसय राजः कीडा-सरिस कपूररकेिल-नामो राजहंससय पुतया


कपूररमञया सहानुरागवान् अभवम् । वीरवरो नाम राजपुतः कुतिशद् देशाद् आगतय
राज-दारम् उपगमय पतीहारम् उवाच—अहं तावद् वतरनाथी राजपुतः । मा रज-
दशरन ं कारय । ततस् तेनासौ राज-दशरन ं कािरतो बूते—देव ! यिद मया सेवकेन
पयोजनम् अिसत, तदासमद् -वतरन ं िकयताम् ।

शूदक उवाच—िकं ते वतरनम् ?

वीरवरो बूते—पतयहं सुवणर-पञच-शतािन देिह ।

राजाह—का ते सामगी ?
वीरवरो बूते—दौ बाहू । तृतीयश् च खडगः ।

राजाह—नैतच् छकयम् ।

तच् छुतवा वीरवरः पणमय चिलतः । अथ मिनतिभर् उकतम्—देव ! िदन-चतुषयसय


वतरन ं दततवा जायताम् असय सवरपम् । िकम् उपयुकतो’यम् एतावद् वतरन ं गृहाित
अनुपयुकतो वेित ।

ततो मिनत-वचनाद् आहुहूय वीरवराय तामबूलं दततवा पञच-शतािन सुवणािन दतािन ।


वतरन-िविनयोगश् च राजा सुिनभृतं िनरिपतः । तद् -अधर ं वीरवरेण देवेभयो
बाहणेभयो दतम् । िसथतसयाधर ं दुःिखतेभयः । तद् अविशषं भोजय-िवलास-वययेन
। एतत् सवर ं िनतय-कृतयं कृतवा, राज-दारम् अहिनरशं खडग-पािणः सेवते । यदा च राजा
सवयं समािदशित तदा सव-गृहम् अिप याित ।

अथैकदा कृषण-चतुदरशया रातौ स राजा स-करण-कनदन-धविनं शुशाव । तत् शुतवा


राजा बूते—कः को’त दािर ितषित ?

तदा तेनोकतं—देव ! अहं वीरवरः ।


राजोवाच—कनदनानुसरणं िकयताम् ।

वीरवरो’िप—यथाजापयित देवः, इतय् उकतवा चिलतः ।

राजा च िचिनततम्—अयम् एकाकी राजपुतो मया सूचीभेदे तमिस पिहतः । नैतद् उिचतम् ।
तद् अहम् अिप गतवा िकम् एतद् इित िनरपयािम ।

ततो राजािप खडगम् आदाय तद् -अनुसरण-कमेण नगराद् बिहर् िनजरगाम । गतवा च
वीरवरेण रदती रप-यौवन-समपना सवालङार-भूिषता कािचत् सती दृषा, पृषा च—का
तवम् ? िकम् अथर ं रोिदिष ? इित ।

िसतयोकतम्—अहम् एतसय शूदकसय राज-लकमीः । िचराद् एतसय भुज-चछायाया महता


सुखेन िवशानता । इदानीम् अनयत गिमषयािम ।

वीरवरो बूते—यतापायः समभवित, ततोपायो’पय् अिसत । तत् कथं सयात् पुनर् इहावासो
भवतयाः ?

लकमीर् उवाच—यिद तवम् आतमनः पुतं शिकतधरं दाितंशल्-लकणोपेतं


भगवतयाः सवर-मङलाया उपहारीकरोिष, तदाहं पुनर् अत सुिचरं िनवसािम । इतय्
उकतवादृशयाभवत् ।

ततो वीरवरेण सव-गृह ं गतवा िनदायमाणा सव-वधूः पबोिधता पुतश् च । तौ िनदा


पिरतयजयोतथायोपिवषौ । वीरवरस् तत् सवर ं लकमी-वचनम् उकतवान् । तच् छुतवा
साननदः शिकतधरो बूते—धनयो’हम् एवमभूतः । सवािम-राजय-रकाथर ं
यसयोपयोगः । तात ! तत् को’धुना िवलमबसय हेतुः ? एवं-िवधे कमरिण देहसय
िविनयोगः शलाघयः । यतः—

धनािन जीिवतं चैव पराथे पाज उतसृजेत् ।


तन्-िनिमतो वरं तयागो िवनाशे िनयते सित ॥१०२॥

शिकतधर-मातोवाच—यद् एतन् न कतरवयं तत् केनानयेन कमरणा गृहीतसय


महावतरनसय िनषकयो भिवषयित । इतय् आलोचय सवे सवरमङलायाः सथानं गताः । तत
सवरमङला समपूजय वीरवरो बूते—देिव ! पसीद । िवजयता शूदको महाराजः ।
गृहताम् अयम् उपहारः । इतय् उकतवा पुतसय िशरश् िचचछेद । ततो वीरवरश् िचनतयामास—
गृहीत-राज-वतरनसय िनसतारः कृतः । अधुना िनषपुतसय मे जीवनेनालम् । इतय् आलोचयातमनः
िशरश् िचचछेद ।

ततः िसतयािप सवािम-पुत-शोकातरया तद् अनुिषतम् । तत् सवर ं दृषटवा राजा साशयर ं
िचनतयामास--

जायनते च िमयनते च मद् -िवधाः कुद-जनतवः ।

अनेन सदृशो लोके न भूतो न भिवषयित ॥१०३॥

तद् एतत्-पिरतयकतेन मम राजयेनािप िकं पयोजनम् । ततः शूदकेणािप सव-िशरश् छेतुं


खडगः समुतथािपतः । अथ भगवतया सवरमङलया पतयक-भूतया राजा हसते
धृतः । उकतं च—पुत ! पसनो’िसम ते, एतावता साहसेनालम् । जीवनानते’िप तव राज-
भङो नािसत ।

राजा च साषाङ-पातं पणमयोवाच—देिव ! िकं मे राजयेन ? जीिवतेन वा मम िकं


पयोजनम् ? यद् अहम् अनुकमपनीयस् तदा ममायुः-शेषेणापय् अयं स-दार-पुतो
वीरवरो जीवतु । अनयथाहं यथा-पापता गितं गचछािम ।

भगवतय् उवाच—पुत ! अनेन ते सततवोतकषेण भृतय-वातसलयेन च सवरथा सनतुषािसम ।


गचछ िवजयी भव । अयम् अिप स-पिरवारो राज-पुतो जीवतु । इतय् उकतवा देवय् अदृशयाभवत् । ततो
वीरवरः स-पुत-दारः पापत-जीवनः सव-गृह ं गतः । राजािप तैर् अलिकतः सतवरम्
अनतः-पुर ं पिवषः ।

अथ पभाते वीरवरो दारसथः पुनर् भूपालेन पृषः सन् आह—देव ! सा रदती माम्
अवलोकयादृशयाभवत् । न कापय् अनया वाता िवदते ।

तद् वचनम् आकणयर सनतुषो राजा साशयर ं िचनतयामास—कथम् अयं शलाघयो महा-
सततवः ? यतः—

िपयं बूयाद् अकृपणः शूरः सयाद् अिवकतथनः ।

दाता नापात-वषी च पगलभः सयाद् अिनषुरः ॥१०४॥

एतन् महापुरष-लकणम् एतिसमन् सवरम् अिसत । ततः स राजा पातः िशष-सभा कृतवा,
सवर ं वृतानतं पसतुतय पसादात् तसमै कणाटक-राजयं ददौ । तत् िकम् आगनतुको जाित-
माताद् दुषः ? ततापय् उतमाधम-मधयमाः सिनत ।

चकवाको बूते—

यो’कायर ं कायरवच् छािसत स िकं मनती नृपेचछया ।

वरं सवािम-मनो-दुःखं तन्-नाशो न तव् अकायरतः ॥१०५॥


वैदो गुरश् च मनती च यसय राजः िपयंवदाः ।

शरीर-धमर-कोशेभयः िकपं स पिरहीयते ॥१०६॥

शृणु देव !

पुणयाल् लबधं यद् एकेन तन् ममािप भिवषयित ।

हतवा िभकुं यतो मोहान् िनधय्-अथी नािपतो हतः ॥१०७॥

राजा पृचछित--कथम् एतत् ?

मनती कथयित—

कथा ९

असतय् अयोधयाया पुिर चूडामिणर् नाम कितयः । तेन धनािथरना महता कलेशेन
भगवाश् चनदाधर-चूडामिणश् िचरम् आरािधतः । ततः कीण-पापो’सौ सवपे दशरन ं
दततवा, भगवद् -आदेशाद् -अकेशरेणािदषो यत् तवम् अद पातः कौरं कारियतवा, लगुड-
हसतः सन् सव-गृह-दािर िनभृतं सथासयिस, ततो यम् एवागतं िभकुकं पाङणे
पशयिस तं िनदरकं लगुड-पहारेण हिनषयिस । ततो’सौ िभकुकस् तत्-कणात् सुवणर-
कलसो भिवषयित । तेन तवया यावज्-जीवं सुिखना भिवतवयम् । ततस् तथानुिषते तद्
वृतम् ।

तत कौर-करणायानीतेन नािपतेन तत् सवरम् आलोकय िचिनततम्—अये िनिध-पापतेर् अयम्


उपायः । तद् अहम् अपय् एवं िकं न करोिम ? ततः पभृित स नािपतः पतयहं तथािवधो
लगुड-हसतः सुिनभृतं िभकोर् आगमनं पतीकते । एकदा तेन पापतो िभकुर् लगुडेन
वयापािदतः । तसमाद् अपराधात् सो’िप नािपतो राज-पुरषैर् वयापािदतः । अतो’हं बवीिम—
पुणयाल् लबधं यद् एकेन इतय् आिद ।

--ओ)०(ओ--

राजाह—

पुरावृत-कथोदगारैः कथं िनणीयते परः ।

सयान् िनषकारण-बनधुर् वा िकं वा िवशास-घातकः ॥१०८॥

यातु, पसतुतम् अनुसनधीयताम् । मलयािधतयकाया चेच् िचतवणरस् तद् अधुना िकं


िवधेयम् ? मनती वदित—देव ! आगत-पिणिध-मुखान् मया शुतं, यत् महा-मिनतणो
गृधसयोपदेशे िचतवणेनानादरः कृतः ततो’सौ मूढो जेतुं शकयः । तथा चोकतम्—

लुबधः कूरो’लसो’सतयः पमादी भीरर् अिसथरः ।

मूढो योधावमनता च सुख-चछेदो िरपुः समृतः ॥१०९॥

ततो’सौ यावद् असमद् दुग-र दार-रोधं न करोित, तावन् नद् -अिद-वन-वतमरसु तद् -
बलािन हनतुं सारसादयः सेनापतयो िनयुजयनताम् । तथा चोकतम्—

दीघर-वतमर-पिरशानतं नद् -अिद-वन-सङुलम् ।


घोरािगन-भय-सनतसतं कुत्-िपपासािदरतं तथा ॥११०॥

पमतं भोजन-वयगं वयािध-दुिभरक-पीिडतम् ।

असंिसथतम् अभूियषं वृिष-वात-समाकुलम् ॥१११॥

पङ-पाशु-जलाचछनं सुवयसतं दसयु-िवदुतम् ।

एवमभूतं महीपालः पर-सैनयं िवघातयेत् ॥११२॥

अनयच् च—

अवसकनद-भयाद् राजा पजागर-कृत-शमम् ।

िदवा-सुपतं सदा हनयान् िनदा-वयाकुल-सैिनकम् ॥११३॥

अतस् तसय पमािदतो बलं गतवा यथावकाशं िदवा-िनशं घनतव् असमत्-सेनापतयः ।


तथानुिषते िचतवणरसय सैिनकाः सेनापतयश् च बहवो िनहताः । ततश् िचतवणो िवषणणः
सव-मिनतणं दूर-दिशरनम् आह—तात ! िकम् इतय् असमद् -उपेका िकयते ? िकं कवापय् अिवनयो
ममािसत ? तथा चोकतम्—

न राजयं पापतम् इतय् एव वितरतवयम् असामपतम् ।

िशयं ह् अिवनयो हिनत जरा रपम् इवोतमम् ॥११४॥


अिप च—

दकः िशयम् अिधगचछित पथय् आशी कलयता सुखम् अरोगी ।

उदुकतो िवयानतं धमाथर-यशािस च िवनीतः ॥११५॥

गृधो’वदत्—देव ! शृणु—

अिवदान् अिप भू-पालो िवदा-वृदोपसेवया ।

परा िशयम् अवापोित जलासन-तरर् यथा ॥११६॥

अनयच् च—

पापं सती मृगया दूतम् अथर-दूषणम् एव च ।

वाग्-दणडयोश् च पारषयं वयसनािन महीभुजाम् ॥११७॥

िकं च—

न साहसैकानत-रसानुवितरना

न चापय् उपायोपहतानतरातमना ।

िवभूतयः शकयम् अवापतुम् ऊिजरता

नये च शौये च वसिनत समपदः ॥११८॥

तवया सव-बलोतसाहम् अवलोकय, साहसैक-रिसकेन मयोपनथस् तेषव् अिप मनतेषव्


अनवधानं, वाक्-पारषयं च कृतम् । अतो दुनीतेः फलम् इदम् अनुभूयते । तथा
चोकतम्—

दुमरिनतणं कम् उपयािनत न नीित-दोषाः ?

सनतापयिनत कम् अपथय-भुज ं न रोगाः ?


कं शीर् न दपरयित कं न िनहिनत मृतयुः

कं सती-कृता न िवषयाः पिरतापयिनत ॥११९॥

अपरं च—

मुद ं िवषादः शरदं िहमागमस्

तमो िववसवान् सुकृतं कृतघता ।

िपयोपपितः शुचम् आपदं नयः

िशयः समृदा अिप हिनत दुनरयः ॥१२०॥

ततो मयापय् आलोिचतम्—पजा-हीनो’यं राजा । न चेत् कथं नीित-शासत-कथा-कौमुदी वाग्-


उलकािभस् ितिमरयित । यतः—

यसय नािसत सवयं पजा शासतं तसय करोित िकम् ?

लोचनाभया िवहीनसय दपरणः िकं किरषयित ॥१२१॥

इतय् आलोचयाहम् अिप तूषणी िसथतः । अथ राजा बदाञिलर् आह—तात ! असतय् अयं
ममापराधः, इदानी यथाहम् अविशष-बल-सिहतः पतयावृततय िवनधयाचलं गचछािम,
तथोपिदश ।

गृधः सवगतं िचनतयित—िकयताम् अत पतीकारः । यतः,


देवतासु गुरौ गोषु राजसु बाहणेषु च ।

िनयनतवयः सदा कोपो बाल-वृदातुरेषु च ॥१२२॥

मनती पहसय बूते—देव मा भैषीः । समाशिसिह । शृणु देव—

मिनतणा िभन-सनधाने िभषजा सािनपाितके ।

कमरिण वयजयते पजा सुसथे को वा न पिणडतः ॥१२३॥

अपरं च—

आरमभनते’लपम् एवाजाः कामं वयगा भविनत च ।

महारमभाः कृत-िधयस् ितषिनत च िनराकुलाः ॥१२४॥

तद् अत भवत्-पतापाद् एव दुगर ं भङकतवा, कीितर-पताप-सिहतं तवाम् अिचरेण कालेन


िवनधयाचलं नेषयािम ।

राजाह—कथम् अधुना सवलप-बलेन तत् समपदते ?

गृधो वदित—देव ! सवर ं भिवषयित । यतो िविजगीषोर् अदीघर-सूतता िवजय-िसदेर्


अवशयमभािव लकणम् । तत् सहसैव दुग-र दारावरोधः िकयताम् ।

अथ पिहत-पिणिधना बकेनागतय िहरणयगभरसय किथतम्—देव ! सवलप-बल एवायं


राजा िचतवणो गृधसय वचनोपषमभाद् आगतय दुग-र दारावरोधं किरषयित ।

राजहंसो बूते—सव-बले सारासार-िवचारः िकयताम् । तज् जातवा सुवणर-वसतािदकं


यथाहर ं पसाद-पदानं च िकयताम् । यतः—
यः कािकणीम् अपय् अपथ-पपना

समुदरेन् िनषक-सहस-तुलयाम् ।

कालेषु कोिटषव् अिप मुकत-हसतस्

तं राज-िसंह ं न जहाित लकमीः ॥१२५॥

अनयच् च—

कतौ िववाहे वयसने िरपु-कये

यशसकरे कमरिण िमत-सङगहे ।

िपयासु नारीषव् अधनेषु बानधवेषव्

अितवययो नािसत नरािधपाषसु ॥१२६॥

यतः—

मूखरः सवलप-वयय-तासात् सवरनाशं करोित िह ।

कः सुधीः सनतयजेद् भाणडं शुकलसयैवाितसाधवसात् ॥१२७॥

राजाह—कथम् इह समये’ितवययो युजयते ? उकतं च—आपद् -अथे धनं रकेद् इित ।

मनती बूते—शीमता कथम् आपदः ?


राजाह—कदािचच् चिलता लकमीः ।

मनती बूते—सिञचतािप िवनशयित । तद् देव ! कापरणयं िवमुचय सव-भटा दान-


मानाभया पुरिसकयनताम् । तथा चोकतम्—

परसपरजाः संहृषास् तयकतुं पाणान् सुिनिशताः ।

कुलीनाः पूिजताः समयग् िवजयनते िदषद् -बलम् ॥१२८॥

अपरं च—

सुभटाः शील-समपनाः संहताः कृत-िनशयाः ।

अिप पञच-शतं शूरा िनघिनत िरपु-वािहनीम् ॥१२९॥

िकं च—

िशषैर् अपय् अवशेषज उगश् च कृत-नाशकः ।

तयजयते िकं पुनर् नानयैर् यश् चापय् आतममभिरर् नरः ॥१३०॥

यतः—

सतयं शौयर ं दया तयागो नृपसयैते महा-गुणाः ।

एतैस् तयकतो महीपालः पापोित खलु वाचयताम् ॥१३१॥

ईदृिश पसतावे’मातयास् तावद् अवशयम् एव पुरसकतरवयाः । तथा चोकतम्—

यो येन पितबदः सयात् सह तेनोदयी वययी ।


स िवशसतो िनयोकतवयः पाणेषु च धनेषु च ॥१३२॥

यतः—

धूतरः सती वा िशशुर् यसय मिनतणः सयुर् महीपतेः ।

अनीित-पवन-िकपतो’कायाबधौ स िनमजजित ॥१३३॥

शृणु देव! —

हषर-कोधौ यतौ यसय शासताथे पतययस् तथा ।

िनतयं भृतयानुपेका च तसय सयाद् धनदा धरा ॥१३४॥

येषा राजा सह सयाताम् उचचयापचयौ धुवम् ।

अमातया इित तान् राजा नावमनयेत् कदाचन ॥१३५॥

महीभुजो मदानधसय सङीणरसयेव दिनतनः ।

सखलतो िह करालमबः सुिशषैर् एव कीयते ॥१३६॥

अथागतय पणमय मेघवणो बूते—देव ! दृिष-पसादं कुर । इदानी िवपको दुगर-


दािर वतरते । तद् देव-पादादेशाद् बिहर् िनःसृतय सव-िवकमं दशरयािम । तेन देव-
पादानाम् आनृणयम् उपगचछािम ।

चकवाको बूते—मैवम् । यिद बिहर् िनःसृतय योदवयम् । तदा दुगाशयणम् एव


िनषपयोजनम् । अपरं च—

िवषमो’िप यथा नकः सिललान् िनसृतो वशः ।


वनाद् िविनगरतः शूरः िसंहो’िप सयाच् छगालवत् ॥१३७॥

अथ ते सवे दुग-र दारं गतवा महाहवं कृतवनतः । अपरेदुश् िचतवणो राजा गृधम्
उवाच—तात ! सव-पितजातम् अधुना िनवाहय ।

वायसो बूते—देव ! सवयं गतवा दृशयता युदम् । यतः—

पुरसकृतय बलं राजा योधयेद् अवलोकयन् ।

सवािमनािधिषतः शािप िकं न िसंहायते धुवम् ॥१३८॥

गृधो बूते—देव ! शृणु तावत्—

अकाल-सहमतय्-अलपं मूखर-वयसिन-नायकम् ।

अगुपतं भीर-योधं च दुग-र वयसनम् उचयते ॥१३९॥

तत् तावद् अत नािसत—

उपजापश् िचरारोधो’वसकनदस् तीवर-पौरषम् ।

दुगरसय लङनोपायाश् चतवारः किथता इमे ॥१४०॥

अत यथाशिकत िकयते यतः । कणे कथयित—एवम् एवम् । ततो’नुिदत एव भासकरे


चतुषव्र अिप दुग-र दारेषु पवृते युदे, दुगाभयनतर-गृहेषव् एकदा काकैर् अिगन-
िनिकपतः । ततः गृहीतं गृहीतं दुगरम् इित कोलाहलं शुतवा सवरतः पदीपतािगनम्
अवलोकय राज-हंस-सैिनका बहवो दुग-र वािसनश् च सतवरं हदं पिवषाः, यतः—
सुमिनततं सुिवकानतं सुयुद ं सुपलाियतम् ।

कायर-काले यथा-शिकत कुयान् न तु िवचारयेत् ॥१४१॥

राजा हंसश् च सवभावान् मनद-गितः । सारस-िदतीयश् िचतवणरसय सेनापितना


कुकुटेनागतय वेिषतः । िहरणयगभरः सारसम् आह—सेनापते ! सारस ! ममानुरोधाद्
आतमानं कथं वयापादयिस । अधुनाहं गनतुम् असमथरः । तवं गनतुम् अधुनािप
समथरः । तद् गतवा जलं पिवशयातमानं पिररक । असमत्-पुतं चूडामिण-नामानं
सवरजसय संमतया राजानं किरषयिस ।

सारसो बूते—देव ! न वकतवयम् एवं दुःसहं वचः, यावच् चनदाकौ िदिव ितषतस्
तावद् िवजयता देवः । अहं देव दुगािधकारी । तन् मम मासासृग् िविलपतेन दार-
वतमरना तावत् पिवशतु शतुः । अपरं च, देव--

दाता कमी गुण-गाही सवामी दुःखेन लभयते ।

राजाह—सतयम् एवैतत् । िकनतु—

शुिचर् दको’नुरकतश् च जाने भृतयो’िप दुलरभः ॥१४२॥

सारसो बूते—शृणु देव!


यिद समरम् अपासय नािसत मृतयोर्

भयम् इित युकतम् इतो’नयतः पयातुम् ।

अथ मरणम् अवशयम् एव जनतोः

िकम् इित मुधा मिलनं यशः िकयते ? ॥१४३॥

अनयच् च—

भवे’िसमन् पवनोदभानत-वीिच-िवभम-भङुरे ।

जायते पुणय्-योगेन पराथे जीिवत-वययः ॥१४४॥

सवामय्-अमातयश् च राषटं च दुगर ं कोशो बलं सुहृत् ।

राजयाङािन पकृतयः पौराणा शेणयो’िप च ॥१४५॥

देव ! तवं च सवामी सवरथा रकणीयः । यतः—

पकृितः सवािमनं तयकतवा समृदािप न जीवित ।

अिप धनवनतिरर् वैदः िकं करोित गतायुिष ।१४६॥

अपरं च—

नरेशे जीव-लोको’यं िनमीलित िनमीलित ।

उदेतय् उदीयमाने च रवाव् इव सरोरहम् ॥१४७॥

अतािप पधानाङं राजा ।

अथ कुकुटेनागतय राजहंससय शरीरे खरतर-नखाघातः कृतः । तदा सतवरम्


उपसृतय सारसेन सव-देहानतिरतो राजा जले िकपतः ।

अथ कुकुट-नख-पहार-जजररीकृतेनािप सारसेन कुकुट-सेना बहुशो हता । पशात्


सारसो’िप बहुिभः पिकिभः समेतय चञचु-पहारेण िविभद वयापािदतः । अथ िचतवणो
दुगर ं पिवशय, दुगाविसथतं दवयं गाहियतवा विनदिभर् जय-शबदैर् आनिनदतः सव-
सकनधावारं जगाम ।

अथ राज-पुतैर् उकतं—तिसमन् राजहंस-पके पुणयवान् स सारस एव, येन सव-देह-


तयागेन सवामी रिकतः । यतः—

जनयिनत सुतान् गावः सवा एव गवाकृतीन् ।

िवषाणोिललिखत-सकनधं कािचद् एव गवा पितम् ॥१४८॥

िवषणुशमोवाच—स तावत् सततव-कीतान् अकय-लोकान् िवदाधरी-पिरवृतो’नुभवतु महा-


सततवः । तथा चोकतम्—

आहवेषु च ये शूराः सवामय्-अथे तयकत-जीिवताः ।

भतृर-भकताः कृतजाश् च ते नराः सवगर-गािमनः ॥१४९॥

यत तत हतः शूरः शतुिभः पिरवेिषतः ।

अकयान् लभते लोकान् यिद कलैबयं न गचछित ॥१५०॥


अथ िवषणुशमा पाह—िवगहः शुतो भविदः ।

राजपुतैर् उकतम्—शुतवा सुिखनो भूता वयम् ।

िवषणुशमाबवीत्—अपरम् अपय् एवम् असतु—

िवगहः किर-तुरङ-पितिभर्

नो कदािप भवतान् महीभुजाम् ।

नीित-मनत-पवनैः समाहताः

संशयनतु िगिर-गहरं िदषः ॥१५१॥

इित शी-नारायण-पिणडत-कृते िहतोपदेशे नीित-शासते

िवगहो नाम तृतीयः कथा-सङगहः ।

--ओ)०(ओ--

इव्.

सिनधः

पुनः कथारमभ-काले राज-पुतैर् उकतम्—आयर ! िवगहः शुतो’समािभः । सिनधर्


अधुनािभधीयताम् ।
िवषणुशमेणोकतम्—शूयताम् । सिनधम् अिप कथयािम । यसयायम् आदः शलोकः—

वृते महित सङगामे राजोर् िनहत-सेनयोः ।

सथेयाभया गृध-चकाभया वाचा सिनधः कृतं कणत् ॥१॥

राजपुता ऊचुः—कथम् एतत् ?

िवषणुशमा कथयित—ततस् तेन राजहंसेन उकतम्—केनासमद् -दुगे िनिकपतो’िगनः ? िकं


पारकयेण ? िकं वासमद् -दुग-र वािसना केनािप िवपक-पयुकतेन ?

चकवाको बूते—देव ! भवतो िनषकारण-बनधुर् असौ मेघवणरः सपिरवारो न दृशयते


। तन् मनये तसयैव िवचेिषतम् इदम् ।

राजा कणं िविचनतयाह—अिसत तावद् एवम् । मम दुदैवम् एतत् । तथा चोकतम्—

अपराधः स दैवसय न पुनर् मिनतणाम् अयम् ।

कायर ं सुचिरतं कवािप दैव-योगाद् िवनशयित ॥२॥

िवषमा िह दशा पापय दैव ं गहरयते नरः ।


आतमनः कमर-दोषाश् च नैव जानातय् अपिणडतः ॥३॥

अपरं च—

सुहृदा िहत-कामाना यो वाकयं नािभननदित ।

स कूमर इव दुबुरिदः काषाद् भषो िवनशयित ॥४॥

अनयच् च—

रिकतवयं सदा वाकयं वाकयाद् भवित नाशनम् ।

हंसाभया नीयमानसय कूमरसय पतनं यथा ॥५॥

राहाह—कथम् एतत् ?

मनती कथयित—

कथा १

अिसत मगध-देशे फुललोतपलािभधानं सरः । तत िचरं सङट-िवकट-नामानौ हंसौ


िनवसतः । तयोर् िमतं कमबुगीव-नामा कूमरश् च पितवसित । अथैकदा धीवरैर् आगतय
तथोकतं यत्—अतासमािभर् अदोिषतवा पातर् मतसय-कूमादयो वयापादियतवयाः ।

तद् आकणयर कूमो हंसाव् आह—सुहृदौ ! शुतो’यं धीवरालापः । अधुना िकं मया
कतरवयम्?

हंसाव् आहतुः—जायता तावत् । पुनस् तावत् पातर् यद् उिचतं तत् कतरवयम् ।

कूमो बूते—मैवम् । यतो दृष-वयितकरो’हम् अत । यथा चोकतम्—


अनागत-िवधाता च पतयुतपन-मितस् तथा ।

दाव् एव सुखम् एधेते यद् -भिवषयो िवनशयित ॥६॥

ताव् ऊचतुः—कथम् एतत् ?

कूमरः कथयित—

कथा २

पुरािसमन् एव सरसय् एवंिवधेषव् एव धीवरेषूपिसथतेषु मतसय-तयेणालोिचतम् ।


ततानागत-िवधाता नामैको मतसयः । तेनोकतं—अहं तावज्-जलाशयानतरं गचछािम । इतय्
उकतवा स हदानतरं गतः । अपरेण पतयुतपनमित-नामा मसतयेनािभिहतम्—
भिवषयद् -अथे पमाणाभावात् कुत मया गनतवयम् ? तद् उतपने यथा-कायर ं तद्
अनुषेयम् । तथा चोकतम्—

उतपनाम् आपदं यस् तु समाधते स बुिदमान् ।

विणजो भायरया जारः पतयके िनहुतो यथा ॥७॥

यदिवषयः पृचछित—कथम् एतत् ?


पतयुतपनमितः कथयित—

कथा ३

पुरा िवकमपुरे समुददतो नाम विणग् अिसत । तसय रतपभा नाम गृिहणी सव-
सेवकेन सह सदा रमते । यतः—

न सतीणाम् अिपयः किशत् िपयो वािप न िवदते ।

गावस् तृणम् इवारणये पाथरयनते नवं नवम् ॥८॥

अथैकदा सा रतपभा तसय सेवकसय मुखे चुमबनं ददती समुददतेनावलोिकता ।


ततः सा बनधकी सतवरं भतुरः समीपं मतवाह—नाथ ! एतसय सेवकसय महती
िनकृितः । यतो’यं चौिरका कृतवा कपूरर ं खादतीित । मयासय मुखम् आघाय जातम् ।
तथा चोकतम्—

आहारो िदगुणः सतीणा बुिदस् तासा चतुर् -गुणा ।

षड्-गुणो वयवसायश् च कामाश् चाषगुणः समृतः ॥९॥

तच् छुतवा सेवकेनािप पकुपयोकतं—नाथ ! यसय सवािमनो गृहे एतादृशी भाया तत


सेवकेन कथं सथातवयम् ? यत च पितकणं गृिहणी सेवकसय मुखं िजघित ।
ततो’साव् उतथाय चिलतः । साधुना च यतात् पबोधय धृतः । अतो’हं बवीिम—उतपनाम्
आपदम् इतय् आिद ।

--ओ)०(ओ--
ततो यदिवषयेणोकतम्—

यद् अभािव न तद् भािव भािव चेन् न तद् अनयथा ।

इित िचनता-िवष-घो’यम् अगदः िकं न पीयते ॥१०॥

ततः पातर् जालेन बदः पतयुतपनमितर् मृतवद् आतमानं सनदशयर िसथतः । ततो
जालाद् अपसािरतो यथाशकतय् उतपलुतय गभीरं नीरं पिवषः । यदिवषयश् च धीवरैः
पापतो वयापािदतः । अतो’हं बवीिम—अनागत-िवधाता च इतय् आिद । तद् यथाहम् अनयं
हदं पापोिम तथा िकयताम् ।

हंसाव् आहतुः—जलाशयानतरे पापते तव कुशलम् । सथले गचछतस् ते को िविधः ?

कूमर आह—यथाहं भवदभया सहाकाश-वतमरना यािम, तथा िवधीयताम् ।

हंसाव् बूतः—कथम् उपायः समभवित ?

कचछपो वदित—युवाभया चञचु-धृतं काष-खणडम् एकं मया


मुखेनावलिमबतवयम् । ततश् च युवयोः पक-बलेन मयािप सुखेन गनतवयम् ।
हंसौ बूतः—समभवतय् एष उपायः । िकनतु—

उपायं िचनतयेत् पाजो ह् अपायम् अिप िचनतयेत् ।

पशयतो बक-मूखरसय नकुलैर् भिकताः सुताः ॥११॥

कूमरः पृचछित--कथम् एतत् ?

तौ कथयतः—

कथा ४

असतय् उतरा-पथे गृधकूट-नािम पवरते महान् िपपपल-वृकः । ततानेके बका िनवसिनत ।


तसय वृकसयाधसताद् िववरे सपरस् ितषित । स च बकाना बालापतयािन खादित । अथ
शोकाताना िवलापं शुतवा केनिचद् वृद-बकेनािभिहतं—भो एवं कुरत, यूय ं
मतसयान् उपादाय नकुल-िववराद् आरभय सपर-िववरं यावत्-पिङकत-कमेण एकैकशो
िविकरत । ततस् तद् -आहार-लुबधैर् नकुलैर् आगतय सपो दषवयः । सवभाव-देषाद्
वयापदियतवयश् च । तथानुिषते सित तद् वृतम् ।

अथ नकुलैर् वृकोपिर बक-शावकाना रावः शुतः । पशात् तद् -वृकम् आरह बक-
शावकाः खािदताः । अत आवा बूवः—उपायं िचनतयन् इतय् आिद ।

आवाभया नीयमानं तवाम् अवलोकय लोकैः िकंिचद् वकतवयम् एव । यिद तवम् उतरं
दासयिस, तदा तवन्-मरणम् । तत् सवरथैव सथीयताम् ।

कूमो वदित—िकम् अहम् अपाजः ? नाहम् उतरं दासयािम । न िकम् अिप मया वकतवयम् ।
तथानुिषते तथा-िवधं कूमरम् आलोकय सवे गो-रककाः पशाद् धाविनत, वदिनत च—
अहो ! महद् आशयरम् ! पिकभया कूमो नीयते ।
किशद् वदित—यद् अयं कूमरः पतित, तदातैव पकतवा खािदतवयः ।

किशद् वदित—सरसस् तीरे दगधवा खािदतवयो’यम् ।

किशद् वदित—गृह ं नीतवा भकणीयः । इित ।

तद् -वचनं शुतवा स कूमरः कोपािवषो िवसमृत-पूवर-संसकारः पाह—युषमािभर्


भसम भिकतवयम् इित वदन् एव पिततस् तैर् वयापािदतश् च । अतो’हं बवीिम—सुहृदा
िहत-कामानाम् इतय् आिद ।

अथ पिणिधर् बकस् ततागतयोवाच—देव ! पाग् एव मया िनगिदतं दुगर-शोध िह


पितकणं कतरवयम् इित । तच् च युषमािभर् न कृतं, तद् -अनवधानसय फलम् इदम्
अनुभूतम् । दुग-र दाहो मेघवणेन वायसेन गृध-पतयुकतेन कृतः । राजा
िनःशसयाह—

पणयाद् उपकाराद् वा यो िवशिसित शतुषु ।


स सुपत इव वृकागात् पिततः पितबुधयते ॥१२॥

अथ पिणिधर् उवाच—इतो दुगरदाहं िवधाय, यदा यतो मेघवणरस् तदा िचतवणेन


पसािदतेनोकतम्—अयं मेघवणो’त कपूरर-दीप-राजये’िभिषचयताम् । तथा चोकतम्—

कृत-कृतयसय भृतयसय कृतं नैव पणाशयेत् ।

फलेन मनसा वाचा दृषटया चैन ं पहषरयेत् ॥१३॥

चकवाको बूते—देव ! शुतं यत् पिणिधः कथयित ?

राजा पाह--ततस् ततः ?

पिणिधर् उवाच—ततः पधान-मिनतणा गृधेणािभिहतम्—देव ! नेदम् उिचतम् ।


पसादानतरं िकम् अिप िकयताम् । यतः—

अिवचारयतो युिकत-कथनं तुष-खणडनम् ।

नीचेषूपकृतं राजन् बालुकासव् इव मूिततम् ॥१४॥

महताम् आसपदे नीचः कदािप न कतरवयः । तथा चोकतम्—

नीचः शलाघय-पदं पापय सवािमनं हनतुम् इचछित ।

मूिषको वयाघता पापय मुिनं हनतुं गतो यथा ॥१५॥

िचतवणरः पृचछित--कथम् एतत् ?


मनती कथयित—

कथा ५

अिसत गौतमसय महषेस् तपोवने महातपा नाम मुिनः । तत तेन आशम-संिनधाने


मूिषक-शावकः काक-मुखाद् भषो दृषः । ततो दया-युकतेन तेन मुिनआ नीवार-कणैः
संविधरतः । ततो िबडालस् तं मूिषकं खािदतुम् उपधावित । तम् अवलोकय मूिषकस् तसय
मुनेः कोडे पिववेश । ततो मुिननोकतम्—मूिषक ! तवं माजारो भव । ततः स िबडालः
कुकुर ं दृषटवा पलायते । ततो मुिननोकतं—कुकुराद् िबभेिष, तवम् एव कुकुरो भव ।
स च कुकुरो वयाघाद् िबभेित ततस् तेन मुिनना कुकुरो वयाघः कृतः ।

अथ तं वयाघं मुिनर् मूिषको’यम् इित पशयित । अथ तं मुिनं वयाघं च दृषटवा सवे


वदिनत—अनेन मुिनना मूिषको वयाघता नीतः । एतच् छुतवा स-वयथो वयाघो’िचनतयत्—
यावद् अनेन मुिनना सथीयते, तावद् इदं मे सवरपाखयानम् अकीितरकरं न पलाियषयते इतय्
आलोचय मूिषकस् तं मुिनं हनतुं गतः । ततो मुिनना तज् जातवा—पुनर् मूिषको भव इतय्
उकतवा मूिषक एव कृतः । अतो’हं बवीिम—नीचः शलाघय-पदं पापयेतय् आिद ॥

--ओ)०(ओ--

अपरं च, देव ! सुकरम् इदम् इित न मनतवयम् । शृणु—


भकियतवा बहून् मतसयान् उतमाधम-मधयमान् ।

अितलोभाद् बकः पशान् मृतः ककरटक-गहात् ॥१६॥

िचतवणरः पृचछित--कथम् एतत् ?

मनती कथयित—

कथा ६

अिसत मालव-िवषये पदगभािभधानं सरः । ततैको वृदो बकः सामथयर-हीन


उिदगनम् इवातमानं दशरियतवा िसथतः । स च केनिचत् कुलीरणे दूराद् एव दृषः । पृषश् च—
िकम् इित भवान् अताहार-तयागेन ितषित ?

बकेनोकतम्—मतसया मम जीवन-हेतवः । ते कैवतैर् आगतय वयापादियतवया इित वाता


नगरोपानते मया शुता । अतो वतरनाभावाद् एवासमन् मरणम् उपिसथतम् इित जातवाहारे’पय्
अनादरः कृतः । ततो मतसयैर् आलोिचतम्—इह समये तावद् उपकारक एवायं लकयते । तद्
अयम् एव यथा-कतरवयं पृचछयताम् । तथा चोकतम्—

उपकतािरणा सिनधर् न िमतेणापकािरणा ।

उपकारापकारो िह लकयं लकणम् एतयोः ॥१७॥

मतसया ऊचुः—भो बक ! को’त असमाकं रकनोपायः ?

बको बूते—अिसत रकणोपायो जलाशयानतराशयणम् । तताहम् एकैकशो युषमान् नयािम ।


मतसया आहुः—एवम् असतु । ततो’सौ दुष-बकस् तान् मतसयान् एकैकशो नीतवा खादित ।
अननतरं कुलीरस् तम् उवाच—भो बक ! माम् अिप तत नय । ततो बको’पय् अपूवर-कुलीर-
मासाथी सादरं तं नीतवा सथले धृतवान् । कुलीरो’िप मसतय-कणटकाकीणर ं तं सथलम्
आलोकयािचनतयत्—हा हतो’िसम मनद-भागयः । भवतु इदानी समयोिचतं वयवहिरषयािम ।
यतः—

तावद् भयेन भेतवयं यावद् भयम् अनागतम् ।

आगतं तु भयं दृषटवा पहरतवयम् अभीितवत् ॥१८॥

िकं च—

अिभयुकतो यदा पशयेन् न िकिञचद् गितम् आतमनः ।

युधयमानस् तदा पाजो िमयते िरपुणा सह ॥१९॥

इतय् आलोचय स कुलीरकस् तसय बकसय गीवा िचचछेद । अथ स बकः पञचतवं गतः ।
अतो’हं बवीिम—भकियतवा बहून् मतसयान् इतय् आिद ।

--ओ)०(ओ--
ततश् िचतवणो’वदत्—शृणु तावन् मिनतन् ! मयैतद् आलोिचतम् । अिसत यद् अताविसथतेनानेन
मेघवणेन राजा याविनत वसतूिन कपूरर-दीपसयोतमािन तावनतय् असमाकम् उपनेतवयािन
। तेनासमािभर् महा-सुखेन िवनधयाचले सथातवयम् । दूरदशी िवहसयाह—देव !

अनागतवती िचनता कृतवा यस् तु पहृषयित ।

स ितरसकारम् आपोित भगन-भाणडो िदजो यथा ॥२०॥

राजाह--कथम् एतत् ?

मनती कथयित---

कथा ७

अिसत देवी-कोट-नािम नगरे देवशमा नाम बाहणः । तेन महािवषुवत्-सङकानतया


सकतुपूणरशराव एकः पापतः । ततस् तम् आदायासौ कुमभकारसय भाणडपूणर-
मणडपैक-देशे रौदेणाकुिलतः सुपतः । ततः सकतु-रकाथर ं हसते दणडम् एकम्
आदायािचनतयत्—अदाहं सकतुशरावं िवकीय दश कपदरकान् पापसयािम, तदातैव तैः
कपदरकैर् घटशरावािदकम् उपकीयानेकधा वृदैस् तद् -धनैः पुनः पुनः पूगर-
वसतािदम् उपकीय, िवकीय लक-सङखयािन धनािन कृतवा, िववाह-चतुषयं किरषयािम ।
अननतरं तासु सव-पतीषु या रप-यौवनवती तसयाम् अिधकानुरागं किरषयािम । सपतयो
यदा दनदं किरषयािम, तदा कोपाकुलो’हं ताः सवा लगुडेन ताडियषयामीतय् अिभधाय
तेन लगुडः पिकपतः । तेन सकतुशरावश् चूिणरतो भाणडािन च बहूिन भगनािन । ततस् तेन
शबदेनागतेन कुमभकारेण तथा-िवधािन भाणडानय् अवलोकय, बाहणस् ितरसकृतो
मणडपाद् बिहषकृतश् च । अतो’हं बवीिम – अनागतवती िचनताम् इतय् आिद ।

--ओ)०(ओ--

ततो राजा रहिस गृधम् उवाच—तात ! यथा कतरवयं तथोपिदश ।

गृधो बूते—
मदोदतसय नृपतेः पकीणरसयेव दिनतनः ।

गचछनतय् उनमागर-यातसय नेतारः खलु वाचयताम् ॥२१॥

शृणु देव ! िकम् असमािभर् बल-दपाद् दुगर ं भगनम् ? उत तव पतापािधिषतेनोपायेन


?

राजाह—भवताम् उपायेन ।

गृधो बूते—यद् असमद् -वचनं िकयते, तदा सव-देशे गमयताम् । अनयथा वषा-काले
पापते पुनस् तुलय-बलेन िवगहे सतय् असमाकं पर-भूिमषाना सव-देश-गमनम् अिप
दुलरभ ं भिवषयित । तत्-सुख-शोभाथर ं सनधाय गमयताम् । दुगर ं भगनं, कीितरश्
च लबधेव । मम संमतं तावद् एतत् । यतः—

यो िह धमर ं पुरसकृतय िहतवा भतुरः िपयािपये ।


अिपयाणय् आह पथयािन तेन राजा सहायवान् ॥२२॥

अनयच् च—

सुहृद्-बलं तथा राजयम् आतमानं कीितरम् एव च ।

युिध सनदेहदोलासथं को िह कुयाद् अबािलशः ॥२३॥

अपरं च—

सिनधम् इचछेत् समेनािप सिनदगधो िवजयो युिध ।

निह संशियतं कुयाद् इतय् उवाच बृहसपितः ॥२४॥

अिप च—

युदे िवनाशो भवित कदािचद् उभयोर् अिप ।

सुनदोप-सुनदाव् अनयोनयं नषौ तुलय-बलौ न िकम् ॥२५॥

राजोवाच--कथम् एतत् ?

मनती कथयित—

कथा ८

पुरा दैतयौ सहोदरौ सुनदोपसुनद-नामानौ महता काय-कलेशेन तैलोकय-राजय-


कामनया िचराच् चनद-शेखरम् आरािधतवनतौ । ततस् तयोर् भगवान् पिरतुषः सन् वरं
वरयतम् इतय् उवाच । अननतरं तयोः कणठािधिषतायाः सरसवतयाः पभावात् ताव् अनयद्
वकतु-कामाव् अनयद् -अिभिहतवनतौ—यद् आवयोर् भवान् पिरतुषस् तदा सव-िपया पावरती
परमेशरो ददातु ।
अथ भगवता कुदन े वरदानसयावशयकतया, िवचार-मूढयोः पावरती पदता । ततस्
तसया रप-लावणय-लुबधाभया, जगद् -घाितभया मससोतसुकाभया, पाप-ितिमराभयाम्,
ममेतय् अनयोनयं कलहायमानाभया, पमाण-पुरषः किशत् पृचछयताम् इित मतौ
कृताया, स एव भटारको वृद-िदज-रपः समागतय ततोपिसथतः । अननतरं—
आवाभयाम् इयं सव-बल-लबधा, कसयेयम् आवयोर् भवित इित बाहणम् अपृचछताम् ।
बाहणो बूते—

जान-शेषो िदजः पूजयः कितयो बलवान् अिप ।

धन-धानयािधको वैशयः शूदस् तु िदज-सेवया ॥२६॥

तद् युवा कात-धमानुगौ । युद एव युवयोर् िनयम इतय् अिभिहते सित साधूकतम्
अनेनेित कृतवानयोनय-तुलय-वीयौ, सम-कालम् अनयोनय-घातेन िवनाशम् उपागतौ । अतो’हं
बवीिम—सिनधम् इचछेत् समेनािप इतय् आिद ।

--ओ)०(ओ--

राजाह—तत् पाग् एव िकं नेदम् उपिदषं भविदः ?


मनती बूते—तदा मद् -वचनं िकम् अवसान-पयरनतं शुतं भविदः ? तदािप मम
संमतया नायं िवगहारमभः । यतः—साधु-गुण-युकतो’यं िहरणयगभो न
िवगाहः । तथा चोकतं—

सतयाथौ धािमरको’नायो भातृ-सङहातवान् बली ।

अनेक-युद-िवजयी सनधेयाः सपत कीितरताः ॥२७॥

सतयो’नुपालयन् सतयं सिनधतो नैित िविकयाम् ।

पाण-बाधे’िप सुवयकतम् आयो नायातय् अनाथरताम् ॥२८॥

धािमरकसयािभयुकतसय सवर एव िह युधयते ।

पजानुरागाद् धमाच् च दुःखोचछेदो िह धािमरकः ॥२९॥

सिनधः कायो’पय् अनायेण िवनाशे समुपिसथते ।

िवना तसयाशयेणायो न कुयात् काल-यापनम् ॥३०॥

संहततवाद् यथा वेणुर् िनिवडैः कणटकैर् वृतः ।

न शकयते समुचछेतुं भातृ-सङातवास् तथा ॥३१॥

बिलना सह योदवयम् इित नािसत िनदशरनम् ।

पितवातं न िह घनः कदािचद् उपसपरित ॥३२॥

जमदगनेः सुतसयेव सवरः सवरत सवरदा ।

अनेक-युद-जियनः पतापाद् एव भजयते ॥३३॥

अनेक-युद-िवजयी सनधानं यसय गचछित ।

तत्-पतापेन तसयाशु वशम् आयािनत शतवः ॥३४॥

तत तावद् बहुिभर् गुणैर् उपेतः सनधेयो’यं राजा । चकवाको’वदत्—पिणधे ! सवरम्


अवगतम् । वरज । पुनर् आगिमषयिस ।
अथ राजा िहरणयगभरश् चकवाकं पृषवान्—मिनतन् ! असनधेयाः कित ? तान् शोतुम्
इचछािम । मनती बूते—देव ! कथयािम । शृणु—

बालो वृदो दीघर-रोगी तथाजाित-बिहषकृतः ।

भीरको भीरक-जनो लुबधो लुबध-जनस् तथा ॥३५॥

िवरकत-पकृितश् चैव िवषयेषव् अितसिकतमान् ।

अनेक-िचत-मनतस् तु देव-बाहण-िननदकः ॥३६॥

दैवोपहतकश् चैव तथा दैव-परायणः ।

दुिभरक-वयसनोपेतो बल-वयसन-सङुलः ॥३७॥

अदेशसथो बहु-िरपुर् युकतः कालेन यश् च न ।

सतय-धमर-वयपेतश् च िवंशितः पुरषा अमी ॥३८॥

एतैः सिनधं न कुवीत िवगृहीयात् तु केवलम् ।

एते िवगृहमाणा िह िकपं यािनत िरपोर् वशम् ॥३९॥

बालसयालप-पभावतवान् न लोको योदुम् इचछित ।

युदायुद-फलं यसमाज् जातुं शकतो न बािलशः ॥४०॥

उतसाह-शिकत-हीनतवाद् वृदो दीघामयस् तथा ।

सवैर् एव पिरभूयेते दाव् अपय् एताव् असंशयम् ॥४१॥

सुख-चछेदो िह भवित सवर-जाित-बिहषकृतः ।

त एवैन ं िविनघिनत जातयस् तव् आतम-सातकृताः ॥४२॥

भीरर् युद-पिरतयागात् सवयम् एव पणशयित ।

तथैव भीर-पुरषः सङगामे तैर् िवमुचयते ॥४३॥


लुबधसयासंिवभािगतवान् न युधयनते’नुजीिवनः ।

लुबधानुजीवी तैर् एव दान-िभनैर् िनहनयते ॥४४॥

सनतय् अजयते पकृितिभर् िवरकत-पकृितर् युिध ।

सुखािभयोजयो भवित िवषयेव् अितसिकतमान् ॥४५॥

अनेक-िचत-मनतस् तु देषयो भवित मिनतणाम् ।

अनविसथत-िचततवात् कयरतः स उपेकयते ॥४६॥

सदाधमर-बलीयसतवाद् देव बाहण-िननदकः ।

िवशीयरते सवयं ह् एष दैवोपहतकस् तथा ॥४७॥

समपतेश् च िवपतेश् च दैवम् एव िह कारणम् ।

इित दैवपरो धयायन् आतमना न िवचेषते ॥४८॥

दुिभरक-वयसनी चैव सवयम् एव िवषीदित ।

बल-वयसन-सकतसय योदं ु शिकतर् न जायते ॥४९॥

अदेश-सथो िह िरपुणा सवलपकेनािप हनयते ।

गाहो’लपीयान् अिप जले जलेनदम् अिप कषरित ॥५०॥

बहु-शतुस् तु सनतसतः शयेन-मधये कपोतवत् ।

येनैव गचछित पथा तेनैवाशु िवपदते ॥५१॥

अकाल-युकत-सैनयस् तु हनयते काल-योिधना ।

कौिशकेन हत-जयोितर् िनशीथ इव वायसः ॥५२॥

सतय-धमर-वयपेतेन सनदधयान् न कदाचन ।

स सिनधतो’पय् असाधुतवाद् अिचराद् याित िविकयाम् ॥५३॥

अपरम् अिप कथयािम—सिनध-िवगह-यानासन-संशय-दैधी-भावाः षाडगुणयम् ।


कमरणाम् आरमभोपायः । पुरष-दवय-समपत् । देश-काऌअ-िवभागः । िविनपात-पतीकारः ।
कायर-िसिदश् चेित पञचाङो मनतः । साम-दान-भेद-दणडाश् चतवार उपायाः । उतसाह-
शिकतः, मनत-शिकतः, पभु- शिकतश् चेित शिकत-तयम् । एतत् सवरम् आलोचय िनतयं िविजगीषवो
भविनत महानतः । यतः—

या िह पाण-पिरतयाग-मूलयेनािप न लभयते ।

सा शीर् नीितिवदं पशय चञचलािप पधावित ॥५४॥

यथा चोकतं—

िवतं सदा यसय समं िवभकतं

गूढश् चरः संिनभृतश् च मनतः ।

नचािपयं पािणषु यो बवीित

स सागरानता पृिथवी पशािसत ॥५५॥

िकनतु देव यदिप महा-मिनतणा गृधेण सनधानम् उपनयसतं, तथािप तेन राजा
समपित भूत-जय-दपान् न मनतवयम् । देव ! तद् एवं िकयता । िसंहल-दीपसय
महाबलो नाम सारसो राजासमन्-िमतं जमबुदीपे कोपं जनयतु । यतः—

सुगुिपतम् आधाय सुसंहतेन

बलेन वीरो िवचरन् अराितम् ।

सनतापयेद् येन समं सुतपतस्

तपतेन सनधानम् उपैित तपतः ॥५६॥


राजा एवम् असतव् इित िनगद िविचत-नामा बकः सुगुपत-लेखं दततवा िसंहल-दीपं
पिहतः ।

अथ पिणिधः पुनर् आगतयोवाच—देव ! शूयता तावत् तततय-पसतावः ।

एवं तत गृधेणोकतम्—देव ! मेघवणरस् तत िचरम् उिषतः । स वेित िकं सनधेय-


गुण-युकतो िहरणयगभो राजा, न वा ? इित ।

ततो’सौ मेघवणरश् िचतवणेन राजा समाहूय पृषः—वायस ! कीदृशो िहरणयगभो


राजा ? चकवाको मनती वा कीदृशः ?

वायस उवाच—देव ! स िहरणयगभो राजा युिधिषर-समो महाशयः सतय-वाक् ।


चकवाक-समो मनती न कवापय् अवलोकयते ।

राजाह—यद् एवं तदा कथम् असौ तवया विञचतः ?

िवहसय मेघवणरः पाह—देव !

िवशास-पितपनाना वञचने का िवदगधता ।

अङम् आरह सुपतं िह हतवा िकं नाम पौरषम् ॥५७॥

शृणु देव ! तेन मिनतणाहं पथम-दशरने एवं िवजातः, िकनतु महाशयो’सौ राजा,
तेन मया िवपलबधः । तथा चोकतम्—

आतमौपमयेन यो वेित दुजरन ं सतय-वािदनम् ।


स तथा वञचयते धूतैर् बाहणाश् छागतो यथा ॥५८॥

राजोवाच—कथम् एतत् ?

मेघवणरः कथयित—

कथा ९

अिसत गौतमसयारणये पसतुत-यजः किशद् बाहणः । स च यजाथर ं गामानतराच्


छागम् उपकीय, सकनधे नीतवा, गचछ धूतर-तयेणावलोिकतः । ततस् ते धूताः—यद् एष
छागः केनापय् उपायेन लभयते, तदा मित-पकषो भवतीित समालोचय, वृक-तय-तले
कोशानतरेण तसय बाहणसयागमनं पतीकय पिथ िसथताः ।

ततैकेन धूतेन गचछन् स बाहणो’िभिहतः—भो बाहण ! िकम् इित तवया कुकुरः


सकनधेनोहते ।

िवपेणोकतं—नायं शा, िकनतु यज-चछागः ।

अथानतर-िसथतेनानयेन धूतेन तथैवोकतम् । तद् आकणयर बाहणश् छागं भूमौ


िनधाय मुहुर् िनरीकय, पुनः सकनधे कृतवा दोलायमान-मितश् चिलतः । यतः—
मितर् दोलायते सतयं सताम् अिप खलोिकतिभः ।

तािभर् िवशािसतश् चासौ िमयते िचतकणरवत् ॥५९॥

राजाह--कथम् एतत् ?

स कथयित—

कथा १०

अिसत किसमंिशद् वनोदेशे मदोतकटो नाम िसंहः । तसय सेवकास् तयः काको वयाघो
जमबुकश् च । अथ तैर् भमिदः साथर-भषः किशद् उषटो दृषः । पृषश् च—कुतो
भवान् आगतः साथाद् भषः ?

स चातम-वृतानतम् अकथयत् । ततस् तैर् नीतवा िसंहायासौ समिपरतः । तेन चाभय-वाचं


दततवा, िचतकणर इित नाम कृतवा सथािपतः ।

अथ कदािचत् िसंहसय शरीर-वैकलयाद् भूिर-वृिष-कारणाच् चाहारम् अलभमानास् ते वयगा


बभूवुः । ततस् तैर् आलोिचतम् । िचतकणरम् एव यथा सवामी वयापादयित तथानुषीयताम् ।
िकम् अनेन कणटक-भुजासमाकम् ?

वयाघ उवाच—सवािमनाभय-वाचं दततवानुगृहीतो’यं, तत् कथम् एवं समभवित ?

काको बूते—इह समये पिरकीणः सवामी पापम् अिप किरषयित । यतः—

तयजेत् कुधाता मिहला सवपुतं


खादेत् कुधाता भुजगी सवमणडम् ।

बुभुिकतः िकं न करोित पापं

कीणा नरा िनषकरणा भविनत ॥६०॥

अनयच् च—

मतः पमतश् चोनमतः शानतः कुदो बुभुिकतः ।

लुबधो भीरस् तवरा-युकतः कामुकश् च न धमर-िवत् ॥६१॥

इित सिञचनतय सवे िसंहािनतकं जगमुः । िसंहेनोकतम्—आहाराथर ं िकिञचत् पापतम् ?

तैर् उकतम्—देव ! यताद् अिप पापतं िकिञचत् ?

िसंहेनोकतं—को’धुना जीवनोपायः ?

काको वदित—देव ! सवाधीनाहार-पिरतयागात् सवर-नाशो’यम् उपिसथतः ?

िसंहेनोकतम्—अताहारः कः सवाधीनः ?
काकः कणे कथयित—िचतकणर इित । िसंहो भूिमं सपृषटवा कणौ सपृशित । अबवीच् च—
अभय-वाचं दततवा धृतो’यम् असमािभः । तत् कथम् एवं समभवित ? तथा िह—

न भूत-दानं न सुवणर-दानं

न गो-पदानं न तथान-दानम् ।

यथा वदनतीह महा-पदानं

सवेषु दानेषव् अभय-पदानम् ॥६२॥

अनयच् च—

सवर-काम-समृदसय अशमेधसय यत् फलम् ।

तत्-फलं लभते समयग् रिकते शरणागते ॥६३॥

काको बूते—नासौ सवािमना वयापादियतवयः । िकनतव् असमािभर् एव तथा कतरवयं, यथासौ


सव-देह-दानम् अङीकरोित ।

िसंहस् तच् छुतवा तूषणी िसथतः । ततो’सौ लबधावकाशः कूटं कृतवा सवान् आदाय
िसंहािनतकं गतः । अथ काकेनोकतं—देव ! यताद् अपय् आहारो न पापतः । अनेकोपवास-
िकलषश् च सवामी । तद् इदानी मदीय-मासम् उपभुजयताम् । यतः—

सवािम-मूला भवनतय् एव सवाः पकृतयः खलु ।

समूलेषव् अिप वृकेषु पयतः सफलो नृणाम् ॥६४॥

िसंहेनोकतं—भद ! वरं पाण-पिरतयागो, न पुनर् ईदृशे कमरिण पवृितः ।

जमबुकेनािप तथोकतम् । ततः िसंहेनोकतं—मैवम् ।


अथ वयाघेणोकतं—मद् -देहेन जीवतु सवामी ।

िसंहेनोकतं—न कदािचद् एवम् उिचतम् ।

अथ िचतकणो’िप जात-िवशासस् तथैवातम-देह-दानम् आह—ततस् तद् -वचनात् तेन


वयाघेणासौ कुिकं िवदायर वयापािदतः । सवैर् भिकतश् च । अतो’हं बवीिम—मितर्
दोलायते सतयम् इतय् आिद ।

ततस् तृतीय-धूत-र वचनं शुतवा, सव-मित-भमं िनिशतय छागं तयकतवा, बाहणः


सनातवा गृह ं ययौ । छागश् च तैर् धूतैर् नीतवा भिकतः । अतो’हं बवीिम—
आतमौपमयेन यो वेतीतय् आिद ।

राजाह—मेघवणर ! कथं शतु-मधये तवया सुिचरम् उिषतम् ? कथं वा तेषाम्


अनुनयः कृतः ?

मेघवणर उवाच—देव ! सवािम-कायािथरतया सव-पयोजन-वशाद् वा िकं िकं न िकयते ?


पशय—

लोको वहित िकं राजन् न मूधा दगधुम् इनधनम् ।

कालयनतय् अिप वृकािङघं नदी-वेला िनकृनतित ॥६५॥


तथा चोकतम्—

सकनधेनािप वहेच् छतून् कायरम् आसाद बुिदमान् ।

यथा वृदेन सपेण मणडू का िविनपाितताः ॥६६॥

राजाह—कथम् एतत् ?

मेघवणरः कथयित—

कथा ११

अिसत जीणोदाने मनद-िवषो नाम सपरः । सो’ितजीणरतया सवाहारम् अपय् अनवेषुम् अकमः
सरस्-तीरे पिततवा िसथतः । ततो दूराद् एव केनिचन् मणडू केन दृषः, पृषश् च—िकम् इित तवाम्
आहारं नािनवषयित ?

सपो’वदत्—गचछ भद ! िकं ते मम मनद-भागयसय वृतानत-पशेन ? ततः


सञात-कौतुकः स च भेकः सवरथा कथयताम् इतय् आह । सपो’पय् आह—भद ! पुर-
वािसनः शोितयसय कौिणडनयसय पुतो िवंशित-वषर-देशीयः सवर-गुण-समपनो
दुदैवान् मया नृशंसेन दषः । ततस् तं सुशील-नामानं पुतं मृतम् अवलोकय,
शोकेन मूिचछरतः कौिणडनयः पृिथवया लुलोठ । अननतरं बहपुर-वािसनः सवे
बानधवास् ततागतयोपिवषाः । तथा चोकतम्—

उतसवे वयसने युदे दुिभरके राषट-िवपलवे ।

राज-दारे शमशाने च यस् ितषित स बानधवः ॥६७॥

तत किपलो नाम सनातको’वदत्—अरे कौिणडनय ! मूढो’िस येनैव ं िवलपिस । शृणु—


कोडीकरोित पथमं यदा जातम् अिनतयता ।

धातीव जननी पशात् तदा शोकसय कः कमः ॥६८॥

तथा च—

कव गताः पृिथवी-पालाः स-सैनय-बल-वाहनाः ।

िवयोग-सािकणी येषा भूिमर् अदािप ितषित ॥६९॥

तथा च—

जातसय िह धुवो मृतयुर् धुव ं जनम मृतसय च ।

अद वाबद-शतानते वा मृतयुर् वै पािणना धुवः ॥७०॥

अपरं च—

कायः संिनिहतापायः समपदः पदम् आपदाम् ।

समागमाः सापगमाः सवरम् उतपािद भङुरम् ॥७१॥

पितकणम् अयं कायः कीयमाणो न लकयते ।

आमकुमभ इवामभः-सथो िवशीणरः सन् िवभाषयते ॥७२॥

आसनतरतामेित मृतयुर् जनतोर् िदने िदने ।

आघातं नीयमानसय वधयसयेव पदे पदे ॥७३॥


यतः—

अिनतयं यौवनं रपं जीिवतं दवय-सञचयः ।

ऐशयर ं िपय-संवासो मुहेत् तत न पिणडतः ॥७४॥

यथा काषं च काषं च समेयाता महोदधौ ।

समेतय च वयपेयाता तदद् भूत-समागमः ॥७५॥

यथा िह पिथकः किशच् छायाम् आिशतय ितषित ।

िवशमय च पुनर् गचछेद् तदद् भूत-समागमः ॥७६॥

अनयच् च—

पञचिभर् िनिमरते देहे पञचतवं च पुनर् गते ।

सवा सवा योिनम् अनुपापते तत का पिरदेवना ॥७७॥

यावतः कुरते जनतुः समबनधान् मनसः िपयान् ।

तावनतो’सय िनखनयनते हृदये शोक-शङवः ॥७८॥

नायम् अतयनत-संवासो लभयते येन केनिचत् ।

अिप सवेन शरीरेण िकम् उतानयेन केनिचत् ॥७९॥

अिप च—

संयोगो िह िवयोगसय संसूचयित समभवम् ।

अनितकमणीयसय जनम मृतयोर् इवागमम् ॥८०॥

आपात-रमणीयाना संयोगाना िपयैः सह ।

अपथयानाम् इवानाना पिरणामो िह दारणः ॥८१॥


अपरं च—

वरजिनत न िनवतरनते सोतािस सिरता यथा ।

आयुर् आदाय मतयाना तथा रातय्-अहनी सदा ॥८२॥

सुखासवाद-परो यस् तु संसारे सत्-समागमः ।

स िवयोगावसानतवाद् दुःखाना धुिर युजयते ॥८३॥

अत एव िह नेचछिनत साधवः सत्-समागमम् ।

यद् -िवयोगािस-लूनसय मनसो नािसत भेषजम् ॥८४॥

सुकृतानय् अिप कमािण राजिभः सगरािदिभः ।

अथ तानय् एव कमािण ते चािप पलयं गताः ॥८५॥

संिचनतय संिचनतय तम् उग-दणडं

मृतयुं मनुषयसय िवचकणसय ।

वषामबु-िसकता इव चमर-बनधाः

सवे पयताः िशिथलीभविनत ॥८६॥

याम् एव राितं पथमाम् उपैित

गभे िनवासं नरवीर लोकः ।

ततः पभृतय् असखिलत-पयाणः

स पतयहं मृतयु-समीपम् एित ॥८७॥

अजानं कारणं न सयाद् िवयोगो यिद कारणम् ।

शोको िदनेषु गचछतसु वधरताम् अपयाित िकम् ॥८८॥


तद् भद ! तद् आतमानम् अनुसनधेिह । शोक-चचा च पिरहर, यतः—

अकाणड-पात-जातानाम् असताणा ममर-भेिदनाम् ।

गाढ-शोक-पहाराणाम् अिचनतैव महौषधम् ॥८९॥

ततस् तद् -वचनं िनशमय, पबुद इव कौिणडनय उतथायाबवीत् । तद् अलम् इदानी गृह-
नरक-वासेन वनम् एव गचछािम । किपलः पुनर् आह—

वने’िप दोषाः पभविनत रािगणा

गृहे’िप पञचेिनदय-िनगहस् तपः ।

अकुितसते कमरिण यः पवतरते

ितवृत-रागसय गृह ं तपोवनम् ॥९०॥

यतः—

दुःिखतो’िप चरेद् धमर ं यत कुताशमे रतः ।

समः सवेषु भूतेषु न िलङं धमर-कारणम् ॥९१॥

उकतं च—

वृततय्-अथर ं भोजनं येषा सनतानाथर ं च मैथुनम् ।

वाक् सतय-वचनाथाय दुगाणय् अिप तरिनत ते ॥९२॥

तथा िह—
आतमा नदी संयम् अपुणय-तीथा

सतयोदका शील-तटा दयोिमरः ।

ततािभषेकं कुर पाणडु-पुत !

न वािरणा शुषयित चानतरातमा ॥९३॥

िवशेषतश् च—

जनम-मृतयु-जरा-वयािध-वेदनािभर् उपदुतम् ।

संसारम् इमम् उतपनम् असारं तयजतः सुखम् ॥९४॥

यतः—

दुःखम् एवािसत न सुखं यसमात् तद् उपलकयते ।

दुःखातरसय पतीकारे सुख-संजा िवधीयते ॥९५॥

कौिणडनयो बूते—एवम् एव । ततो’हं तेन शोकाकुलेन बाहणेन शपतो, यद् अदारभय


मणडू काना वाहनं भिवषयतीित ।

किपलो बूते—समपतय् उपदेशासिहषणुर् भवान् । शोकािवषं ते हृदयम् । तथािप कायर ं


शृणु—

सङः सवातमना तयाजयः स चेत् तयकतुं न शकयते ।

स सिदः सह कतरवयः सता सङो िह भेषजम् ॥९६॥


अनयच् च—

कामः सवातमना हेयः स चेद् धातुं न शकयते ।

सव-भाया पित कतरवयः सैव तसय िह भेषजम् ॥९७॥

एतच् छुतवा स कौिणडनयः किपलोपदेशामृत-पशानत-शोकानलो यथािविध दणड-गहणं


कृतवान् । अतो बाहण-शापान् मणडू कान् वोढुम् अत ितषािम । अननतरं तेन मणडू केन
गतवा मणडू क-नाथसय जालपाद-नामो’गे तत् किथतम् । ततो’साव् आगतय मणडू क-नाथस्
तसय सपरसय पृषम् आरढवान् । स च सपरस् तं पृषे कृतवा िचतपद-कमं
बभाम ।

परेदुश् चिलतुम् असमथर ं तं मणडू क-नाथम् अवदत्—िकम् अद भवान् मनद-गितः


?

सपो बूते—देव ! आहार-िवरहाद् असमथो’िसम ।

मणडू क-नाथो’वदत्—असमाद् आजया मणडू कान् भकय । ततः गृहीतो’यं महा-पसाद


इतय् उकतवा कमशो मणडू कान् खािदतवान् । अथ िनमरणडू कं सरो िवलोकय मणडू क-नाथो’िप
तेन खािदतः । अतो’हं बवीिम—सकनधेनािप वहेच् छतून् इतय् आिद । देव ! यातव् इदानी
पुरावृताखयान-कथनं सवरथा सनधेयो’यं िहरणयगभर-राजा सनधीयताम् इित मे
मितः ।

राजोवाच—को’यं भवतो िवचारः ? यतो िजतस् तावद् अयम् असमािभः । ततो यद् असमत् सेवया
वसित, तद् आसताम् । नो चेद् िवगृहताम् ।

अतानतरे जमबूदीपाद् आगतय शुकेनोकतं—देव ! िसंहल-दीपसय सारसो राजा समपित


जमबूदीपम् आकमयावितषते ।

राजा स-समभमं बूते—िकं िकम् ?


शुकः पूवोकतं कथयित । गृधः सवगतम् उवाच—साधु रे चकवाक मिनतन् ! साधु !

राजा स-कोपम् आह—आसता तावद् अयं गतवा तम् एव स-मूलम् उनमूलयािम ।

दूरदशी िवहसयाह—

न शरन्-मेघवत् कायर ं वृथैव घन-गिजरतम् ।

परसयाथरम् अनथर ं वा पकाशयित नो महान् ॥९८॥

अपरं च—

एकदा न िवगृहीयाद् बहन


ू ् राजािभघाितनः ।

स-दपो’पय् उरगः कीटैर् बहुिभर् नाशयते धुवम् ॥९९॥

देव ! िकम् इतो िवना सनधानं गमनम् अिसत ? यतस् तदासमाकं पशात् पकोपो’नेन
कतरवयः । अपरं च—
यो’थर-तततवम् अिवजाय कोधसयैव वशं गतः ।

स तथा तपयते मूढो बाहणो नकुलाद् यथा ॥१००॥

राजाह--कथम् एतत् ?

दूरदशी कथयित—

कथा ११

असतय् उजजियनया माधवो नाम िवपः । तसय बाहणी पसूता, बालापतयसय रकाथर ं
बाहणम् अवसथापय सथातुं गता । अथ बाहणाय राजः पावरण-शादं दातुम्
आहानम् आगतम् । तच् छुतवा बाहणो’िप सहज-दािरदरयाद् अिचनतयत्—यिद सतवरं न
गचछािम, तदानया किशच् छुतवा शादं गहीषयित । यतः—

आदेयसय पदेयसय कतरवयसय च कमरणः ।

िकपम् अिकयमाणसय कालः िपबित तद् -रसम् ॥१०१॥

िकनतु बालाकसयात रकको नािसत । तत् िकं करोिम ? यातु, िचर-काल-पािलतम् इमं नकुलं
पुत-िनिवरशेषं बालक-रकाया वयवसथापय गचछािम । तथा कृतवा गतः । ततस् तेन
नकुलेन बालक-समीपम् आगचछन् कृषण-सपो दृषो वयापाद कोपात् खणडं खणडं
कृतवा भिकतश् च । ततो’सौ नकुलो बाहणम् आयानतम् अवलोकय रकत-िविलपत-मुख-पदः
सतवरम् उपगमय तच्-चरणयोर् लुलोठ । ततः स िवपस् तथा-िवधं दृषटवा मम
बालको’नेन खािदत इतय् अवधायर नकुलः वयापािदतवान् । अननतरं यावद् उपसृतयापतयं
पशयित बाहणस् तावद् बालकः सुसथः सविपित सपरश् च वयापािदतस् ितषित । ततस् तम्
उपकारकं नकुलं िनरीकय, भािवत-चेताः स बाहणः परं िवषादम् अगमत् । अतो’हं
बवीिम—यो’थर-तततवम् अिवजाय इतय् आिद । अपरं च—

कामः कोधस् तथा लोभो हषो मानो मदस् तथा ।

षड्-वगरम् उतसृजेद् एनं तिसमंस् तयकते सुखी नृपः ॥१०२॥


राजाह—मिनतन् ! एष ते िनशयः ?

मनती बूते—एवम् एव । यतः—

समृितस् तत्-परताथेषु िवतको जान-िनशयः ।

दृढता मनत-गुिपतश् च मिनतणः परमो गुणः ॥१०३॥

तथा च—

सहसा िवदधीत न िकयाम्

अिववेकः परमापदा पदम् ।

वृणुते िह िवमृशय कािरणं

गुण-लुबधाः सवयम् एव समपदः ॥१०४॥

तद् देव ! यदीदानीम् असमद् -वचनं िकयते, तदा सनधाय गमयताम् । यतः—

यदपय् उपायाश् चतवारो िनिदरषाः सधय-साधने ।

सङखया-मातं फलं तेषा िसिदः सािम वयविसथता ॥१०५॥


राजाह—कथम् एवं सतवरं समभावयते ?

मनती बूते—देव ! सतवरं भिवषयित । यतः—

मृद् -घटवत् सुख-भेदो

दुःसनधानश् च दुजरनो भवित ।

सुजनस् तु कनक-घटवद्

दुभेदश् चाशु सनधेयः ॥१०६॥

अजः सुखम् आराधयः सुखतरम् आराधयते िवशेषजः ।

जान-लव-दुिवरदगधं बहािप नरं न रञयित ॥१०७॥

कमानुमेयाः सवरत परोक-गुण-वृतयः ।

तसमात् परोक-वृतीना फलैः कमर िवभावयेत् ॥१०८॥

राजाह—अलम् उतरोतरेण, यथािभपेतम् अनुषीयताम् । एतन् मनतियतवा गृधो


महामनती—तत यथाहर ं कतरवयम् इतय् उकतवा दुगाभयनतरं चिलतः । ततः पिणिध-
बकेनागतय राजी िहरणयगभरसय िनवेिदतं—देव ! सिनध-कतुर ं महामनती
गृधो’समत्-समीपम् आगचछित ।

राजहंसो बूते—मिनतन् ! पुनर् अिभसिनधना केनिचद् अतागमनम् ।

सवरजो िवहसयाह—देव ! न शङासपदम् एतत् । यतो’सौ महाशयो दूरदशी । अथवा िसथितर्


इयं मनद-मतीना, कदािचच् छङैव न िकयते, कदािचत् सवरत शङा । तथा िह—
सरिस बहुशस् ताराचछायेकणात् पिरविञचतः

कुमुद-िवटपानवेषी हंसो िनशासविवचकणः ।

न दशित पुनस् ताराशङी िदवािप िसतोतपलं

कुहुक-चिकतो लोकः सतये’पय् अपायम् अपेकते ॥१०९॥

दुजरन-दूिषत-मनसः सुजनेषव् अिप नािसत िवशासः ।

बालः पायस-दगधो दधय् अिप फूतकृतय भकयित ॥११०॥

तद् देव ! यथा-शिकत तत्-पूजाथर ं रतोपहारािद-सामगी सुसजजीिकयताम् । तथानुिषते सित


स गृधो दुगर-दाराच् चकवाकेणोपगमय, सतकृतयानीय राज-दशरन ं कािरतो दतासने
चोपिवषः । चकवाक उवाच—मिनतन् ! युषमद् -आयतं सवर ं सवेचछयोपभुजयताम्
इदं राजयम् ‘

राजहंसो बूते—एवम् एव ।

दूरदशी कथयित—एवम् एवैतत् । िकनतव् इदानी बहु-पपञच-वचनं िनषपयोजनम् ।


यतः—

लुबधम् अथेन गृहीयात् सतबधम् अञिल-कमरणा ।

मूखर ं छनदानुरोधेन याथातथयेन पिणडतम् ॥१११॥


अनयच् च—

सद् -भावेन हरेन् िमतं समभमेण तु बानधवान् ।

सती-भृतयौ दान-मानाभया दािकणयेनेतरान् जनान् ॥११२॥

तद् इदानी सनधातुं गमयताम् । महा-पतापश् िचतवणो राजा ।

चकवाको बूते—यथा सनधानं कायरम् । तद् अपय् उचयताम् ।

राजहंसो बूते—कित पकाराः सनधीना समभविनत ?

गृधो बूते—कथयािम शूयताम्—

बलीयसािभयुकतस् तु नृपो नानय-पितिकयः ।

आपनः सिनधम् अिनवचछेत् कुवाणः काल-यापनम् ॥११३॥

कपाल उपहारश् च सनतानः संगतस् तथा ।

उपनयासः पतीकारः संयोगः पुरषानतरः ॥११४॥

अदृष-नर आिदष आतमािमष उपगहः ।

पिरकयस् तथोिचछनस् तथा च पर-दूषणः ॥११५॥

सकनधोपनेयः सिनधश् च षोडशः परकीितरतः ।

इित षोडशकं पाहुः सिनधं सिनध-िवचकणाः ॥११६॥

कपाल-सिनधर् िवजेयः केवलं सम-सिनधकः ।

समपदानाद् भवित य उपहारः स उचयते ॥११७॥


सनतान-सिनधर् िवजेयो दािरका-दान-पूवरकः ।

सिदस् तु सङतः सिनधर् मैती-पूवर उदाहृतः ॥११८॥

यावद् आयुः-पमाणस् तु समानाथर-पयोजनः ।

समपतौ वा िवपतौ वा कारणैर् यो न िभदते ॥११९॥

सङतः सिनधर् एवायं पकृषतवात् सुवणरवत् ।

तथानयैः सिनध-कुशलैः काञचनः समुदाहृतः ॥१२०॥

आतम-कायरसय िसिदं तु समुिदशय िकयेत यः ।

स उपनयास-कुशलैर् उपनयास उदाहृतः ॥१२१॥

मयासयोपकृतं पूवर ं ममापय् एष किरषयित ।

इित यः िकयते सिनधः पतीकारः स उचयते ॥१२२॥

उपकारं करोमय् असय ममापय् एष किरषयित ।

अयं चािप पतीकारो राम-सुगृईवयोर् इव ॥१२३॥

एकाथा समयग् उिदशय याता यत िह गचछतः ।

सुसंिहत-पयाणस् तु सिनधः संयोग उचयते ॥१२४॥

आवयोर् योध-मुखयाभया मद् -अथरः साधयताम् इित ।

यिसमन् पणः पिकयते स सिनधः पुरषानतरः ॥१२५॥

तवयैकेन मदीयो’थरः समपसाधयस् तव् असाव् इित ।

यत शतुः पणं कुयात् सो’दृष-पुरषः समृतः ॥१२६॥

यत भूमय्-एक-देशेन पणेन िरपुर् ऊिजरतः ।

सनधीयते सिनध-िविदः स चािदष उदाहृतः ॥१२७॥

सव-सैनयेन तु सनधानम् आतमािदष उदाहृतः ।

िकयते पाण-रकाथर ं सवर-दानाद् उपगहः ॥१२८॥


कोशाशेनाधर-कोशेन सवर-कोशेन वा पुनः ।

िशषसय पितरकाथर ं पिरकय उदाहृतः ॥१२९॥

भुवा सारवतीना तु दानाद् उिचछन उचयते ।

भूमय्-उतथ-फल-दानेन सवेण पर-भूषणः ॥१३०॥

पिरिचछनं फलं यत पितसकनधेन दीयते ।

सकनधोपनेय ं तं पाहुः सिनधं सिनध-िवचकणाः ॥१३१॥

परसपरोपकारस् तु मैती समबनधकस् तथा ।

उपहारश् च िवजेयाश् चतवारश् चैव सनधयः ॥१३२॥

एक एवोपहारस् तु सिनधर् एतन् मतं िह नः ।

उपहारसय भेदास् तु सवे’नये मैत-विजरताः ॥१३३॥

अिभयोकता बली यसमाद् अलबधवा न िनवतरते ।

उपहाराद् ऋते तसमात् संिधर् अनयो न िवदते ॥१३४॥

राजाह—भवनतो महानतः पिणडताश् च । तद् अतासमाकं यथा-कायरम् उपिदशयताम् ।

दूरदशी बूते—आः िकम् एवम् उचयते?

आिध-वयािध-परीतापाद् अद शो वा िवनािशने ।

को िह नाम शरीराय धमापेतं समाचरेत् ॥१३५॥

जलानतश् चनद-चपलं जीिवतं खलु देिहनाम् ।

तथा-िवधम् इित जातवा शशत्-कलयाणम् आचरेत् ॥१३६॥

वाताभ-िवभमम् इदं वसुधािधपतयम्


आपात-मात-मधुरो िवषयोपभोगः ।

पाणास् तृणाग-जल-िबनदु -समान-लोला

धमरः सखा परम् अहो परलोक-याने ॥१३७॥

मृग-तृषणा-समं वीकय संसारं कण-भङुरम् ।

सजजनैः सङतं कुयाद् धमाय च सुखाय च ॥१३८॥

तन् मम संमतेन तद् एव िकयताम् । यतः—

अशमेध-सहसं च सतयं च तुलया धृतम् ।

अशमेध-सहसाद् िध सतयम् एव िविशषयते ॥१३९॥

अतः सतयािभधान-िदवय-पुरःसरम् अनयोर् भूपालयोः काञचनािभधानः सिनधर्


िवधीयताम् । सवरजो बूते—एवम् असतु । ततो राजहंसेन राजा वसतालङारोपहारैः स
मनती दूरदशी पूिजतः । पहृष-मनाश् चकवाकं गृहीतवा, राजो मयूरसय
संिनधानं गतः । तत िचतवणेन राजा सवरजो गृध-वचनाद् बहु-मान-दान-
पुरः-सरं समभािषतस् तथा-िवधं सिनधं सवीकृतय राजहंस-समीपं पसथािपतः ।

दूरदशी बूते—देव ! िसदं नः समीिहतम् । इदानी सवसथानम् एव िवनधयाचलं


वयावृतय पितगमयताम् । अथ सवे सव-सथानं पापय, मनािभलिषतं फलं
पापुवन् इित ।
िवषणुशमेनोकतं—अपरं िकं कथयािम, तद् उचयताम् ।

राज-पुता ऊचुः—आयर ! तव पसादात् सकल-राजय-वयवहाराङं जातम् । ततः सुिखनो


भूता वयम् ।

िवषणु-शमोवाच—यदपय् एवं तथापय् अपरम् अपीदम् असतु ।

सिनधः सवर-मही-भुजा िवजियनाम् असतु पमोदः सदा

सनतः सनतु िनरापदः सुकृितना कीितरश् िचरं वधरताम् ।

नीित-वार-िवलािसनीव सततं वकः-सथले संिसथता

वकतं चुमबतु मिनतणाम् अहरहर् भूयान् महान् उतसवः ॥१४०॥

अनयच् चासतु—

पालेयादेः सुतायाः पणय-िनवसितश् चनदमौिलः स यावद्

यावल् लकमीर् मुरारेर् जलद इव तिडन् मानसे िवसफुरनती ।

यावत् सवणाचलो’यं दव-दहन-समो यसय सूयरः सफुिलङस्

तावन् नारायणेन पचरतु रिचतः सङगहो’यं कथानाम् ॥१४१॥

िकं च—

उवीम् उदाम-ससया जनयतु िवसृजन् वासवो वृिषम् इषाम्


इषैस् तैिवषपाना िवदधतु िविधवत् पीणनं िवप-मुखयाः ।

आकलपानतं च भूयात् िसथर-समुपिचता सङितः सजजनाना


िनःशेषं यानतु शािनतं िपशुन-जन-िगरो दुःसहा वज-लेपाः ॥१४२॥
अपरं च—

शीमानधवलचनदो’सौ जीयान् माणडिलको िरपून् ।

येनायं सङगहो यताल् लेखियतवा पचािरतः ॥१४३॥

इित िहतोपदेशे सिनधर् नाम चतुथरः कथा-सङगहः

॥ समापतश् चायं िहतोपदेशः ॥

You might also like