You are on page 1of 18

ीद भावसुधारसतो

{॥ ीद भावसुधारसतो ॥}

ी द भावसुधारस तो ।

दाेयं परमसुखमयं वेदगेयं मेयं

योिगयेयं तिनजभयं वीकृतानेककाय ।

दुटागयं िवततिवजयं दे वदै यषवं

वदे िनयं िविहतिवनयं चाययं भावगय ॥ १॥

दाेय नमोऽतु ते भगवते पापयं कुवते

दािरं हरते भयं शमयते कायमातवते ।

भतानुरते िशवं च ददते सकीतमातवते

भूताावयते वरं ददते ेयः पते सते ॥ २॥

एकं सौभायजनकं तारकं लोकनायक ।

िवशोकं ातभजकं नमये कामपूरक ॥ ३॥

िनयं मरािम ते पादे हतखेदे सुखदे ।

दे िह मे शुभावं भावं यो वारयेु त ॥ ४॥

समतसपदमातबंधंु समतकयाणदमतबंधु ।

कायसधुं णमािम दं यः शोधययाशु मलीनिच ॥ ५॥

Stotram Digitalized By Sanskritdocuments.org


समतभूतांतरबावत यचािपुो यितचवत ।

सुकीतसंयातिदगंतरालः स पातु मां िनजतभतकालः ॥ ६॥

यायािधदािरभयातहत वगुतयेऽनेकशरीरधत

वदासभत बहु धा िवहत कतयकत ववशोऽिरहत ॥ ७॥

स चानसूयातनयोऽभवो िवणुः वयं भािवकरणाय ।

गुणा यदीया म िह बुिमिगयंत आकपमपीह धाा ॥ ८॥

न यकटाामृतवृटतोऽ

ितठित तापाः सकलाः पर ।

यः सत सददाित भूमा

स मेऽतरे ितठतु िदयधामा ॥ ९॥

स वं सीदािसुतातहािर

िदगबर वीयमनोिवहािर ।

दुटा िलिपय िलिखता धाा

काय वया साऽितशुभा िवधाा ॥ १०॥

सवमंगलसंयुत सववयसमिवत ।

सने विय सवशे क केषां दुलभं कुह ॥ ११॥

Stotram Digitalized By Sanskritdocuments.org


हादधितिमरं हतुं शुानकाशक ।

वदं िनखमािणयुितरेवालमीश नः ॥ १२॥

वकृपा कटाेण वीसे चेसकृि मा ।

भिवयािम कृताथऽ पां चािप थतेतव ॥ १३॥

व च मदो वराकोऽहं व भवाभगवाभुः ।

अथािप भवदावेश भायवानम ते शा ॥ १४॥

िविहतािन मया नाना पातकािन च यिप ।

अथािप ते सादे न पिवोऽहं न संशयः ॥ १५॥

वलीलया वं िह जनापुनािस

तमे वलीला वणं यछ ।

तयाः ुतेः सािवलोचनोऽहं

पुनािम चामानमतीव दे व ॥ १६॥

पुरतते फुटं वम दोषरािशरहं िकल ।

दोषा ममािमताः पांसव


ु ृटिबदुसमा िवभोः ॥ १७॥

पापीयसामहं मुयवं तु कािणकाणीः ।

दयनीयो न िह वािप मदय इित भाित मे ॥ १८॥

Stotram Digitalized By Sanskritdocuments.org


ईशं मां िवलोयािप कृपालो ते मनो यिद ।

न वेह क वायमटं मे तवातः ॥ १९॥

वमेव सृटवासवदाेय दयािनधे ।

वयं दीनतराः पुातवाकपाः वरणे ॥ २०॥

जयतु जयतु दो दे वसघािभपूयो

जयतु जयतु भो भदो भावुकेयः ।

जयतु जयतु िनयो िनमलानवेो

जयतु जयतु सयः सयसंधोऽनवः ॥ २१॥

यहं तव पुः यां िपता माता वमेव मे ।

दयातयामृतेनाशु मातवमिभिषच मा ॥ २२॥

ईशािभनिनिमोपादनाटु रय ते ।

जगोने सुतो नाहं द मां पिरपातः ॥ २३॥

तव वसय मे वायं सूतं वाऽसूतमयहो ।

तयं मेऽपराधच वोऽया न गितह मे ॥ २४॥

अनयगितकयाय बालय मम ते िपतः ।

न सवथोिचतोपेा दोषाणां गणनािप च ॥ २५॥

Stotram Digitalized By Sanskritdocuments.org


अािनवादकपवाोषा मम पदे पदे ।

भवित क करोमीश कणावणालय ॥ २६॥

अथािप मेऽपराधैचेदायायतवषादता ।

पदाहताभकेणािप माता यित क भुिव ॥ २७॥

रकमकगतं दीनं ताडयतं पदे न च ।

माता यजित क बालं युतावासययहो ॥ २८॥

ताशं मामकपं चेनावासयिस भो भो ।

अहहा बत दीनय वां िवना मम का गितः ॥ २९॥

िशशुनयं शठः वाथयिप नायातु तेऽतर ।

लोके िह ुिधता बालाः मरित िनजमातर ॥ ३०॥

जीवनं िभनयोः िपोलक एकतराछशोः ।

वं तूभयं द मम माऽतु िनद यता मिय ॥ ३१॥

तवनेन न शतोऽम वां सादियतुं भो ।

ााचिकतात मदोऽहं शनुयां कथ ॥ ३२॥

द वालवायािन सूतासूतािन यािन च ।

Stotram Digitalized By Sanskritdocuments.org


तािन वीकु सव दयालो भतभावन ॥ ३३॥

ये वा शरणमापनाः कृताथ अभविह ते ।

एतिचाय मनसा द वां शरणं गतः ॥ ३४॥

विनठावपरा भतातव ते सुखभािगनः ।

इित शाानुरोधेन द वां शरणं गतः ॥ ३५॥

वभताननुगृणाित भगवा भतवसलः ।

इित सिचय सिचय कथिचारयायसू ॥ ३६॥

वतवदधीनोऽहमम तुयं समपत ।

तनुं मनो धनं चािप कृपां कु ममोपिर ॥ ३७॥

विय भत नैव जाने न जानेऽचनपित ।

कृतं न दानधमिद सादं कु केवल ॥ ३८॥

चयिद नाचीण नाधीता िविधतः ुितः ।

गाह यं िविधना द न कृतं तसीद मे ॥ ३९॥

न साधुसगमो मेऽत न कृतं वृसेवन ।

न शाशासनं द केवलं वं दयां कु ॥ ४०॥

Stotram Digitalized By Sanskritdocuments.org


ातेऽिप धम निह मे वृि-

तेऽयधम न ततो िनवृिः ॥

ीदनाथेन िद थतेन

यथा िनयुतोऽम तथा करोिम ॥ ४१॥

कृितः सेवा गितया मृितचता तुितवचः ।

भवतु द मे िनयं वदीया एव सवथा ॥ ४२॥

िता ते न भता मे नयतीित सुिनचत ।

ीद िच आनीय जीवनं धारयायह ॥ ४३॥

दोऽहं ते मयेतीश आमदानेन योऽभव ।

अनसूयािपुः स ीदः शरणं मम ॥ ४४॥

कातवीयजुनायादाोगधमुभय भुः ।

अयाहतगत चासौ ीदः शरणं मम ॥ ४५॥

आवीिकीमलकय िवकपयागपूवक ।

योऽदादाचायवयः स ीदः शरणं मम ॥ ४६॥

चतुवशितगुवतं हे योपादे यलणं ।

Stotram Digitalized By Sanskritdocuments.org


ानं यो यदवेऽदास ीदः शरणं मम ॥ ४७॥

मदालसागभरनालकय ािहणोच यः ।

योगपूवमिवानं ीदः शरणं मम ॥ ४८॥

आयुराजाय सपुं सेवाधमपराय यः ।

ददौ सत चैष ीदः शरणं मम ॥ ४९॥

लोकोपकृतये िवणुदिवाय योऽपय ।

िवाताभुयः स ीदः शरणं मम ॥ ५०॥

भ सहानुगमनिवध यः ाह सविव ।

राममाे रेणुकायै ीदः शरणं मम ॥ ५१॥

समूलमािनकं कम सोमकीतनृपाय यः ।

मोोपयोिग सकलं ीदः शरणं मम ॥ ५२॥

नामधारक भताय िनवणाय यदशय ।

तुटः तुया वपं स ीदः शरणं मम ॥ ५३॥

यः किलसंवादिमषेणाह युगथतीः ।

गुसेवां च िसाऽऽयाीदः शरणं मम ॥ ५४॥

Stotram Digitalized By Sanskritdocuments.org


दुवसःशापमाुय योऽबरीषाथमययः ।

नानावतारधारी स ीदः शरणं मम ॥ ५५॥

अनसूयासतीदुधावादायेव िपतः ।

अवातरदजो योऽिप ीदः शरणं मम ॥ ५६॥

पीठापुरे यः सुमिताणीभततोऽभव ।

ीपादतसुताता ीदः शरणं मम ॥ ५७॥

काशयामास िसमुखाथापनमािदतः ।

महाबलेवरयैष ीदः शरणं मम ॥ ५८॥

चडायिप यतो मुता गोकण त योऽवस ।

िलगतीथमये यदं ीदः शरणं मम ॥ ५९॥

कृणाीपे कुपुरे कुपुं जननीयुत ।

यो िह मृयोरपाीपाीदः शरणं मम ॥ ६०॥

रजकायािप दाययो रायं कुपुरे भुः ।

ितरोऽभूदा स ीदः शरणं मम ॥ ६१॥

िववासघाितनचोरावभतनािनहय यः ।

Stotram Digitalized By Sanskritdocuments.org


जीवयामास भतं स ीदः शरणं मम ॥ ६२॥

करजनगरेऽबायाः दोषतिसये ।

योऽभूसुतो नृहययः ीदः शरणं मम ॥ ६३॥

मूको भूवा तापचादवेदावमातर ।

ज बोधयामास ीदः शरणं मम ॥ ६४॥

काशीवासी स संयासी िनराशीवदो वृष ।

वैिदकं िवशदीकुव ीदः शरणं मम ॥ ६५॥

भूम दिणीकृय सिशयो वीय मातर ।

जहार िजशूलात ीदः शरणं मम ॥ ६६॥

िशयवेनोररीकृय सायंदेवं रर यः ॥

भीते च ूरयवनाीदः शरणं मम ॥ ६७॥

ेरयीथयाायै तीथपोऽिप यः वका ।

सयधममुपािदय ीदः शरणं मम ॥ ६८॥

सिशयः पयलीेे वैनाथसमीपतः ।

Stotram Digitalized By Sanskritdocuments.org


थवोधार मूढो यः ीदः शरणं मम ॥ ६९॥

िवसुतमिवं यो आगतं लोकिनिदत ।

िछनिजवं बुधं चे ीदः शरणं मम ॥ ७०॥

नृसहवािटकाथो यः ददौ शाकभु-िनिध ।

दिराणायासौ ीदः शरणं मम ॥ ७१॥

भताय िथलीयाां दशयामास यः णा ।

चकार वरदं ें स ीदः शरणं मम ॥ ७२॥

ेतात वारियवा यो ायै भतभािवतः ।

ददौ पुौ स गितदः ीदः शरणं मम ॥ ७३॥

तवं यो मृतपुायै बोधियवायजीवय ।

मृतं कपु मथः स ीदः शरणं मम ॥ ७४॥

दोहयामास िभाथ यो वयां मिहष भुः ।

दािरदावदावः स ीदः शरणं मम ॥ ७५॥

राजाथत एयाथामठे यो गाणगापुरे ।

रः समुत ीदः शरणं मम ॥ ७६॥

Stotram Digitalized By Sanskritdocuments.org


िववपं िनदकाय िशिबकाथः वलकृतः ।

गवहा दशयः स ीदः शरणं मम ॥ ७७॥

ििवमेण चानीतौ गवतौ ाणिषौ ।

बोधयामास तौ यः स ीदः शरणं मम ॥ ७८॥

उवा चतुवदशाखातदगािदकमीवरः ।

िवगवहरो यः स ीदः शरणं मम ॥ ७९॥

सतजमिवदं सतरेखोलघनतो ददौ ।

यो हीनाय ुितफूतः ीदः शरणं मम ॥ ८०॥

ििवमायाह कमगत दिवदा पुनः ।

िवयुतं पिततं चे ीदः शरणं मम ॥ ८१॥

रसे वामदे वेन भममाहायमुित ।

उतां ििवमायाह ीदः शरणं मम ॥ ८२॥

गोपीनाथसुतो णो मृतती शुशोच ता ।

बोधयामास यो योगी ीदः शरणं मम ॥ ८३॥

गुवगयषसंवादपं ीधममाह यः ।

Stotram Digitalized By Sanskritdocuments.org


पातरेण स ाः ीदः शरणं मम ॥ ८४॥

िवधवाधममािदयानुगमं चाभमदः ।

अजीवयमृतं िवं ीदः शरणं मम ॥ ८५॥

वेयासयै तु ामाहाययुतमी-कृत ।

सादं ाह यः सयै ीदः शरणं मम ॥ ८६॥

शतीयमाहायं मृतरा सुतजीवन ।

सयै शशंस स गुः ीदः शरणं मम ॥ ८७॥

कचायानं ियो मंानह ताथसभ


ु ायद ।

सोमतं च यः ाह ीदः शरणं मम ॥ ८८॥

ाया दुःवभावं यो िनवायिनकमुम ।

शशंस ाणायासौ ीदः शरणं मम ॥ ८९॥

गाह थधम िवाय यवायिजहासया ।

ममुयै य ऊचे स ीदः शरणं मम ॥ ९०॥

िपुंपयतपाकेन भोजयामास यो नृणा ।

िसचतुःसहािण ीदः शरणं मम ॥ ९१॥

Stotram Digitalized By Sanskritdocuments.org


अवथसेवामािदय पुौ योऽदाफलदः ।

िचकृ-वृवयायै ीदः शरणं मम ॥ ९२॥

कारियवा शुककाठसेवां त-वृतां नय ।

िवकुठं जहारासौ ीदः शरणं मम ॥ ९३॥

भजतं कटतोऽयाह सायंदेवं परीय यः ।

गुसेवािवधानं स ीदः शरणं मम ॥ ९४॥

िशवतोषकर काशीयाां भताय योऽवद ।

सिवध िविहतां वा ीदः शरणं मम ॥ ९५॥

कौडयधमिविहतमनंततमाह यः ।

कारयामास तोऽिप ीदः शरणं मम ॥ ९६॥

ीशैलं तंतुकायासौ योगगया यदशय ।

िशवरािताहे स ीदः शरणं मम ॥ ९७॥

ापियवायमयवं वय ा चकार यः ।

िवकुठं निदशमणं ीदः शरणं मम ॥ ९८॥

नरकेसिरणे वने वं कलेवरिलगग ।

Stotram Digitalized By Sanskritdocuments.org


दशियवानुजाह ीदः शरणं मम ॥ ९९॥

अटमूतधरोऽयटामगो भतवसलः ।

दीपावयुसवेऽभूस ीदः शरणं मम ॥ १००॥

अपवं छे दियवािप ेे शतगुणं ततः ।

धायं शूाय योऽदास ीदः शरणं मम ॥ १०१॥

गाणगापुरके ेे योऽटतीथयदशय ।

भतेयो भीमरयां स ीदः शरणं मम ॥ १०२॥

पूवदवरायादाायं फोटकघरः ।

लेछाय ट चेटं स ीदः शरणं मम ॥ १०३॥

ीशैलयाािमषेण वरदः पुपपीठगः ।

कलौ ितरोऽभवः स ीदः शरणं मम ॥ १०४॥

िनामातृपुरेऽय सिशखरे पोठं िममंापुरे

कायाये करहाटकेऽयमवरे िभाय कोलापुरे ।

पाचाले भुिजरय िवलपुरे पं िविचं पुरे

गांधव युिजराचमः कुपुरे दूरे मृतो नातरे ॥ १०५॥

Stotram Digitalized By Sanskritdocuments.org


अमलकमलवः पपाभनेः

परिवरितकलः सवथा यः वतः ।

स च परमपिवः सकमडवमः

परमिचरगाो योऽनसूयािपुः ॥ १०६॥

नमते समतेटदाे िवधाे

नमते समतेिडताघौघह ।

नमते समतेिगताय भ

नमते समतेटकऽकह ॥ १०७॥

नमो नमतेऽतु पुरातकाय

नमो नमतेऽवसुरातकाय ।

नमो नमतेऽतु खलातकाय

दाय भतातिवनाशकाय ॥ १०८॥

ीददे वेवर मे सीद

ीदसववर मे सीद ।

सीद योगेवर दे िह योगं

वदीयभतेः कु मा िवयोग ॥ १०९॥

ीदो जयतीह दमिनशं यायािम देन मे

छु िविहता ततोऽतु सततं दाय तुयं नमः ।

Stotram Digitalized By Sanskritdocuments.org


दानात परायणं ुितमतं दय दासोऽयह ।

ीदे परभतरतु मम भो द सीदे वर ॥ ११०॥

॥ इित ी परमहं स पिराजकाचाय ी ी ी

वासुदेवानद सरवती यित वरेय िवरिचतं ी द

भावसुधारस तों सपूण ॥

Encoded and proofread by Arun Shantharam shantharam.arun @ gmail.com

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Datta Bhavasudharasa Stotram Lyrics in Devanagari PDF


% File name : dattabhaavasudhaarasastotram.itx
% Location : doc\_deities\_misc
% Author : vAsudevAnanda sarasvatI
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Arun Shantharam shantharam.arun at gmail.com
% Proofread by : Arun Shantharam shantharam.arun at gmail.com
% Latest update : April 4, 2009
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.

Stotram Digitalized By Sanskritdocuments.org


% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like