You are on page 1of 13

|| िशव सह नाम ो ||

ानम् ।

शा ं प ासन थं शिशधरमकुटं प व ं ि ने ं
शूलं व ं च खड् गं परशुमभयदं द भागे वह ं ।
नागं पाशं च घ ां लय तवहं चाङ् कुशं वामभागे
नानाल ारयु ं िटकमिणिनभं पावतीशं नमािम ॥

ो म् ।

ओं थरः थाणुः भुभ मः वरो वरदो वरः ।


सवा ा सविव ातः सवः सवकरो भवः ॥ 1 ॥

जटी चम िशख ी च सवा ः सवभावनः ।


हर ह रणा सवभूतहरः भुः ॥ 2 ॥

वृि िनवृि िनयतः शा तो ुवः ।


शानवासी भगवान् खचरो गोचरोऽदनः ॥ 3 ॥

अिभवा ो महाकमा तप ी भूतभावनः ।


उ वेष ः सवलोक जापितः ॥ 4 ॥

महा पो महाकायो वृष पो महायशाः ।


महा ा सवभूता ा िव पो महाहनुः ॥ 5 ॥

लोकपालोऽ िहता ा सादो हयगदिभः ।


पिव ं च महां ैव िनयमो िनयमाि तः ॥ 6 ॥

सवकमा य ूत आिदरािदकरो िनिधः ।


सह ा ो िवशाला ः सोमो न साधकः ॥ 7 ॥

pdfwink.com
च ः सूयः शिनः केतु हो हपितवरः ।
अि र ानम ता मृगबाणापणोऽनघः ॥ 8 ॥

महातपा घोरतपा अदीनो दीनसाधकः ।


संव रकरो म ः माणं परमं तपः ॥ 9 ॥

योगी यो ो महाबीजो महारे ता महाबलः ।


सुवणरे ताः सव ः सुबीजो बीजवाहनः ॥ 10 ॥

दशबा िनिमषो नीलक उमापितः ।


िव पः यं े ो बलवीरोऽबलो गणः ॥ 11 ॥

गणकता गणपितिद ासाः काम एव च ।


म िव रमोम ः सवभावकरो हरः ॥ 12 ॥

कम लुधरो ध ी बाणह ः कपालवान् ।


अशनी शत ी खड् गी पिट् टशी चायुधी महान् ॥ 13 ॥

ुवह ः सु प तेज ेज रो िनिधः ।


उ ीषी च सुव उद ो िवनत था ॥ 14 ॥

दीघ ह रकेश सुतीथः कृ एव च ।


सृगाल पः िस ाथ मु ः सवशुभ रः ॥ 15 ॥

अज ब प ग धारी कप िप ।
ऊ रे ता ऊ िल ऊ शायी नभ थलः ॥ 16 ॥

ि जटी चीरवासा ः सेनापितिवभुः ।


अह रो न र म ुः सुवचसः ॥ 17 ॥

pdfwink.com
गजहा दै हा कालो लोकधाता गुणाकरः ।
िसंहशादू ल प आ चमा रावृतः ॥ 18 ॥

कालयोगी महानादः सवकाम तु थः ।


िनशाचरः ेतचारी भूतचारी महे रः ॥ 19 ॥

ब भूतो ब धरः भानुरिमतो गितः ।


नृ ि यो िन नत नतकः सवलालसः ॥ 20 ॥

घोरो महातपाः पाशो िन ो िग र हो नभः ।


सह ह ो िवजयो वसायो त तः ॥ 21 ॥

अधषणो धषणा ा य हा कामनाशकः ।


द यागापहारी च सुसहो म म था ॥ 22 ॥

तेजोपहारी बलहा मुिदतोऽथ ऽिजतो वरः ।


ग ीरघोषो ग ीरो ग ीरबलवाहनः ॥ 23 ॥

ोध पो ोधो वृ कण थितिवभुः ।
सुती णदशन ैव महाकायो महाननः ॥ 24 ॥

िव ेनो ह रय ः स ुगापीडवाहनः ।
ती णताप हय ः सहायः कमकालिवत् ॥ 25 ॥

िव ु सािदतो य ः समु ो बडबामुखः ।


ताशनसहाय शा ा ा ताशनः ॥ 26 ॥

उ तेजा महातेजा ज ो िवजयकालिवत् ।


ोितषामयनं िस ः सविव ह एव च ॥ 27 ॥

िशखी मु ी जटी ाली मूितजो मूधगो बली ।

pdfwink.com
वेणवी पणवी ताली खली कालकट टः ॥ 28 ॥

न िव हमितगुणबु लयोऽगमः ।
जापितिव बा िवभागः सवगोमुखः ॥ 29 ॥

िवमोचनः सुसरणो िहर कवचो वः ।


मेघजो बलचारी च महीचारी ुत था ॥ 30 ॥

सवतूयिननादी च सवातो प र हः ।
ाल पो गुहावासी गुहो माली तर िवत् ॥ 31 ॥

ि दश कालधृ मसवब िवमोचनः ।


ब न सुरे ाणां युिधश ुिवनाशनः ॥ 32 ॥

साङ् सादो दु वासाः सवसाधुिनषेिवतः ।


नो िवभाग ो अतु ो य भागिवत् ॥ 33 ॥

सववासः सवचारी दु वासा वासवोऽमरः ।


है मो हे मकरो य ः सवधारी धरो मः ॥ 34 ॥

लोिहता ो महा िवजया ो िवशारदः ।


सङ् हो िन हः कता सपचीरिनवासनः ॥ 35 ॥

मु ोऽमु दे ह काहिलः सवकामदः ।


सवकाल साद सुबलो बल पधृक् ॥ 36 ॥

सवकामवर ैव सवदः सवतोमुखः ।


आकाशिनिव प िनपाती वशः खगः ॥ 37 ॥

रौ पोऽं शुरािद ो ब र ः सुवचसी ।


वसुवेगो महावेगो मनोवेगो िनशाचरः ॥ 38 ॥

pdfwink.com
सववासी ि यावासी उपदे शकरोऽकरः ।
मुिनरा िनरालोकः स सह दः ॥ 39 ॥

प ीचप प अितदी ो िवशा ितः ।


उ ादो मदनः कामो ोऽथकरो यशः ॥ 40 ॥

वामदे व वाम ा ि ण वामनः ।


िस योगी महिष िस ाथः िस साधकः ॥ 41 ॥

िभ ु िभ ु प िवपणो मृदुर यः ।
महासेनो िवशाख षि भागो गवा ितः ॥ 42 ॥

व ह िव ी चमू न एव च ।
वृ ावृ कर ालो मधुमधुकलोचनः ॥ 43 ॥

वाच ो वाजसनो िन ा मपूिजतः ।


चारी लोकचारी सवचारी िवचारिवत् ॥ 44 ॥

ईशान ई रः कालो िनशाचारी िपनाकवान् ।


िनिम थो िनिम ं च न न करो ह रः ॥ 45 ॥

न ी र न ी च न नो न वधनः ।
भगहारी िनह ा च कालो िपतामहः ॥ 46 ॥

चतुमुखो महािल ा िल थैव च ।


िल ा ः सुरा ो योगा ो युगावहः ॥ 47 ॥

बीजा ो बीजकता अ ा ाऽनुगतो बलः ।


इितहासः सक गौतमोऽथ िनशाकरः ॥ 48 ॥

pdfwink.com
द ो द ो वैद ोव ो वशकरः किलः ।
लोककता पशुपितमहाकता नौषधः ॥ 49 ॥

अ रं परमं बलव एव च ।
नीित नीितः शु ा ा शु ो मा ो गतागतः ॥ 50 ॥

ब सादः सु ो दपणोऽथ िम िजत् ।


वेदकारो म कारो िव ान् समरमदनः ॥ 51 ॥

महामेघिनवासी च महाघोरो वशीकरः ।


अि ालो महा ालो अितधू ो तो हिवः ॥ 52 ॥

वृषणः श रो िन ं वच ी धूमकेतनः ।
नील थाऽ लु शोभनो िनरव हः ॥ 53 ॥

दः भाव भागी भागकरो लघुः ।


उ महा महागभपरायणः ॥ 54 ॥

कृ वणः सुवण इ यं सवदे िहनाम् ।


महापादो महाह ो महाकायो महायशाः ॥ 55 ॥

महामूधा महामा ो महाने ो िनशालयः ।


महा को महाकण महो महाहनुः ॥ 56 ॥

महानासो महाक ुमहा ीवः शानभाक् ।


महाव ा महोर ो रा ा मृगालयः ॥ 57 ॥

ल नो ल तो महामायः पयोिनिधः ।
महाद ो महाद ो महािज ो महामुखः ॥ 58 ॥

महानखो महारोमा महाकोशो महाजटः ।

pdfwink.com
स साद यो िग रसाधनः ॥ 59 ॥

ेहनोऽ ेहन ैव अिजत महामुिनः ।


वृ ाकारो वृ केतुरनलो वायुवाहनः ॥ 60 ॥

ग ली मे धामा च दे वािधपितरे व च ।
अथवशीषः सामा ऋ ह ािमते णः ॥ 61 ॥

यजुः पादभुजो गु ः काशो ज म था ।


अमोघाथः साद अिभग ः सुदशनः ॥ 62 ॥

उपकारः ि यः सवः कनकः का न िवः ।


नािभन करो भावः पु रः थपितः थरः ॥ 63 ॥

ादश ासन ा ो य ो य समािहतः ।


न ं किल काल मकरः कालपूिजतः ॥ 64 ॥

सगणो गणकार भूतवाहनसारिथः ।


भ शयो भ गो ा भ भूत गणः ॥ 65 ॥

लोकपाल थालोको महा ा सवपूिजतः ।


शु शु ःस ः शुिचभूतिनषेिवतः ॥ 66 ॥

आ म थः ि याव थो िव कममितवरः ।
िवशालशाख ा ो ो ुजालः सुिन लः ॥ 67 ॥

किपलः किपशः शु ः आयु ैव परोः ।


ग व िदित ा ः सुिव ेयः सुशारदः ॥ 68 ॥

पर धायुधो दे वः नुकारी सुबा वः ।


तु वीणो महा ोध ऊ रे ता जलेशयः ॥ 69 ॥

pdfwink.com
उ ो वंशकरो वंशो वंशनादो िन तः ।
सवा पो मायावी सु दो िनलोऽनलः ॥ 70 ॥

ब नो ब कता च सुब निवमोचनः ।


सय ा रः सकामा रमहाद ो महायुधः ॥ 71 ॥

ब धािन तः शवः श रः श रोऽधनः ।


अमरे शो महादे वो िव दे वः सुरा रहा ॥ 72 ॥

अिहबु ोऽिनलाभ चेिकतानो ह र था ।


अजैकपा कापाली ि शङ् कुरिजतः िशवः ॥ 73 ॥

ध रधूमकेतुः ो वै वण था ।
धाता श िव ु िम ा ुवो धरः ॥ 74 ॥

भावः सवगो वायुरयमा सिवता रिवः ।


उषङ् गु िवधाता च मा ाता भूतभावनः ॥ 75 ॥

िवभुवणिवभावी च सवकामगुणावहः ।
प नाभो महागभ व ोऽिनलोऽनलः ॥ 76 ॥

बलवां ोपशा पुराणः पु च चुरी ।


कु कता कु वासी कु भूतो गुणौषधः ॥ 77 ॥

सवाशयो दभचारी सव षां ािणना ितः ।


दे वदे वः सुखास ः सदस वर िवत् ॥ 78 ॥

कैलासिग रवासी च िहमवि रसं यः ।


कूलहारी कूलकता ब िव ो ब दः ॥ 79 ॥

pdfwink.com
विणजो वधकी वृ ो वकुल नछ् छदः ।
सार ीवो महाज ुरलोल महौषधः ॥ 80 ॥

िस ाथकारी िस ाथ ो ाकरणो रः ।
िसंहनादः िसंहद ः िसंहगः िसंहवाहनः ॥ 81 ॥

भावा ा जग ाल थालो लोकिहत ः।


सार ो नवच ा ः केतुमाली सभावनः ॥ 82 ॥

भूतालयो भूतपितरहोरा मिन तः ॥ 83 ॥

वािहता सवभूतानां िनलय िवभुभवः ।


अमोघः स तो ो भोजनः ाणधारणः ॥ 84 ॥

धृितमान् मितमान् द ः स ृ त युगािधपः ।


गोपािलग पित ामो गोचमवसनो ह रः ॥ 85 ॥

िहर बा तथा गुहापालः वेिशनाम् ।


कृ ा रमहाहष िजतकामो िजते यः ॥ 86 ॥

गा ार सुवास तप ो रितनरः ।
महागीतो महानृ ो रोगणसेिवतः ॥ 87 ॥

महाकेतुमहाधातुन कसानुचर लः ।
आवेदनीय आदे शः सवग सुखावहः ॥ 88 ॥

तोरण ारणो वातः प रधीपितखेचरः ।


स ोगो वधनो वृ ो ितवृ ो गुणािधकः ॥ 89 ॥

िन आ ा सहाय दे वासुरपितः पितः ।


यु यु बा दे वो िदिव सुपवणः ॥ 90 ॥

pdfwink.com
आषाढ सुषाढ ुवोऽथ ह रणो हरः ।
वपुरावतमाने ो वसु े ो महापथः ॥ 91 ॥

िशरोहारी िवमश सवल णलि तः ।


अ रथयोगी च सवयोगी महाबलः ॥ 92 ॥

समा ायोऽसमा ाय ीथदे वो महारथः ।


िनज वो जीवनो म ः शुभा ो ब ककशः ॥ 93 ॥

र भूतो र ा ो महाणविनपानिवत् ।
मूलं िवशालो मृतो ा पोिनिधः ॥ 94 ॥

आरोहणोऽिधरोह शीलधारी महायशाः ।


सेनाक ो महाक ो योगो योगकरो ह रः ॥ 95 ॥

युग पो महा पो महानागहनो वधः ।


ायिनवपणः पादः प तो चलोपमः ॥ 96 ॥

ब मालो महामालः शशी हरसुलोचनः ।


िव ारो लवणः कूप युगः सफलोदयः ॥ 97 ॥

ि लोचनो िवष ा ो मिणिव ो जटाधरः ।


िब दु िवसगः सुमुखः शरः सवायुधः सहः ॥ 98 ॥

िनवेदनः सुखाजातः सुग ारो महाधनुः ।


ग पाली च भगवानु ानः सवकमणाम् ॥ 99 ॥

म ानो ब लो वायुः सकलः सवलोचनः ।


तल ालः कर थाली ऊ संहननो महान् ॥ 100 ॥

pdfwink.com
छ ं सुछ ो िव ातो लोकः सवा यः मः ।
मु ो िव पो िवकृतो द ी कु ी िवकुवणः ॥ 101 ॥

हय ः ककुभो व ी शतिज ः सह पात् ।


सह मूधा दे वे ः सवदे वमयो गु ः ॥ 102 ॥

सह बा ः सवा ः शर ः सवलोककृत् ।
पिव ं ि ककु ः किन ः कृ िप लः ॥ 103 ॥

द िविनमाता शत ी पाशश मान् ।


प गभ महागभ गभ जलो वः ॥ 104 ॥

गभ कृ ी िव ा णो गितः ।
अन पो नैका ा ित तेजाः य ुवः ॥ 105 ॥

ऊ गा ा पशुपितवातरं हा मनोजवः ।
च नी प नाला ः सुर ु रणो नरः ॥ 106 ॥

किणकारमहा ी नीलमौिलः िपनाकधृत् ।


उमापित माका ो जा वीभृदुमाधवः ॥ 107 ॥

वरो वराहो वरदो वरे ः सुमहा नः ।


महा सादो दमनः श ुहा ेतिप लः ॥ 108 ॥

ीता ा परमा ा च यता ा धानधृत् ।


सवपा मुख ो धमसाधारणो वरः ॥ 109 ॥

चराचरा ा सू ा ा अमृतो गोवृषे रः ।


सा िषवसुरािद ः िवव ा िवताऽमृतः ॥ 110 ॥

ासः सगः सुस े पो िव रः पययो नरः ।

pdfwink.com
ऋतुः संव रो मासः प ः सङ् ासमापनः ॥ 111 ॥

कला का ा लवा मा ा मु ताहः पाः णाः ।


िव े ं जाबीजं िल मा ुिनगमः ॥ 112 ॥

सदस म ं िपता माता िपतामहः ।


ग ारं जा ारं मो ारं ि िव पम् ॥ 113 ॥

िनवाणं ादन ैव लोकः परागितः ।


दे वासुरिविनमाता दे वासुरपरायणः ॥ 114 ॥

दे वासुरगु द वो दे वासुरनम ृ तः ।
दे वासुरमहामा ो दे वासुरगणा यः ॥ 115 ॥

दे वासुरगणा ो दे वासुरगणा णीः ।


दे वािददे वो दे विषद वासुरवर दः ॥ 116 ॥

दे वासुरे रो िव ो दे वासुरमहे रः ।
सवदे वमयोऽिच ो दे वता ाऽऽ स वः ॥ 117 ॥

उ िव मो वै ो िवरजो नीरजोऽमरः ।
ई ोह ी रो ा ो दे विसंहो नरषभः ॥ 118 ॥

िवबुधोऽ वरः सू ः सवदे व पोमयः ।


सुयु ः शोभनो व ी ासाना भवोऽ यः ॥ 119 ॥

गुहः का ो िनजः सगः पिव ं सवपावनः ।


ी ि यो ब ू राजराजो िनरामयः ॥ 120 ॥

अिभरामः सुरगणो िवरामः सवसाधनः ।


ललाटा ो िव दे वो ह रणो वचसः ॥ 121 ॥

pdfwink.com
थावराणा ित ैव िनयमे यवधनः ।
िस ाथः िस भूताथ ऽिच ःस तः शुिचः ॥ 122 ॥

तािधपः परं भ ाना रमागितः।


िवमु ो मु तेजा ीमान् ीवधनो जगत् ॥ 123 ॥

इित ी िशव सह नाम ो ||

pdfwink.com

You might also like