You are on page 1of 18

संस्कृ तभारती

तृतीयस्तरकरपत्रािण Jan 2018

दकारान्तः पुंििङ्गः ‘सुहृद्’ शब्दः सकारान्त: पुंििङ्गः ‘िििस्’ शब्दः

ििभितः एकिचनम् िििचनम् बहुिचनम् ििभितः एकिचनम् िििचनम् बहुिचनम्

प्रथमा सुहृद्-त् सुहृदौ सुहृदः प्रथमा िििान् िििांसौ िििांस:

सम्बोधन हे सुहृत् हे सुहृदौ हे सुहृदः सम्बोधन हे िििन् हे िििांसौ हे िििांसः

िितीया सुहृदम् सुहृदौ सुहृदः िितीया िििांसम् िििांसौ ििदुषः

तृतीया सुहृदा सुहृद्भ्याम् सुहृिभः तृतीया ििदुषा िििद्भ्याम् ििििभः

चतुथी सुहृदे सुहृद्भ्याम् सुहृद्भ्यः चतुथी ििदुषे िििद्भ्याम् िििद्भ्यः

पञ्चमी सुहृदः सुहृद्भ्याम् सुहृद्भ्यः पञ्चमी ििदुषः िििद्भ्याम् िििद्भ्यः

षष्ठी सुहृदः सुहृदोः सुहृदाम् षष्ठी ििदुषः ििदुषोः ििदुषाम्

सप्तमी सुहृदद सुहृदो: सुहृत्सु सप्तमी ििदुिष ििदुषोः ििित्सु

नकारान्त: पुंििङ्गः ‘राजन्’ शब्दः तकारान्त: स्त्रीििङ्गः ‘सररत्’ शब्दः

ििभितः एकिचनम् िििचनम् बहुिचनम् ििभितः एकिचनम् िििचनम् बहुिचनम्

प्रथमा राजा राजानौ राजानः प्रथमा सररत् सररतौ सररतः


सम्बोधन हे राजन् हे हे राजानः सम्बोधन हे सररत् हे सररतौ हे सररतः
राजानौ
िितीया सररतम् सररतौ सररतः
िितीया राजानम् राजानौ राज्ञ:
तृतीया सररता सररद्भ्याम् सररिभः
तृतीया राज्ञा राजभ्याम् राजिभ:
चतुथी सररते सररद्भ्याम् सररद्भ्यः
चतुथी राज्ञे राजभ्याम् राजभ्यः
पञ्चमी सररतः सररद्भ्याम् सररद्भ्यः
पञ्चमी राज्ञ: राजभ्याम् राजभ्यः
षष्ठी सररतः सररतोः सररताम्
षष्ठी राज्ञ: राज्ञो: राज्ञाम्
सप्तमी सररित सररतोः सररत्सु
सप्तमी रािज्ञ/ राज्ञो: राजसु
राजिन

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
1/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

नकारान्तः पुंििङ्गः ‘गुिणन्’ शब्दः दकारान्त स्त्रीििङ्गः ‘अपद्’ शब्दः

ििभितः एकिचनम् िििचनम् बहुिचनम् ििभितः एकिचनम् िििचनम् बहुिचनम्

प्रथमा गुणी गुिणनौ गुिणनः प्रथमा अपद्-त् अपदौ अपदः

सम्बोधन हे गुिणन् हे गुिणनौ हे गुिणनः सम्बोधन हे अपद् हे अपदौ हे अपदः

िितीया गुिणनम् गुिणनौ गुिणनः िितीया अपदम् अपदौ अपदः

तृतीया गुिणना गुिणभ्याम् गुिणिभः तृतीया अपदा अपद्भ्याम् अपिभः

चतुथी गुिणने गुिणभ्याम् गुिणभ्यः चतुथी अपदे अपद्भ्याम् अपद्भ्यः

पञ्चमी गुिणनः गुिणभ्याम् गुिणभ्यः पञ्चमी अपद: अपद्भ्याम् अपद्भ्यः

षष्ठी गुिणनः गुिणनोः गुिणनाम् षष्ठी अपद: अपदोः अपदाम्

सप्तमी गुिणिन गुिणनोः गुिणषु सप्तमी अपदद अपदोः अपत्सु

शकारान्तः स्त्रीििङ्गः ‘ददश्’ शब्दः चकारान्तः स्त्रीििङ्गः ‘िाच्’ शब्दः

ििभितः एकिचनम् िििचनम् बहुिचनम् ििभितः एकिचनम् िििचनम् बहुिचनम्

प्रथमा ददक् -ग् ददशौ ददशः प्रथमा िाक् -ग् िाचौ िाचः
सम्बोधन हे ददक् -ग् हे ददशौ हे ददशः सम्बोधन हे िाक् -ग् हे िाचौ हे िाचः
िितीया ददशम् ददशौ ददशः िितीया िाचम् िाचौ िाचः
तृतीया ददशा ददग्भभ्याम् ददिग्भभः तृतीया िाचा िाग्भभ्याम् िािग्भभः
चतुथी ददशे ददग्भभ्याम् ददग्भभ्यः चतुथी िाचे िाग्भभ्याम् िाग्भभ्यः
पञ्चमी ददशः ददग्भभ्याम् ददग्भभ्यः पञ्चमी िाचः िाग्भभ्याम् िाग्भभ्यः
षष्ठी ददशः ददशोः ददशाम् षष्ठी िाचः िाचोः िाचाम्
सप्तमी ददिश ददशोः ददक्षु सप्तमी िािच िाचोः िाक्षु

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
2/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

नकारान्तः नपुंसदकिन्ङ्ग: ’नामन्’ शब्दः सकारान्तः नपुंसदकिङ्गः ‘मनस्’ शब्द:

ििभितः एकिचनम् िििचनम् बहुिचनम् ििभितः एकिचनम् िििचनम् बहुिचनम्

प्रथमा नाम नाम्नी/ नामनी नामािन प्रथमा मनः मनसी मनांिस

सम्बोधन हे नाम हे नाम्नी/ हे नामािन सम्बोधन हे मनः हे मनसी हे मनांिस


नामनी
िितीया मनः मनसी मनांिस
िितीया नाम नाम्नी/ नामनी नामािन
तृतीया मनसा मनोभ्याम् मनोिभः
तृतीया नाम्ना नामभ्याम् नामिभ:
चतुथी मनसे मनोभ्याम् मनोभ्यः
चतुथी नाम्ने नामभ्याम् नामभ्यः
पञ्चमी मनसः मनोभ्याम् मनोभ्यः
पञ्चमी नाम्नः नामभ्याम् नामभ्यः
षष्ठी मनसः मनसोः मनसाम्
षष्ठी नाम्नः नाम्नोः नम्नाम्
सप्तमी मनिस मनसोः मनस्सु
सप्तमी नािम्न नाम्नोः नामसु

षकारान्त: नपुंसकििङ्ग: ‘चक्षुष्’ शब्दः तकारान्त: नपुंसदकिङ्ग: ’जगत्’ शब्दः

ििभितः एकिचनम् िििचनम् बहुिचनम् ििभितः एकिचनम् िििचनम् बहुिचनम्

प्रथमा चक्षु: चक्षुषी चक्षूंिष प्रथमा जगत्-द् जगती जगिन्त

सम्बोधन हे चक्षु: हे चक्षुषी हे चक्षूंिष सम्बोधन हे जगत्-द् हे जगती हे जगिन्त

िितीया चक्षु: चक्षुषी चक्षूंिष िितीया जगत्-द् जगती जगिन्त

तृतीया चक्षुषा चक्षुभ्यााम् चक्षुर्भः तृतीया जगता जगद्भ्याम् जगिभ:

चतुथी चक्षुषे चक्षुभ्यााम् चक्षुभ्याः चतुथी जगते जगद्भ्याम् जगद्भ्यः

पञ्चमी चक्षुषः चक्षुभ्यााम् पञ्चमी जगतः जगद्भ्याम् जगद्भ्यः


चक्षुभ्याः
षष्ठी जगतः जगतोः जगताम्
षष्ठी चक्षुषः चक्षुषोः चक्षुषाम्
सप्तमी जगित जगतोः जगत्सु
सप्तमी चक्षुिष चक्षुषोः चक्षुष्षु

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
3/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

पठ् धातुः (पठ - व्यतायां िािच) परस्मैपदी – १ गणे


िकारः पुरुषः
एकिचनम् िििचनम् बहुिचनम्
पठित पठतः पठिन्त प्रथम
िट् पठिस पठथः पठथ मध्यम
पठािम पठािः पठामः ईत्तम
पपाठ पेठतुः पेठुः प्रथम
ििट् पेरठथ पेठथुः पेठ मध्यम
पपाठ / पपठ पेरठि पेरठम ईत्तम
परठता परठतारौ परठतारः प्रथम
िुट् परठतािस परठतास्थः परठतास्थ मध्यम
परठतािस्म परठतास्िः परठतास्मः ईत्तम
परठष्यित परठष्यतः परठष्यिन्त प्रथम
िृट् परठष्यिस परठष्यथः परठष्यथ मध्यम
परठष्यािम परठष्यािः परठष्यामः ईत्तम
पठतु / पठतात् पठताम् पठन्तु प्रथम
िोट् पठ / पठतात् पठतम् पठत मध्यम
पठािन पठाि पठाम ईत्तम
ऄपठत् ऄपठताम् ऄपठन् प्रथम
िङ् ऄपठः ऄपठतम् ऄपठत मध्यम
ऄपठम् ऄपठाि ऄपठाम ईत्तम
पठे त् पठे ताम् पठे युः प्रथम
िििधििङ् पठे ः पठे तम् पठे त मध्यम
पठे यम् पठे ि पठे म ईत्तम
पठ्यात् पठ्यास्ताम् पठ्यासुः प्रथम
अशीर्िङ् पठ्याः पठ्यास्तम् पठ्यास्त मध्यम
पठ्यासम् पठ्यास्ि पठ्यास्म ईत्तम
ऄपाठीत् ऄपारठष्टाम् ऄपारठषुः प्रथम
िुङ् ऄपाठीः ऄपारठष्टम् ऄपारठष्ट मध्यम
ऄपारठषम् ऄपारठष्ि ऄपारठष्म ईत्तम
ऄपरठष्यत् ऄपरठष्यताम् ऄपरठष्यन् प्रथम
िृङ् ऄपरठष्यः ऄपरठष्यतम् ऄपरठष्यत मध्यम
ऄपरठष्यम् ऄपरठष्याि ऄपरठष्याम ईत्तम

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
4/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

गम् धातुः (गम्िृ – गतौ) परस्मैपदी – १ गणे


िकारः पुरुषः
एकिचनम् िििचनम् बहुिचनम्
गच्छित गच्छतः गच्छिन्त प्रथम
िट् गच्छिस गच्छथः गच्छथ मध्यम
गच्छािम गच्छािः गच्छामः ईत्तम
जगाम जग्भमतुः जग्भमुः प्रथम
ििट् जगिमथ / जगन्थ जगमथुः जग्भम मध्यम
जगाम / जगम जिग्भमि जिग्भमम ईत्तम
गन्ता गन्तारौ गन्तारः प्रथम
िुट् गन्तािस गन्तास्थः गन्तास्थ मध्यम
गन्तािस्म गन्तास्िः गन्तास्मः ईत्तम
गिमष्यित गिमष्यतः गिमष्यिन्त प्रथम
िृट् गिमष्यिस गिमष्यथः गिमष्यथ मध्यम
गिमष्यािम गिमष्यािः गिमष्यामः ईत्तम
गच्छतु / गच्छतात् गच्छताम् गच्छन्तु प्रथम
िोट् गच्छ गच्छतम् गच्छत मध्यम
गच्छािन गच्छाि गच्छाम ईत्तम
ऄगच्छत् ऄगच्छताम् ऄगच्छन् प्रथम
िङ् ऄगच्छः ऄगच्छतम् ऄगच्छत मध्यम
ऄगच्छम् ऄगच्छाि ऄगच्छाम ईत्तम
गच्छेत् गच्छेताम् गच्छेयुः प्रथम
िििधििङ् गच्छेः गच्छेतम् गच्छेत मध्यम
गच्छेयम् गच्छेि गच्छेम ईत्तम
गम्यात् गम्यास्ताम् गम्यासुः प्रथम
अशीर्िङ् गम्याः गम्यास्तम् गम्यास्त मध्यम
गम्यासम् गम्यास्ि गम्यास्म ईत्तम
ऄगमत् ऄगमताम् ऄगमन् प्रथम
िुङ् ऄगमः ऄगमतम् ऄगमत मध्यम
ऄगमम् ऄगमाि ऄगमाम ईत्तम
ऄगिमष्यत् ऄगिमष्यताम् ऄगिमष्यन् प्रथम
िृङ् ऄगिमष्यः ऄगिमष्यतम् ऄगिमष्यत मध्यम
ऄगिमष्यम् ऄगिमष्याि ऄगिमष्याम ईत्तम

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
5/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

िृध् धातुः (िृधु – भाषायाम्) अत्मनेपदी – १ गणे


िकारः पुरुषः
एकिचनम् िििचनम् बहुिचनम्
िधाते िधेते िधान्ते प्रथम
िट् िधासे िधेथे िधाध्िे मध्यम
िधे िधाािहे िधाामहे ईत्तम
ििृधे ििृधाते ििृिधरे प्रथम
ििट् ििृिधषे ििृधाथे ििृिधध्िे मध्यम
ििृधे ििृिधिहे ििृिधमहे ईत्तम
िर्धता िर्धतारौ िर्धतारः प्रथम
िुट् िर्धतासे िर्धतासाथे िर्धताध्िे मध्यम
िर्धताहे िर्धतास्िहे िर्धतास्महे ईत्तम
िर्धष्यते िर्धष्येते िर्धष्यन्ते प्रथम
िृट् िर्धष्यसे िर्धष्यथे िर्धष्यध्िे मध्यम
िर्धष्ये िर्धष्यािहे िर्धष्यामहे ईत्तम
िधाताम् िधेताम् िधान्ताम् प्रथम
िोट् िधास्ि िधेथाम् िधाध्िम् मध्यम
िधै िधाािहै िधाामहै ईत्तम
ऄिधात ऄिधाताम् ऄिधान् प्रथम
िङ् ऄिधाथाः ऄिधेथाम् ऄिधाध्िम् मध्यम
ऄिधे ऄिधााििह ऄिधाामिह ईत्तम
िधेत िधेयाताम् िधेरन् प्रथम
िििधििङ् िधेथाः िधेयाथाम् िधेध्िम् मध्यम
िधेय िधेििह िधेमिह ईत्तम
िर्धषीष्ट िर्धषीयास्ताम् िर्धषीरन् प्रथम
अशीर्िङ् िर्धषीष्ठाः िर्धषीयास्थाम् िर्धषीध्िम् मध्यम
िर्धषीय िर्धषीििह िर्धषीमिह ईत्तम
ऄिर्धष्ट ऄिर्धषाताम् ऄिर्धषत प्रथम
िुङ् ऄिर्धष्ठाः ऄिर्धषाथाम् ऄिर्धध्िम् मध्यम
ऄिर्धिष ऄिर्धष्ििह ऄिर्धष्मिह ईत्तम
ऄिर्धष्यत ऄिर्धष्येताम् ऄिर्धष्यन्त प्रथम
िृङ् ऄिर्धष्यथाः ऄिर्धष्येथाम् ऄिर्धष्यध्िम् मध्यम
ऄिर्धष्ये ऄिर्धष्याििह ऄिर्धष्यामिह ईत्तम

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
6/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

कृ धातु (डु कृञ्-करणे) , परस्मैपददपक्षे – ८ गणे


िकारः पुरुषः
एकिचनम् िििचनम् बहुिचनम्
करोित कु रुतः कु िािन्त प्रथम
िट् करोिष कु रुथः कु रुथ मध्यम
करोिम कु िाः कु माः ईत्तम
चकार चक्रतुः चक्रुः प्रथम
ििट् चकथा चक्रथुः चक्र मध्यम
चकार / चकर चकृ ि चकृ म ईत्तम
कताा कताारौ कताारः प्रथम
िुट् कताािस कताास्थः कताास्थ मध्यम
कताािस्म कताास्िः कताास्मः ईत्तम
कररष्यित कररष्यतः कररष्यिन्त प्रथम
िृट् कररष्यिस कररष्यथः कररष्यथ मध्यम
कररष्यािम कररष्यािः कररष्यामः ईत्तम
करोतु / कु रुतात् कु रुताम् कु िान्तु प्रथम
िोट् कु रु / कु रुतात् कु रुतम् कु रुत मध्यम
करिािण करिाि करिाम ईत्तम
ऄकरोत् ऄकु रुताम् ऄकु िान् प्रथम
िङ् ऄकरोः ऄकु रुतम् ऄकु रुत मध्यम
ऄकरिम् ऄकु िा ऄकु मा ईत्तम
कु याात् कु यााताम् कु युाः प्रथम
िििधििङ् कु यााः कु याातम् कु याात मध्यम
कु यााम् कु यााि कु यााम ईत्तम
दक्रयात् दक्रयास्ताम् दक्रयासुः प्रथम
अशीर्िङ् दक्रयाः दक्रयास्तम् दक्रयास्त मध्यम
दक्रयासम् दक्रयास्ि दक्रयास्म ईत्तम
ऄकाषीत् ऄकाष्टााम् ऄकाषुाः प्रथम
िुङ् ऄकाषीः ऄकाष्टाम् ऄकाष्टा मध्यम
ऄकाषाम् ऄकाष्िा ऄकाष्मा ईत्तम
ऄकररष्यत् ऄकररष्यताम् ऄकररष्यन् प्रथम
िृङ् ऄकररष्यः ऄकररष्यतम् ऄकररष्यत मध्यम
ऄकररष्यम् ऄकररष्याि ऄकररष्याम ईत्तम

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
7/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

कृ धातुः (डु कृञ्-करणे), अत्मनेपददपक्षे – ८ गणे


िकारः पुरुषः
एकिचनम् िििचनम् बहुिचनम्
कु रुते कु यााते कु िाते प्रथम
िट् कु रुषे कु यााथे कु रुध्िे मध्यम
कु िे कु िाहे कु माहे ईत्तम
चक्रे चक्राते चदक्ररे प्रथम
ििट् चकृ षे चक्राथे चकृ ढ्िे मध्यम
चक्रे चकृ िहे चकृ महे ईत्तम
कताा कताारौ कताारः प्रथम
िुट् कताासे कताासाथे कतााध्िे मध्यम
कतााहे कताास्िहे कताास्महे ईत्तम
कररष्यते कररष्येते कररष्यन्ते प्रथम
िृट् कररष्यसे कररष्येथे कररष्यध्िे मध्यम
कररष्ये कररष्यािहे कररष्यामहे ईत्तम
कु रुताम् कु िााताम् कु िाताम् प्रथम
िोट् कु रुष्ि कु िााथाम् कु रुध्िम् मध्यम
करिै करिािहै करिामहै ईत्तम
ऄकु रुत ऄकु िााताम् ऄकु िात प्रथम
िङ् ऄकु रुथाः ऄकु िााथाम् ऄकु रुध्िम् मध्यम
ऄकु र्ि ऄकु िािह ऄकु मािह ईत्तम
कु िीत कु िीयाताम् कु िीरन् प्रथम
िििधििङ् कु िीथाः कु िीयाथाम् कु िीध्िम् मध्यम
कु िीय कु िीििह कु िीमिह ईत्तम
कृ षीष्ट कृ िषयास्ताम् कृ षीरन् प्रथम
अशीर्िङ् कृ षीष्ठाः कृ षीयास्थाम् कृ षीढ्िम् मध्यम
कृ षीय कृ षीििह कृ षीमिह ईत्तम
ऄकृ त ऄकृ षाताम् ऄकृ षत प्रथम
िुङ् ऄकृ थाः ऄकृ षाथाम् ऄकृ ढ्िम् मध्यम
ऄकृ िष ऄकृ ष्ििह ऄकृ ष्मिह ईत्तम
ऄकररष्यत ऄकररष्येताम् ऄकररष्यन्त प्रथम
िृङ् ऄकररष्यथाः ऄकररष्येथाम् ऄकररष्यध्िम् मध्यम
ऄकररष्ये ऄकररष्याििह ऄकररष्यामिह ईत्तम

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
8/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

चुर् धातुः(चुर-स्तेये) परस्मैपददरूपािण(ईभयपदी-धातुः)– १०गणे


िकारः पुरुषः
एकिचनम् िििचनम् बहुिचनम्
चोरयित चोरयतः चोरयिन्त प्रथम
िट् चोरयिस चोरयथः चोरयथ मध्यम
चोरयािम चोरयािः चोरयामः ईत्तम
चोरयामास चोरयामासतुः चोरयामासुः प्रथम
ििट् चोरयामािसथ चोरयामासथुः चोरयामास मध्यम
चोरयामास चोरयामािसि चोरयामािसम ईत्तम
चोरियता चोरियतारौ चोरियतारः प्रथम
िुट् चोरियतािस चोरियतास्थः चोरियतास्थ मध्यम
चोरियतािस्म चोरियतास्िः चोरियतास्मः ईत्तम
चोरियष्यित चोरियष्यतः चोरियष्यिन्त प्रथम
िृट् चोरियष्यिस चोरियष्यथः चोरियष्यथ मध्यम
चोरियष्यािम चोरियष्यािः चोरियष्यामः ईत्तम
चोरयतु/चोरयतात् चोरयताम् चोरयन्तु प्रथम
िोट् चोरय/ चोरयतात् चोरयतम् चोरयत मध्यम
चोरयािण चोरयाि चोरयाम ईत्तम
ऄचोरयत् ऄचोरयताम् ऄचोरयन् प्रथम
िङ् ऄचोरयः ऄचोरयतम् ऄचोरयत मध्यम
ऄचोरयम् ऄचोरयाि ऄचोरयाम ईत्तम
चोरयेत् चोरयेताम् चोरयेयुः प्रथम
िििधििङ् चोरयेः चोरयेतम् चोरयेत मध्यम
चोरयेयम् चोरयेि चोरयेम ईत्तम
चोयाात् चोयाास्ताम् चोयाासुः प्रथम
अशीर्िङ् चोयााः चोयाास्तम् चोयाास्त मध्यम
चोयाासम् चोयाास्ि चोयाास्म ईत्तम
ऄचूचुरत् ऄचूचुरताम् ऄचूचुरन् प्रथम
िुङ् ऄचूचुरः ऄचूचुरतम् ऄचूचुरत मध्यम
ऄचूचुरम् ऄचूचुराि ऄचूचुराम ईत्तम
ऄचोरियष्यत् ऄचोरियष्यताम् ऄचोरियष्यन् प्रथम
िृङ् ऄचोरियष्यः ऄचोरियष्यतम् ऄचोरियष्यत मध्यम
ऄचोरियष्यम् ऄचोरियष्याि ऄचोरियष्याम ईत्तम

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
9/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

सिानामपदािन
मकारान्तः पुंििङ्गशब्दः आदम् सकारान्तः पुंििङ्गशब्दः ऄदस्
प्रथमा ऄयम् आमौ आमे प्रथमा ऄसौ ऄमू ऄमी
िितीया आमम् /एनम् आमौ / एनौ आमान् / एनान् िितीया ऄमुम् ऄमू ऄमून्
तृतीया ऄनेन /एनेन अभ्याम् एिभः तृतीया ऄमुना ऄमूभ्याम् ऄमीिभः
चतुथी ऄस्मै अभ्याम् एभ्यः चतुथी ऄमुष्मै ऄमूभ्याम् ऄमीभ्यः
पञ्चमी ऄस्मात् अभ्याम् एभ्यः पञ्चमी ऄमुष्मात् ऄमूभ्याम् ऄमीभ्यः
षष्ठी ऄस्य ऄनयोः / एनयोः एषाम् षष्ठी ऄमुष्य ऄमुयोः ऄमीषाम्
सप्तमी ऄिस्मन् ऄनयोः / एनयोः एषु सप्तमी ऄमुिष्मन् ऄमुयोः ऄमीषु
मकारान्तः स्त्रीििङ्शब्दः - आदम् सकारान्तः स्त्रीििङ्गशब्दः - ऄदस्

प्रथमा आयम् आमे आमाः प्रथमा ऄसौ ऄमू ऄमूः


आमाम् /
िितीया एनाम् आमे / एने आमाः / एनाः िितीया ऄमुम् ऄमू ऄमूः
ऄनया
तृतीया /एनया अभ्याम् अिभः तृतीया ऄमुया ऄमूभ्याम् ऄमूिभः
चतुथी ऄस्यै अभ्याम् अभ्यः चतुथी ऄमुष्यै ऄमूभ्याम् ऄमूभ्यः
पञ्चमी ऄस्याः अभ्याम् अभ्यः पञ्चमी ऄमुष्याः ऄमूभ्याम् ऄमूभ्यः
षष्ठी ऄस्याः ऄनयोः / एनयोः असाम् षष्ठी ऄमुष्याः ऄमुयोः ऄमूषाम्
सप्तमी ऄस्याम् ऄनयोः / एनयोः असु सप्तमी ऄमुष्याम् ऄमुयोः ऄमूषु

मकारान्तः नपुंसकििङ्गशब्दः आदम् सकारान्तः नपुंसकििङ्गशब्दः ऄदस्


आमािन /
प्रथमा आदम् आमे / एने एनािन प्रथमा ऄदः ऄमू ऄमूिन
आमािन /
िितीया आदम् / एनत् आमे / एने एनािन िितीया ऄदः ऄमू ऄमूिन
तृतीया ऄनेन /एनेन अभ्याम् एिभः तृतीया ऄमुना ऄमूभ्याम् ऄमीिभः
चतुथी ऄस्मै अभ्याम् एभ्यः चतुथी ऄमुष्मै ऄमूभ्याम् ऄमीभ्यः
पञ्चमी ऄस्मात् अभ्याम् एभ्यः पञ्चमी ऄमुष्मात् ऄमूभ्याम् ऄमीभ्यः
षष्ठी ऄस्य ऄनयोः / एनयोः एषाम् षष्ठी ऄमुष्य ऄमुयोः ऄमीषाम्
सप्तमी ऄिस्मन् ऄनयोः / एनयोः एषु सप्तमी ऄमुिष्मन् ऄमुयोः ऄमीषु

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
10/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

ििशेषणपदािन
तकारान्तः पुंििङ्गशब्दः - गच्छत् शब्दः तकारान्तः पुंििङ्गशब्दः - गतित् शब्दः

प्रथमा गच्छन् गच्नन्तौ गच्छन्तः प्रथमा गतिान् गतिन्तौ गतिन्तः


सम्बोधन गच्छन् गच्नन्तौ गच्छन्तः सम्बोधन गतिान् गतिन्तौ गतिन्तः
िितीया गच्छन्तम् गच्छन्तौ गच्छतः िितीया गतिन्तम् गतिन्तौ गतितः
तृतीया गच्छता गच्छद्भ्याम् गच्छिभः तृतीया गतिता गतिद्भ्याम् गतििभः
चतुथी गच्छते गच्छद्भ्याम् गच्छद्भ्यः चतुथी गतिते गतिद्भ्याम् गतिद्भ्यः
पञ्चमी गच्छतः गच्छद्भ्याम् गच्छद्भ्यः पञ्चमी गतितः गतिद्भ्याम् गतिद्भ्यः
षष्ठी गच्छतः गच्छतोः गच्छताम् षष्ठी गतितः गतितोः गतिताम्
सप्तमी गच्छित गच्छतोः गच्छत्सु सप्तमी गतिित गतितोः गतित्सु
तकारान्तः स्त्रीििङ्गशब्दः - गच्छत् शब्दः तकारान्तः स्त्रीििङ्गशब्दः - गतित् शब्दः

प्रथमा गच्छन्ती गच्नन्त्यौ गच्छन्त्यः प्रथमा गतिती गतित्यौ गतित्यः


सम्बोधन गच्छिन्त गच्नन्त्यौ गच्छन्त्यः सम्बोधन गतिित गतिन्त्यौ गतित्यः
िितीया गच्छन्तीम् गच्नन्त्यौ गच्छन्तीः िितीया गतितीम् गतित्यौ गतितीः
तृतीया गच्छन्त्या गच्छन्तीभ्याम् गच्छन्तीिभः तृतीया गतित्या गतितीभ्याम् गतितीिभः
चतुथी गच्छन्त्यै गच्छन्तीभ्याम् गच्छन्तीभ्यः चतुथी गतित्यै गतितीभ्याम् गतितीभ्यः
पञ्चमी गच्छन्त्याः गच्छन्तीभ्याम् गच्छन्तीभ्यः पञ्चमी गतित्याः गतितीभ्याम् गतितीभ्यः
षष्ठी गच्छतः गच्छन्त्योः गच्छन्तीनाम् षष्ठी गतित्याः गतित्योः गतितीनाम्
सप्तमी गच्छन्त्याम् गच्छन्त्योः गच्छन्तीषु सप्तमी गतित्याम् गतित्योः गतितीषु
तकारान्तः नपुस
ं कििङ्गशब्दः - गच्छत् शब्दः तकारान्तः नपुंसकििङ्गशब्दः - गतित् शब्दः

प्रथमा गच्छत् गच्छती गच्छिन्त प्रथमा गतित् गतिती गतििन्त


सम्बोधन गच्छत् गच्नन्ती गच्छिन्त सम्बोधन गतित् गतिती गतििन्त
िितीया गच्छत् गच्छती गच्छिन्त िितीया गतित् गतिती गतििन्त
तृतीया गच्छता गच्छद्भ्याम् गच्छिभः तृतीया गतिता गतिद्भ्याम् गतििभः
चतुथी गच्छते गच्छद्भ्याम् गच्छद्भ्यः चतुथी गतिते गतिद्भ्याम् गतिद्भ्यः
पञ्चमी गच्छतः गच्छद्भ्याम् गच्छद्भ्यः पञ्चमी गतितः गतिद्भ्याम् गतिद्भ्यः
षष्ठी गच्छतः गच्छतोः गच्छताम् षष्ठी गतितः गतितोः गतिताम्
सप्तमी गच्छित गच्छतोः गच्छत्सु सप्तमी गतिित गतितोः गतित्सु

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
11/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

सङ््या-ििशेषणािन
एक-शब्दः (िनत्यम् एकिचने एि) चतुर्-शब्दः (िनत्यं बहुिचने एि)

ििभितः पुंििङ्गम् स्त्रीििङ्गम् नपुंसकििङ्गम् ििभितः पुंििङ्गम् स्त्रीििङ्गम् नपुंसकििङ्गम्


प्रथमा एकः एका एकम् प्रथमा चत्िारः चतस्रः चत्िारर
िितीया एकम् एकाम् एकम् िितीया चतुरः चतस्रः चत्िारर
तृतीया एके न एकया एके न तृतीया चतुर्भः चतसृिभः चतुार्भः
चतुथी एकस्मै एकस्यै एकस्मै चतुथी चतुभ्याः चतसृभ्यः चतुभ्याः
पञ्चमी एकस्मात् एकस्याः एकस्मात् पञ्चमी चतुभ्याः चतसृभ्यः चतुभ्याः
षष्ठी एकस्य एकस्याः एकस्य षष्ठी चतुणााम् चतसृणाम् चतुणााम्
सप्तमी एकिस्मन् एकस्याम् एकिस्मन् सप्तमी चतुषुा चतसृषु चतुषुा
िि-शब्दः (िनत्यं िििचने एि) िनत्यं बहुिचने ित्रषु ििङ्गेषु समानरूपािण
ििभितः पुंििङ्गम् स्त्रीििङ्गम् नपुंसकििङ्गम् ििभितः पञ्चन् षष् सप्तन्
प्रथमा िौ िे िे प्रथमा पञ्च षट् सप्त
िितीया िौ िे िे िितीया पञ्च षट् सप्त
तृतीया िाभ्याम् िाभ्याम् िाभ्याम् तृतीया पञ्चिभः षि्भः सप्तिभः
चतुथी िाभ्याम् िाभ्याम् िाभ्याम् चतुथी पञ्चभ्यः ष्भ्यः सप्तभ्यः
पञ्चमी िाभ्याम् िाभ्याम् िाभ्याम् पञ्चमी पञ्चभ्यः ष्भ्यः सप्तभ्यः
षष्ठी ियोः ियोः ियोः षष्ठी पञ्चानाम् षण्णाम् सप्तानाम्
सप्तमी ियोः ियोः ियोः सप्तमी पञ्चसु षट्सु सप्तसु
ित्र-शब्दः (िनत्यं बहुिचने एि) िनत्यं बहुिचने ित्रषु ििङ्गेषु समानरूपािण
ििभितः पुंििङ्गम् स्त्रीििङ्गम् नपुंसकििङ्गम् ििभितः ऄष्टन् निन् दशन्
प्रथमा त्रयः ितस्रः त्रीिण प्रथमा ऄष्ट / ऄष्टौ नि दश
िितीया त्रीन् ितस्रः त्रीिण िितीया ऄष्ट / ऄष्टौ नि दश
तृतीया ित्रिभः ितसृिभः ित्रिभः तृतीया ऄष्टिभः / ऄष्टािभः नििभः दशिभः
चतुथी ित्रभ्यः ितसृभ्यः ित्रभ्यः चतुथी ऄष्टभ्यः / ऄष्टाभ्यः निभ्यः दशभ्यः
पञ्चमी ित्रभ्यः ितसृभ्यः ित्रभ्यः पञ्चमी ऄष्टभ्यः / ऄष्टाभ्यः निभ्यः दशभ्यः
षष्ठी त्रयाणाम् ितसृणाम् त्रयणाम् षष्ठी ऄष्टानाम् निानाम् दशानाम्
सप्तमी ित्रषु ितसृषु ित्रषु सप्तमी ऄष्टसु / ऄष्टासु निसु दशसु

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
12/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

िृङ्िकारः
िपता - ित्स ! व्यजनं न चिित ! न समीकाररतिान् िा ?
पुत्रः - यदद भिान् कारयतु आित ऄिददष्यत् तर्ह ऄहम् ऄकारियष्यम् ।
िपता - शािागमनसमये यदद ििद्युत्कारः सूिचतः स्यात् तर्ह एतािता व्यजनं सम्यक् ऄभििष्यत् । भिान्
कारयेत् आित मया िचिन्ततम् । ऄन्यथा ऄहम् एि गमनसमये अपिणकम् ऄसूचियष्यम् ।
पुत्रः - भिान् यदद ईतिान् स्यात् तर्ह ऄहम् ऄिश्यम् ऄकारियष्यम् ।
िपता - ऄस्तु ताित् । ऄहो, रजकाय दातव्यािन िस्त्रािण ऄत्रैि सिन्त । यदद प्रातः एतािन रजकाय दत्तािन
स्युः तर्ह श्वः प्रातःकािे सः प्रत्यर्पतिान् स्यात् ।
पुत्रः - भिान् यदद माम् ऄिददष्यत् तर्ह ऄहम् ऄदास्यम् । यदद भिान् मातरं िदेत् तर्ह सा िा दद्यात् ।
ईभयम् ऄिप न कृ तं भिता ।
िपता - यदद भितः माता स्िच्छीकरणाथाम् ऄत्र अगतिती स्यात् तर्ह एतािन ऄिश्यं दृष्टिती स्यात्, रजकाय
दत्तिती स्यात् ऄिप । दकन्तु सा ऄद्य ऄत्र न अगतिती आित भाित ।
पुत्रः - कमाकरी स्िच्छतां कृ तिती स्यात् । ऄतः मात्रा न दृष्टम् ।

ििशेषः – यत्र दक्रयाियस्य कायाकारणभािः भिित, यत्र दक्रया सञ्जाता न भिित च तत्र िृङ्िकारस्य प्रयोगः
भिित ।
ईदा – भिान् यदद ऄिददष्यत् तर्ह ऄहम् ऄकररष्यम् ।

ऄत्र – (ऄ) करणस्य कथनस्य च कायाकारणभािः ऄिस्त ।


(अ) भिान् न ईतिान्, ऄहं न कृ तिान् आित ईभयत्र ऄिप दक्रयायाः ऄसमािप्तः दृश्यते ।

िृङथे ित्रधाः ितुं शक्यते –


(१) यदद भिान् ऄिददष्यत् तर्ह ऄहम् ऄकररष्यम् ।
(२) यदद भिान् िदेत् तर्ह ऄहं कु यााम् ।
(३) यदद भिान् ईतिान् स्यात् तर्ह ऄहं कृ तिान् स्याम् ।

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
13/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

िचत् – चन
िपता – एतत् कः अनीतिान् ?

पुत्रः – ऄहमेि अनीतिान् । कथम् ऄिस्त ?

िपता – सम्यक् ऄिस्त । कु तः अनीतिान् भिान् ?


पुत्रः - ऄद्य सायम् ऄहं कदािचत् ििपणण गतिान् असम् । तत्र कु त्रिचत् कश्चन एतस्य ििक्रयणं कु रोित स्म ।
िपता - कक मूल्यम् ईतिान् सः ?
पुत्रः - मूल्यं यदा पृष्टं तदा सः ‘ कित अिश्यकािन’ आित पृष्टिान् । कितिचत् ददातु आित ऄहम् ईतिान् । तदा
सः – ‘श्रीमन् ! एतद् आदानीं दुिाभम् । कु तिश्चत् ऄहं कथिञ्चत् अनीतिान् ऄिस्म । एकमेि ऄिस्त मम
समीपे’ आित ईतिान् । ऄहम् ऄन्ते चचाां कृ त्िा णिशणत रूप्यकािण दत्तिान् ।
िपता - ििपिणतः कािनिचत् ििशािािन िपिहतपत्रािण ऄिप अनेतव्यािन असन् ।
पुत्रः - ििपणण प्रित गमनं ममािप िनिश्चतं नासीत् । के निचत् िमत्रेण सह ऄहम् ऄकस्मात् गतिान् ।
िपता - श्वः कायााियतः अगमनसमये कािनचन िपिहतपत्रािण, काश्चन िणाकूपीः, कांश्चन कू चाान् च अनयित
िा भिान् ?
पुत्रः - तात ! मम श्वः ऄन्यकायाािण सिन्त । ऄतः ऄन्यं किञ्चत् प्रेषयतु भिान् ।
िपता - ऄथिा श्वः कस्यिचत् कायास्य िनिमत्तं मया एि ििपिणः गन्तव्या भिेत् । पश्यािम ताित् ।

ििशेषः– प्रश्निाचकशब्दे यदा ‘िचत्’ िा ‘चन’ योज्यते तदा ऄिनश्चयाथाकत्िं िसद्धध्यित ।

ईदा– किश्चत् – कः आित स्पष्टं न ज्ञायते ।

कु त्रिचत् – कु त्र आित स्पष्टं न ज्ञायते ।

कथिञ्चत् – कथम् आित स्पष्टं न ज्ञायते ।

कु तिश्चत् – कु तः आित स्पष्टं न ज्ञायते ।

कदािचत् – कदा आित स्पष्टं न ज्ञायते ।

कितिचत् – कित आित स्पष्टं न ज्ञायते ।

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
14/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

मकारान्तः पुंििङ्गः‘दकम्’ शब्दः(िचत् ऄव्ययेन सह) श्लोक-मन्त्र-सङ्रहः


किश्चत् कौिचत् के िचत् धमाक्षेत्रे कु रुक्षेत्रे समिेता युयुत्सिः।
प्रथमा
किञ्चत् कौिचत् कांिश्चत् मामकाः पाण्डिाश्चैि दकमकु िात सञ्जय।।
िितीया भगिद्गीता१– १।।
के निचत् काभ्यािञ्चत् कै िश्चत्
तृतीया
कस्मैिचत् काभ्यािञ्चत् के भ्यिश्चत् सेनयोरुभयोमाध्ये रथं स्थापय मेऽच्युत।।
चतुथी
कस्मािित् काभ्यािञ्चत् के भ्यिश्चत् १– २१।।
पञ्चमी
कस्यिचत् कयोिश्चत् के षािञ्चत
यािदेताििरीक्षेऽहं योद्धधुकामानििस्थतान्।
षष्ठी कै माया सह योद्धव्यमिस्मन् रणसमुद्यमे।।
कणस्मिश्चत् कयोिश्चत्: के षुिचत् १– २२।।
सप्तमी
सम्बोधन
यदा संहरते चायं कू मोऽङ्गानीि सिाशः।
मकारान्तः स्त्रीििङ्गः‘दकम्’ शब्दः(िचत् ऄव्ययेन सह) आिन्ियाणीिन्ियाथेभ्यस्तस्य प्रज्ञा प्रितिष्ठता।।
कािचत् के िचत् कािश्चत् २– ५८।।
प्रथमा
कािञ्चत् के िचत् कािश्चत्
िितीया
ििषया िििनितान्ते िनराहारस्य देिहनः।
कयािचत् काभ्यािञ्चत् कािभिश्चत्
तृतीया रसिजां रसोऽप्यस्य परं दृष्ट्िा िनिताते।।
कस्यैिचत् काभ्यािञ्चत् काभ्यिश्चत् २– ५९।।
चतुथी
कस्यािश्चत् काभ्यािञ्चत् काभ्यिश्चत्
पञ्चमी
कस्यािश्चत् कयोिश्चत् कासािञ्चत् यद्यदाचरित श्रेष्ठस्तत्तदेिेतरो जनः।
षष्ठी
स यत्प्रमाणं कु रुते िोकस्तदनुिताते।।
कस्यािञ्चत् कयोिश्चत् कासुिचत्
सप्तमी ३– २१।।
सम्बोधन
मकारान्तः नपुस
ं कििङ्गः‘दकम्’ शब्दः शनैः शनैरुपरमेद ् बुद्धध्या धृितगृहीतया।
(िचत् ऄव्ययेन सह) अत्मसंस्थं मनः कृ त्िा न दकिञ्चदिप िचन्तयेत्।।
दकिञ्चत् के िचत् कािनिचत् ६ –२५।।
प्रथमा
दकिञ्चत् के िचत् कािनिचत् यत्र योगेश्वरः कृ ष्णो यत्र पाथो धनुधारः ।
िितीया
तत्रश्रीर्िजयो भूितर्ध्ुािा नीितमाितमाम।।
के निचत् काभ्यािञ्चत् कै िश्चत्
तृतीया १८ - ७८।।
कस्मैिचत् काभ्यािञ्चत् के भ्यिश्चत्
चतुथी
कस्मािित् काभ्यािञ्चत् के भ्यिश्चत् ॎ पूणामदः पूणािमदं पूणाात्पूणामुदच्यते।
पञ्चमी
कस्यिचत् कयोिश्चत् के षािञ्चत पूणास्य पूणामादाय पूणामेिाििशष्यते।।
षष्ठी
इशिस्योपिनषत् - शािन्तमन्त्रः।।
कणस्मिश्चत् कयोिश्चत्: के षुिचत्
सप्तमी
सम्बोधन

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
15/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

तृतीयदक्रयापदकोष्टकम्
िट् -कतारर िट् - िििधििङ् तव्यत्+ ऄनीयर् + शतृ ++ शतृ (स्त्री)
कमािण/भािे** (पुिल्िङ्गे)
गच्छित गम्यते गच्छेत् गन्तव्यम् गमनीयम् गच्छन् गच्छन्ती
पठित पठ्यते पठे त् परठतव्यम् पठनीयम् पठन् पठन्ती
पतित पत्यते पतेत् पिततव्यम् पतनीयम् पतन् पतन्ती
क्रीडित क्रीड्यते क्रीडेत् क्रीिडतव्यम् क्रीडनीयम् क्रीडन् क्रीडन्ती
िदित*/ ईद्यते/ ईच्यते िदेत्/ िददतव्यम्/ िदनीयम्/ िदन्/ िचन् िदन्ती/
िित िच्यात् ितव्यम् िचनीयम् िचती
िपबित पीयते िपबेत् पातव्यम् पानीयम् िपबन् िपबन्ती
ििखित िि्यते ििखेत् िेिखतव्यम् िेखनीयम् ििखन् ििखन्ती
हसित हस्यते हसेत् हिसतव्यम् हसनीयम् हसन् हसन्ती
नयित नीयते नयेत् नेतव्यम् नयनीयम् नयन् नयन्ती
धािित धाव्यते धािेत् धािितव्यम् धािनीयम् धािन् धािन्ती
पश्यित दृश्यते पश्येत् िष्टव्यम् दशानीयम् पश्यन् पश्यन्ती
पृच्छित पृच्यते पृच्छेत् प्रष्टव्यम् प्रच्छनीयम् पृच्छन् पृच्छन्ती
ऄिस्त भूयते स्यात् भिितव्यम् भिनीयम् सन् सती
िमिित िमल्यते िमिेत् मेिितव्यम् मेिनीयम् िमिन् िमिन्ती
खादित खाद्यते खादेत् खाददतव्यम् खादनीयम् खादन् खादन्ती
जानाित ज्ञायते जानीयात् ज्ञातव्यम् ज्ञानीयम् जानन् जानती
करोित दक्रयते कु याात् कताव्यम् करणीयम् कु िान् कु िाती
ददाित दीयते दद्यात् दातव्यम् दानीयम् ददत् ददती
शृणोित श्रूयते शृणुयात् श्रोतव्यम् श्रिणीयम् शृण्िन् शृण्िती
* िदित, ईद्यते आत्यादीिन ‘िद्’ धातोः रूपािण । िित, ईच्यते आत्यादीिन ‘िच्’ धातोः रूपािण । ‘िद्’ , ‘िच्’
धातू समानाथाकौ ।
+ धातोः "तव्यत्", "ऄनीयर्" आित प्रत्यययोः योजनेन ििशेषणािन सम्भििन्त। तेषां च रूपािण सहजतया एि
ित्रषु ऄिप ििङ्गेषु भििन्त। यथा गन्तव्यः (पु), गन्तव्या (स्त्री), गन्तव्यम् (नपुं); गमनीयः (पुं), गमनीया (स्त्री),
गमनीयम् (नपुं) । कोष्टके नपुंसकििङ्ग-रूपािण एि दर्शतािन ।
** सकमाक-धातूनां ििकमाकधातूनां िा कमािण प्रयोगः । ऄकमाकधातूनां भािे प्रयोगः ।
++ नपुंसकििङ्गे ऄिप शतृ-प्रत्ययान्त-रूपािण भििन्त । गच्छत्, पतत्, पठत् आत्यादीिन नपुंसकििङ्गे ।

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
16/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

िट् -कतारर िट् - िििधििङ् तव्यत्+ ऄनीयर् + शतृ ++ शतृ (स्त्री)


कमािण/भािे (पुिल्िङ्गे
** )
प्रेषयित प्रेष्यते प्रेषयेत् प्रेषियतव्यम् प्रेषणीयम् प्रेषयन् प्रेषयन्ती
प्रक्षाियित प्रक्षाल्यते प्रक्षाियेत् प्रक्षािियतव्यम् प्रक्षािनीयम् प्रक्षाियन् प्रक्षाियन्ती
ईित्तष्ठित ईत्थीयते ईित्तष्ठेत् ईत्थातव्यम् ईत्थानीयम् ईित्तष्ठन् ईित्तष्ठन्ती
त्यजित त्यज्यते त्यजेत् त्यतव्यम् त्यजनीयम् त्यजन् त्यजन्ती
ईपििशित ईपििश्यते ईपििशेत् ईपिेष्टव्यम् ईपिेशनीयम् ईपििशन् ईपििशन्ती
स्थापयित स्थाप्यते स्थापयेत् स्थापियतव्यम् स्थापनीयम् स्थापयन् स्थापयन्ती
स्मरित स्मयाते स्मरे त् स्मताव्यम् स्मरणीयम् स्मरन् स्मरन्ती
अगच्छित अगम्यते अगच्छेत् अगन्तव्यम् अगमनीयम् अगच्छान् अगच्छान्ती
सूचयित सूच्यते सूचयेत् सूचियतव्यम् सूचनीयम् सूचयन् सूचयन्ती
आच्छित आष्यते आच्छेत् एष्टव्यम् एषणीयम् आच्छन् आच्छन्ती/
आच्छती
स्िीकरोित स्िीदक्रयते स्िीकु याात् स्िीकताव्यम् स्िीकरणीयम् स्िीकु िान् स्िीकु िाती
गृह्णाित गृह्यते गृह्णीयात् रहीतव्यम् रहणीयम् गृह्णन् गृह्णती
रोददित रुद्यते रुद्यात् रुददतव्यम् रोदनीयम् रुदन् रुदती
शक्नोित शक्यते शक्नुयात् शतव्यम् शकनीयम् शक्नुिन् शक्नुिती
अनयित अनीयते अनयेत् अनेतव्यम् अनयनीयम् अनयन् अनयन्ती
क्रीणाित क्रीयते क्रीणीयात् क्रेतव्यम् क्रयणीयम् क्रीणन् क्रीणती
िनन्दित िनन्द्यते िनन्देत् िनिन्दतव्यम् िनन्दनीयम् िनन्दन् िनन्दन्ती
अह्ियित अहूयते अह्ियेत् अह्िातव्यम् अह्िानीयम् अह्ियन् अह्ियन्ती
कथयित कथ्यते कथयेत् कथियतव्यम् कथनीयम् कथयन् कथयन्ती

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
17/18
संस्कृ तभारती
तृतीयस्तरकरपत्रािण Jan 2018

माहेश्वरसूत्रािण

यािन चतुदश ा सूत्रािण अिश्रत्य समस्तं व्याकरणं प्रिृत्तं, तािन ‘ऄक्षरसमाम्नाय’ आित शब्देन व्यििियन्ते । महेश्वरात्
आमािन सूत्रािण समिधगतािन आित कृ त्िा तािन माहेश्वरसूत्रािण आित िोके प्रिसणद्ध गतािन ।

नृत्तािसाने नटराजराजो ननाद ढक्ां निपञ्चिारम् ।


ईद्धतुाकामः सनकाददिसद्धान् एतद् ििमशे िशिसूत्रजािम् ॥

येनाक्षरसमाम्नायम् ऄिधगम्य महेश्वरात् ।


कृ त्नं व्याकरणं प्रोतं तस्मै पािणनये नमः ॥

१) ऄआईण् २) ऋिृक् ३) एओङ् ४) ऐऔच्


५) हयिरट् ६) िण् ७) ञमङणनम् ८) झभञ्
९) घढधष् १०) जबगडदश् ११) खफछठथचटति् १२) कपय्
१३) शषसर् १४) हि्

ऄक् – ऄ आ ई ऋ िृ ; अददमिणाः – ऄ, ऄिन्तमिणाः – िृ, प्रत्याहारः – ऄक्

यण् – य्, ि्, र्, ि् ; अददमिणाः – य्, ऄिन्तमिणाः – ि्, प्रत्याहारः – यण्

ऄच् – ऄ आ ई ऋ िृ ए ओ ऐ औ – सिे स्िराः

हि् – सिाािण व्यञ्जनािन

ऄि् – सिे स्िराः, सिाािण व्यञ्जनािन च


हश् – मृदव्य
ु ञ्जनािन

खर् – कका शव्यञ्जनािन

१० िकाराः
िट् ितामाने िेट् िेदे ।
भूते िुङ्-िङ् -ििटस्तथा ॥
ििध्यािशषोस्तु ििङ्िोटौ ।
िुट्-िृट्-िृङ् च भििष्यित ॥

SamskritaBharati
info@samskritabharatiusa.org www.samskritabharatiusa.org
Tel:408-752-2182; Fax: 831-301-6972; EIN: 77-0545072
18/18

You might also like