You are on page 1of 2

सङ्ख्या सङ्ख्यावाचकः

प्रातिपदिकम् पुम् स्त्री नपुम् पुम् स्त्री नपुम् पुम् स्त्री नपुम् पुम् स्त्री नपुम् कति

१ एक नित्यैकवचनम् नित्यद्विवचनम् नित्यबहुवचनम् नित्यबहुवचनम् शतम ् 10p2 खवः 10p10 नित्यबहुवचनम्

२ द्वि एकः एका एकम् द्वौ द्वे द्वे त्रयः तिस्रः त्रीणि चत्वारः चतस्रः चत्वारि सह म ् 10p3 नखवः 10p11 कति

३ त्रि एकम् एकाम् एकम् द्वौ द्वे द्वे त्रीन् तिस्रः त्रीणि चतुरः चतस्रः चत्वारि अयुतम ् 10p4 श खः/श कुः कति

४ चतुर् एकेन एकया एकेन द्वाभ्याम् द्वाभ्याम्द्वाभ्याम्त्रिभिः तिसृभिः त्रिभिः चतुर्भिः चतसृभिः चतुर्भिः ल म ् 10p5 प मः 10p13 कतिभिः

५ पञ्चन् एकस्मै एकस्यै एकस्मै द्वाभ्याम् द्वाभ्याम्द्वाभ्याम्त्रिभ्यः तिसृभ्यः त्रिभ्यः चतुर्भ्यः चतसृभ्यः चतुर्भ्यः युतम/् नयुतम ् सागरः/जल धः कतिभ्यः

६ षष् एकस्मात् एकस्याः एकस्मात् द्वाभ्याम् द्वाभ्याम्द्वाभ्याम्त्रिभ्यः तिसृभ्यः त्रिभ्यः चतुर्भ्यः चतसृभ्यः चतुर्भ्यः को टः 10p7 अ यम ् 10p15कतिभ्यः

७ सप्तन् एकस्य एकस्याः एकस्य द्वयोः द्वयोः द्वयोः त्रयाणाम् तिसृणां त्रयाणाम् चतुर्णाम् चतसृणाम् चतुर्णाम् अबुदम ् 10p8 म यम ् 10p16 कतीनाम्

८ अष्टन् एकस्मिन् एकस्याम् एकस्मिन् द्वयोः द्वयोः द्वयोः त्रिषु तिसृषु त्रिषु चतुर्षु चतसृषु चतुर्षु वृ दः/अ जम ् 10p9 पराधम ् 10p17 कतिषु

९ नवन्

१० दशन् त्रिलिङ्गेषु नित्यस्त्रीलिङ्गे

११ एकादशन् नित्यबहुवचनम् नित्यैकवचनम्

१२ द्वादशन् पञ्च षट् सप्त अष्ट नव दश वंश त: त्रिंशत् चत्वारिंशत् पञ्चाशत् षष्टिः सप्ततिः अशीतिः नवतिः

१३ त्रयोदशन् पञ्च षट् सप्त अष्ट नव दश एकविंशतिः एकत्रिंशत् एकचत्वारिंशत् एकपञ्चाशत् एकषष्टिः एकसप्ततिः एकाशीतिः एकनवतिः

१४ चतुर्दशन् पञ्चभिः षड्भिः सप्तभिः अष्टभिः नवभिः दशभिः द्वाविंशतिः द्वात्रिंशत् वा/ वच वा रंशत ् वा/ वप चाशत ् वा/ वषि टः वा/ वस त तः द्व्यशीतिः वा/ वनव तः

१५ पञ्चदशन् पञ्चभ्यः षड्भ्यः सप्तभ्यः अष्टभ्यः नवभ्यः दशभ्यः त्रयोविंशतिः त्रयस्त्रिंशत् / य च वा रंशत ् / यःप चाशत ् / यःषि टः / य स त तः त्र्यशीतिः / योनव तः

१६ षोडशन् पञ्चभ्यः षड्भ्यः सप्तभ्यः अष्टभ्यः नवभ्यः दशभ्यः चतुर्विंशतिः चतुर्त्रिंशत्चतुश्चत्वारिंशत् चतुःपञ्चाशत् चतुष्षष्टिः चतुस्सप्ततिः चतुरशीतिः चतुर्नवतिः

१७ सप्तदशन् पञ्चानाम् षण्णाम् सप्तानाम् अष्टानाम् नवानाम् दशानाम् पञ्चविंशतिः पञ्चत्रिंशत्पञ्चचत्वारिंशत् पञ्चपञ्चाशत् पञ्चषष्टिः पञ्चसप्ततिः पञ्चशीतिः पञ्चनवतिः

१८ अ ट/अ टादशन ् पञ्चसु षट्सु सप्तसु अष्टसु नवसु दशसु षड्विंशतिः षट्त्रिंशत् षट्चत्वारिंशत् षट्पञ्चाशत् षट्षष्टिः षट्सप्ततिः षडशीतिः षण्णवतिः

१९ नवदशन ्/ एवमेव नवदशपय तम ् सप्तविंशतिः सप्तत्रिंशत्सप्तचत्वारिंशत् सप्तपञ्चाशत् सप्तषष्टिः सप्तसप्ततिः सप्ताशीतिः सप्तनवतिः

एकोनविंशति अष्टाविंशतिः अष्टात्रिंशत्


अ ट/अ टाच वा रंशत
अ् ट/अ टाप चाशत
अ् ट/अ टाषि अ
टः ट/अ टास त तःअष्टाशीतिः अ ट/अ टानव तः

२० विंशति नव वंश तः/ नवत्रिंशत् नवचत्वारिंशत् नवपञ्चाशत् नवषष्टिः नवसप्ततिः नवाशीतिः नवनवतिः

एकोनत्रिंशत्

भाषाबोधमाला सं कृ ता ययनवृ दम ् sites.google.com/site/bhashabodha/


संख्येयाः

सङ्ख्या पुम् स्त्री नपुम् प्रातिपदिकम् पुम् स्त्री नपुम्

१ प्रथमः प्रथमा प्रथमम् विंशति वंशः/ वंश ततमः वंशी/ वंश ततमी वंशम/् वंश ततमम ्

२ द्वितीयः द्वितीया द्वितीयम् त्रिंशत् ंशः/ ंश मः ंशी/ ंश मी ंशम/् ंश मम ्

३ तृतीयः तृतीया तृतीयम् चत्वारिंशत् च वा रंशः/च वा रंश मः च वा रंशी/च वा रंश मी च वा रंशम/च


् वा रंश मम ्

४ चतुर्थः चतुर्थी चतुर्थम् पञ्चाशत् प चाशः/प चाश मः प चाशी/प चाश मी प चाशम/प


् चाश मम ्

५ पञ्चमः पञ्चमी पञ्चमम् षष्टि षष्टितमः षष्टितमः षष्टितमः

६ षष्ठः षष्ठी षष्ठम् एकष टः/एकष टतमः एकष टः/एकष टतमः एकष टः/एकष टतमः

७ सप्तमः सप्तमी सप्तमम् सप्तति सप्ततितमः सप्ततितमः सप्ततितमः

८ अष्टः अष्टमी अष्टमम् एकस ततः/एकस त ततमःएकस ततः/एकस त ततमःएकस ततः/एकस त ततमः

९ नवमः नवमी नवमम् अशीति अशीतितमः अशीतितमः अशीतितमः

१० दशमः दशमी दशमम् एकाशीतः/एकाशी ततमः एकाशीतः/एकाशी ततमः एकाशीतः/एकाशी ततमः

११ एकादशः एकादशी एकादशम् नवति नवतितमः नवतितमः नवतितमम्

१२ द्वादशः द्वादशी द्वादशम् एकनवतः/एकनव ततमः एकनवतः/एकनव ततमः एकनवतम/एकनव


् ततमम ्

१३ त्रयोदशः त्रयोदशी त्रयोदशम् शत शततमः शततमी शततमम्

१४ चतुर्दशः चतुर्दशी चतुर्दशम्

१५ पञ्चदशः पञ्चदशी पञ्चदशम् कति कतिपयः कतिपया कतिपयम्

१६ षोडशः षोडशी षोडशम्

१७ सप्तदशः सप्तदशी सप्तदशम्

१८ अष्टादशः अष्टादशी अष्टादशम्

१९ नवदशः नवदशी नवदशम्

भाषाबोधमाला सं कृ ता sites.google.com/site/bhashabodha/
ययनवृ दम ्

You might also like