You are on page 1of 441

छष्म-+ (1-1-11 ~~

| प्राण्ल ग 109501१
16 0१। %&5€ 217८} 10511६1€ ©016116941015
रा 5 १।६७
54ऽ। ॥०. 95

~ लष्ठ, 0 ४

शष पत. 7४01224, 1.
91८067नणसा वण ४ ५1८८
00147101 705६276४, 170514(1८16, 11/307४


शरी नीरुकण्ठरिवाचार्यविरचितः

~
क्रियासारः
(उपदेशाचवुष्टयात्मकः प्रथमो भागः)

गप्ा एएा7087एद पन
कन्न
एष्टा
8५

हा पो. ाएव शणदठक्रप्एय


०.1
च (० 4 (०९1९७)

017 ४४

पफएषए+४ 2. ^ 21.484 द्‌


9.81

एफष्+त प. 8. एष 474 4160


॥ ४4

-

१80४

ककण छ (ष 82108 +881. 05070 +7 78 00१. ०1६१0 २885


19854

=
एन्टनै
+~

~
न्क
|
मै
प्टगैः
न:
(+
[~
वर्त्त
4नी

1-[---1 11 (व म {अ 1 1]
९८९८८ : ए5. 5-8-0 न्व
वन्यनः
2*
कन्टनः
6~

(क -नथ- ग


[१

र2 <

व.
1
भकना)
शन्तमा
प्रापण्धीओ न 1295014
11611४8} 2 €8€ टौ [11511116 5८८011८8 ४1018
ऽ^।५७।९१।7 ऽ६१।६७ ॥०. 95

७2४८१६4. 2701108:

$ प, 17 ४24 224, ४.4.


68१८0९11111671व679 2१४ ८1121
@011९10144 72656८7८1 1725१८५८, 211/301

श्री नीटकण्ठशिवाचार्यविरचितः

कियासारः
(उपदेदाचतुष्टयात्मकः प्रथमो भागः)

प्रह एदा ४8771


0

ऽष प्रो.वहदप्रणत इप्रह८प्रद्हषय
एण.
(८1 10 ¢ 44651143)

एका एष्ट
४0104 1. 1.4 1484 ऽसा
[8 81
$ाफष्रम पि. 8. रदो 4174 ^ 7464^

- ~~: कॐ€क्-

8088;

श्वा छा (पठ इद्त 4881, 0188670 44 एह ७0, ७१९५१0०४ ८२४88


1954
अनुक्रमणिका
~~~

पुटसङ्खया

उपोद्धातः „फ उदा
> विस्तवृतचिषयसूची .,.. उदा 21
क्रियासासेपोद्धातप्रकरणस्थविद्याविभाग- ... शा
सङ्खटः.
उपदेशाचतुष्टयनिर्दिष्टानां अन्थ-ग्रन्थकार-म्रत 7 ए
मतीय-ऋषि-देवतानां नामानि
उपदेराचतुष्टयगतानि कानिचित्‌ हृदयङ्गमानि सए) )
वाक्यानि
अश्युद्धिखंशोधनम्‌ ५ `त [त
क्रियासारः वल) = 425
(1) उपोद्धातप्रकरणम्‌ „.. 1 10
(2) प्रथमोपदेशः „.„ 11~ 60
(3) द्वितीयोपदेशः ,..„ 61--190
(4) ततीयोपदेशः .... 121--16प7
(5) चतुर्थोपदेशः .... 168-255
करियासारपरिशिषटम्‌ ... 256 --368
विषयवाक्याधिकरणा्थ॑सङ्गदसदितानि ब्रह्म- 256--311
सूज्ाणि.
शाखद्धिकाध्यायपादार्थानां सङ्कटः .... 311--319
10. उदाहतप्रमाणाकरस्‌ची ,... 815-38प
3.1 ब्रह्मसू्रसूची .... 338--358
19. अधिकरणस्ची .... 359--365
13. सक्षिघ्ताक्चरावेवरणम्‌ ` .... 367--868
उपोद्धातः
विदित॑मेतरैतत्सर्वेषां यदखिलेऽस्मिन्‌ विरिञ्चिप्रपञ्चे सर्वेऽपि
जनाः निसर्गत एव स्वैः स्वैरपेक्ष्यमाणयोः सुखसपत्तिदुःखनिव्र्योः
कृते दिवानिर प्रयतमानाः, यतनायुगुणां सिद्धि बिन्दन्तोऽपि
उपयुपरिद्‌शनेन अगणयन्त एव तां अतुष्यन्तः, असम्भविन्यप्यरथं
कुण्ठितगतयो ऽप्यकुण्ठिताशाः अन्ततोऽपि तयोः परं पारं प्रङृष्टो-
पायनिश्चयं वा अनासादयन्तः, तत्राप्यनुभूतग्रायात्‌ तत्कालाचु-
भाव्यमानदुःखात्‌ भाविदुःखस्येव भृयस्त्व भीकरत्वादीनप्यजानानाः
खराम्यन्तः महति दुःखपङ्के निम्नाः भ्रुर सीदन्तीति; एतेषामेव
निरतिशयखखात्यन्तिकदुःखनिचत्तितदुपायबोधनेन समुद्धरणाय
परमक्रारुणिकेन भगवतां परमेश्वरेण मातापिद्सहसरेभ्योऽप्यधिक-
तरं वत्सलाः अनन्ताः निगमागमाद्यः पवर्तिताः इति ; कालवरेन
च आलछस्यादिना संक्षेपरुचीनां लोकानां अतिविस्ततेष्वेष्वादर-
शून्यतां, तया चैषु दुरवबोधतां विदुक्तप्रचारतां अकार्यकरतां
च विक्ष्य अनेकेस्तत्तन्मतामिमानिभिः स्वस्वमतध्रतिष्ठापकाः सङ्गह-
रूपाः बहवो ग्रन्थाः निरमायिषतेति च ॥
[प्रकृतग्नन्थपरिचयः सुदरणोदेशश्च]
पतादृशष्वेव भ्रन्थेष्वन्यतमोऽये प्रकृतः सकखनिगमागम-
सारखलितस॒ग्रहसंग्रहरूपः वीरदैवमताजुयायी क्रियासारनामा
प्रबन्धः, यः किटाद्यावधि सार्वज्ञनीनैः नागराक्षरैस्संपूणैतया
अमुद्रितः, बहुतिथाद्वत्सरात्प्राक्‌ कचिदान्धाक्षरेस्सकृननिवत्त-
मुद्रगोऽप्य्युद्धिभूषिष्ठः चिरादेव दुरधिगमतामवात्तश्चेति विमनी-
भावमासरदुषां इतधियां मुदे एतत्छरोधनश्ाखाद्वारया मुद्रणायोप-
क्रान्तः, अनेन कान अवसितब्रह्मस्‌ तव्याख्यारूपोपदेदाचतुष्टया-
त्मकप्रथमभागमुद्रगश्च सन्‌ इदानीं सहृदयानां श्रीमतां करकमल-
योर्विनिवेदयत ॥
॥1
॥1
[अन्थकर्ता तव्पितरौ च|
त्रन्थस्यास्य कर्ता ध्ीमान्‌ वीरशेवात्रणीः नीलकण्ठशिवा-
चार्यः। अस्य च पिता मह्ठयदेवः इति, माता चन्नमाभ्बेतिच
आदितः चतुथपञ्चमाभ्यां पद्याभ्यां ज्ञायते । यथा; -
वन्दे मह्यदेवदेरिकवर तातं रिवाराघने
बद्धोत्साहं अनादिवीरविलसच्छेैवागमोक्तक्रमैः ।
प्रातर्मध्यदिनेऽथ सायमुचितैः नाले दिवाशवैरी
यत्स्वाभाविकभक्तियोगलहरीविस्तारणायाखिला ॥ इति ;
तां बन्देः चन्नमाम्वां अहरहरुदितैः भक्तिभावेखुदरः
पातिबव्यं रिवार्चापरिचरणविधो साधु सपादयन्तीम्‌ ।
मैत्री मानन्दयन्तीं पररिवपदयोः पदयतां पावयिक्रीं
धाव्रीशीलखाुकर्जी परङृतसहने सादरं मत्सविन्रीम्‌ ॥
इति च॥
[अन्थकारजीवितसमयः]
अयं च ग्रन्थकारः कंदे कां वा कालकलां अलञ्चकार
त्यस्मिन्‌ विषये अन्थक्रारेण न किञ्चित्प्रपञ्चितमपि पतद्रन्थ-
व्याख्यादश्रमाणयितृणां हस्तावकम्बनेनैव किशचिदवक्त ्रयतामदे ;--
तथाहि (शिं
क्रियासारस्यास्य निर्वाणमन्नियज (4.7). 1725) छृतं
करयासारसर्वस्वभूषणाभिधानमेकं व्याख्यानं ददयते। अयं
निर्वाणमन्त्रिराजश्च दोडनगरसीनाप्रान्त्यक्रेवदिचरपस्य सोम-
शेखर (4.1). 17 14-1739) नाशनः मन्त्री तस्यैव जामाता चेति तावत्‌
प्रसिद्धमेव । सोऽयं व्याख्य(कारः प्रथमोपदेशाव्याख्यारम्मे--
“ मोनप्प सख्यावदुदारभाव-
मोदाय भूया्िखितं मयेदम्‌ `"
इति लिखति । अय मौनप्पपण्डितश्च स्वविरचितथीरश्ैवाचार-
कौस्तुभस्यान्ते श्रन्थसमासिकाटं एवं निर्दिंशति--
प्रख्याते वरशाछिवाहनरके व्योमारिषड्‌ वगैषट्‌-
चन्द्राख्ये गणनायिते प्रगुणितेऽब्दे कालयुक्ताक्चके ।
+11 4

नेजेऽ्टाश्वयुजे प्रवृद्धतिथिके पक्षे ठृतीयादिने


मोनप्पाभिधधीरनिर्मितवर्न्थोऽगमत्‌ पूणैताम्‌ ॥
इति । अनेनेक्रेन कारणेन , व्याख्याकारः १६६० परिमिते शाि-
वाहन शकाब्दे (^... 1738) आसीदिति, ततः पूर्वमेव च पत
दुग्रन्थकारकालः इति वक्तु राक्यत ॥
पएवं कमलाकरभट्ोऽपि (विक्रमाब्दः १६६८, ^... 1612)
स्वकृतनिणीयसिन्धुनान्नि धर्मेशाखघ्रन्ये पार्थिवपूजाप्रकरण स्वो-
काथोषि रेषे प्रमाणत्वेन क्रियासारस्थं श्छोकद्धय म्रन्थनाम-
निर्देशपू्वैकं उपन्यस्यति--
« मध्यमानामिकामध्ये पुष्पं सग्रह पूजयेत्‌ ।
अङ्कष्ठतजेन्य ग्राभ्यां निमौल्यमपनोदयेत्‌ ॥
अपनीतं च निमौय्यं चण्डेशाय निवेदयेत्‌ ।
अशन्यमस्तकं लिङ्गं सदा कुर्वीत पूजकः ॥
इति क्रियासारे उक्तम्‌ "` इति ॥
कमलाकरभटटरोऽपि निणैयसिन्धुभ्रन्यान्तयभागे (वसखकतु-
ऋतुभृमिगमिते विक्रमाब्दे (१६६८) ' इति स्वकालं निर्दिंशत ॥
पवं मह्धणायै (4.1). 1513) बिराचेते कणांटकभाषामये
वीरदौवाश्रतमहापुराणे सप्तमकाण्डे द्वितीयाध्याये सप्विराति-
तमप क्रियासारग्रन्थोद्धेखपूवैकं--
“ अनेकजन्मगुद्धानां श्रोतस्मार्ताचुवर्तिनाम्‌ `
इत्ययं खण्डः उद्ुतः। वीरदोवागरतमहापुराणे च 4.0. 1530
तमे खिस्तशके समरापितमिति तद्न्रन्थस्य अष्टमे काण्डे द्वाविश-
सन्धौ पञ्चाशात्‌ पद्यात्‌ सुस्पष्टं ज्ञायत इति ततोऽपि प्राचीन
एवाये श्रन्थकारः स्यादित्येव विमर्शः अन्ततः अयं ग्रन्थकारः
प्रायश्ः खिस्ताब्दे (^... 1400) पञ्चद शद्ातकस्यादिभागे आसी-
दिति, नैव ततोऽर्बाचीन इति च निःसंशय वक्तु शाक्यते इति ।
श्रीमान्‌. 1. नरसिहाचायैः कर्णाट ककविचरितकतप्यिवमेवाभि-
प्रति ॥
॥41)

[मन्थगप्रसिद्धिः]
अस्य“ च ग्रन्थस्य, शारदातिखके, पञ्चमनेपालमहाराजा-
धिराज्प्रतापसिहमहाराजवह दूरवमेविरचिते पुरश्चर्याणवे च तत्न
तत्र प्रमाणत्वेन उद्धरणात्‌ अयं प्रन्थः चिरादेव दृक्षिणोत्तरदेशयोः
श्रसिद्ध सतः इति ज्ञायते इत्यपि प्रमोद स्थानमेव ॥
[एतद्‌
ग्रन्थकतविरचितग्रन्थान्तरम्‌ |
अनेनैव प्रन्थकारेण कर्णांटकभाषामयः अपरोऽपि सकला.
गमाथविवरणरूपः कश्चन ग्रन्थः विराचतः आसीदिति कियासारे
` परोनविश्ोपदेजान्त्यभागे छिखितया “ अध्वनामध्वपते शष्ठ
स्याध्वनः पारमशीय इति मन्ेण कृतकलासन्निघानस्य लिङ्गस्य
दीश्चापूर्वक्रं धारणमिति आगमोक्तप्रकारः भाषाप्रवन्धेऽस्मत्छृते
अर लोकनीयः' इति पङ्क्तथा ; चतुर्विंशोपदेरोछिखितया ““एकोत्त-
रश्तस्थलानां भेदस्तु भपाप्रवन्धादेवावगन्तव्यः” इति
पङ्क्तथा च ज्ञायते सोऽयं भाषामयः ग्रन्थश्च अद्यावधि केनाप्यनु-
पठन्धः इति महती विषादभूमिरेव ॥
[एतद्धरचने हेतुः]
अस्य च क्रियासारस्य रचने कारणे बुबोघयिषुः अयं श्रन्थ-
कारः, कदाचन निशावक्षानसमये स्वम्ने स्वयमेवागतेन भगवता
कैटासनाथेन उपदिष्टमन्रविशेषः तत्फलतया चाधिगतसकला-
गमान्ता्थः, तेनैव स्वा्थसारसश्रहरूपक्रियासाराभिघानैतद्‌-
ग्रन्थरचने उथ्योजितः च खन्‌ प्रवृत्तः इति स्वयभवाह ॥
यथा--
देवः कैटासनाथः कलितशाजिकलः शर्वरीपथि्मांने
कारुण्याम्भोनिधिमामशिरिषदमलेः सृक्तिवृन्दैरमन्दैः।
सर्वेषामागमानां वचनसमुदयेः सङ्गदीतैः भ्रवन्धे
कुयौस्त्वं वत्स बुद्धिः प्रसरति विमला ते क्रियासारनान्ना ॥
इत्याज्ञप्तस्तु तेन स्वरसविकसितां बुद्धिमासाद्य सृक्ष्मां
भूयस्य प्रीतये
ऽहंजगति खुमनसां सत्कियासारमेनम्‌ ।
1

कुव स्बागमानां पररिववचसां सङ्गं नीखकण्ठः


स्मारस्मारं स्मरारेः मजुमजुकलयन्‌ स्वभ्ररब्धोपदेश्म्‌ ॥
इति ॥ (पुरं २)
[अन्थगतोपदेश्संख्यानिणैयः] ।
अयं च प्रन्थः द्वा्जिशदुपदेशात्मकः इति उपोद्धातप्रकरण-
स्थेन--
“प्रबन्धस्य क्रमदेव उपोद्धातादनन्तरम्‌ ।
द्वात्रिश्चदुपदेक्लास्ते भवन्ति कथिता इमे ॥' (पुरं ४)
इति श्छोक्रेन स्फुटं ज्ञायते । परन्तु उपोद्धातप्रकरणवर्जे पक-
जिद एवोपदेदो “समाप्तोऽयं ग्रन्थः" इत्येव दद्यते। न च उपोद्धात-
प्रकरणसङ्ककननैवाथ सख्यानिदेदा इति राङ्कयम्‌। उपदेशार्थानां
सङ्ग्रह भ्रसङ्ग--
१ ,,....... द्वात्रिश्दुपदेशके ।
शिवमाहार्म्यकथने श्रवणे भक्तिपूवैकम्‌ ।
श्रेयःपरम्परावा्तिः ,... ॥ (पुरं ६)
इति भरद्यकविषयसङ्प्रहदरीनेन, “ उपोद्धातादनन्तरम्‌ `इव्येव
स्पष्टमुक्तत्वेन च तादशशाङ्कायाः अनवकाडरात्‌ । प्व च
अन्त्योपदेशस्य कस्यामपि माठृकायामनुपलम्भात्‌ अयं भागः लुत
पवेति, यावदृपटञ्धस्नन्थान्ते पव आधुनिकैः ‹ समाप्तोऽयं भ्रन्थः ›
इति ठेखनन श्रन्थः समापित इति च वक्तुं शक्यते ॥ `
[उपोद्धातप्रकरणविषयसंग्रहः]
आरस्मिश्च भ्रन्थे आदिमं उपोद्धातप्रकरणम्‌ । तत्र प्रतिपा-
दितानां विषयाणां अयं सङ्ग्रहः;
मङ्गलाचरणपूथैकं भ्रन्थरचनप्रवत्तो हेतुकथनम्‌ ।
आगमानां द्विधा विभजनेन वीरक्ञेवागमस्यैव वैदिकत्व-
मिति अन्येषां अवैदिकत्वमिति च निरूपणम्‌ ।
अनेकञ्च वेदागमयोर्विंरोधेऽपि, भगवन्निःश्वासरूपवेदा-
पेक्षया तदुच्चरितागमानामेवाधिक्येन वेद
विरोधस्य अप्रयोजकत्व-
कथनम्‌ ।

उपदे शार्थानां सङ्ग्रहः ।


साङ्गोपाङ्गवदतदन्तस्रत्युपस्छतिपुराणोपपुराणरैवतन्त्राणां
अवान्तरभेद निरदेरपूर्वैकं पतत्सवीपेक्षया वीरदोवप्रवन्धानामेव
किक ~ भद +अक

उत्कृष्टतमत्वकथनं चति ॥
[आदौ ब्रह्मसूत्रविवरणे बीजम्‌]
„ अनन्तरं पञ्चमादिभिः उपदेशजाछैः वीरकेवमतीयानु्टेयानां
कमणां कमादीन्‌ वक्ष्यन्‌ , प्रथमे उपदेशचतुष्टयेन, शक्तिविरिष्ठा-
दवेतब्रह्मरूपिणि परमरिवे निखिखजगत्कारणत्वसमथनेनेव राक्ति-
विशिष्टाद्वेतमतस्य निर्बाधतावा्भिम्‌ , तादरासमथनस्य च प्रमाण-
त्वेन सकरख्जनपरिग्रदीतानां ब्रह्मसज्ाणां तत्परत्वेन व्याख्यान
विना अचुपपन्नतां चायुसन्धाय तान्येव कारिकारूपेण वाक्य-
रूपेण च व्याख्यत्‌ ॥
[एतद्‌ब्रह्मसूच्रविवरणस्य नीखकण्ठभाष्यमूरुकत्वम्‌ |
तच एतदुपदेशचतुष्टयपीटिकायां पवमुक्तम्‌ । यथा ;--
« समुपत्य तदा व्यासः भ्राथयामास शङ्करम्‌ ।
मतानि विविधान्येव समुत्पन्नानि शङ्कर ॥
भत्छृतानां च सूत्राणां अन्यथा नयनं कृतम्‌ ॥
एवमेवेति निश्चि कुर्वन्ति करटं मिथः ॥
तत्प्रसाद्रैकलन्धस्य सृजरजाटस्य शाङ्कर ।
यथापूर्वं त्वया कार्य मत्सृ
त्राथेविवेचनम्‌ ।
इति तन प्रार्थितः सन्‌ दयाः पार्वतीपतिः ।
नीरकण्डारिवाचायैनाञ्चा भाष्यमचीकरत्‌ ।
विरि्ठद्वेतसिद्धान्तप्रतिपादनसृत्तमम्‌ ।
मयापि तस्य तात्पर्य श्रोत्णां खुखबुद्धय ।
कारिकारूपतः सर्व क्रमेणव निबध्यते ॥ (पुरं १३)
इति । अनेन च एतन्मूभृतं विस्तृत ब्रह्मसूत्रभाष्यमकमासी-
दिति, तस्य कर्तां च नीलकण्ठाचार्यनामा कश्चन पण्डितः इति
च स्फुटे प्रतीयते ॥
+

[नीखकण्डस्य श्रीकण्ठादृन्यत्वम्‌ |
अस्य च नीटैकण्डाचार्यस्य श्रीमद्प्पयदीसितन्द्रविरचित-
साभाष्यकतैंः श्रीकण्ठाचायात्‌
शिवार्कमणिदीपिकामूढभूतव्रह्ममीमा
अनन्यत्वं तु नैव शङ्कनीयम्‌ । श्रीकण्ठभाप्यस्य पाद्युपत-
मताुखारित्वेन, अस्य च वीरदैवमताचुसारित्वेन अनयोः भेदस्य
स्फुटत्वात्‌ ॥
` [तस्य श्रीशङ्कराचायैसमानकालीनत्ववादः |
अभिज्ञास्तु ;--अये क्रियासारमूलभूतभाष्यकतौ नीलकण्ठा-
चार्यः श्रीरद्धगवत्पादशङ्कराचायसमानकाटीनः इति, श्रीशङ्कर
चा्थदिग्विजयया्रासमये श्रीमद्धेः शङ्कराचार्यः साकं वादेषु
भ्वृत्तः इति च वदन्ति । तदुक्त माघवाचायविरविते शङ्कर
विजये पञ्चदशसगे ;--
“५ तदनन्तरमागमान्तविदां
प्रणतभ्यः प्रतिपादयन्तमेनम्‌ ।
हरदत्तसमाह्ययोऽधिगस्य
स्वगुरे सङ्गिरते स्म नीखकण्ठस्‌ ॥
भगवन्निह जङ्कराभिधानो
यतिरागत्य जिगीघुराथपादान्‌ ।
स्ववशीक्‌तभटमण्डनादिः
सह शिष्यैः गिरिशाय समास्ते ॥
इति तद्वचन निशम्य सम्यक्‌
भ्रथितानेकनिबन्धरल्रहारः ।
रिवतत्परसृत्रभाष्यकतां
प्रहसन्‌ वाचसवाच नीलकण्ठः ॥
सरितां पतिमेष रोष्येद्धा
सवितारं वियतः प्रपातयेद्धा।
पटवत्‌ सुरवत्मे वेष्टयद्धा
विजये नैव तथापिम समथः॥
परपश्चतमिस्रचञ्चदकैः
मम तर्कैः बुधा विश्ीयैमाणम्‌
11

अधुनैव मतं निजं स पदयत्विति


जस्पन्‌ निरगादनस्पकोपः ॥ ””
इत्यारभ्य, विवादसरणि च परदद्यै अन्ते;--
५“ इति युक्तिशतोपदृदिताथैः
वचनैः श्च॒ल्यवरोधसोविददिः 1
यतिरात्ममतं प्रसाध्य रोव
परकृदर्शनदारूणैर जेषीत्‌ ॥
विजितो यतिभूभृता स वः
सह गर्वेण विज्य च स्वभाष्यम्‌ |
शारणं प्रतिपेदिवान्‌ महर्षिं
हर्दत्तप्रमुखैः सदात्मदिष्यैः ॥
यमिनामषभेण नीरुकण्ठं
जितमाकण्यै मनीषिधुधवरयम्‌ ।
सहसोद्यनादयः कवीन्द्राः .
परमद्वेतमुषः चकम्पिरे स्म ॥ "`
इति च उक्तम्‌ ।
अश्वा अन्य एव वा कोऽपि नीलकण्डाचायेनामा अब्याहत-
सृत्रभाष्यकता भवत्वित्यलमप्रकृतेन । प्रकृतमञुसखरामः ;-
[उपदेशचतुष्टयविभागस्य सूत्रानुकारिव्वम्‌ ]
पव कृतः ब्रह्मस्‌ ्ाथेखच्रहः अध्यायचतुष्टयपरिमितब्रह्म-
सृत्राुसारेण उपदेशचतुष्टयात्मना विभक्तः सन्‌ अपेश्षिताथै-
विशदीकरणेन समापितः ॥
[उपदेशार्थानां सङ्ग्रहः]

तत्र प्रथमोपदशे
वीररोवराब्द
निव चनपूर्वकं विषयप्रयोजनसम्बन्धाविकारिणां
निरूपणम्‌।
स्वग्रन्थस्य समूलत्वक थनम्‌ ।
बरह्मणः लिङ्गरूपत्वस्थापनेन तत्पर्यायनाश्नां कथनम्‌ ।
111

स धनचतुष्टयादीनां पूर्ववृत्तत्वनिरसनेन धम॑विचारस्यैव


पू्वृत्तस्थापनम्‌ । -
धर्मभेदाः ।
अद्वैते बरह्मणि शक्तवो शष्रधथोपपादनस्‌।
अआ्यन्तिकदुःखनिवृत्तेः दिवशरणेकलभ्यत्वम्‌।
स्पष्टास्पष्टादिलिङ्गकानां निखिखवेदान्तवाक्यानां श्रतिस्म्रती -
तिहासपुराणानां च तात्पर्यण ब्रह्मणि समन्वयः ।
व्यासपूत्रशेवागमयोः समानतात्पर्यकत्ववणेनम्‌।
जीवेश्वरभेदामेद निरूपेणेन अध्या सखलण्डनम्‌ ॥
(= @ ऋ = क

दतायपदश्च

क्मकाण्डात्‌ ज्ञानकाण्डस्येव म॒ख्यत्वम्‌ ।


लिङ्गाङ्गेक्यसमन्वयाविरोधः ।
प्रथमोपदेशनिरूपितस्य शक्तिविशिष्टेष्द्वेते ब्रह्माणि निखिल
निगमागमसमन्वयस्य सम्भावितस्मरतितकादिविरुद्धत्वाशङ्खानिर-
सनम्‌ ।
ब्रह्मलिङ्कस्य हदयदेरो ऽवश्य धार्यत्वकथनेन उक्ताथनिगमनम्‌ ॥

तृतीयोपदेश
जीवानां नित्यत्वम्‌ । गमनागमनोपपत्तिः।
परावरयोः स्वरूपलक्चणादि
पारानिच्रात्तिपू्वैकरिवप्रा्निसाघनभूताः विदाः
आशध्रमधमनिरूपणम्‌ । रोवधर्माणामेव सुक्तथङ्गत्वम्‌ ।
बन्धमोक्षकारणानि । रशिवपूजाविधिः।
सक्तिभदाः। अधिकारिभेदेन लिङ्गभदाः ।
चिङ्गप्रतिष्ठादयः। भस्मधारणस्या वदइयकत्वम्‌ ।
भस्मभदाः । शशेवपदाथः ।
गुरुरिष्ययोः कक्षणम्‌। तयोः कतैव्यानि ।
रिवपृजाविधिः। फटे च ॥

स्प

। चतुर्थाोषदेशे
विद्यानां फरनिरूपणम्‌ । उत्करान्तिदशाः।
अर्चिरादिमार्गः।
अन्ते जीवभावनिचृत्तिपरशिवत्वध्रातिरूपपरमपुरुषाथौवा-
भरिवणेनम्‌ ।
निगमनम्‌ ।
जगत्दष्टघादिविवरणप्‌
वकं शेवाधिक्यप्रतिपादनम्‌ ।
देवातालिङ्गस्यैवाद्‌रणीयत्वम्‌ ।
शिवभक्तेरावद्यकत्वं तन्महिमा च।
त्रिपुण्ड्स्यैव भरुमना तियैक्‌घायत्वम्‌ ।
वैदिकतान्जिककमणां स्वरूपम्‌ ।
तत्तदधिकारिभेदाः
अन्ते पुनः आदितः सकलस्‌ जाणा भाववणनपूवकं वाद
सरण्या परपक्षनिरसनम्‌ ।
पव उपदेशचतुष्टयेन ब्रह्मसूत्रव्याख्यां परिसमाप्य, पञ्चमा-
दयुपदेशन शय्योत्थायं कतैव्याणि कर्माण्यारभ्य सकलाः रोवधमौः
सविस्तरं निरूपिताः ॥
तत्र पश्चमोपदेशे
सदाचारस्यैव सर्वैविधश्चोयस्करत्वम्‌ ।
तस्य च गुरुमूखत्वम्‌ ।
नेर्विरेषसविशेषभेदेन आचारदवेविध्यकथनेन नित्यनैमित्ति-
कादिनिर्विषाचारनिरूपणम्‌ ।
देशकारूदिगादिनियमेन विण्मृतविसजेनरौचयोः विधिः।
दन्तधावनविधिः।
स्मानवेष्धिश्च ॥
षष्ठोपदेश
भस्मोत्पात्तिः। भस्मनामानि ।
भस्मप्ररुतिभूतद्रव्यनियमः। तत्सस्काराः।
विरजादोमवेष्धेः। तदनुष्ठाने ।वैकल्पश्च ॥
(3

सक्षमोपदेश्च

भरस्मजा बालोपनिषत्‌ ।
सभ्रमाणदशैनं साज्ञोपाङ्गमस्मधघारणविधिः।
भृतिशब्द
स्य भस्माथकत्वनिणैयः।
भस्मना त्रिपुण्डूधारणस्य सर्वैपापहरत्वसवैविधश्रयस्कर-
त्वादिकथनम्‌ ।
शिवभस्मर्द्राक्चादिषु द्वेषस्य पापशापादिफलत्वोपपादनम्‌॥

अष्टमोपदेशे
सप्रमाणे सोपवेहणं च भस्मरलानधारणोदूटनादिमदिमाचु-
वणेनम्‌ ॥
४२४ ० अ

मनवमपद्ञ्च
रुद्राक्षोत्पत्तिकं
थनम्‌ ।
तत्प्रमाणतया सुद्राक्षजावालोपनिषत्पाठः।
बरह्मकैवर्तीयरुद्राक्षोत्पत्तिनिरूपकभागाुवादश्च ॥

दश्चमोपदेले
र्द्राक्षघारणमाहात्म्यम्‌।
तदुपबृहणतया महानन्दोपाख्यानम्‌ ।
एतदथेनिरूपकलृहज्ञावालोपनिषदनुवादः ॥

एकादञ्चोपदेशे
शद्राक्चतद्धारणादीनां परक्चसनम्‌। सौम्यवरत्तान्तः ।
खुप्रदीपवृत्तान्तः। यमशङ्करसंवाद्‌ः ।
जामित्रच्रत्तान्तः। यमं प्रति शङ्कराचुश्ासनम्‌।
खग्टृत्तान्तः ।
रुद्राक्षधारणफलटस्य भस्ममाच्चरधारणाजन्यत्वम्‌ ।
सिद्धसनवृत्तान्तः । निगमनं च ॥
4/1

दाद शोपदेशे
छन्दोदेवतादि विवरणपृर्वकं रिवपश्चाक्षरीजपक्रमः
पञ्चाक्षरजावाखोपनिषत्पाठः 1
पञ्चब्रह्मधिदययाशाकद्योपनिषत्पाठः ।
वायवीयसंहितोक्तपञ्चाक्चषरमाहात्म्यम्‌ ।
उमामहेश्वरसंवादः। पञ्चाक्षरविद्यास्वरूपम्‌ ।
मन्त्रप्रहणक्रमः। मन्बजपसङ्घथादिगादिनियमाश्च ॥

त्रयोदश्ोपदेशे
दीष्षापदाथः। शाम्भव्यादिदीक्षास्वरूपनिरूपणम्‌ ।
दीक्चादानपरिग्रदयोः कमानियमौ । पञ्चाक्षरमदिमा च ॥

चतुर्दशोपदेशे
आत्माथरिवपृज्ञाविधिः। स्नानविधिः।
दौवसन्ध्याविधिः। सक्षिप्षरिवप्‌जाक्रमः।
विस्दतशिवप्‌जाक्रमः। अचमनभस्मघारणोद्ूलनानि ।
तद्धेदाः। रुद्राक्षधारणम्‌।
सकटीकरणपद्धतिः। द्वारपालार्चनम्‌ ।
पद्युभूतानां द्वारपानां अ्नस्यायुक्तत्वाशङ्का परेदारो ।
आत्मशुद्धिः भूतद्युद्धितच्वशुद्धधात्मकोभयविषधदेहश्युद्धिः ।
स्थानशुद्धिः । द्रव्यङ्द्धिः
पञ्चगव्यविधानम्‌। पञ्चाश्तविधानम्‌ ।
मन्बशुद्धिः। लिङ्ग्ुद्धिः ।
विस्वत शिवाचनविघानम्‌। नेवेयविधिः
गुरुपजा । क।परपूजा । शिवसेवाक्रमः
अपराधानां पारेगणनम्‌ । ।
वैश्वदेवचु्ीहोमयोः कमः।
निर्माव्यादिपरिग्रहविषये मतमेदाः। भोजनषेधिः।
पञ्चमोपदेशमारभ्य पएतदवधि उक्तेषु तत्तदथेषु वेदादि-
विश्द्धत्वाशङ्कानिरासेन नित्यकमैविधिपरिसमापनम्‌ ॥
इषया

नैमित्तिककर्मणां विधिः! पञ्चावरणपूज्ञा ।


पञ्चावरणस्तोज्म्‌। शिवपूजा माहात्म्यम्‌ ।
ज्वालालिङ्गोद्धवः। भ्रगुशापविमोचनम्‌ ।
दशावतारनिग्रहायु्रहादिः। शेवमुनिकथा।
छुपदधीचिखवादः । नरकाखुरसहारः।
शाखमोत्पत्तिः। ब्रह्मोत्पत्तिः। दुर्वासदशापनिवृात्तिः ।
चक्रप्रदानम्‌ । मन्मथोत्पत्तिः।
कालनेपिसंहारः । विष्ण्वङ्गभृषणम्‌ ।
महेन्द्ररिवपूजा । अकोदिरिवपूजा ।
रिपुरविधिः। येषहिकानेकफलगप्रदपूजाविधिः ।
महिषव्याघ्रासुरयोः वधः। सक्तासुरसहारः ।
व्यासभुजस्तम्भः।
उपमन्युकथोपवरंदणेन शिवपूजादिमदहिमानुवणेनम्‌ }
निगमनम्‌ ॥
पश्चदशोपदेशे
पूज्ञाकाि वजनीयाः भनोवाक्कायक्रियाः ।
पूज्ञोपकरणसामग्रीपूजःारादीनां लक्षणानि निकायाश्च ॥

षोधशोपदे्े
गुरोराधिकयम्‌। तत्पूञज्ञाया अपि मुख्यत्वे च ।
पूरवोक्तश्ाम्भव्यादिदीक्चानां विस्तरेण निरूपणम्‌ ।
गुखा्िष्यपरस्परपरीक्चाविधिः । शिष्यनियमाः।
गरूपूजाविधिश्च ॥
न,
स्दशापदश्
जङ्गमस्थावरभेदेन शम्भः स्वस्पद्वैविध्यम्‌ , क्षण च ।
शिवभक्तानां बाह्याभ्यान्तर लक्ष्णानि ।
भक्तचिद्वानि ।
सिवदोवभक्तानां येदिकामुष्मिकसग्ैविधश्रयःसिद्धिकथनेन
तन्महिमाचुवणेनस्‌ ॥
ए, 844. ॥
11

अष्टादशे
गोपदे

शिवभक्तेभ्यः भस्मादिदानविधिः।
स्वराडभिधाननरपव्रत्तान्तकथनेन भस्मादिदानमदहिम।चुवणे-
नम्‌ ॥
| एकोनविंशोपदेशञ
कोनर्विश्च
क ` जम

भूतपश्चकम्रविलटाएनविधिविवरणन लिङ्गाङ्सामरस्योप-
पादनम्‌ ।
लिङ्गलक्षणानि। लिङ्गघारणविधिः
* नमो ब्रह्मण घारणं मे अस्तुः" “युज्ञवां ब्रह्मपू्व्यं ' “ युञ्जानः
प्रथमम्‌” इत्येतेषां मन्त्राणां अथाववरणपूवेक “ पुथव्या अध्या-
भरत्‌ '' इति विधः नियमविधित्वस्थापनम्‌ ॥
विंशोपदेश
अजामिष्टोपाख्यानकथनेन लिङ्गधारणवेभववणनम्‌ ॥
एकर्विंशोपदंशे
1 एकर्विंशलोपदशे
कप क

विस्तरेण आद्यतत्वमहालिङ्गलक्षणमदिमादिकथनम्‌ ।
पञ्चाक्षरोत्पत्तिः। तज्ञपदोमादिविधिः ।
रिवालयवणेनम्‌ ।
जपसह्धाखगुण्येन फटवेशिष्रथकथनम ।
अधिकारभदेन मन्तप्रतिपाययसगणनिरणोपासनयोरविरोधः
द्वाष्रिंशोपदेशे
रिषे शक्तिवेोर्टयोपपादनम्‌ ।
दिवे + ~ श्रयोपप

विष्ण्वादीनामपि शिवशक्तिरूपत्वोपपादनपूवैकं “पक पव


शद्रो न द्वितीयाय तस्थे ” इति मन्त्रविवरणम्‌ ।
त्रयोविश्चोपदश्च
[गोलकादिस्वलनादिनिरूपणम्‌]
चिङ्गतत्पीटयोः अधःपातादिना भिन्नयोर्मष्टयोश्च तन्निष्छृतये
प्राणव्यागवे धानम्‌ ।
अश्चतो वैकव्ये तन्निषेधश्च ।
चतुर्विशोपदे्े
षट्‌स्थलानां निणयः। तत्र स्थरपद्‌ार्थैः ।
सामान्यतः लिङ्गस्थलाङ्गस्थलमेदेन स्थलद्वेविष्यम्‌ ।
चिङ्गस्थलस्य भावप्राणिष्टभदेन, अङ्गस्थटस्य योगभोग्याग-
भेदेन च प्रत्येकं बेविभ्योपपादनम्‌ ।
उक्तानां षण्णां प्रत्येकं दैविध्यस्य तत्स्वरूपलक्षणादीनां
चोपपादनम्‌ । तच्छक्तीनामुपपादनम्‌ ।
अङ्गतच्वस्य लिङ्गतच्वावान्तरभेदानां च स्थलशाब्दवाच्यत्वो -
पपत्तिः ।
उमामहेश्वरसंवादेन उक्ताथददीकरणम्‌ ॥

पश्चरविशोपदेश
बीररोवनियमस्यैव होवदीक्चापदाथैत्वम्‌ ।
तस्याश्च दीक्षायाः वैदिकत्वम्‌ । दीक्षाभेदाः।
आश्रममेदोपपादनपूवैकं आश्चमानुगुण्येन गुर्त्वे तारतम्यो
पपादनम्‌॥
षर्ंशोपदेशे
सकरध्यानम्‌ ॥
[सगुणोपासनप्रकारः]
सप्चविंशोपदेशे
निष्कङध्यानम्‌ ॥
[निरणोपासनप्रक्रारः]

अष्टाविंशोपदेशे
प्रसादग्रहणपादोदकयोः क्रममहिमादिनिरूपणम्‌ ॥

एकोनत्रिंश्षोपदेशे
आगमानां स्वतः प्रामाण्यम्‌ ॥
[1मैः
२;

त्रिश्ोपदेशच
हिवधर्मप्रभावः॥
एकर््रिश्चोपदेशे
शिवद्रोहाणां जेवद्रोहाणां च परिगणनम्‌ ।
शिवद्रोहिभिः तैस्तैरयुभूतानां दुःखानां विवरणम्‌ ।
भक्तिप्रीतस्य शिवस्यानु्रहात्‌ अवाक्तनिष्छृतीनां केषांचिदु-
पाख्यानवणनन अध्यायाथेनिगमनम्‌; इत्येते विषयाः प्रतिपादिताः ॥
[निगमनम्‌ ]
एवे उक्तानां एषां विषयाणां सविस्तरं उपपादनेन अय
श्रन्थः समापितः।
तत्र उपदेशचतुष्टयभागस्यास्य संश्षिक्तराग्दत्वेन बह्यसूजा्थ-
विचारसरूपत्वेन च कठिनतया, अये भागः अवद्यं विस्तृततरामेकां
-उ्याख्यामपेक्षतत एवेति नापरोक्षमिदं सहृदयानाम्‌ । उपरुभ्यमानापि
क्रियासारखवैस्वभूषणाभिधाना निर्वाणमन्त्रिराजकृता व्याख्या-
द्वितीयाध्यायतृतीयपादान्तेवेति न सम्पूर्णो पकारिणीति च विषादं
स्थानमेव ।
अयं च क्रियासारग्रन्थः बहुषु स्थलेषु अक्षरस्लाछित्यपङ्क्ति-
लोपपोवीौपर्यादिेखकादिदोषकल्ुषितः एव प्रकृतोपरभ्यमाना-
दशेपुस्तकाचुरेण ददयत इति, एतदून्थसरोधनं बहूदकं पुस्तक-
सापश्चमेवत्याखोच्य बहुधा सृग्यमाणमपि एकमपि वा पुस्तकान्तरं
दछटिति नालक्ष्यत। अनेन किकतेव्यताविमूढाः वयं यावत्‌ पुस्त-
कान्तरान्वेषणोद्यताः अभूम तावदेव प्रन्थोऽयं गीर्वाणकलाशालाखु
रक्तिविरिष्द्वैतवेदान्तविद्धत्प दीक्षापाटथपस्तकतया निर्धारित
इति तदध्येतृणां सोकर्याय सुद्रणशेघ्रधस्यावद्यकताऽपि समुप-
स्थिता । अस्यामवस्थायां- श्रीमद्भिः, वेगलररु श्रीचामराजेन्द्र-
सस्छृतपाटशालाशक्तिविशिष्राद्धेतवेद्‌ान्तप्राध्यापकरे आस्थान
महाविद्वद्धिः, पण्डितरत्नं, सिरिलि, गरशाम्तशाखिभिः यत्रकु्-
चिद्धन्चन आदशोपुस्तकान्तरसाहाय्येन तच्च तत्र, परिशोधितमिति
स्वीयमवेकं मुद्धित पुस्तकं प्रेषयिस्वा बहंापरिशोधनाचुक्रुस्यकल्प-
श्न

नेन महदुपङतमिति तेऽपी शाच्िगः, एवं सम्पूणिभरमं प्रन्थं


ेखनपुनरवखोकनादिना सुद्रणाय सज्ञीङृतवन्तः पतच्छाला-
पण्डिताः, श्रीमन्तः, न्याय वदन्त मीमांसा विद्वांसः, वियालङ्कासः
आर्‌. रामाशाखिणश्च परं धन्यवादाः इति ससन्तोषमावेदयामः।
अन्ते च सौकर्याय विषयवाक्याधिकरणार्थसंग्रहसदितानि
ब्रह्मसूत्राणि प्रमाणाकरसूजरसचीप्रथतयश्च अनुबन्धतया सयो-
जिताः।
एवे यथामति परिरोधितेऽपि भ्रमादात्पतिताः अद्युद्धीः
सश्चोध्य गुणेकदरास्सहदयास्समलुगह्णीयुरिति विश्वसिति \--

विदुषां ववदः,
(21-8-1954) न्याय व्याकरण साहित्य विद्धान्‌
जयनामसवत्सरश्रावण प्राच्यविद्ातच्वसशोघनशालापण्डितः,
कृष्णजन्माष्टमी एन्‌. एस्‌, वेङ्टनाथाचार्यः
पिवस्वासरः, विश्वविद्यानिलयः,
मैसूर.
करियासारे
उपदेश्षचतुष्टेयात्मकप्रथमभागविषयमसूचनी
विषयाः. पुटं. पद्धिः,

उपोद्धातप्रकरणविषयसङ्गदः
देवगुरुनम स्कारात्मकानि मङ्गलानि श.
अन्थरचनाप्रवृत्तौ तदनुगुणधीविकासे च हेतूपपादनपूर्वकं 2 5
ग्रन्थकरणप्रतिज्ञा.
संसारबन्धविमो
चनपूर्वकदिवसारूप्यापत्तिहेतुभूतलिङ्गाङ्गसाम- ॐ. 9
शस्यस्य अवरयाद्रणीयत्वम्‌,
स्वग्रन्थस्य रिवप्रदृत्तनिगमागमानुयायित्वम्‌ , तद्‌नुयाय्यनेक- +
ूरवग्रन्थसङ्गहारमकस्वे च.
भागमानुयायिवीरशेवसिद्धान्तस्य भ्याससूत्रसिद्धा्ैविरोधितोक्तिः >, 23
अ्ानमूरकस्वम्‌,.
बीरशेवमतस्य ब्याससूत्रानुद्रलत्ववणैनारम्भः, तत्र भागमस्य 3 1
निगमसमप्रामाण्यम्‌.
आगमविभागः, स्वमतस्य वेद्सिद्धत्वाभावेऽपि वेदाविरोधमत्रे- ~ 9
गेव वैदिकस्वै च.
वेदाविरुद्वत्वमात्रेण वैदिकत्वस्य स्वैरप्यवजैनीयता 2 "9 41
बीरकैवेतरदैवमतानां अवैदिकत्वम्‌ , तेषामेवानुपादेयत्वं च॒ ,, 23
शोवमतसामास्यन्यानुपादेयतोक्तेः वीरशेवेतरमतविषयकतया 4 1
सङ्कोचकरणस्यावरयकता, तदुपपादनं च,
्रुलयपेक्षया आगमानामेवाधिक्यम्‌ ५ ऋ 90
श्रल्यागमयोः परस्परविरो धाभावकथनम्‌ क += 28
प्रबन्धा्थ॑सङ्गह „ 20
सरक्षैमतापेश्चया वीरदेवमतस्थैव आधिक्यवणैनाय सर्वेषां 6 24
निगसमागमानां विभाग
तत्र विद्याविभागः । ५ +, 24

1 अत्र निदु विषयेषु अधिकरणा्रूपाः विषयाः प्रायशः विदस्तृतव्याख्यानेक-
अन्थाः, न तु मूलत एव स्पष्टाः इति बोध्यम्‌ .
2111
अशा
विषयाः
शिक्षादिवेदाङ्गानां विभागः |
1
वेदानां उपनिषदां च विभागः
पुराणानां उपपुराणां च विभागः 20
मीमांसान्यायपुराणस््रतीनां वेदोपाङ्गस्वम्‌ 1¶्
मीमासान्यायशाख्रयोः विभाग 19
स्मस्युपस्ख्तिकर्तारिः ऋषयः, तत्तव्कतैनाम्नैव स्शटशयुपस्द्तीनां 21
प्रसिद्धिश्च
शेवागमविभागः, शेवतन्त्राणां मेदाः, तेषामानन्त्यं ख 11
धीरशैवविद्यायाः सर्वाधिक्यकथनेन उपोद्धातप्रफरणोपसंहारः 20
अथ प्रथमोपदेशाथसङ्गह
घीरशैवमतस्य वेदमृरकत्वस्थापनप्रतिन्ता
बीररैवशब्दा्थनिर्वचनम्‌ प्रथमम्‌
32 द्वितीयम्‌
9} तृतीयम्‌

सिङ्गधारिणां वेभवम्‌
एतच्छाख्नाधिकारिणां स्वरूपम्‌
तैरनुष्ेयाः धर्माः
धर्मनिष्टाननिरतस्वसम्पादनोपायः
गुरुमहिमा
गुरूपीठमधिरूढवतां केषांचिदररूणां निर्देश
वीरशेवमतपरिनिष्टितानां केषां
चित्परिगणनम्‌
बीरशेवसिद्धान्ताभिरुचेः क्राचित्कता, तदभिरुचिमतां स्तुतिश्च
आदिगुरः, तत्प्वर्तिताः विचा, तत्परम्पराश्च
शिवोपदिष्टानामेव व्याससृत्राणां बहुभिबहुधोष्ेखपूर्वकं व्याख्या-
रचने सदूर्वद्ौनस्यैव हेतुत्वकथनम्‌
अद्रेतमतानुवादः
भेदाभेदवादि स्वमतोपपादनम्‌ व;
एतच्करियासारमृलभूतव्रह्सूत्रभाष्यस्य नीरकण्ठशिवाचार्भूण
रचने श्यासप्रार्थनानुसारेण शङ्कराज्ञाया एव हेतुस्वोप-
पादनम्‌ .
विषयाः
क्रियासाराख्यस्थास्य मन्थस्य नीलकण्ठभाष्यानुसारिस्वम्‌ , तद-
पेश्चया बहृशसौरभ्ये च.
स्वमतसङ्गह
लिङ्गनामानि
छिङ्गवैशिष्टयव्णनस्यैव व्याससत्रनीखकण्टभाव्यक्रियासाराख्य-
म्नन्थत्रयपरमध्येयत्वम्‌,
लिङ्गस्यैव सुसुश्चुज्ञेयता, तादशलिङ्गगुणवणेनस्यैव भ्याससूत्र- 15
सारता च,
अथातो ब्रह्मजिन्ञासेव्यादिमसूत्रे अथरब्दा्थैविचारारम्भः ,... 18
तत्र धर्मविचारानन्त्यस्यैव अथशब्दा्थत्वम्‌ 18
साधनचतुषटयस्यं पूरवब्त्तस्ववादिमतनिराकरणम्‌ 18
पञ्युधर्मपतिधमैमेदेन धर्मस्य द्वेधा विभजनम्‌ , तयोः स्वरूपा- 25
वान्तरभेदादिविवरण च.
अतङशाब्दस्य हेस्वथैकत्वम्‌ 23
वेदान्तग्रतिपाद्याथैनिणयप्रसङ्गेन जीवब्ह्येक्यवादयदरैतिमतोपपादनम्‌ 24
तस्खण्डनपूर्वकं स्वमतानुसारेण शाखप्रतिपाद्याथैनिरूपणम्‌ ....
लिङ्गाङ्गसामरस्यस्यैव कैवल्यरूपमोश्चहेतुत्वम्‌ , तस्यैव सर्व- 19
शाख्सारत्वं च.
सुप्रसिद्धतया दृष्टस्य निणीतस्यापि उक्तशाखसारस्य कैश्चिदना-
द्रणे हेतुः, उक्ता्ैविश्वासवतां स्तुतिश्च.
श्चाखसारार्थनिर्देशपूर्वकं जिज्क्तास्यब्रह्मरक्षणप्रतिपादकद्वितीय-
सूत्रावतरणम्‌ .
जन्माद्यस्य यत इति द्वितीयसूत्रे जन्म आयस्यति पदविभागपूरैकं 15
परब्रह्मणः विष्णुजनकत्वरूपप्रथमरक्षणकथनम्‌ .
जन्मादि अस्येति पद्विभागपूर्वकं अकारवाच्यविष्णुजन्मादिकार- 23
णत्वरूपद्वितीयलक्षणकथनम्‌ .
जगजनन्मादिकारणत्वरूपतृतीयरश्चषणकथनम्‌ , निपुणतरं तदु- 24
पपादनं च.
ब्रह्मणो जगत्कारणत्वे तत्सत्तायां च शाखस्यैव प्रमाणत्व- 11
कथनम्‌ ,
१९.411

विषयाः पुट,
ब्रह्मण एव शाखप्रवसेकत्वकथनपूर्वकं ब्रह्मधारणस्यैव शाख- 22
प्रतिपाद्यत्वकथनम्‌ .
वेदान्तवाक्यानां ब्रह्मसाधकत्वनिरूपणम्‌ ५ 16
वेदान्तवाक्याथवेमत्यसत्तासूचनस्थैव तत्त॒ समन्वयादिलयनत्र 18
तुकचब्दार्थस्वम्‌ , तादरावैमलयदहेतुनिरूपणम्‌ , तत्फलम्‌ ,
तादृशवैमल्यविधूननपू्वंकं सर्वेषां वीरश्ैवमतानुसरणे
स्ैखोकक्षेमोत्पत्तिकथनम्‌ च.
सर्व॑प्रकारेणापि छिङ्गधारणस्थैव श्रेयस्करता, तदभावे महान- 15
नर्थसूचनं च.
जीवब्रह्मणोः सर्वास्मिना मेदस्य अभेदस्य च निराकरणेन भेद्‌- 28
भेदस्यैव सयुक्तिकत्वस्थापनम्‌ , तत्र प्रमाणानि च.
बरह्मणि शाखयोनित्वसमन्वयस्य निपुणतरं निरूपणप्रतिज्ञा छर

उक्तसमन्वयस्येव प्रथमाध्या्थेता 18
प्रधानस्य जगत्कारणस्वनिराकरणम्‌ 15
‹ अन्योऽन्तर आत्मानन्दमयः" इत्यादौ आनन्दमयस्य परब्रह्मस्व- 24
साधनपूर्वकं जीवस्य जगत्कारणत्वनिराकरणम्‌ .
« य॒ एषोऽन्तरादिव्ये हिरण्मयः पुरषः › इल्यादौ आदिल्यान्त- 14
वैर्तित्वेनोक्तस्य हिरण्मयपुरुषस्य परब्रह्मत्वस्थापनम्‌ .
^ सर्वाणि ह वा इमानि भूतान्याकादाादेव समुत्पद्यन्ते ` इत्यादौ 22
सर्वभूतोत्पत्तिहेतुत्वेन उक्तः आकाशः परं ब्रह्मव,
° सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशान्ति › इत्यादौ 23
उक्तः प्राणोऽपि परं ब्रहैव.
‹ अथ यदतःपरो दिवो ज्योतिः ` इष्यादौ सवैरोकव्यापितया 25
दिवि श्रूयमाणे परंज्योतिरपि परब्रहमव.
‹ प्राणोऽस्मि प्र्तात्मा ` इत्यत्रापि प्राणशब्द परब्रह्मपर एव न 10
सुख्यप्राणादिपर ।
लिङ्कघारणस्यावङइयकता 23
द्वितीयपादावतरणम्‌ , शिवलिङ्गतद्धारणादेरेव निखिरुशाख -
प्रतिपाद्यत्वम्‌ .
° मनोमयः प्राणशरीरः इत्यादौ मनोमयत्वादिधर्मकस्वेन श्रूय-
माणस्य पुरुषस्य परब्रह्मस्वे च.
59/11

विषयाः पुट.
“ यस्य ब्रह्म च क्षत्र च उभे भवतः ओदनः `इत्यादौ सत्यूपसेचन- 33 42
मिकितब्रहमक्षतरोपलक्षितनि खिरुचिदचित्प्रपञ्चकफलभोक्तु -
तया श्रूयमाणः परब्रह्ेव.
° गुहां भरविष्टौ परमे परार्ध ` इत्यादौ सुङृतस्थानरारीरहदयगुहा- 34
भ्रविष्टत्वेन कर्मफरू भोक्तृत्वेन छायातपवत्परस्परविलक्षण-
धर्मवत्वेन च श्रूयमाणो जीवास्मपरमास्मानावेव, न तु
बुद्धिजीवौ .
“य एषोऽक्षिणि पुरषः › इत्यादौ अक्ष्यन्तवर्तित्वेन श्रूयमाणः
अग्ृतत्वादिलक्षणः पुरुषः परं ब्रह्मैव,
° यः एृथिग्यां तिष्ठन्‌ › इत्यादौ प्रथिव्यायास्मतत्वपर्यन्तं निखिल-
वस्स्वन्तर्यामितया श्रूयमाणोऽपि परं ब्रह्मेव.
‹ यत्तददरेर्यमग्राद्य * इत्यादौ अदश्यत्वादिगुणकस्वेन श्रूयमाणः
पुरुषोऽपि परं ब्रह्मेव,
“ आत्मान वैरवानरमुपास्ते `इत्यादौ उपास्यतया उक्तः वैश्वानरः
न जाठराञ्नथादिः, किन्तु परं ब्रह्मैव.
सर्वत्रापि श्रुयमाणः ब्रह्मशब्दः शिवलिङ्गपर एवेति कथनम्‌ .... 10
“ यस्मिन्‌ योः › इत्यादिना देवरोकभूलोकाद्याधारतया श्रूयमाणः 14
परब्रहैव,.
स भूमा" इत्यादौ स्वमहिमप्रतिष्टितत्वसर्वात्मत्वसर्वकारणत्वादि
धर्मविशिष्टतया श्रूयमाणः भूमशब्द्वाच्यः परब्र्मैव,
° एतद्र तदक्षरम्‌ › इत्यादौ स्वाक्ञाधृताम्बरान्तसकरभ्रपञ्चतया
भूयमाणः अक्षरपदवाच्योऽपि परत्रहमैव.
“ परात्परं पुरिशयं पुरुषमीक्षते ` इत्यादौ दक्षतिकमैस्वेन श्रूयमाणः
परं बह्यैव.
° दहरं पुण्डरीकं वेदम ` इत्यादौ भपहतपाप्मत्वादिधमविरशिष्ट-
स्वेन श्रूयमाणः दहराकारोऽपि परं ब्रहैव.
“ शङ्कष्ठमात्रः इत्यादौ उपासकहदयानुरोधेन अङ्गष्टमात्रतया
श्रूयमाणः पुरुषोऽपि परं ब्रहमव.
मनुष्याणाभिव देवानामपि ब्रह्मोपासनाधिकारप्रयोजकीभूतार्थित्व-
सामर्ध्यादिसत्वात्‌ अस्स्येव तेषामपि ब्ह्मोपासनेऽधि-
कारः.
29111

विषयाः

मधुविद्यादिषु श्ूदाणामिव वस्वादिदेवानामपि अधिकारो नास्तीति


जेमिनिमवम्‌ . ।
असंस्कृतत्वात्‌ श्युद्राणामधिकाराभावेपि शाखीयसंस्कारसंस्कृतानां
सर्वेषामपि अधिकारोऽस्त्येवेति बाद्रायणमतम्‌ .
शूद्रादीनां ब्रह्मविद्याधिकाराभावनिरूपणम्‌
यदिद किञ्च जगत्सर्वं प्राण एजति निःसृत "मित्यादिना सकल- 16
जगत्कस्पनहेतुतयोक्तः परब्रहमेव.
‹ परंज्योतिरूपसम्पये ?त्यादिना सुक्तप्राप्यतया श्रूयमाण परज्योतिः 16
परब्रह्म. ।
“भाकाशो हवै इत्यादौ नामरूपयोः निरवोदुत्वेन श्रूयमाणः आका- 18
श्लोऽपि परं ब्रह्मेव.
सुषुक्षिदशायां उत्करान्तिदृशायां च बाह्यान्तरविषयत्तान्यून्यात्‌ 20
जीवात्मनः भिन्नः प्रात्तः जगद्धिपतिश्च परंब्रह्म, स एव
िङ्गस्वरूपी, तञ्च जिङ्गं हृदये सर्वेदा धार्यं चेति निरूप-
णम्‌ .
लिङ्गमहिमकथनम्‌, लिङ्गस्यावर्यधायैता च 28
पादसङ्गति 46 24
° महतः परमभ्यक्तम्‌ इत्यत्र महतः परत्वेन उच्यमाने भग्यक्त- 47
शब्दवाच्यं शरीरमेव, न कापिरुसम्मतं प्रधानम्‌
अजामेकां रोहि तदुद्धकृष्णाम्‌ ` इति सवप्रपञ्चकारणत्वेन 20
जन्मरदितत्वादजेति श्रूयमाणे परं ब्रह्मेव, न साह्खयसम्मता
प्रकृतिः.
° यस्मिन्‌ पञ्चपञ्चजनाः ` इत्यत्र पञ्चजनसंज्ञकाः प्राणादयः
विवक्षिताः न तु साङ्खथसम्मतानि तत्वानि.
ध्यो वै वारक एनेषां पुरुषाणां कर्ता › इत्यादिषु वेद्यस्वेन शतः
परमेश्वर एव.
‹ आत्मा वा अरे द्रष्टव्यः ` इत्यत्र प्रतिपाद्यः परमेश्वर एव, जीव-
ब्रह्मणोः मेदाभेदश्च.
परमेश्वर एव्र जगतो निमित्तकारणं उपादानकारण च ध 49
एतावद्ग्याख्यानेन एतत्समानयोगक्षेमश्ुतीनां सतीनां च 9१

भ्याख्यातस्वम्‌.
14
विषयाः -3
^

. शिङ्गङ्गतामरस्यपूवैकलिङ्गधारेणस्यैव व्यासकङतग्रतिसूत्रविधेयत्वम्‌,. 14
लिङ्गधारणस्य चण्डाखान्तसकलरशिवभक्तसाधारण्यम्‌, तेनैव 19
सकरपापनाशश्च.
देहकदीकसकरुविधतपोऽपेश्चया छिङ्गधारणस्यैव श्ष्ठत्वम्‌ 10
सकृत्‌ रिवपूजयैव गणेश्वरत्वम्रातिः 19
छिङ्गधारणान्तशिवभक्तिसंपादने एव मानवजन्मसाथक्यम्‌ 21
हृदयधतणिङ्गार्चनस्थैव सकरविधानुषज्गिकेहिकफदेतुस्वम्‌ ....
उक्तार्थानां सकलनिगमागमसाररूपत्वं, पुनःपुनरुक्तेः बुद्धिदार्ब्या- 10
पादनहेतुकल्वेन अदोषत्वं च
शेवागमव्याससूत्राणां एकाथैकस्वनिरूपणम्‌ 14
जीवब्रह्मणो :मेदासेदनिरूपणेन अद्रैतिसम्मताध्यासासम्भवकथ- 17
नेन प्रथमोपदेहसमापनम्‌ .

अथ द्वितीयोपदेशार्थसङ्गहः
प्रथमोपदेशसिद्धार्थानुवादपूवकं सङ्गतिकथनम्‌ , द्वितीयो पदेश- 61
सारार्थश्च,
जगत्कारणत्वबिषये सांख्यवेदिकमतयोः मेदः, शरुतिप्राबल्यनिरू-
पणेन श्चलयननुसारिस्षटतिदौबल्यनिरूपणम्‌ , सांख्यसम्मत-
प्रधानकारणत्वनिरसनेन श्रुतिसम्मतवरह्मकारणत्वस्यैव
युक्तत्वकथनं च.
अङ्गाङ्गिभावमापन्नयोः करमैकाण्डव्रह्मकाण्डयोः मध्ये बद्यकाण्ड- 62
स्यैव प्रावल्यम्‌, अधिकार्यानुयुण्येन उभयोरप्युपादेय-
त्वात्‌ निखिख्वेदप्रामाण्यावाधश्च
प्रघानकारणः वनिरासेन ब्रह्मकारणत्वददीकरणम्‌ 63
लिङ्गस्वरूपे सर्वाकारे परब्रह्मणि तेस्तैरक्तानिभिः परिकल्पितानां 64
तत्तत्सङ्कुचिताकाराणां विवरणम्‌ , तथाविधाकारपरिकल्पने
हतश्च.
सर्वकारत्वेन सर्वा्मिकतवैन च रिवोपासनस्य सवैविधभ्रयो- 6¶ 19
हेतुस्वनिरूपणम्‌ , परमशिवपारम्यपराकाष्टोपपादनं च.
1.9 9.4

विषयाः
निगमनम्‌ %
सांख्यस्ख्लयपेक्षया योगस्ख्रतौ वैरक्षण्योपपादनेन तसप्रामाण्य-
शङ्का, अश्चतः प्रामाण्याङ्गीकारेण इतरां अप्रामाण्यसत्त्व-
स्यैवोपपादनं च.
लिङ्गाङ्गसामरस्यस्यैव योगपदाथैत्व, तदुपपादनम्‌ , तदंहो योग-
स्ते: प्रामाण्ये च
ब्रह्मकारणतावाद्स्य तर्कंबाध्यस्वाङ्का, तर्कोपपादनं च
जगद्रह्मणोः सप्रमाणे वैलक्षण्यविवरणेन विकक्षणयोः कार्य
कारणभावास्रभवावं जगति ब्र्महेतुकत्वाभावरदा ्ञाददी-
करणम्‌ ,
गोमयवृश्चिकादिदष्टान्तेन कार्यकारणयोः सारश्चण्यनियमाभावो- 4५।
पपादनेन, तुस्यदोषत्वोपपादनेन च, ब्रह्मकारणतायाः
तर्काबाध्यत्वनिरूपणम्‌ , तकंस्याग्रतिष्टितत्वं च.
कणादादिमतसिद्धपरमाणुकारणतावादनिराकरणस्यापि तुल्यन्या- 74 21
येन युक्तत्वस्‌चनम्‌ .
जीवब्रह्मणो : शरीरशरीरि भावस्य, तस्प्युक्तदोषासम्बन्धस्य चोप- 3) ५३
पादनेन विरिष्टिवाद्रेतसिद्धिसूचनम्‌ .
कायैकारणयोरनन्यत्वोपपादनम्‌ ॥
क्षीरादिद््टान्तेन कार्यात्मना कारणपरिणामसत्तासुपपाद्य भनन्त-
शक्तिब्रह्चककारणकं जगदिति सूचनम्‌ .
ब्रह्मणो जगदाकारेण परिणामस्योक्तस्य सम्भाविताशङ्कानिरा-
करणेन दृढीकरणम्‌ , सर्व॑शक्तिमत्वकथनं च.
अवा्तसमस्तकामस्यापि लीख्या खष्टयादिप्रवृत्तौ अविरोध 17
जगत्सृष्टौ वैषम्यस्य कमस पक्षत्वेन न भगवतः वैषम्यं ने्ण्यं वा 20
अन्यत्रासंभावितानां परस्परविरुद्ानामपि सर्वेषां धर्माणां ब्रह्मणि
उपपन्नतासूचनेन पादाथनिगमनम्‌ .
उ क्रपरिणामवादस्य अग्रे स्पष्टीकरणप्रतित्ता
प्रथमपादद्वितीयपादा्थयोः मेद 11
सत्वरजस्तमोमयजगत्कारणत्वं तादृशस्य प्रधानस्येव युज्यत इति 14
सदशन्तं सांख्यपक्षानुवादः.
{ २०1
विषयाः पुट,
प्रधानस्याचेतनत्वेन चेतनानधिष्ठितस्याचेतनस्य प्रव्र्याद्यददौनेन ¶१8
प्रधाने जगत्कारणताअनुपपन्ञेव्युपपादनम्‌ , उक्तदष्टान्ते
भ्रकरृतवैषम्योपपादने च.
्षीरादिप्रवतैकतृणायचेतनदृष्टान्तस्य अन्धपङ्कन्यायस्य च प्रकृता 21
ननुगुणत्वोपपादनेन प्रकृतप्रधानकारणतावादनिरसनम्‌ .
साङ्क्वसम्मतानां सर्वेषामप्यर्थानां परस्परविरोधोपपादनेन 79 10
तन्मतस्य सर्वथा असमञ्जसत्वकथनम्‌ .
वैरोषिकाभिमतपरमाणुकारणतावाद्खण्डनाय तन्मतानुसारेण 81 19
जगस्स॒षटिप्रक्रियोपपादनम्‌ .
कारणगुणानां स्वसजातीयगुणान्तरारम्भकत्वनियमाङ्गीकारिणां 89 20
तेषां परमाणुकारणतावादस्य स्वसिद्धान्तविरुढत्वनिरूपणम्‌.
अणुषु भाद्यकर्मोस्पत्तिेतुस्वेन सम्भावितानां विकल्पकरणेन स्वै- 988 ५,
स्यापि असङ्गतत्वकथनम्‌
समवायनिरास 84
(समवायनिल्यत्वनिरासः) परमाणुषु चतुर्धां स्वभावविकल्पेन 1
सर्वत्र दोषकथनम्‌.
परमाणुनां रूपवत्वाङ्गीकारे अनिलयत्वापत्तिः 85 10
भरूपत्वाङ्गीकारे कारणगुणपू्वकस्वादिनियमभङ्गापत्तिः 86
गणाचारविरुदधसांख्यवैरोषिकमतस्मरणस्यापि पापावहत्वोपपादनेन 87
प्रकृतविषयनिगमनम्‌.
बौद्धमतखण्डनाय तत्मतग्रक्रियोपपादनम्‌ , तत्र बाह्यान्तरभेदेन 14
द्विधा भित्रयोः समुदाययोर्मध्ये बाह्यपच्चस्कन्धसमुदायेन
आन्तरचित्तचेत्ताःमकससुदायोस्पत्तिप्रक्रिया,
क्षणिकानां सङ्घातासम्भवकथनेन तन्निरसनम्‌ 144
अविद्यारागादीनां परस्परकारणत्वेन सङ्घातभावोपपत्तिवादखण्ड- 24
नम्‌
सर्वेषां क्षणिकस्वेनापि सङ्गातभावानुपपत्तिकथनम्‌
हेत विनैव फलोत्पत्याशङ्कानिरास 19
निरन्वयनाशानुपपत्तिविवरणम्‌ 10
एतन्मते अविद्यानिदृत्यनुपपत्तिकथनम्‌
९9911
विषयाः पुर,
आकाशस्य तुच्छसवनिरासः कि 93
सोऽयमिव्यादिप्रामाणिकप्रलयभिक्ञानस्यापि क्षणिकत्वबाधकता-
कथनम्‌ . ।
अभावाद्धावोत्पत्तिनिरासः 94
अभावाद्धावोस्पच्यङ्गीकारे प्रयलसामान्यस्य वेयथ्यैम्‌ 95
केवरुवित्तानवादिमतोपपादनम्‌
घटे जानामील्यायपरन्ध्यानुयुण्येन बाह्ार्थापलापनिरासः 97
स्व्दृष्टान्तेन तदुक्तायाः जाग्र्यवहारश्ून्यतायाः सयुक्ति निरस- 98
नम्‌.
अथरान्यज्तानमात्रासम्भवक्रथनम्‌ 1 99
उक्तबोद्धमते दूषणान्तरस्यापि कथनेन स्वमतनिगमनम्‌ = ^. 100
ज्ेनमतखण्डनाय तन्मतप्रक्रियोपपादनम्‌
एकस्मिन्‌ वस्तुनि एककारावच्छेदेन सत्वासस्वादिपरस्परविरूढ- 108
धर्माणां सामानाधिकरण्यासभवसूचनेन तदुक्तसप्तभङ्गी-
निरसनम्‌ .
भात्मनो देहपरिमाणत्वनिरास
अश्रौतेश्वरवादिमतानां सङ्ग
ईइशवरकेवरनिमित्तस्वखण्डनम्‌ निमित्तोपादानोभयविधकारणत्व-
स्थापनंच
जीवोत्पत्यादिनिरूपकपञ्चरात्रमतोपपादनम्‌
तत्खण्डनम्‌
परमतनिरासे हेतूपपादनेन उक्तानां एषां अर्थानां खिङ्गधारणा-
वरयकस्वैकतात्पयैकत्वकथनेन च निगमनम्‌ .
पादसङ्गतिः अध्यायरोषार्थश्च
आकारोत्पत्तिनिरूपणम्‌
वायूत्पत्तिनिरूपणम्‌
वाय्वादीनां सर्वेषामपि भूतानां ब्रह्मण एवोत्पत्तिरिति निरूप-
णम्‌.
जीवानां निलयत्वम्‌
जीवेषु स्वाभाविकक्तानघर्मित्वनिरूपणम्‌

विषयाः पुटं, प.
जीवानामणुत्वस्थापनम्‌ ~ -.“ 110 17
ज्ञातृत्वाणुत्वयोः जीवधर्मत्वप्रतिपादने प्रयोजनम्‌ „+“ 108 - 29
जीवानां कतुत्वनिरूपणम्‌ ४", ॐ "8
उक्तकतैत्वस्य चेश्वरायत्ततानिरूपणम्‌ (= 110. ~.0
जीवस्य ईंश्वरांशत्वसाधनम्‌ ^ ` 19
इन्द्रियाणां उत्पत्तिनिरूपणम्‌ += ` 114. 18
,» सङ्खथानिदेश = -9. 98
इन्द्रियाणां प्राणवायोश्च अणुत्वादिनिरूपणम्‌ „. 118 3
आदिलयश्चकषुमेत्वे'त्याद्य॒क्ता आदीत्यादीनामिन्द्रिया्यधिष्टानताऽपि ›› 16
परमेश्वराधीनेव
सुख्यप्राणादिन्द्रियाणां भिन्नता .... » 24
नामरूपव्याकरणस्य दश्वराधीनत्वम्‌ , निगमनं च + 19. 19
अथ ठृतीयोपदेशाथसङ्गहः
अध्यायसङ्गतिः अध्यायार्थसङ्गहश्च ~~ 9. -9
प्रथमपादार्थं » 15
जीवानां पररोकगतागतसमये देहान्तरप्राप्िदेतभूतभूतसूक्ष्मवेशटि- » 18
तत्वम्‌ .
लोकान्तरेषु भुक्तभोगानां जीवानां सकर्मरोषाणामेवैत्लोक- 123 9
प्रक्षि
इष्टापूर्ता्यु्वेतां चन्द्रगमनाभाव 124 £
खोकान्तरादिमं ोकमवरोहतः जीवस्य आकाशादिसादश्यापत्ति- 126 5
साधनम्‌
तस्य च आकाशादौ बिरुम्बाभावकथनम्‌ »
जीवानां योनिसम्बन्धास्पूर्वं न ब्रीह्यादिरूपेण जनने, किन्तु संश्वेष- >» 16
मात्रमिति कथनम्‌
पादाः, स्व्चसष्टेः परमेश्वरकतैकत्वस्थापने च „ 19 9
सुषुक्ष्यवस्थायां जीवस्थाननिरूपणम्‌ ,... 128 14
सुप्रबुद्धयोरभिन्नता „ 129 13
मूर्छावस्थायाः सुषुक्षया्यवेक्षया सेद १» 18
सर्वान्तयौमितयाऽवस्थितस्यापीश्वरस्य तत्तद्रतकरुङ्कासम्द्वत्वम्‌, 130 10
णगुणवच्वं च.
1. 84.24. (1
5.9४

विषयाः एर.
नेति नेतीत्यादिनिषेधस्य विषयान्तरपरता 132 17
परात्परतया श्रविसिद्धात्‌ परमेश्वरादधिकस्य वस्तुनोऽभावः ,... 135
तादरोश्वरसदशस्यापि वस्तुनोऽभाव 14
तस्यैव च सर्वैफरगप्रदस्वम्‌ तत्र मतमेदश्च १ 21
सङ्गतिः, वेदान्तेषु `प्रतिपादितानां उपासनानां रेक्यनिरूपणम्‌ 137
तत्फरे च.
वाजिनां छन्दोगानां च विधीयमानस्य उद्रीथे प्राणदष्टथोपासनस्य 138
प्रकरणसेदात्‌ मेदः.
‹ओमिती त्यादौ प्रणवस्यैवोपास्यत्वम्‌ 15
विद्याविरोषविहितानां धर्माणां अन्यत्रोपसहारादिः 9 17
अन्नमयायनुसन्धानानैयलयम्‌ 139
कासांचिद्धिद्यानां रेक्यमेदादिविचारः द 9) 16
बरह्मपरा्तवतां विदुषां पुण्यपापयोः हानसुपायने च, तत्कारु- 140
विरोषनिणेयश्च.
भाधिकारिकेपुरुषाणामपि सुक्तिसत्वम्‌ 141 21
अ्चिरादिगतेः सर्वोपासकसाधारण्यम्‌ 2 2) 23
अक्षरसम्बन्धिनीनां निषेधधियां सर्वासु परविद्यासूपसंहारः .... 14
पुनः कासांचिद्विद्यानां मेदामेदविचारः सुक्तप्राप्यब्रह्मस्वरूप- 18
निणैयश्च.
उपाखनविरोषाणां अनेयव्यम्‌ , उपासनमेदेन गुणमेदस्य युक्तता 143 11
च.
उपास्यनिणैयः, मनश्चितादीनां क्रियाङ्गत्वनिषेधश्च 4
आत्मनः शरीरातिरिक्तत्वम्‌
उपासनाङ्गतया कुत्रचित्‌ श्रतानां अदानां केषांचित्‌ सर्वोपासना- 18
स्वप्यन्वय
वैश्वानरविद्यायां उपासनप्रकारः, विद्यानां एकी कृलयानुष्टानासंभवो-
पपादनं च.
अधिकारिभेदेन विद्याविकल्पः, काम्यविषये वैषम्ये च
केषांचिदुपासनानां स्वातन्त्यम्‌
सङ्गतिः, पुरुषार्थं प्रति विद्याया एव हेतुत्वम्‌
गरृहस्थाश्रमादिवत्‌ आश्रमान्तरस्याप्यनुष्ठेयत्वम्‌
शश्प्र

विषयाः पुट.
वीरश्ैवमतीयैः आश्रमाचारवुजैने आगमानुरोधि्वस्य हेतुस्वम्‌, 149
तस्यैव युक्तत्वं च.
उद्रीथादिषु रसतमस्वादिषटेवुक्तता
विद्यारस्भपरितानां आख्यायिकानां स्तुयथैता
विद्यायाः कमौपेक्षत्वादिविचारः
विद्यानिष्टस्यापि प्राणालयय एव सवन्नानुमतिः
आश्रमकर्मेणां मोक्षहेतुस्वम्‌ , अल्याश्च मीयकरमैणां प्राधान्यं च ....
अनाश्रमिणामपि विद्यासम्पत्तिः
आरूढपतितानां विद्याधिकाराभावः
उपासनविरोषस्य ऋरत्विकर्तन्यता ` नकः

पाण्डिल्वास्यवत्‌ मौनस्यापि विधिसम्भवः


आश्रमसामान्यस्य निराश्रमिणां च विद्यातत्फनिणैयः
अधिकारिभेदेन मुक्तिकारनिणैयः
शैवधर्माणां प्रधानतया सुक्तयङ्गरम्‌ , तदाथ च
सुक्तमोक्चयोः स्वरूप, प्रकृतयश्च
देहकर्मणोः परस्परहेतुकत्वै, शरीरभेदाः फलं च
कमैनिवारणोपायः, रिवस्वरूपं, तन्महिमा च
शिवपूजाविधिः फर च 24
शिवसालोक्यसामीप्यसार्ित्वसायुज्यसुक्तीनां स्वरूपम्‌
सुसुक्षुणां कारक्षेपक्रम
लिङ्गपूजाविध्युपक्रमः, सूक्ष्मणिङ्गम्‌ , भूताङ्गानि लिङ्गविरोषभेदा-
श्च.
स्वयम्भुरिङ्ग्वे हेतुः तस्पूजाफरं च
तलिङ्गरचनाक्ृमाः तस्प्रतिष्ठादिकं च
बिन्दुखिङ्ग, तद्रचना, त्फलं च 3)

प्रतिष्ठितखिङ्ग, तदूद्धैविध्यम्‌ , तस्य पोरुषभ्राकृतफलप्रदत्वम्‌, 160


पौरषभ्राकृतपदा्थश्च
चरणिङ्गमेदाः, तद्धिकारिणश्च 9)

छोकाश्निजवेदाभिजशिवाभ्रिजभेदात्‌ विभूतेः त्रेधा विभाग 161


तत्स्वरूपाणि, फर च.
१९01
विषयाः पुर.
भस्मरब्दार्थं 161 25
भस्मखष्टः शिवस्य महिमा, शिवशब्दार्थः, भस्मधारण महिमा च 162
गुरुलिङ्गस्वरूपं, गुरुमहिमा च 163 10
गणनाथपूजपूर्वकं कृतानां शिवपूजानां महिमाः, निगमनं च 164 18

अथ चतुथौपदेशाथसङ्हः
सङ्गतिः, अध्यायार्थसङ्गहश्च 168
मोक्ष पाधनतया विहितस्य वेदनस्य असकृदावर्वनीयत्वस्थापनम्‌ 9१

अनेन चाधिकरणेन वीरशेवसिद्धान्तसिद्धलिङ्गाङ्गसामरस्यसिद्धधु- 169


पपादनम्‌ , वेदनस्यैव शिङ्गरूपत्वं च.
उपासकादुपास्यस्य अर्थान्तरन्वेऽपि उपासित्रा अहं बरह्मास्मी- 171
व्येवोपासनस्य शाख्मीयत्वकथनम्‌ .
बरह्मदष्टयेवादिल्यादीनामुपासनस्य युक्तत्वम्‌ क 172
कमङ्गोपासनेषु आदित्यादिषु उ द्रीथादिद्ेन्याय्यत्वम्‌ 9)

उपासने आसननियमः देशकालादिनियमाभावश्च


आदेहपातं उपासनाुद्रत्तिः, उपासकानां ख्व॑पापनिवृत्ति 173
पुण्यस्यापि पापत्वं च.
पुण्यपापयोः अनारब्धकायैयोरेव नाशाः, यावजीवं कर्मानुष्टान-
स्यावरयकता च,
जीवस्योरकरान्तिसमये वागादीनां ख्यः ४ 174
देदोत्करान्तौ विद्वदविदुषोः साम्यम्‌ , ऊर्ध्वं विरोषः, जीवर्यपदा- 175
थश्च.
विद्भद्विदुषोः उत््रमणनाडीमेदः, उत्कान्तस्य दिवा रात्रौ च 176 14
रदिमसंबन्धादेवो्ध्वगमने च.
निगमने निगमागमसामरस्यसिद्‌ध्युपपादनम्‌ 177
पापकर्मणां चरितानि 33. 18
विद्वद्न्तव्यमाभैनिणैयः तञ्चिन्तनानि च 179 11
अर्चिरादीनां देवताविरोषत्वम्‌ , ताभिः प्रापयिष्यमाणदेवता- 9१ 19
विरोषनिणैयश्च
पादसङ्गतिः, पादाः, सुकतिपदाथैः, मुक्तस्य बह्मसादर्योपपत्तिः 181
सुक्तस्वरूपं च.
+®9.3.011

विषयाः पुट. पं.


सुक्तरशक्तयः 181 21
मुक्तस्य जगत्सृष्टिवर्जं इतरारो ईश्वरसाम्यम्‌ ,पुनरावृच्यभावश्च 18: 19
सूत्रन्याख्यानिगमनम्‌ 188 19
सष्टिक्रमविवरणारम्भः, सष्प्राक्काटिकी स्थितिः; उत्तरकालिकी 184 9
स्थितिश्च
त्रिमूतिंसृष्टिः, भूततदभिमानिनां सूष्टिः, रिवमहिमा, शिव- 16
भक्तयावइयकता च.
शिवे सर्वाधिक्योपपादनम्‌ 188 13
विष्णोः ब्रह्मणश्च दंश्वरश्ापः निगमने च 9 190 4
देवतािङ्गधारणविधिः शिवभक्तेरयावर्यकता, रेवचिद्वानि, 191 18
शिवम्रदरेषकारणानि च,
भस्मधारणादिमहिमा 1०8 26
वैदिकतान्त्रिकयोः शेवधर्मैयोः ह्यत, तान्त्रिकेषु वेदविरोध- 196 6
स्यादोषस्वम्‌, निगमन च
जीवब्रह्मणोः स्वरूपैक्यासम्भवोपपादनेन अध्यासस्य सूत्र 20
सिद्धत्वनिरासः
जीवब्रह्मणोः भेदामेदस्य शाखरसिद्धस्वम्‌ , प्रलयक्षसिद्धव्वं च 197
अह्मकारणवादे भोक्तृभोग्ययोः इतरेतरभावापत्तिशङ्कानिरासः +, 12
प्रपञ्चस्य बाधितत्वोक्तेः भ्याहतत्वम्‌ , प्रयक्षप्राबस्यै च 198 11
ल्या प्रपञ्चतत्सत्यत्वयोः बाधासम्भवोपपादनेन भेदामेदस्यैव 199
सलयत्वनिगमनम्‌.
जीवब्रह्मणोः अत्यन्ताभेदे स्वात्मनो जीवस्य छोकमोहादिजन- 9 14
कत्वानुपपत्त्या, जीवाद्धिज्नस्य ब्रह्मण एव चखष्टूत्वम्‌ ›
अरमादिदष्टान्तेन भेदाभेदस्य रोकन्यवहारसिदस्व-
विरुद्धत्वयोः वैशयेनोपपादनं च.
अव्यक्तपदस्य शरीरपरस्वो पपादनपूर्वकं अविद्यायाः सूत्रसिदधत्व- 201
खण्डनेन भेदस्य मिथ्य(€्ववाद्निरसनम्‌ ,
स्वैशक्तेः ब्रह्मणः निरवयवस्थ
(पि स्वस्वरूपापरिलयागपू्ैकं जग- 402
दुपेण परिणामोक्तं बाधकाभावात्‌ श्रतिसिद्धस्वाच्च न
तदर्थं अविद्ाङ्गीकारावश्थकतेत्युपपादनम्‌,
शद)

विषयाः पुट.
भव्रह्मविकारभूताविययाङ्गीकारे खदादिद्टान्तेनोक्तायाः एक- 204
विज्ञानेन सर्वविक्तानप्रतिक्तायाः बाधितत्वापत्युपपादनेन
अविद्यापरिणामवादस्य ब्रह्मविवतैवादस्य च खण्डनम्‌.
अत एव चोपमेत्यादिसृत्राणां जीवपरभेदस्यौपाधिकःवाभिप्राय-
कत्वशङ्कानिरसनेन जीवपरयोः स्वाभाविकमेदोपपादनम्‌.
जीवपरयोः स्वरूपैक्यस्य प्रल्यधिकरणबाधितत्वोपपादनेन 2085
अध्यासनिरासनिगमनम्‌
बरह्मणः निमित्तोपादानोभयविधकारणत्वोक्तिः, ब्रह्मातिरिक्तस्यैवोः 2017
पादानत्ववादिनां मतनिरासश्च
ब्रह्मणः अवेद्यत्वनिरास 14
बह्य्ञानविधः अशाखीयत्वनिरसनेन तन्मूरुकमोक्षानिल्यत्व- %2
शङ्कानिरासः.
तत्रतत्रोक्तानांः आख्यायिकानां विद्याविधिनेकवाक्यत्वस्येव युक्त-
त्वकथनम्‌ .
ब्रह्मणः निधभकत्वावाच्यस्वयोः सूत्रविरुदधत्वोपपादनम्‌ 14
शाखेण ब्रह्मणि बोधितानां धर्माणां आरोपितत्ववादे शाखरस्थैवा- 3१ 20
भ्रामाण्यापत्तिसूचनेन ब्रह्मधर्माणां सल्यत्वस्थापनम्‌,
यतो वाचः इत्यादीनां ब्रह्मण एवावाङ्मनसगोचरत्वाभिप्रायकल्व- 209 12
निरसनेन, तेषां ब्रह्मानन्देयत्तापरिच्छेदस्थैव वाङ्मनस-
गोचरता निषेधाभिप्रायकस्वविवरणम्‌,.
उपासनाया एव मोक्षफरत्वोपादनेन ब्रह्मतदुपासनतत्फरू- 210
स्वरूपाणां स्फुटीकरणम्‌,
सलयक्तानानन्तपदार्थानां विवरणेन निर्विरोषब्रह्मवादिमतस्य अश्नौ- 211
तत्वकथनम्‌.
कारणव्यतिरेकेण कार्यासत्वस्य सूत्रसिद्धत्ववादिमतखण्डनम्‌, 219
तादशासत्वस्य व्यवहारबाधितत्वम्‌, का्यकारणयोरमेदः,
अल्यन्तसेदनिरासश्च
सक्वपदार्थविवरणेन मिथ्यात्वनिरसनम्‌ 215
कारणातिरिक्तकार्याभावस्येव ससवशब्दार्थस्वस्य, तदानुगुण्येन 21¶
सिद्धस्य ब्रह्मातिरिक्तजगद्‌ भावस्य च सूत्रजारविरुद्स्वम्‌,
तदङ्गतया बोद्धमतोपपादनम्‌, खण्डनं च,
+
5.11

विषयाः पट. प.
सुक्तराक्तय 181 21
सक्तस्य जगत्सृष्टिवर्ज इतरांरो द॑श्वरसाम्यम्‌ ,पुनरालरच्यभावश्च 182 19
सूत्रन्याख्यानिगमनम्‌ 183 19
खष्टिक्रमविवरणारम्भः, सष्टिप्राक्काछिकी स्थितिः, उत्तरकाछ्िकी 184 9
स्थितिश्च.
्िमूर्तिसृषटिः, भूततद्मिमानिनां सृष्टिः, शिवमहिमा, शिव 16
भक्तयावरयकता च.
शिवे सर्वाधिक्योपपादनम्‌ 188 13
विष्णोः ब्रह्मणश्च ईश्वरशापः निगमने च ३ 190 4
देवताटिङ्गधारणविधिः रिवभक्तेरल्ावस्यकता, रशेवचिह्वानि, 191 18
रिवप्रदरेषकारणानि च.
भस्मधारणादिमहिमा 1०3 26
वैदिकतान्त्रिकयोः शैवध्मैयोः ग्राह्यता, तान्त्रिकेषु वेदविरोध- 196 6
स्यादोषत्वम्‌,निगमनं च
जीवब्रह्मणोः स्वरूपैक्यासम्भवोपपादनेन भमध्यासस्य सूत्र 20
सिद्धत्वनिरासं
जीवब्रह्मणोः मेदाभेदस्य शास्रसिद्धत्वम्‌ , प्रलयक्षसिद्धस्व च 197 र
ब्रह्मकारणवाद भोक्तृभोग्ययोः इतरेतरभावापत्तिाङ्कानिरासः 19
प्रपञ्चस्य बाधितस्वोक्तेः व्याहतत्वम्‌ , प्रलक्षप्राबल्यै च 198 11
ल्या प्रपञ्चतस्सत्यस्वयोः बाधासम्भवोपपादनेन भेदामेदस्थैव 199 4
सलयत्वनिगमनम्‌,.
जीवब्रह्मणोः अलयन्तामेदे स्वार्मनो जीवस्य शोकमोहादिजन- 19
कत्वानुपपतत्या, जीवाद्धिन्स्य ब्रह्मण एव खष्रस्वम्‌ ,
अदमादिदष्टान्तेन भेदामेदस्य लोकव्यवहारसिद्धस्व-
विरुदधत्वयोः वैशयनोपपादनं च,
अभ्यक्तपदस्य शरीरपरत्वोपपादनपूरवकं विद्यायाः सूत्रसिद्धत्व- 201
खण्डनेन सेदस्य मिथ्या6्ववाद्निरसनम्‌ .
सर्वशक्तेः ब्रह्मणः निरवयवस्थ।पि स्वस्वरूपापरिव्यागपू्ैकं जग- 202
दुपेण परिणामोक्तं बाधकाभावात्‌ श्रतिसिद्धत्वा्च न
तदर्थं अविद्ाङ्गीकार धश्थकतेत्युपपादनम्‌,
ष ए111

विषयाः पुट.
अब्रह्मविकारभूताविद्याङ्गीकारे खदादिदष्टन्तेनोक्तायाः एक- 204
विज्ञानेन सवैविक्तानप्रतिक्ञायाः बाधितत्वापच्युपपादनेन
अविद्यापरिणामवादस्य ब्रह्मविवतवादस्य च खण्डनम्‌.
अत एव चोपमेत्यादिसृच्राणां जीवपरमेदस्यौपाधिकःवाभिभ्राय- 28
कत्वशङ्कानिरसनेन जीवपरयोः स्वाभाविकमेदोपपादनम्‌.
जीवपरयोः स्वरूपैक्यस्य प्रत्यधिकरणबाधितत्वोपपादनेन 205 18
भध्यासनिरासनिगमनम्‌ .
बरह्मणः निमित्तोपादानोभयविधकारणत्वो क्तिः, ब्रह्मातिरिक्तस्येवो- 201
पादानत्ववादिनां मतनिरासश्च,
ब्रह्मणः अवेद्यत्वनिरासः 14
बह्यक्ञानविधेः अशाखीयत्वनिरसनेन तन्मूलकमोक्षानित्यत्व- %2
शङ्कानिरासः.
तत्रतत्रोक्तानां' आख्यायिकानां विद्याविधिनेकवाक्यत्वस्यैव युक्त-
त्वकथनम्‌ .
बरह्मणः निधभकलत्वावाच्यस्वयोः सूत्रविरुदधत्वोपपादनम्‌ 14
शाद्चेण ब्रह्मणि बोधितानां धर्माणां आरोपितत्ववादे शाखस्थैवा- ११ 20
भ्रामाण्यापत्तिसू
चनेन ब्रह्मधर्माणां सल्यत्वस्थापनम्‌ .
यतो वाचः इत्यादीनां ब्रह्मण एवावाङ्मनसगोचरत्वाभिग्रायकस्व- 209 12
निरसनेन, तेषां ब्रह्मानन्देयत्तापरिच्छेदस्यैव वाङ्मनस-
गोचरता निषेधाभिप्रायकस्वविवरणम्‌,.
उपासनाया एव मोक्षफरत्वोपादनेन ब्रह्मतदुपासनतत्फर- 210
स्वरूपाणां स्फुटीकरणम्‌.
सलयक्तानानन्तपदार्थानां विवरणेन निर्विरोषन्रह्मवादिमतस्य अश्रौ- 211
तत्वकथनम्‌,.
कारणव्यतिरेकेण कार्यासत््वस्य सूत्रसिद्धत्ववादिमतखण्डनम्‌, 219
तादशासच्वस्य व्यवहारबाधितत्वम्‌, का्यकारणयोरमेदः,
अलयन्तसेदनिरासश्च
स्वपदार्थविवरणेन मिथ्यात्वनिरसनम्‌ 215
कारणातिरिक्तकार्याभावस्येव सच्वश्ब्दार्थत्वस्य, तदानुगुण्येन 2114
सिद्धस्य बह्मातिरिक्तजगद्‌ भावस्य च सूत्रजारबिरुदसवम्‌,
तदङ्गतया बोद्धमतोपपादनम्‌, खण्डनं च.
, उडद

विषयाः पुट.
मिथ्यात्वस्य साक्षात्सूत्रविरूडत्वोपपादनम्‌ 22३
का्यैकारणयोरत्यन्ताभेदवादिमतानुवादः निरासश्च
बाधितानां सूत्रन्याख्यानानां सूत्रक।रनिरस्वमतान्तरतुल्यतया 224
अनुपादेयत्वम्‌
जीवस्य ानस्वरूपत्ववादिमतनिरास 11
जीवस्य महस्परिमाणवादिमतनिरासः, अणुस्वेऽपि ज्ञानव्याप्त्यैव 19
सकरदेहकार्यकारित्वोपपादने च
चैतन्यस्य जीवस्वरूपत्वनिरासेन गुणस्वसम्थनम्‌, 25 14
जीवब्रह्मणोः मेदामेदग्रयुक्ताया अपि जीवे महस्दजङ्कायाः निरास 226 10
ज्ञानस्य यावदात्मभावित्वनिरूपणेन आरमनोऽणुस्वविचारोप- 2४¶
सहार
आरमनोऽकतैत्वादिसाङ्ख्यमतनिरास 24
नि्णब्रह्मवादिनां गुणोपसंहारबोधकसूत्रजारूविरोधोपपादनम्‌, 231 12
ूर्वोत्तरस्ववाक्यविरोधस्प्राप्युपपादनेन तन्मतखण्डनम्‌,
सगुणत्वस्थापनें च.
कर्मनिरपेश्चकेवरक्तानान्मोक्ष इति वादिनां मतखण्डनम्‌ 234
मोक्षस्य क्मैसाध्यस्वे स्वर्गादिवदनिलयत्वाराङ्ापरिहारः 236 १
क्ञानकैणोः विलक्षणकायैकस्वम्युक्तैककार्योपयो गित्वानुपपत्तिचाङ्का 257 10
निशसः. ।
आह्युतरविनाशिन्याः क्रियायाः शाश्चतफलग्रयोजकत्वानुपपत्ति- 238 18
शङ्कानिरासः.
बिद्रदविदुषोः उस्कान्तिसाम्याभाववादिमतखण्डनम्‌ ०३9 17
ससूक्ष्मशरीरं देहादुक्रममाणजीवसेवन्धिनां सूक्ष्मशरीरां 240 9]
पाशचैस्थजनागो चरत्वे हेतुः.
विदुषां उक्करान्तिनिषेधनिरसनम्‌ 241 40
अविदुषां उत्करान्तिनिषेधः 14
उच्छवयल्याध्मायतीलयादिश्रुलयथैः 249 18
ब्रह्मैव सन्‌ इति रुल्यथैः 243 10
जीवस्य ब्रह्मसम्पत्त हेठभूतदेशकालादिनिरूपणम्‌ 13
ब्रह्मणि सम्पन्नः इत्यनुकता ब्रह्मेव सन्‌ इव्युक्तौ बीजम्‌ 944
+३।

विषयाः
बरह्मरोकप्रापिहेतु भूतमा्मविवेकः 244 18
नान्यः पन्था अयनाय विद्यते इति श्चुत्यथैः 246 10
प्ाप्यवस्तुनः दिरण्यगभैत्वनिषेधः 247 10
सुक्तिशब्दार्थं 18
सगुणनिगणमेदेन विद्याविभागस्य स्ववाक्यविरुढधत्वनिरूपणम्‌ 248 10
मुक्तेन स्वेच्छया परिगृहीतानां सर्वेषामपि शरीराणां सात्मकत्व 249 20
स्थापनम्‌.
सम्पत्तिशब्दस्य कवल्या्थकलत्वखण्डनेन परमतनिरासनिगमनम्‌ 13
प्रकृते बह्यसूत्रव्याख्यायाः आवइयकता 20
स्वाध्यायोऽध्येतव्यः इति वाक्यार्थं 21
बरह्मविद्याविचारस्य अध्ययनविधिप्रयोज्यत्वम्‌, कर्मकाण्डविचा- 15
रानन्तर्थं च.
ब्रह्मविचारस्य अध्ययनविधिप्रयोज्यत्वे विध्यन्तरवैयथ्यैदाङ्कापरि- 23
हारः. `
कारुवैषम्याद्वि्यानुष्टानस्य लुस्वेऽपि बह्मविचारस्य वैयर्थ्या- 18
भावोपपादनम्‌,.
ब्रह्मविचारे धमैविचारानन्तयैस्य युक्तत्वनिरूपणम्‌, अथातो
बरह्मजिक्तासेति सूत्रा्थश्व.
प्रबन्धवैरक्चण्यपञ्चाक्चर्यग्रबन्धर
चनाहेतूनां विवरणेन उपदेदा- 16
चतुष्टयाथनिगमनम्‌,
फलश्रृतिः, अन्थारथप्रचारकवैष्वाद्रः,
एतद्‌ अन्थसरक्षणोपदेश्ः, 254 16
अन्थप्रवचनकतैणां गुरूणां सत्कारविधिश्च.
तत्वन्ञानफङकथनेन चतुर्थोपदेङानिगमनम्‌ 258
उपोद्धातप्रकरणगतविद्याविभागसंग्रहः

सामान्यतः विद्या दिविधा-- वैदिकी तान्त्रिकी चेति। तत्र


वैदिक्यः-जिक्षा, क्पः, व्याकरणे, निरुक्त, ज्योतिष, छन्दः, ऋक्‌,
यजुः, साम, अथर्वा, मीमांसा, न्यायः, पुराण, धमेशासख्लमिति चतु-
दश । तत्र ऋगादयश्चत्वारः वेदाः, शिक्लादयः षर्‌ अङ्गानि, मीमां
सादीनि चत्वारि उपाङ्गानि । तत्र िक्षाब्याकरणे पाणिनीयादिक्ते,
कल्पः आपस्तम्बादिर्तः, निरुक्ते यास्कादिङृतम्‌ , ज्योतिष वराह-
मिदहिरादिकृतम्‌, छन्दः वैङ्गलादिकतम्‌ । मीमांसा कमब्रह्म-
काण्डभेदेन दिविधा, यथाक्रमं जेमिनिन्यासाभ्यां प्रवत्तिता।
न्यायः आक्षपादक्राणादभेदेन विविधः! पुराणानि ब्राह्मादीन्यष्टा-
दश, उपपुराणानि स्कान्दादीन्यष्टादश । मचुप्रभृतयः अष्टादश
स्म॒तयः, . जावाद्यादयः अष्रादरोपस्मतयश्चति ध्मेशाख्रमिति
वैदिकविद्याविभागः। कामिकादयः अष्टाविशतिसदहिताः, महा-
मायाङम्बरादयः अनन्ताः तन््रविद्याश्च तान्त्रिक्यो विदाः
इति बिद्याविभागसंग्रहः ॥

१.41
उपदेशचतुष्टयनिदिष्ट ग्रन्थ-ग्रन्थकार-मत-मतीय
ऋषि -देवतानां नामानि '

न्थाः
नामानि पुरस, नामानि
भथर्ववेद्‌ः 42 प्राचीनभाष्यम्‌ 254
अथर्वैशिखोपनिषत्‌ 26 बरहज्जावारोपनिषत्‌ 1¶
अष्टादशपुराणानि 180 ब्हदारण्यकम्‌ 154
भागमा % ब्रह्मोततरखण्डः 284
आन्नेयपुराणम्‌ 189 ब्राह्यणम्‌ 28
उपनिषदः ‹ 22 भारतम्‌ 175
उद्वावृशाखा 144 भाषाप्रबन्धः 253
उपनिषद्धाष्यवार्तिकम्‌ 230 महेश्वरपुराणानि 189
ऋरग्वेदः 42 माध्यन्द्निराखा 241
कठोपनिषत्‌ र 26 मीमांसा 252
कामिकाद्यागमाः 0 12 यजुर्वेदः 42
काराग्न्युपनिषत्‌ 1¶ योगस्छतिः ¶१1
कैवल्योपनिषत्‌ 26 रहस्योपनिषत्‌ 20
कोषीतश्युपनिषत्‌ 140 वच्रसूच्युपनिषत्‌ 26
छान्दोग्योपनिषत्‌ 10¶ विद्यासारसंहिता 183
ताण्डिनां ब्राह्मणम्‌ 140 वेदाङ्गानि 178
तैत्तिरीयोपनिषत्‌ 16 वेदान्ताः 14
तैत्तिरीयारण्यकम्‌ 210 वेदान्तसारः ‰6
नाचिकेतकम्‌ 124 वैष्णवपुराणानि 189
निगमाः 2 श्याससूत्राणि
नीरखुकण्ठभाष्यम्‌ 13 शोवागमाः
पञ्चरात्रम्‌ (आगमग्रन्थः) 105 सामवेदः 42
पुराणानि 3 साङ्खथस्मरतिः ८1
पूर्वकाण्डः 15 सोरषुराणम्‌ 189
भ्रणवोपनिषत्‌ 26 स््रतयः
प्रश्नोपनिषत्‌ 26
1 अत्र निर्दिष्टानां तत्तनना्नां निदि्टेभ्योऽन्यत्रापि सत्त्वेऽपि, विस्तरभिया एकस्य नाक्नः
एकैव पुटसंख्या दत्तेति ध्येयम्‌.
21171
4/9

भ्रन्थकाराः ऋषयश्च
नामानि पुटसं. नामानि पुरस,
अगस्त्यः 19 नीरुकण्डदिवाचा्यैः 13
अङ्गिराः 12 पराशरः 195
तिः 12 पूर्वाचार्याः
आचार्याः 36 पौराणिकाः 124
आनन्दगिरिः 280 बादरायणः 39
आइमरथ्यः 36 बादरिः 36
भौडुलोमिः 48 भरद्वाजः 19
कणादः 64 रोमहर्षणः 19
कण्वः 2४ वसिष्ठः 12
का्क्ररटखलः 48 वामदेवः 154
काडयपः 12 विश्वामित्रः 19
कार्णाजिनिः 125 भ्यासः
जैमिनिः . 19 सनत्कुमारः 11
मतानि मतीयाश्च
अवैदिकाः माभ्यन्दिनीयाः
काण्वाः माध्वाः
कापाला सुण्डिनः
क्षणवादिनः लिङ्गिनः
क्चपणकाः विज्ञानवादी
चार्वाकाः वीरशेवाः
जङ्गमाः वेदिकाः
जटिलाः वैना्िकाः
तार्किकाः वैरोषिकाः
्रैवणिकाः चतिनः
न्यायमतम्‌ 817 श्यून्यवादिनः 1¶
पाञ्चरात्रम्‌ 178 शैवाः
पाड्ुपताः साङ्खयाः 4
पाषण्डाः सेश्वरसाङ्खयाः 89
बौद्धाः 18
उपदेशचतुष्टयनिरदिष्ट ्रन्थ-ग्रन्थकार-मत-मतीय
ऋषि -देवतानां नामानि `
ग्रन्थाः
नामनि पुटक्त, नामानि
अथर्ववेदः 42 प्राचीनभाष्यम्‌ 254
अथर्वेरिखोपनिषत्‌ 26 बरहज्जाबारोपनिषत्‌ 1¶
अष्टादशपुराणानि 180 जहदारण्यकम्‌ .... 154
भागमाः बह्मोत्तरखण्डः 254
आन्नेयपुराणम्‌ 189 आह्यणम्‌ %8
उपनिषद्‌: ‹ 22 भारतम्‌ 1765
उद्रातृशाखा 149 भाषाप्रबन्धः 258
उपनिषद्धाष्यवार्तिकम्‌ 230 भहेश्वरपुराणानि 189
श््गवेद्‌ः 42 माध्यन्दिनशाखा 241
कठोपनिषत्‌ 26 मीमांसा 25४
कामिकाद्यागमाः 12 यजुर्वेदः 42
काराग्न्युपनिषत्‌ 1 योगस््रतिः ¶१]
कैवस्यो पनिषत्‌ 26 रहस्योपनिषत्‌ 20
कोषीतक्युपनिषत्‌ 140 वच्नसूच्युपनिषत्‌ 26
छान्दोग्यो पनिषत्‌ 10¶ विद्यासारसंहिता 183
ताण्डिनां ब्राह्मणम्‌ 140 वेदाङ्गानि 178
तैत्तिरीयोपनिषत्‌ 16 वेदान्ताः 14
तैत्तिरीयारण्यकम्‌ 210 वेदान्तसारः 26
नाचिकेतकम्‌ 124 चैष्णवपुराणानि 189
निगमाः 2 उ्याससूत्राणि 3.
नीरुकण्ठभाव्यम्‌ 18 शोवागमाः 3
पाञ्चरात्रम्‌ (आगममन्थः) 105 सामवेदः 49
पुराणानि 3 साङ्खथस्खतिः ¶१1
पूर्वकाण्डः 15 सौरपुराणम्‌ 189
प्रणवोपनिषत्‌ 26 3

स्दतयः
प्रश्नोपनिषत्‌ 26
1 अत्र निर्दिष्टानां तत्तन्नान्नां निदिषट टेभ्योऽन्यत्रापि ऽपि, विस्तरभिया एकस्य नान्नः
एकैव पुटसंख्या दत्तेति ध्येयम्‌ .
ड 1111
श्या

्रन्थकाराः ऋषयश्च
नामानि पुटसं. नामानि
अगस्त्यः 12 नीरुकण्ठरिवाचायैः 13
अङ्गिराः 12 परा्यरः 195
भतरिः 12 पूर्वाचार्याः
आचार्याः 36 पौराणिकाः 124
आनन्दगिरिः 230 बादरायणः 39
आर्दमरथ्यः 36 बादरिः 36
ओौडलोमिः 48 भरद्वाजः 19
कणादः 64 रोमहर्षणः 12
कण्वः 22 वसिष्ठः 12
काराक़त्खः 48 वामदेवः 154
काडयपः 12 विश्वामित्रः 12
कार्ष्णाजिनिः 123 भ्यासः
जमिनिः 12 सनत्कुमारः 11
मतानि मतीयाश्च
अरैदिकाः 3 माध्यन्द्नीयाः
काण्वाः 35 माध्वाः
कापाराः 178 मुण्डिनः
क्षणवादिनः 91 जिङ्गिनः
क्वपणकाः 100 विज्ञानवादी
चार्वाकाः 18 वीररोवाः
जङ्गमाः % वेदिका
जरिखाः 4 वैनाशिकाः
तार्किकाः 86 वैरोषिकाः
्रैवणिकाः 40 ्रतिनः
न्यायमतम्‌ 87 श्यून्यवादिनः
पाञ्लरात्रम्‌ 178 ्ञेवाः
पाड्पताः साङ्खथाः 41
पाषण्डाः सेश्वरसाङ्खयाः 89
बोधाः 18
३,

देवताः
नामानि पुरस. नामानि पुरस.
अभिः 35 मनुष्यगन्धर्वाः 188
अनिरुदः 105 महाकालः 14
आदिः 188 मिन्नः 185
इन्द्रः 21 रद्र 185
इन्द्राभ्नी 185 वरुणः 185
कर्मदेवाः 188 वायुः 185
काराधिर्द्‌ः 185 वासुदेवः 105
ुण्डिः 12 विष्णुः 11
त्रिविक्रमः 185 श्यी 21
दिक्‌ (देवता) 188 शिवः
देवगन्धर्वाः 188 रिवकिङ्कराः
नन्दी 12 शिवा 185
पार्वती 1 सङ्कषैणः 105
प्रदयुज्नः 105 साम्बः 185
बहस्पतिः 185 सुराः 11
बरह्म 13 सूयैः 21
बह्मा 11 दिरण्यगभैः 185
भूमिः 185
क्रियासारोपदेशचतुं्टयगतानि दृदयङ्गमानि
ˆ कानिचिद्वाक्यानि
------

(१, बिचयाप्रदातुः गुरोरल्यन्ताद्रणीयत्वोपदेकाः]


न गुरोः सदशी माता न गुरोः सदशः पिता ।
ससारादुद्धरेद्यो हि परमार्थोपदेरातः ॥
ह (पुट. ११)
निमज्ञयति वै पुत्र ससारे जनकः पिता।
सन्तारयति संस्कारात्‌ गुरू बोधकः पिता ॥
(पुट. १६३)
[२. परिदश्यामानानन्तवैमल्यस्य सद्‌
गुवददीनैक-
मूरखुकता|
कलिकटमषनिधूततच्ववुद्धिभिरस्यथा ।
नीतं यथामतं शाख सद्ुरोरप्यददोनात्‌ ॥
(पुर. १५)
[३. एवं सहुरूखकाशलब्धज्ञानस्यैव भरेयोहेतुर्वम्‌|
पाकस्य वद्विवत्‌ , ज्ञाने विना मोक्षो न सिद्धति ।
(पुट. १४९)
[४. ज्ञानस्य भक्तिसहकारावदयकता]
यतः पापाणैवात्‌ चातु भक्तिर्नौरिव निर्मिता ।
तस्मात्‌ भक्त्युपपन्नस्य रजसा तमसा च किम्‌ ॥
(पुट. ४९)
[५. उक्तञानभक्तिदेतुभूतविद्यासु तैस्तैः स्वस्वशक्सयनु-
गुणांशविशोषपरिभरहणमात्रेण तदितरभागेषु
अग्रामाण्यवैयर्थ्याभावयोरुपदेशः|
रल्ञापणे निविष्टानां विविधानां क्रमेण हि।
काचमुक्तामकरकतप्रथरतीनां यथा पुनः॥
311
(3/1
ग्रदीतारः स्वसामर्थ्याचुगुण्येनैव केवरम्‌।
गृह्णन्ति तावता नान्यत्‌ दुषणाय प्रकल्पते ॥
एवं सर्वस्य वेदस्य प्रामाण्यस्य स्थितावपि।
स्वाधेकारानु सारेण जनस्तत्र प्रवतेते ॥
(पुट. ६२)
कमसोपानमागैषु चयाणामथ वा द्योः ।
अतिक्रमेणारोदेऽपि सोपानोत्पाटनं न हि॥
कुर्वन्ति तद्वत्‌ सर्वेषां प्रामाण्यस्य न भञ्जनम्‌ ॥
| (पुट. ६३)
[६. शक्तेन केनचित्‌ सवैविद्यापरिग्रहेऽपि दोषाभावः]
सर्य कर्मायुतिष्ठेच्चेत्‌ यदि कथ्ित्प्रयललतः।
यथा राजा धनी लोके सत्खु रत्नेषु भूरिशः।
अल्पमूल्यं मणि. धत्ते तथेवेतन्न दुष्यति ॥
। | (पुर. ६३)
[७. परमतानामपि सर्वीरोऽनादरणीयताखण्डनेन
जोदार्योपदेशः।
तण्डुलान्‌ सिकतैर्मिश्चान्‌ पृथक्कृत्य यथा हरेत्‌।
यथा च दोषघातज्ञः शाणोह्टीढं मणि तथा ॥
विज्ञानरल गृह्णीयात्‌ (बाधितार्थान्‌ परित्यजन्‌) ॥
(पु. ८७)

[८. साह्थमतसिद्धांशविरोषाञुवादरीतिः|
कश्चित्‌ दक्छाक्तेसम्पन्नः प्रवृत्तो शक्तिवजितः।
पङ्क टक्छक्तिहीनं तु प्रवृत्तो शक्तिमन्नरम्‌॥
प्रवर्तयद्यधिष्ठाय यथा कान्तो मणिः स्वयम्‌ ।
परवृत्तिरहितोऽपि स्यादयसस्तु प्रवतेकः ॥
पवं टक्छक्तिसम्पश्नः पुरुषस्तु प्रवतेयेत्‌।
प्रजत्तिशक्तिसस्पन्नं प्रधानमिति ते जगुः ॥
(पुट. ७९)
ड]

[९. अचेतनस्यापि स्वरयप्रदृत्तौ तन्मतोक्तं द्टान्तद्वबम्‌]


अचेतनमपि क्षीरं वत्सच्दधथे प्रवतेते ।
स्वयं लोकोपकाराय स्यन्दते च नदीजलम्‌ ॥
(पुट. ७८)

[१०. जगन्मिथ्यात्ववादिनं प्रति ्रश्चः]


स्वेषामपि वाधोक्तौ प्रपञ्चे बाध्यता कथम्‌ ।
कथे मज्ञननी वन्ध्या मम जिह्ानचेति च ॥
(पट. ५५)
[9१. ।वीरशैववेशजनेः परमदुरैमत्वकथनेन तजन्म-
सार्थकीकरणो पदेशः]
किमत्र बहुनोक्तेन मानुषं जन्म दुरेभम्‌ ।
तत्रापि दुटेम जन्म कुले रैवस्य कस्यचित्‌ ॥
वीरदौवान्वये जन्म परम दुरभं मतम्‌ ॥
। (पट. २३)
[१२. नास्त्यस्य महापातकैकफलस्वकथनम्‌ ]
धनी ह्यद्ररोगस्थो न भुङ्क्त ह्यन्नमुत्तमम्‌ ।
तद्वत्तास्विकशाख्रा्थ मतिननोदेति कस्यचित्‌ ॥
। (पुट. २०)
[१३. लिङ्गधारणस्यावश्यकत्वोक्तिरीतयः)
तद्धिङ्गघारणे मुक्ता मुक्तिमिच्छति यः पुमान्‌ ।
विषपानेन नित्यत्वे कुरुत स्वात्मनो हि सः।
यो लिङ्गधारणे सुक्ता पञुशाख्नरतो भवेत्‌ ।
करस्थं धायसं त्यक्ता कूर्परं लि चात्मनः ॥
(पुट. २३)
अरं राङ्करभक्तानां अन्यशाख्रावलोकनेः।
अगन्तव्याग्रहारस्य पदवीश्र वणेन किम्‌ ॥
(पुट. ३८)
ए. 84.६4. |
1

[१४. काम्यनिष्कामकमैणोः परस्परवैलक्षण्यकथन-


प्रणारिका]
अनुतिष्ठन्‌ पशोधर्मान्‌ पतिधर्मान्‌ स चार्हति ।
यथा पिपीिका बृश्चमूरमाघ्राय तत्फलम्‌ ॥
आरुह्य भते तद्वत्‌ ; पतिधमँकतत्परः।
यथा विहङ्गः पक्षाभ्यां फलितं चक्चमागतः॥
पदयन्‌ फरुमवाम्नोति तद्वच्छीध्र तदहैति ॥
(पुट. १७)
[१५. वाददृष्टया वेदान्ताध्ययननिषेधेन तस्यानुष्टान-
प्यैवसायिततकारण श्रेयस्स्वोपदेशः|
वागद्धेतं न कार्य हि का्यमाचरणऽपि च।
(पुट. १४९)
[१६. सर्वत्र शिवदष्ौ अनुभवसिद्धदषटान्तप्रद्रीनम्‌]
` शिवदष्िस्तुं सर्वत्र कतैव्या सवैजन्तुभिः।
राजदष्िः यथामात्ये क्रियते सवैजन्तुभिः ॥
- (पुट. १८७)
[१७. परदोषभ्रददौनाव्‌ प्राक्‌ स्वदोषपरिमाजेनस्य युक्तस्वे कस्याश्चन
प्राचीनकारिकाया अनुवादः|
यश्चोभयोः समो दोषः परिहारोऽपि वा समः।.
नैकः पर्यनुयोक्तव्यः तादगथेविचारणे ॥
(पुट. ७४)

[१८. वीरदैवानां अव्यन्ताद्रणीयत्वोपदेशः]


ते वीरशेवाः रोक्रानां नित्यं क्चेमाभिलाषिणः।
त्रिपुण्डावलिभिदताः स्द्राक्षछ्लगकङ्कताः ।
शिवलिङ्गाच॑नपसा दिवभक्तिप्रपूजकाः॥
पञ्चाक्षररता नित्यं गुवाराघनतत्पसाः॥
कीतंनीयाश्च बन्द्ाश्च दरीनीयाः ्रयलतः ॥ इति ।
(पुर. २३)
शुद्धिपत्रम्‌
युद्धः पाठः `

कलानिचिकलाम्‌
श्युभैरदभ्रेः
रुदितेभरक्ति
शीखाचुकर्चीम्‌
तदैवाज्गभाक्‌
पूर्वाचार्थैरखिल
कमादेव
मुपोद्धाता
रारुण्यास्रत
बह्मवै
वतं
एवमन्यानि (ग्व५3
4 ~

#>
+>
¢

।"~उ
।~
स्यैकोत्तरशतस्थटा
श्रीनीलकण्ठरशिवाचा्थकृते
सूजार्थं तत्ताच्पर्या
चारणवेभवे
जञेमिनिश्चैव
तेषामत्र ।~
।-~

।-~
+¬@

¢
^~
।-~

मिथ्यात्वम्‌ 12
पूजयेदृढ 14
कारञ्जनिम 15
जह्यजिज्ञासे 15
तस्मान्माङ्गलिका 15
प्रसिद्धतैत्तिरीयो 16
काण्डाविषुद्धो 16
जीवन्रह्येक्य 19
रणीयान्‌ 2
विषयो ब्रह्म 22
तत्सत्रादुढी ५ 25
। 1
ए. 84.14.
1
जु; पाठ; पंक्तिः
भ्राणोत्पत्तेरस 117 18
|

व्याकरणम्‌ 119 13
भवति स्वयम्‌ 130 19
ब्रह्मसलस्थो ऽत 148. 11
तथेतीति च 148 11
नैव विदीत्ति 151 23
एवं बृष्ठौ पञ्च 153 21
द्ग्ध्वा सारतर 169
प्रपञ्चस्य दग्ध्वा 169
पूजयेदुरुम्‌ 169
मुपास्स चलत्यादौ 169
अनाचृत्तीति 170
तस्मादिङ्गं 170
आसीनस्सभवा 172
सच प्राणन 175
पक्रमात्पू्व स 175
तथोपर्ब्चे 175
तस्य हैतस्यादिक 176
नामरूपादि वा 180
द्यहमेक इति श्च॒तिः । 180
तिय च्रिपुण्डूकम्‌ । 19४
तीश्वरत्वस्यौ 206
प्रकृतिश्च 207
अपामाण्येप्र 224
तेति नन्वसिद्धो 230
रत्वा चरित्वा 230
गुणत्वनेति वाच्यम्‌ 238
खोकः क्षीयते 288
करोत्ययम्‌ "` इति 238
«स्तनः प्रकीणै 239
1

छुद्धः पाडः पुटम्‌


विद्य वरजन्ति” इति 239
मक्का इति जु 239
निर्विष 240
"इति जु काम 241
विद्याकमेणी ः 241
(अत्र आदौ ‹ व्या ' इत्यधिकम्‌) .... 242
मुत्रमणाभा ए 242
पन्थाः । 245
विशोषण 241
मपि साथे 247
रित्यौडलोमि 248
रीरात्‌ स 248
"ख स्वराद्‌भ 248
"भावं जञेमि 248
विद्याभेदेन 249
व्यतिरेक 250
प्रकरणा 250
द्ारत्वोपपत्तेः 251
षार्थपर्यवसा 251
योऽप्यध्ययन 251
कर्मानुष्ठान 252
शषत्वात्‌ पुरुषा 253
इत्येवमादिषु 253
गुरुकारुण्या 254 20
तस्य मुक्तिः करे 254 21
॥ श्रीः ॥

नीलकेण्डशिवाचायोविराचेतः

आद्यन्तमङ्गलमजातसमानमाव-
माद्न्तविश्वमजरामय 'मात्मदेवम्‌ ।
पञ्चाननं प्रबरपश्चविनोदशीलं
सम्भावये मनामि शङ्करभ्मम्बिकेशम्‌ ॥ ~
[+

केरासे वसते कलानिधिकलां सानन्द युत्त॑सते


सन्योन्मीलितरैरराजतनयापुम्भावमिश्रायते ।
कस्तूरीकारेतार्धंकासिितकनत्कपुरलेपोस-
देहायामितेङ्रेविंलसते तस्मे नमः शम्भवे ॥ २
रुदराक्षघ्रगरङ्कतानतितरां शुभररदमरैः शभे-
दिग्धाज्ञान्‌ भपितेरमन्दहसयितेमान्यान्‌ परानन्दतः।
ताच्‌ बन्दे श्िवकिङ्रान्छिवकृपाङन्धाणिमादष्टकान्‌
्रत्यूहादविविमेदने पटुतरान्‌ दम्भोलिकर्पानहम्‌ ॥ ३
बन्दे मह्छयदेवदेशिकवरं तातं शिवाराधने
बद्धोत्साहमनादिवीरविलसच्छैवागमोक्तकमैः ।
्रातर्मध्यादिनेऽथ सायगराचते
नं दिवाश्र्वरी
यतस्वाभाविकमक्तियोगरहरीविस्तारणायाखिलम्‌ ॥ ४
) मास्मदेदम्‌-पा. २ माम्बिकेयम्‌-पा.
2 क्रियासारे

तां वन्दे चन्नमास्बामहरहरुदितेभक्तिमपरैरुदारिः


पातित्रत्यं शिवाचपिरिचरणविधौ साधु सम्पादयन्तीम्‌ ।
मत्रीमानन्दयन्तीं परशिबपदयोः परयतां पावयित्रीं
धात्रीश्ीलाुकत्रीं परङृतस्रहने सादरं मत्सवित्रीम्‌ ॥
दवः केकासनाथः केलितश्चशिकलः स्व॑रीपशचेमांश
कारुण्याम्भोनिधिमामिशिषद
मलैः सक्तिवृन्देरमन्दैः ।
सर्वेषामागमानां वचनसञदयेः सङ्गतैः प्रबन्धं
कुयास्त्वं बत्स बुद्धिः प्रसरति विमला ते क्रियासारनाम्ना ॥
इत्याज्ञपस्तु तेन स्वरसविकेसितां बुद्धिमासाद्य ध्षमां
भूयस्ये प्रीतयेऽहं जगति सुमनसां सत्कियासारमेनम्‌ ।
कुव सर्वागमानां पराशिववचसां सङगं नीरकण्ठः
स्मारं स्मारं स्मरारेभनुमलुकरयन्‌ स्वभरलन्धोपदेशम्‌ ॥
लिङ्गाङ्गी मसुजो मवेचादि पुननां्गी यदेवाङ्गभाक्‌
सारङ्गपदसङ्गिपाणिकमलोऽनङ्गीकृतानङ्गधृत्‌ ।
अङ्गासङ्गेयुजङ्भूषणपरो गङ्गातरङ्गावली-
राजद्रम्यङ्करङ्गलिङ्गशकलोत्तसोत्तमाङ्गो भवेत्‌ ॥ ८५
नीलकण्ठञुखाम्भोधेनिगमागमवत्मंना ।
निगेतेनैव राद्धान्ते नीलकण्ठस्तनोत्यसो ॥
पवाचारयैरखिरनिगमेरागमैरुक्तमा्गा
क्षुण्णा तीश्णेः प्ररमतिभेरैन्धतच्वावबोधैः ।
संक्षिप्योक्ता ्यकृतकवचोयुम्फनेजेङ्गमानां
भूयो भूयाद्‌ मलमनसां भूयसी भक्तिब्द्धिः ॥
ञ्ैवानागमवोधितान्‌ श्रतिवचोनिन्दान्‌ रटन्तोऽेदन्‌
व्यासीयाखिरघत्रबोधितमतग्रत्याथेतादाश्चैनः
वेदोदीरितकममाभेचरतामेतेषु वैयुख्यमप्य-
न्येषामाधिकारितां श्ुतिमताचारच्युताचारिणाम्‌ ॥
उपोद्धातप्रकरणम्‌

शेवेऽस्मिन्‌ श्रतिमूलत्वं व्यासपरत्रानुकङूरताम्‌ ।


वैदिकाचरणीयत्वं तान्निरस्यन्‌ प्रदशंये ॥
आममानामश्चषाणापुपदेष्टा महेश्वरः ।
वेदानामपि नैतेषु युक्तः प्रामाण्यसंशयः ॥
प्रामाण्यमविदेषेण निगमागमवत्मेनाम्‌ ।
आगमा द्विविधा ज्ञेया बेदानामविरोधिनः ॥
विरोधिन तत्रैते श्रतिमागाचुरोधिनः ।
कर्षणादिप्रतिष्ठान्ता वैदिकानुष्टिता यथा ॥
तथेव वीरशेवानामागमा वेदिका मता; ।
वेदाविरुद्ररूपेण वेदिकत्वगुदाहतम्‌ ॥
यदि वेदोक्तमेव स्यद्विदिकं परमाथेतः ।
एकादश्लीव्रतादीनां `श्रुल्यबोधितक्मेणाम्‌ ॥
अवेदिकत्वात्सर्वेषामननुष्टेयता भवेत्‌ ।
बेदाद्रायुष्ठानात्‌ पातित्यं चाधतेत्तद्‌ा ॥
यद्यचुष्टेयमेव स्यादेकादस्यादिकं बुधैः ।
शेवागमास्तदाचारा वेदिका नेति का प्रमा ॥
स्मरतिभिश्च पुराणेश्च विहिग एव वेदिका
शेवागमेषु विहिता नैव स्युर्वेदिका यदि ॥
स्मृरत्युक्ता वेदिका नेति कुतस्त्वं नैव भाषसे ।
वेदिकास्ते भवेयुश्ेदागमोक्ताश वरेदिकाः ॥
अत एवाचरन्त्येतान्‌ वैदिकाः सकला बुधाः ।
आलयोत्सवकमीदीन्‌ भुक्तये शाखवित्तमाः ॥
कापालादिमतान्याहुः शेवान्यन्यानि यानि च ।
अवेदिकानि सर्वाणि नाचरेत्तानि वैदिकः ॥
शरस्यचोदित- पा.
4 क्रियासारे

लवान्‌ पाञ्युपतांभेव जटिलान्‌ भुण्डिनस्तथा ।


रिद्धिनो बतिनश्रैव पाषण्डान्‌ परिवजयेत्‌ ॥ २४
इत्यनेन निषिद्धानि कापालादीनि वै पुनः।
वीरशेवक्रमगता न निन्दा इति तत्कथम्‌ ॥ २५
न रहिंस्यादिति वाक्यन िसामात्रे निषधिते।
यागीयपञ्युबन्धादो न निेधो भवेत्तथा ॥ २६
सवेशभ्दस्य सङ्गोचो धमेतोऽन्यत्र युाक्तेमान्‌ ।
यजेतेति विधिस्तत्र नियामक उदाहृतः ॥ २७
वीरदवेतर शैवे शैवानित्यादिनिन्दितम्‌ ।
शेषशब्दस्य सङ्कोचः सर्वशब्दादिके यथा ॥ २८
नियामिका श्रतिस्तत्र शरूयते बहुशः पुनः ।
बेदान्तसारगुख्यासु `चागताख्यादिके तथा ॥ २९
अथवा श्िवनिश्वासश्चतिम्यस्ते शिवागमाः।
अधिश्चः शिववक्तम्यः साक्षादेव विनिगेताः ॥ ३२०
परस्पराविरुद्ार्थाः रिवोक्ता निगमागमाः ।
अर्पदुद्धिभिरन्योन्यव्रिरोधः परिकरप्यते ॥ २१
निगमानामागमानां परमाप्षोपदे शतः ।
प्रामाण्यमविश्ेषेण ज्ञातव्यं तत्वदा्तिभिः ॥ ३२
बहुभिरयुक्तिभिः स्पष्टं विरोधः परिहायंते ।
ग्रन्थविस्तरभीत्याहं प्रङृताथमुपक्रमे ॥ २२३
प्रबन्धस्य ° क्रमादवयुपाद्धातादनन्तरम्‌ ।
दाश दुपदेशास्ते भवान्ति काथिता इमे ॥ २३४
उपदेशे प्राथमिके व्यासष्त्रानुरोघतः।
सर्वज्ञे सर्वशक्तौ च निमित्ते जगतस्तथा ॥
क क
२३५

1 चाड्तस्यादिके-पा. > कमस्स्वेवमु-पा.


उपोद्धातप्रकरणम्‌

उपादाने च वेदान्तवाक्यानां सम्यगन्वयः ।


सर्वैवेदान्तवाक्यानागुपदेशचे दवितीयं ॥ २8
स्मृत्यादिबापे सम्प्राप्ते परिहारः प्रद्यते ।
परपक्षानपेक्षत्वं प्रपञ्चेनोपपादितम्‌ ॥ २७
शुतिवाक्यानिषेधस्य परिहारः प्रपञितः ।
जीवस्याजन्यता तस्या हेतवशर प्रदशिताः ॥ ३८
वतीये चोपदेशे तु जीवे करणब्रहिते ।
उपसंहरणं प्रोक्तं तदवस्थान्तराणि च ॥ २९
ब्रह्मत्वं च तथा विदयाभेदाभेदाविति कमात्‌ ।
गुणोपरसहृतिश्वापि तद्कुणानुप'व॑हृतिः ॥
विद्यातः परूषाथेस्य सिद्धिस्तत्रोपवणिता ।
विद्यातदङ्गभूत्यादिधारणासहकारिणः ॥ ४१
विधिप्रमेदा मूक्तश्च फलस्य नियमाः क्रमात्‌ ।
साधनं च विचारश्च वर्णिताः क्रमञ्चस्तथा ॥ ४२
उपदेशे चतुर्थे तु कृतं फलविचारणम्‌ ।
दन्तधावनमुख्यानि कर्माणि कथितानि हि ॥ ४२
उपदेशे पञ्चमके ष्ठे मस्मजनिस्ततः।
धारणं सप्तमे भूतरष्टमे तत्प्रशंसनम्‌ ॥ ४
रुद्राक्षोत्पत्तिरूदिता नवमे दशमे पुनः।
धारणं तत्पररोसा तु कथितैकादशे कमात्‌ ॥ ४५
उपदेशे द्वादश्चे तु पञ्चाक्षरजपक्रमः।
ब्रयोदञ्ञे ततप्रशंसा शिवपूजाविधिस्ततः ॥ ४३
चतुर्दशोपदेशे स्थाप्पुष्पपात्रादिरक्षणम्‌ ।
उपदेशे पञ्चदशे षोडशे तूच्यते क्रमात्‌ ॥ ४७

। संहतिः-पा.
।क्रिधासारे

गुरुपूजाविधिस्तस्य प्रशंसा भक्तिपूर्वकम्‌ ।


' भक्ति्रल्ेसा कंथिता तथा सप्दशचे ततः ॥ ४८
अष्टादशे तेषु दानमेकोने विंशके पनः ।
लिङ्गाङ्गसामरस्यं च लिङ्गधारणमेव च ॥ ४९
विंश्ोपदेश्च कथिता तत्परशचसा समासतः ।
आद्यतच्वमहालिङ्कलक्षणं त्वेकविंश्चतौ ॥ ।
शक्तिवशिषटयग्रुदितं द्वार्विे सम्रमाणकम्‌ ।
त्रयोविले गोरकादिस्वलनादि निरूपणम्‌ ॥ ५१
चतुर्विंशे षटृस्थरोक्तिरथ दीक्षा विशेषतः ।
पञ्चविंशेऽथ पद्विंशे सकलध्यानमीरितम्‌ ॥ ५२
सप्चविंशे निष्कलस्य ध्यानरीतिरुदाहता।
अशशाविंल्ोपदेशे तु प्रसादग्रहणं गुरोः ॥ ५२
पादोदकाभिषेकश्चाप्येकोनत्रिश्चक पुनः ।
स्वतः प्रामाण्यञुदितमागमानामनुक्रमात्‌ ॥ ५४
शिवधमप्रभावस्तु त्रश्चतीरित आदरात्‌ ।
एकारत्रैले समाख्याता शिवद्राहे समागत ॥
निष्कृतिः प्रायज्ञस्तत्र द्वार्रैश्चदुपदे
शके ।
शिवमादहारम्यकथने श्रवणे भक्तिपूर्वकम्‌ ॥ #1६

श्रयःपरम्पराव्षिः कथितोऽयमसुक्रमः |
्ा्रंशदुषदेश्चास्ते सङ्गहीताः शिवागमेः ॥ १९५५

निरूपणीयमन्योन्यनिगमागमवत्मनाम्‌ ।
एेकरूप्यं विरोधस्य परिहारः प्रमाणतः ॥ ५५८
वीरशेवागमानां तु विशेषेणेकरूपता ।
विद्याश्चतुदंश्च ख्याता वाच्या तत्सम्मतिः पुरा ॥ ५९

1 भक्तप्र-पा.
उपोद्धातप्रकरणम्‌

अङ्गानि बेदाश्चस्वारो मीमांसा न्यायविस्तरः ।


पुराणे धर्मशाख्नं च विद्या देताश्वतु्दंशञ ॥
लिक्षा कर्षो व्याकरणं निरुक्तं ज्योतिषं तथा ।
च्छन्दो विचितिरित्येतैप्पडङ्खो वेद उच्यते ॥
आदिवक्ता शिवः साक्षादेतासां परमेश्वरः ।
ऋभ्वेदोऽथ यजुरवेदः सामवेदो ह्यथर्वणः ॥
ऋगेकविंशमभेदा स्या्यजु[रे]प्येकोत्तरं शतम्‌ ।
सदखधा सामवेदो नवधाथर्वणः स्मृतः ॥
तकरेते बेदपुरुषशिरांस्युपनिषदणाः ।
शरीरुदवृहदारण्यश्ेताश्चतरयुण्डकाः ॥
कैवल्यकालाभिरुद्रौ कट्वी च बाष्करुः ।
हंसः परमहंसश्च बह्मनारायणावपि ॥
कात्यायनो ब्रह्मबिन्दुरारुण्यरतचिन्दुको ।
पश्चत्रह्म च जावारस्तेजोबिन्दुश्च मोद्ररः ॥
बरोधायनीयचर्चे च श्रवणं च पराक्रमः ।
्राच्यश्च शौनकीयं च शिवसङ्कस्पमेव च ॥
आसुरायणनैत्रायणीयवाजसनेयकम्‌ ।
बेदान्तसारप्रणववजस्‌च्यम्बकरास्तथा ॥
साङ्खयायनीयमित्या्यास्सवे*विद्योत्तमोत्तमाः ।
अष्टादश्च पुराणानि परिगीतानि तानि तु॥
आदौ ब्राह्मं ततः पाड तृतीयं वैष्णवं विदुः |
सेवं चतुरथमाख्यातं पञ्चमं भगवत्परम्‌ ॥
ष्ठं तु नारदीयं स्यान्मा्कण्डेयं तु समम्‌ ।
आग्नेयमष्टमं ज्ञेयं भविष्यं नवमं वरदः ॥
1 प्रोच्यश्च-पा. 2 वेदोत्त-पा,
8 क्रियासारे

दशमं ब्रह्मकेवतं लेङ्गमेकादशं मतम्‌ ।


बारां ढादं वि्यात्स्कान्दं चेव त्रयोदशम्‌ ॥ ७२
चतुदेशे वामनं तु कौम पञ्चदशं मतम ।
मात्स्यं षाडशमाख्यातं गारुडं तु ततः परम्‌ ॥ ७२
अष्टादशं स्याद्रक्याण्डमुपपूवौण्यतः परम्‌ ।
सनत्कुमारकाथितं ` नारदीयं ततः परम्‌ ॥ ७४
स्फान्द सनत्कुमारेण कथितं तु ततः परम्‌ ।
चतुथं शिवधमोख्यं पुराणं नन्दिनिभितम्‌ ॥ ७५
तथा दुबोषसा प्रोक्तं नारदीय ततः परम्‌ ।
कापिलं मानवं चैव तथैवोज्ञनसा कृतम्‌ ॥ ७६
ब्रह्माण्डं तु ततः पुण्यं वारुणं तु ततः परम्‌ ।
पुराणं कालिकाख्यं स्थात्कालकण्ठाभेषानकम्‌ ॥
ततो वासिष्टलङ्गाख्यं नाम्ना महेश्वरं च तत्‌ ।
ततः साम्बपुराणाख्यं सु8कममिति चरितम्‌ ॥
पारा्चरं च मारीचं भागेवाख्यं ततः परम्‌ ।
एतान्युपपुराणानि बह्मज्ञानग्रदानि दहि ॥
ममिांसा न्यायाच्च च पुराणं स्मृतयस्तथा ।
बेदोपाङ्ग(नि युनििः परिगीतानितत्रतु ॥
पूरवोत्तराषेभेदेन मीमांसा द्विविधा स्मरता |
न्यायकाणादमेदेन तर्कोऽपि द्विविधः स्पृतः ॥
स्मरृतयोऽष्टादश्च प्रोक्ता मुनिभिनिरभिताः पथक्‌ ।
तेषु पूर्वो मनुः प्राक्तो वृहस्पतिरनन्तरः ॥
दक्षनामा तृतीयः स्याद्र।तमोऽथ यमोऽङ्गिराः।
योगीश्वरः प्रचेताश्च शातातपपराश्रौ ॥
: नारसिह-पा.
उपोद्धातप्रकरणम्‌

संव्तौश्चनसौ शङ्कलिग्ितावप्रिरेव च ।
विष्ण्वापस्तम्बहारीता धर्म॑शाखचम्रवतंकाः ॥ ८४
अष्टादज्ञापि स्मरृतयस्तन्नामपरिचिद्धिताः।
जाबालिर्नाचिकेतश्च स्कन्दो ` लोकाश्षिकार्यपौ ॥ ८५
व्यासः सनत्कुमारश्च शन्तनु्जनकस्तथा ।
क्रतुः काल्यायनश्नैव जातुक्णिः कपिञ्जलः ॥ ८६
बोधायनश्च काणादो विश्वामित्रस्तथेव च ।
पैटीनसि्गोभिरुशचत्युपस्मृतिविधायकाः ॥ ८«
अष्टादशोपस्म्रतयस्तत्तन्नामभिरङ्किताः ।
एवं चतुर्दश ख्याता वेदमार्गानुरोधतः ॥ ८८
ताल्वोष्ठपुटनिष्यन्दपृवंकं शिवभाषिताः ।
अष्टाविंशतिसङ्घयाकाः शिवोक्तास्ते शिवागमाः ॥ ` ८९
°त्रिपादार्भं चतुष्पादं प्राह तन्त्रे जगत्पतिः ।
घरत्रेणेकेन सङ्दय प्राह विस्तरतः प्रथः ॥ ९०
कामिकादिप्रमेदेन तद्धितं बहुधैव हि ।
करामिकाद्या वातुरान्ताः शिवेनोाक्ताः शिवागमाः ॥ ९१
सिद्धान्ता इति विज्ञेया उपमेदसमन्विताः ।
कामिकं योगजं चिन्त्यं कारण त्वजितं तथा ॥ ९२ |
दीपं सक्ष्मं सहसरं चाप्यं्चुमान्‌ सुप्रभेदकः ।
विजयधैव निश्वासः स्वायम्युवमथानरम्‌ ॥ ९३
वीरं च रौरवं चेति मुकुटं विमलं तथा ।
चन्दरज्ञानं च बिम्बं च प्रोद्रीतं रकित तथा॥ ९४
सिद्धसन्तानशरबोक्तं पारमेश्वरमेव च ।
किरणं वातुर चेता अष्टाविंश्चति्हिताः ॥
¦>~छ. जवी,> '
९५
1 कौगाक्षि-पा. 2 त्रिपदार्थ--पा,
10 क्रियासारे

एवमन्यनि तन्त्राणि शिवनोक्तान्यनेकञ्चः ।


महामायाश्चम्बरं च योगिनी' बालशम्बरम्‌ ॥ ९५६
तच्वशञम्बरकं चैव भेरवाष्टकमेव च ।
बहुरूपाष्टकं चैव यामलाष्टकमेव च ॥ ९७
चन्द्रज्ञानं बासुकं च महासम्मोहन तथा ।
“ महोच्छ्ष्मं महादेवं वातुल वातुलात्तरम्‌ ॥ ९८
हृद्धेदं मातेदं च गुह्यतन्त्र च कामिकम्‌ ।
करपादं कलासार तथान्यत्छुन्जिकामतम्‌ ॥ ९९
मायोत्तरं च वीणाख्यं त्रोतटं त्रोतलोत्तरम्‌।
पञ्चामृत रूपमेदं भूतोड़ामरमेव च ॥ १००

कुरासारं ° कुरोदशं कुलचरडामणिस्तथा ।


सवेज्ञानेोत्तम चेव महाश्चिवमतं तथा ॥ १०१
महालक्ष्मीमतं चेव सिद्धयोगीश्वरीमतम्‌।
कुरूपिकामतं चेव रूपिकामतमेव च ॥
सर्ववीरमतं चेव विमलामतयुत्तमम्‌ ।
पूर्वपशविमदाक्षिण्यमुत्तरं च नैरुत्तरम्‌ ॥
तन्त्र वेशेयकं ज्ञानं वीरयोगे तथापरम्‌ ।
अरुणेश्चं मोहनेश्चं विशयुदधेश्वरमेव च ॥
एवमेतानि तन्त्राणि काथेतान्यपि कोटिशः ।
सर्वासामपि विद्यानां वीरेवं विशिष्यते ॥
इति श्रीमद्विचिष्राद्वेतसिद्धान्तरह स्येकोत्तरस्थलाभिनज्ञ-
नालकण्टक्ते निगमागमसारभ्रत क्रियासरे
उपोद्धातश्रकरणम्‌ ॥

1 जारु-पा. > महोच्छुष्कं-पा. > करोडीक--पा,


ˆ प्रथमोपदशप्रारम्भः।

अथाभिधास्ये वीराणां शैवानां बेदमूरताम्‌।


व्यासनिभितदत्राथं तत्तात्पयानुसारतः ॥
विश्चब्देनोच्यते विद्या शिवजीवेक्यबोधिनी ।
तस्यां रमन्ते ये शैवा बीरसैवाः प्रकीर्तिताः
विशब्दो वा विकल्पार्थो रशब्दो रहिताथेकः।
विकरपरहितं रोवे वीरशेवं प्रचक्षते ॥
विरोधार्थो विश्षब्दः स्याद्रशन्दो रहिताथकः।
विरोधरहितं शवं वीरशेवे विदुबोधाः ॥
तत्रामृतस्य वाक्योक्तलिङ्धारणेवभवे ।
लिङ्गाङ्गसामरस्य च एर मोक्ष प्रचक्षते ॥
पिण्डादिज्ञानशन्यान्तमेकोत्तरश्चतस्थरम्‌ ।
षट्‌स्थले लिङ्गभेदं च जिज्ञासुभक्तिपूवेकम्‌ ॥
अधिकारी स विज्ञेयस्त्यक्तसर्वेषणः स्वयम्‌ ।
अष्टाङ्गयोगवान्‌ ज्ञानी पञ्चाचारपरायणः ॥
भक्तमाहार्म्यशचु्रषुश्चिकी षुमोश्षसाधनम्‌ ।
गुरु्श्चषणरतः श्रुतवान्‌ बीतकरमषः ॥
न गुरोः सदृशौ मातान गुरोः सदृशः पिता।
संसारादुद्धरेयो हि परमार्थोपदेश्षतः ॥
गुरूपसदनादेव ब्रह्मविष्ण्वादयः सुराः।
लिङ्गाङ्गसामरस्यं च प्राञयुयुर्विंगतज्वराः।। १०
पनत्कुमारप्रपुखा ज्ञाननिष्ठा यज्ञस्विनः।
धृतारिङ्गाङ्गभावाश्च विराजन्तेऽनिशं मदा ॥ ११
11
12 क्रियासारे

दृण्डिनन्दि महाकारग्रपुखा गणनायकाः ।


चतुर्दशसदसरं दि प्ँसासावरणाधिपाः ॥ १२
मतप्रबतेकाः सर्वे गुरूपीटाधिरोदिणः।
महेऽवरसमीपे ते बतन्त शरपाणयः ॥ १३
अगस्त्यो जामिनिश्यैव विश्वामित्रोऽथ कारयपः ।
भरद्वाजोऽङ्किरा अत्रिवैसिष्ठो रोमहषणः ॥ १४
एते सरवे महाभागा अतिवणांश्रमे रताः।
वीरशैवाः समाख्याता अवन्पुक्ता न संशयः ॥ १५
येषां तु जन्म चरमं तषामत्र मतिभेवेत्‌ ।
ते धन्यास्ते कुङीनार्च शिवज्ञानप्रवतंकाः ॥ १६
एतैः सर्वेषु लोकेषु स्वे धमौः प्रवतिताः
शिव एव हि सर्वेषां गुरुराद्यः परात्परः ॥ १७
कालेन चानवच्छदात् पूर्वेषां गुहः शिवः
तन्पुखाद्वाछेता वेदा; कामिकाचाश्च संहिताः ॥ १८
अन्याश्च विविधा विचास्तत्तत्कर्मप्रदिंकाः।
तत्र दीक्षां गतो व्यासस्तचचज्ञानकतत्वरः ॥ १९
पञयुपाश्चपतिज्ञानं कन्धवाञ्छिवभक्तितः।
शिवज्ञानानि दिव्यानि मोक्षिकफरदान्यपि ॥ २०

रिववेनेवोपदिष्टानि तेन तानि धतानि च।


ततः कृतानि दत्राणि तेन त्वपराणि ई ॥ २१
तेषामर्थाश्च न स्पष्टाः सद्कुरोरप्यद शनात्‌ ।
बहुधोष्धोखिता अथोस्तर्केः ककेशमाषणः॥। २२
यचेक्यं ज्ञानशब्दार्थो जीवात्मपरमात्मनोः।
मिथ्यत्व जगतो रज्जुसपश्रान्तिवादेष्यते ॥ २३
आधिद्यावद्िषयतां शाज्ञाणामिति केचन ।
्रहमज्ञानैकनाश्यं हि प्रारज्धं कर्मज एम्‌ ॥ २४
प्रथमोपदेद्यः 13

इति केचिद्रणयन्ति केचिदन्यत्प्रचक्षते ।


जीवात्मा परमात्मा च द्रौ पदार्थौ उ्यवस्थितो ॥ २५
सत्यत्वं ब्रह्मणः साक्षादनित्यत्वं विकारजम्‌ ।
प्रपश्चस्य तथा सर्व॑साक्षिखं परमेशितुः ॥ २६
प्रधानतोपासनस्य युक्तिः साङोक्यनामिका ।
दिव्यमङ्गलसूपं च परस्य ब्रह्मणोऽस्ति हि ॥ २७
एषं मतानि बहुशो शरुवि विस्तरितान्यपि ।
समुपेत्य तदा व्यासः भार्थयामास शङ्करम्‌ ॥ २८
मतानि विविधान्येव सपुत्पन्नानि शङ्कर ।
मत्छृतानां च प्ूत्राणासयथानयनं कृतम्‌ ॥ २९
' परमेवेति निश्चित्य कुवन्ति करदं मिथः।
त्वस्प्रसादैकरन्धस्य घरत्रजारस्य शङ्कर ॥ ३०
यथापूर्वं त्वया कार्य मल्त्राथेविवेचनम्‌ ।
इति तेन प्राथितः सन्‌ दयालुः पावेतीपतिः ॥ ३१
नीरकण्डशिवाचायेनाम्ना मप्यमचीकरत्‌ ।
वरिशिष्टद्ैतयिद्धान्तप्रतिपादनयुतचतमम्‌ ॥ ३२
मयापि तस्य तात्य श्रोतृणां सुखबुद्धये ।
कारिकारूपतः सवं क्रमेणेव निबध्यते ॥ २३
लिङ्खाङ्गसामरस्येकलम्यं पाश्चविमोचनम्‌ ।
शिव एव परं तच्च शिव एव परं महः॥ ३४
शिव एव परं ज्योतिः शिव एव परात्परः ।
व्यासाक्तं यत्परं ग्रह्म स्वसूत्रेषु शिवः स्वयम्‌ ॥ २३५
शिव एवं हि लिङ्गं च लिङ्गरूपी शिवः स्वयम्‌ ।
सर्वबेदान्तवाक्यानां प्रतिपाद्यः शिवः स्वयम्‌ ॥ २३६
) एवमेवेति-पा.
14 करियासारे

सर्व॑त्वावरम्बश्च जगत्कारणमन्ययः ।
तवमस्यादिवाक्यार्थस्वरूपी निष्कलः स्वयम्‌ ॥ ३७ .
एवं ब्रह्माद्वितीयं च सत्यं ज्ञान सुखात्मकम्‌ ।
निगणं ' निष्कलं चुद्रं जनिमाख्यं निरञ्जनम्‌ ॥ ३८
देवानामादिभूतश्च रो ` विश्वाधिकः प्रयः ।
सर्वज्ञः सवंकती च स्थकारणमीश्चरः ॥ २३९
अनादिनिधनं वस्तु परापरविहीनकम्‌ ।
परमात्मस्वरूपं च परब्रहमस्वरूपकम्‌ ॥ 1.)

निष्ठाप्राप्यं परं तच्चमप्रमेयमनृषमम्‌ ।


कथयन्तीति वेदान्ताः शिवं परमकारणम्‌ ॥
महालिङ्गस्वरूपोऽयं शङ्करः स सदाशेवः।
इति जानन्ति ये › मक्तया गुरोः कारुण्यतः शिवम्‌ ॥ ०८२
शोकै तरन्ति ते सर्वे महदिवग्रसादेतः।
सवेवेदान्तसारं हि चिदम्बरसमन्वितम्‌ ॥ ४२
पूजये*दढमाकाशे स्वात्मनो हितमाचरन्‌ ।
प्रकारा बहवः सन्ति दहरोपासनादयः ॥ ४
सातु कायौ बीरओरतरैगे भदीक्षादिसस्कृतैः।
लिङ्गाङ्गसामरस्मेन शिवभावसमन्वितैः ॥ द
काठयोरागमाथासुसारेणातिसमाहितैः।
स्फुटीभविष्यति स्थृलसक्ष्ममध्यमभदतः ॥ ४६
त्रिविधा शिवपूजापि चोपदेशे चतुद ।
सा च पूजा इस्तपीटे मुख्यान्यत्रापि केचन ॥ ५७
तन्मात्रेणेव सन्तुष्टः शम्मुरनिभ्रयसम्रदः ।
तस्यापि मृतयः सन्ति पश्चावैशतिसङ्कथया ॥ ८

1 निर्मरु-पा. > विश्वाधिपः-पा. > भक्ता-पा, + दयाकाश -पा.


प्रथमोपदेश्लः 15

ताश्च दुवैन्ति रङ्गस्य पूजनं भक्तिपूर्वकम्‌ ।


विष्णवादयः सुरगणा यक्षरक्षगणास्तथा ॥ ४९
जन्मकर्मनिवृ्यथं मुनयो पृतनिश्वयाः ।
उपाक्षते महालिङ्गं बहवो मोक्षणाथिनः ॥ . ५०

निव्यापरोक्षविज्ञानं चिद्धनानन्दरूषेणम्‌ ।
लिङ्क च काटज्ञानिममरतं ब्रह्मेडितं परम्‌ ॥ # १

सत्यं ज्ञानं सुख नित्यं बाधकं शरणं श्रतम्‌ ।


एवमादीनि नामानि सन्ति लिङ्गस्य भूरिक्षः॥ 2,
तद्िङ्गमेव सूत्रेषु व्यासेनापि विचारितम्‌ ।
नीरकण्डशिवाचरविस्तत्तात्पयं प्रकाशितम्‌ ॥ ५५२
करिकटमपनिधृततच्ववुद्विभिरन्यथा ।
नीतं यथायथं शाखं सद्रोरप्यदशनात्‌ ॥ ५४
अमात्सयेपारिभ्राप्रमतिकोक्षरशारिभिः।
प्रिभावनीय एवाथः कथ्यतेऽथ यथातथम्‌ ॥ च
अथातो ब्रह्जिज्ञासेत्यस्मिन्सत्रे यदीरेतम्‌ ।
तद्रह्म केवरं लिङ्गं ज्ञातव्यं च पुम॒क्षमिः ॥
समनन्तरसूत्रेषु तद्भुणा एव वाणिताः
आनन्तर्येऽथग्दः स्यात्पूवैकाण्डानुरोधतः ॥ ५७
किमनन्तरमिस्युक्ते वाच्यं धमबिचारतः ।
आनन्तयं >परिचायेस्य ब्रह्मणो लिङ्गरूपिणः ॥ ५५८
ओंकारश्चाथश्ञब्दश्च दवावेतो ब्रह्मणः प्रा ।
कण्ठं भित्वा विनिर्यातौ तस्मान्मङ्गासिकावुभो ॥ #
इति प्रमाणतस्तत्र मङ्गलार्थ न युज्यते ।
पृवेकाण्डविरोधेनाप्यङ्गाङ्कित्व निरूपणात्‌ ॥ &०

1 विश्रामणीय-पा. 2 विचारस्य -पा,


16 क्रियासारे
बरह्मणो रिङ्गरूपित्वं न युक्तमिति चेच्छृणु ।
आत्माय नम आरभ्य लिङ्गशब्द परम्परा ॥ &१
प्रसिद्धतेत्तरीयोपनिषयेव प्रदृश्यते ।
लिङ्गशब्दस्य नान्योऽथः करप्यः स्वरसतः श्रतेः ॥ 8६२
आत्मत्वेन नमस्कारस्तदुडृष्टनमस्कृतिः।
तत इत्यथेसाङ्कत्य ब्रह्मणो लिङ्करूपतः ॥ 8३
अनन्तरनमस्कारः कथं सङ्गच्छतेऽन्यथा ।
तस्मा्िङ्गपदस्यार्थो ब्रह्म नित्यं निरञ्जनम्‌ ॥ 8६४
पवैकाण्डग्रसिद्धस्तु धर्मोऽगनषटोमपर्वकः ।
वीरशेवादिनेवेति चानन्तं कथं भेत्‌ ॥ ६५
वेदोक्तभतिरुद्राक्षाशिज्गधारणकमेदैः |
विचायं ब्रह्म लिज्ञाख्यं नानन्तर विरुध्यते ॥ ६६
पूरवकाण्डविरुद्धोऽथः पुपैकाण्डोक्त उच्यते ।
पूथैकाण्डीयधरमेश्च यावद्यत्किञ्िदेव बा ॥ &७
कृतोपनयनस्याश्य बेदान्तेषु प्रवेशनात्‌ ।
यावतां कमणां केनाप्यनुषठानं न शक्यते ॥ ६८
अतो य्किञ्चिदेवात्र बिवक्षितमुदीथते।
चतुर्णां साधनानां तु सम्पत्तेः समनन्तरम्‌ ॥ ६९
इति केचिद्रणेयन्ति तन्नातीवोपयुज्यते ।
इहायुत्र फले भोगविरागः शमश्चाङेता ॥
बेदान्तार्थविचरेकलम्यत्वादधिकारिताम्‌ ।
न सम्पादयतीत्यत्र धर्मानन्तर्थमुच्थते ॥ ७१
चतुस्साधनसम्पात्तेसमनन्तरमेव चेत्‌ ।
वृत्तत्वाच्छास्ररन्धस्य जिज्ञासा न भवेत्क्राविव्‌ ॥ ७२
धर्मानन्तयेमेवातो वाच्यं धर्मो द्विधा मतः।
परधर्मः प्राथमिकः पतिधमो दितीयकः ॥ ७२
प्रथमोपदेशः 17

अनुतिष्ठन्‌ पशोधर्मान्‌ पतिधमीन्‌ स चारैति ।


यथा पिपीलिका वृक्षमूरमाघ्राय तत्फलम्‌ ॥ ७
आरुह्य रभते तद्रत्पतिधर्मौकतत्परः।
यथा विहङ्गः पक्षाभ्यां फएकितं बक्षमागतः ॥ ७५
पश्यन्‌ फएलमवाभोति तदरच्छीघ्रं तदति ।
यन्नित्यमपरोक्षं च ज्ञानं मोैकसाधनम्‌ ॥ ७६
पशयुधरम इति प्रायस्तु काम्यफलप्रदः ।
निष्कामेन स्वपापस्य विच्छित्ये समनुष्ठितः ॥ ७७
यो धमेस्तं तु शास्त्रेषु पतिधर्मं. प्रचक्षते ।
दघ्रेन्द्ियाणि बिहितो धर्मः काम्यः सएव हि॥ ७८
निष्कामसमनुष्ठानात्पातिषमेत्वमप्ययेत्‌ ।
तत्रापि सथैकर्मादावधिकारप्रदायकम्‌ ॥ ७९
भस्मधारणयुख्यं हि कालाम्नचुपनिषन्धुखेः।
वृहज्ञावालयुख्येश्च विदितं तत्‌ पदे पद्‌ ॥
रद्राक्षधारणं चेव दहरोपासनादिकम्‌ ।
कालयोः शिवपूजा च त्रिषु कारेषु वा सदा ॥ ८१
विद्यासु श्रतिरुतछष्टा रुद्रैकादशिनी श्तौ ।
तत्र पञ्चाक्षरो मन्तः शिव इत्यक्षरद्वयम्‌ ॥ ८२
इति श्वतिशिरोरलरशिरोरतमनोजपः।
आचाथेदेष इत्यक्तमन्लदेशिकपूजनम्‌ ॥ ८
प्रसादग्रहणं तस्येल्याद्याः पाश्चविमोचकाः।
पतिधर्मा इमे ज्ञेयास्तदानन्तथमत्र च ॥ ८४
अतः शब्दोऽत्र हेत्वर्थः सर्वेषां न विशिष्यत ।
विषयस्तु दयोरेकयं जीवस्य ब्रह्मणस्तथा ॥ ८५
विरुद्धयोः स्वभावेन तमस्तजस्समानयोः।
युष्मदस्मद्रोचरयोः कथमन्योन्यता भवेत्‌ ॥ ८६
ए, 8484.
18 क्रियासारे

किश्चज्ज्ञत्वं च जीवत्वं सर्वज्ञत्वं तदन्यता।


अनित्यत्वं. च नित्यत्वं कथमेकत्र युज्यते ॥ ८७

इति चदीयतां दष्टस्तत्वार्थे सावधानतः।


इदं रजतमित्येतज्जञाने शुक्तौ भ्रमात्मके ॥ <€

इदन्त्वांशेन श्ुक्तेस्वं रजतत्वमनन्तरम्‌ ।


उभयं च यथात्रास्ते विरुद्ध च परस्परम्‌ ॥ ८९
शक्तित्वे च प्रकरे तु रजतत्वं निवतेते ।
तद्रदेवात्र सधे किञिज्ज्ञत्वं विशिष्यत ॥ ९०

सर्वज्ञत्वे प्रकार तु किञ्चिज्ज्ञत्वे निवतेते ।


तज्ञीवत्रह्मणेरेक्यं शास्तस्य विषयं विदुः ॥ ४६4
युक्तेः साधारणलसेन प्रयोजनय्दीयते ।
न जीवत्रह्मणोरेक्यं छूरस्वरसतः स्फुरेत्‌ ॥ ९२
इति व्याचक्षते शक्तिषिशिष्टं विषयस्त्विति ।
यथा घट इति ज्ञाने घटत्वे स्याष्टिशेषणम्‌॥ ९
तथा ब्रह्मणि वशिष्टं शक्तेरित्यवधाय॑ताम्‌ ।
अभ्निर्फुलिङ्कयेनौस्ति यथा भेदः स्वरूपतः ॥ ९४
अभ्ित्वेन कणन भेदोऽपि स्फुरति कचित्‌ ।
यथादिकुण्डलमिति भेदभिदौ तथात्र च ॥ ९५
तस्माच्छक्तिविशिष्टस्य जिज्ञासा ब्रह्मणः स्फुटम्‌ ।
पटस्थलक्ञानमप्यत्र मोक्षसाधनञरुच्यते ॥ ९8
लिङ्गमेव यतः शाले ब्रह्मेति सुबिचारयते ।
सर्वत्र रिङ्गसम्बन्धं कुर्वन्ति प्रतिपत्तये ॥ ९७
सर्व ब्रहेति बेदाथमनुसन्धाय चाम्भवाः ।
रह्म लिङ्गं जनिम चेल्याद्या येन समार्थकाः ॥ ९८
ध्वबौद्धादिचार्वाकमताध्वाध्वन्यतामयत्‌ ।
गणाचारधिरुद्धं स्यान्न `स्मातेमिति तन्मतम्‌ ॥
1 नास्माष-पा
प्रथमोपदेशः 19

नीरकण्ठरिवाचा्य माष्याथेमनुसन्दधन्‌ ।
वीररैवैरभिमतमेभिधास्पे श्रतेमेतम्‌ ॥
तस्माद्धमविचारस्य पशा्रक्यव केवरम्‌ ।
विचार्यं श्रवणाधैश्च शान्तिमद्धिजेनैः सदा ॥
अनेकजन्मसिद्धानां श्रौतस्मातीलुघतिनाम्‌ ।
नराणां क्षीणपापानां शिवि भक्तिः प्रजायते ॥
अग्निष्टोमादयो यज्ञा अश्वमधावसानकाः।
सवै ते शिवमक्तयथं निथिता वेदश्ञास्चयोः ॥
कृतपुण्यजनाः सवै भक्ति प्राप्य महेश्वरे ।
्राभरुवन्ति परं धाम जीवन्धुक्ताश्च ते बुधाः ॥
यद्‌ा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तद्‌ शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥
शिव एव परं ब्रह्म सचिदानन्दरक्षणम्‌ ।
तदन्यन्न परं किञचित्तदतो ध्येयमास्तिकैः ॥
सर्वमन्यत्परित्यज्य शिवादन्यन्न दैवतम्‌ ।
शिव एव सदा पूज्यो भरुयुक्चभिरहनिंशम्‌ ॥ १०७
अयमेव हि सिद्धान्तः सवेवेदेषु नान्यथा ।
तस्माष्टङ्ग रह्म रैवयुपास्यं च सुयश्चभिः ॥ १०८
लिङ्काङ्गसामरस्येन जीव ह्क्यरक्षणम्‌ ।
कैवस्यमेव सर्वेषां जायते न पुनर्भवः ॥ १०९
ततो ह्यपनिषच्छाल्च विचायं शुद्धमानसैः ।
लिङ्गे सुषुिरियतेः सुखं लिङ्गवतां परम्‌ ॥
आरस्यादि तथान्यत्र प्रतिपादितमित्यथ ।
नमो ब्रह्मण इत्यायैस्तदेव हि ददीत ॥ १११
लिङ्गस्थापनमित्यादौ शतश्षः प्रतिपादितम्‌।
% मैः
20 क्रियासारे

सवे ह्यपानिषच्छाच्ं प्रवत्तं बणितु शैवम्‌ ॥ ११२


तथापि मानवा मूर्खास्तत्यजुलिंङ्गधारणम्‌।
आचारो विपरीतो हि युगधमीनुसारतः॥ ११३
धनी द्युदररोगस्थो न यङ्क द्यन्नघुत्तमम्‌ ।
तदत्ताचिकशास्राथं मतिनेदिति कस्य चित्‌ ॥ ११४
िवप्रसादसिद्धाथाः कृतदृत्यास्तु ये नराः।
धृतरिङ्गाङ्गभावाश्च भविष्यन्ति गतज्वराः ॥ ११५
अथातो ब्रह्मजिज्ञासेत्यारभ्य ग्याससत्रके ।
अनाबत्तिरिति द्यतदन्तं ब्रह्म विचारितम्‌ ॥ ११६
धायं निधिल्य विद्रद्धिगैरुविश्वासतत्परैः ।
रहस्योपनिषद्वाक्यैव्णितं बह्म केवलम्‌ ॥ ११७
अपरिच्छिन्नेविभवमवाञ्नसगोचरम्‌ ।
निष्कलं निर्मलं शुद्धे निर्विंकरपं निरञ्जनम्‌ ॥ ११८
ज्ञात्वा कथग्ुपास्यं हि निरस्तद्वेतरक्षणम्‌ ।
लक्षणेन प्रमाणेन वस्तुपिदधिरुदाहूता ॥ ११९
जन्मादिकारणत्वं हि जगतां ब्रह्मलक्षणम्‌ ।
सवेवेदान्तवाक्यानि प्रमाणानि न संशयः ॥ १२०
एतैरापाततो ब्रह्म निधित्य श्रवणादिभिः।
ब्रह्मैव सन्‌ ब्रह्माप्येति य एवं वेद्‌ मानवः ॥ १२१
[जन्माद्यस्य यत इति सूजार्थविचारः।
द्वितीयथ्त्रं व्यासेन द्यस्मिन्नर्थे समर्थतम्‌।
जन्माद्यस्य यतः सत्रं विष्णोराद्यस्य जन्म यत्‌ ॥ १२२
तच्छम्भोत्रह्णः साक्षाज्गत्कर्तत्व "मिष्यते ।
अथ वाऽकारवाच्यस्य विष्णोजन्मादि यच्छिवात्‌ ॥ १२२
सवैग्रपश्वहेतुत्वं रक्षणं ब्रह्मणो विदुः ।
1 सुच्यते-पा,
प्रथमोपदेशः 21

यतो वेत्यादिवाक्यानां विषयत्वञुदाहूतम्‌ ॥ १२४


वाक्यस्वारस्थयोगेन निधितं ब्रह्मधारणय्‌ ।
यस्मात्सवंमिदं ब्रहमविष्णुरुरेनद्र पूर्वकम्‌ ॥ १२५
सह भूतेन्दरियेः सर्वैः प्रथमं सम्प्रष्यते ।
एष देषो महादेवो विज्ञेयः स महेश्वरः ॥ १२६
न तस्य परमं किञ्चित्पदं समधिगम्यते ।
अनेन चित्रकृलेन प्रथमं सभ्यते जगत्‌ ॥ १२७
अन्त्यकाले ` पुनश्रैतद स्मिन्‌ प्रखयमेष्यति ।
कारणानां च यो ध्याता धाता परमकारणम्‌ ॥ १२८
न सम्प्रघूयतेऽन्यस्मात्ङुतश्चन कदाचन ।
स सर्वैश्वयैसम्पूरणो नाम्ना सर्वेश्वरः स्वयम्‌ ॥ १२९
सर्वेयुय॒श्चमिष्ययः शम्भराकाश्मध्यगः।
अयमेव शिवः कतां पुरूषः कारणं परम्‌ ॥ १३०
विष्णुभरह्या शक्षी षर्यः शक्रो देवाश्च सान्वयाः ।
सृज्यते ग्रस्यते चैव तमोभरतमिदं जगत्‌ ॥ १३१
° अप्रज्ञातं जगत्सवं तद्‌ द्यको महेश्वरः ।
यदा तमस्तदा देषमध्यास्ते परमेश्वरः ॥ १३२
ब्रहमविष्ण्वादिकान्‌ सर्वान्‌ सष्टादौ परमेश्वरः ।
चकार दीक्षां तेषां च वीरगैश्वक्रमाच्छिवः ॥ १३३
लिङ्गाङ्गसामरस्येन कृतकृत्याश्च ते बभुः ।
तदा प्रभृति विष्ण्वाद्याः शिवस्य परमात्मनः ॥ १३४
आज्ञया शक्तिमन्तश्च लोकेषु ख्यातिमायमयुः ।
यस्याज्ञया जगत्स्रष्टा विरो्चः पालको हरिः ॥ १३५
संहर्ता कालरुद्राख्यः शिवः साम्बः सनातनः ।

1 पुनश्वेदमस्मिन्‌-पा. 2 अप्रक्ञाने-पा. > वागमा-पा.


2 क्रियासारे

धृतरीतिषनीभूतः सचिदानन्दलक्षणः ॥ १२६


अणोरणयिान्‌ सर्वात्मा महीयान्‌ महतः प्रथुः ।
कता पाता च संहता ब्रह्मा विष्णु्रः प्रथः ॥ १२७
अविनाभूतचिच्छक्तिर्विस्फुलिङ्गागिवत्स्म्रतः।
नालयन्तमेद मावो हि न चाभेदो न चोभयम्‌ ॥ १३८
भेदाभेदौ किन्तु जीवत्रहमणो्िभितौ पुरा ।
श्वतिस्म्रतिपुराणानि कामिकादास्तथागमाः ॥ १३९
उपासनाभिगम्यं हि भेदामेदस्वरूपकम्‌ ।
शिवमेव सदा साम्बं हृदि तवा बरुवन्ति हि ॥ १४०
[शाखयोनित्वादिति सूञार्थवि्रारः]
एतजगत्कारणत्वे हेतुः जासन प्रधानतः।
शाच्खं योनियैस्य तस्य शाख्रयोनित्वमिष्यते ॥ १४१
शाख्राणामथवा योनिरिति तेविदां स्थितिः।
ब्रह्मणः जञास्रयोनित्वात्तत्रोपनिषदां गणः ॥ १४२
विषयत्वेन निर्णीतो विषयो बरह्मधारणमू ।
[तक्तसमन्वयादिति सू्राथैविचारः]
एतेषां ब्रह्मवाक्यानामन्वयो बरह्मणि स्मरतः ॥ १४३
समन्वयात्त ब्रह्मेव धा पूज्यं युयुश्चभिः ।
वैषम्यद्योतनाथोय तुशब्दोऽयं प्रकाशितः ॥ १४४
तस्माद्धिषयवाक्यानि बढथानि न संचयः ।
तत्रैकाथमुदाहूलय स्वस्वबुद्धयनुसारतः ॥ १४५
लोका भु्यन्ति सततं विवदन्तः परस्परम्‌ ।
पुनः संसारचक्रेऽस्मिन्‌ भ्रमन्ति परिमोहिताः ॥
कण्वादिकृतशापाश्च परतन्त्रा जना शुवि ।
साधुमाभं परित्यज्य मा्गान्तरगरुपासते ॥
ते सर्वे तक्तनरके पतन्ति सततं रुवम्‌ ।
प्रथमोपदेशः 23

किमस्ति बहुनोक्तेन मानुषं जन्म दुर्लभम्‌ ॥ १४८


तत्रापि दुभ जन्म इठे शेवस्य कस्यचित्‌ ।
वीरशैवान्वये जन्म परमं दुरुभं स्मृतम्‌ ॥ १४९
तत्र जाता नराः स्व वीरशैवा नरोत्तमाः ।
विष्ण्वादिदेवसङ्घानां रक्षकत्वात्सदाशिवः ॥ १५०
वीरः स तु समाख्यातस्तष्िङ्गं शिव उच्यते ।
वीराणिङ्घं समभ्यच्यै तत्स्वरूपं प्रयान्ति ये ॥ १५१
ते वीरशैवा लोकानां निय क्षेमाभिराषिणः।
तरिपुण्डावरिभिदीप्रा दद्राक्षस्तगलङ्कताः ॥ १५२
शिवलिङ्गाचैनपराः शिवभक्तप्रपूजकाः ।
पश्चाक्षररता नित्यं गुजीराधनतत्पराः ॥ १५२
कीरवनीयाश्च बन्दाश्च द्वीनीयाः प्रयतनतः।
शिवरोकाच्च गलितास्ते शिवा नात्र स्यः | १५४
सिङ्गाङ्कप्ामरस्येन जीबन्युक्ताः समाहिताः ।
तस्मात्सर्भग्रयत्नेन लिङ्ग धायं मनीषिभिः॥ १५५
शिवस्वरूपराभाय पञ्चुपाश्चनिडत्तये ।
तद्िङ्कधारणं यक्ता युक्तिमिच्छति यः पुमाच्‌ ॥ १५६
विषपानेन नित्यत्वं रुते स्वात्मनो हि सः।
यो लिङ्गधारणं मुक्ता पञ्ुशा्चरतो मवेत्‌ ॥ १५७
करस्थं पायस त्यक्ता कूरं लेटि चात्मनः ।
अथातो ब्रह्मजिज्ञासा जन्माद्यस्य यतः शिवात्‌ ॥ १५८
तस्मात्तच्छाख्रयोनित्वाद्भुयस्तततु समन्वयात्‌ ।
बेदान्तप्रत्ययन्यायमेशांशितमधार्स्वयम्‌ ॥ १५९
अज्ञो नानेति न्यायेन तदेव परिकील्यते
शिवांशादह्यविष्ण्वाच्ा अशी देवः रिवः स्मृतः ॥ १६०
सर्वोपास्यो महादेवः स्वे चोपासकाः स्मृताः ।
24 क्रियासारे

कथं तयोः प्रभेदो हि जीवात्मपरमात्मनोः ॥ १६१


सर्वज्ञत्वादयो धर्माः शिवस्य परमात्मनः ।
किञ्चिज्ज्ञत्वादयो धमो जीवानामिति निशितम्‌ ॥ १६२
अभेदः कथमत्यन्तं भदामेदौ व्यवस्थितौ ।
ब्रह्मणः श्चा्लयोनित्वं कथं तन्न भवेननिजम्‌ ॥ १६२
आम्नायस्य क्रियार्थत्वाद क्रियत्वाच्छिवस्य तत्‌ ।
बृहिक्रियायाः कत्रोदिप्रकाशानमतो न च ॥ १६४
इति चेत्तत्र वक्ष्यामः समन्वयनिसूपणम्‌ ।
बेदान्तेरवगम्यन्ते सर्वज्ञत्वादयो गुणाः ॥ १६५
वेदान्तेषु च वाक्यानि समन्वयदृढानि हि।
एतेन शास्नयोनित्वं ब्रह्मणो दृढमिष्यते ॥ १६६
` (ईक्षतेनाीराब्दमित्यादिसूजा्थंविचारः]
ई्तेनाशब्द
मिति दयेतदारभ्य केवलम्‌ ।
प्रथमाभ्यायपर्यन्तं समन्वय इहोच्यते ॥ १६७
सदेवेत्यादिवाक्यानि श्रूयन्ते तत्र तत्र तु।
तच्छब्देन च किं ब्रह्म प्रधानं वेति संचयः ॥ १६८
किं तावत्पराप्तमधरुना प्रधानमिति कश्चन ।
अचेतनस्य जगत उपादानमचेतनम्‌ ॥ १६९
मृदृषटान्ताुसाराचच चेतनं न विरक्षणम्‌ ।
तच्छब्देन परं बह्म ग्यते द्यात्मशब्दवत्‌ ॥ १७०
ईक्षतेब्रूहमधरमेत्वान प्रधानस्य युज्यते ।
अश्चब्दं हि प्रधानं तन्नहि तद्वाचकः श्रुतः ॥ १७१
उक्तो मदादिदृष्टाणन्तो विषमो नैव युक्तिमान्‌ ।
तत्तेज रेश्तेत्यादौ तेज इत्योपचारिकम्‌ ॥ १७२
एवं गौणं प्रधानेऽपि चेक्षणं हि तदोच्यते ।
।न्तोपक्षयो, विषयो-पा.
म्रथमोपदेशः 25
गौणशेनात्मन्दादिल्यतत्पूत्राददीगरतम्‌ ॥ १७
अपनेजसोरीश्षणं हि गौणं युक्तं न चेतरत्‌ ।
इह सच्छब्द वाच्यस्य चेक्षितुयख्यमीक्षणम्‌ ॥ १७४
आत्मशब्दपरामशौत्स आस्मेल्यादिवाक्यतः।
अभ्रेजसोरपि तथा युख्यमेवेक्षणं भवेत्‌ ॥ १७५
तदीक्षणाभिधानं हि चेश्वरस्याभिमानिनः।
यथा राज्ञो हयात्मशब्दो भत्ये सवौथकारिणि ॥ १७६
तथा प्रधाने सच्छब्दो युज्यते वीक्षणं च तत्‌ ।
तन्निष्ठस्य च मोक्षोऽत् द्यपदेशाद्विधीयते ॥ १७७
तजनिष्ठा ब्रह्मनिष्ठा हि ते वै मोक्षाधिकारिणः।
तस्माल्रधानमिति च यदुक्तं तन्मृषा भवेत्‌ ॥ १७८
जगतः कारणे ब्रह्म चोपास्यं हि अुमक्चभिः।
नायमात्मेति वाक्येन शिवस्य वरणे तनोः ॥ १७९
व्रणं नाम तद्रपधारणं विधिमागैतः।
रिङ्काङ्गेत्यादिवाक्येन मोक्षमार्भैकतत्पराः ॥ १८०
अगृतस्येति वाक्येन धारणं प्रतिपादितम्‌ ।
तनिष्ठा एव मनुजा अतिवणांश्रमे रताः ॥ १८१
त एव हि महात्मानो ब्रह्मनिष्ठा उदाहृताः ।
लिङ्गाङ्गसामरस्येन ब्रह्मभावयुपाभ्रिताः ॥ १८२
सारूप्यरूपिणीं युक्तं संप्राप्य परदुलमाम्‌ ।
कृतकृत्या भवन्त्येव शिवानन्द थुजोऽनिखम्‌ ॥ १८३
अथोमित्यादिवाक्येन निशितं लिङ्गधारणम्‌ ।
तन्मोक्षसाधनं पण्यं तद्धायं हृदयाम्बुजे ॥ १८४
ततः सच्छब्दवाच्यं हि ब्रहैव तु न षंशयः।
तचिच्छक्तथविनाभूतं जशैत्यमिवोदितम्‌ ॥ १८५
मायाग्रधानमित्येतदुक्तियुक्तं न चाभवत्‌ ।
26 क्रियासारे

अजामन्त्रेण चिच्छक्तियुक्तस्य परमात्मनः ॥ १८६


लीलया जलगदुत्पत्तिस्तिरोधानं पुनः प्रमोः।
कटकेवस्यमाण्डुक्यप्रश्नादुपानिषत्सु च ॥ १८७
वेदान्तसारप्रणववजघ्ठच्यादिकासु च ।
प्रकाशिताथौः स्वै च विस्मृताः कैशिद्प्यहो ॥ १८८
अतद्र्था निथिताश्च मोहादन्यायतत्परैः
अनेन किं बहूक्तेन घत्रारथो ह्ययमेव हि ॥ १८९
अत्रायमवधेयोऽथेः सूत्रस्वरसतस्ततः।
ब्रह्म जिज्ञासितं लिङ्गं शिवतच्ं श्रतीरितम्‌ ॥ १९०
समनन्तरमूत्राणां त्रयाणां सौत्रश्ब्दतः ।
तात्पयं वीररैषोक्तपदर्थष्येव दश्यते ॥ १९१
तथाहि जन्म लोकानां स्थेमसंहारक्मेणी ।
यतो हि ब्रह्मणस्तस्य ब्रह्मत्वमिति रक्षणम्‌ ॥ १९३
यतो वेत्यादि बरिषयवाक्येन तदलङ्कृतम्‌ ।
तत्र तावदियान्‌ भेदः सत्रीयपद मज्जने ॥ १९३
जन्माद्यस्य यतश्चेति पदद्रयमिदं ततः ।
पिण्डादिज्ञानदन्यान्तस्थलस्येकरातस्य तु ॥ १९४
यतः सकाशादिलयेतद्रह्मरक्षणमुच्यते ।
सृष्टिवाक्यविरोधोऽपि परवैमेव निराकृतः ॥ १५५
यतश्च स्थररब्देन प्रोच्येते स्थितिसंहृती ।
स्थीयन्त सर्वतत्त्वानि लीयन्ते यत्र तत्स्थलम्‌ ॥ १९६
स्थितिसंहारसपिक्षं जन्म चेति त्रयं स्थलम्‌।
यतो बेत्यादिविषयवाक्यार्थानुगुणेन हि ॥ १९७
विस्तार्य स्थलशब्देन कामिकादौ विचायते ।
अथवाक्रारवाच्यस्य विष्णोजेन्म यतः शवात्‌ ॥ १९८
अथरवंशिखया चोपनिषदा यः समथितः।
ग्रथमोपदेश्चः 97
शाखरशासनकत्वाद्योनित्वात्त ततः परम्‌ ॥ १९९
अकारवाच्यो विष्णुस्तद्योनित्वं कारणात्मकम्‌ ।
लिङ्ग नियामकं तत्वं सृत्रतात्पयंतः श्रुतम्‌ ॥ २००

शास्रं योनियैस्य तस्य शाख्रयोनितमेव वा ।


शाख्नाणां योनिरित्येवमसाकं तत्समञ्जसम्‌ ॥
सर्वाथसाधनोपायाः सन्ति सवीगमेषु च ।
तथापि विवशा मर्त्यां यच्च किञिददन्ति हि॥ २०२
एषा रीतिः सर्वसूत्रसम्मता च व्यवस्थिता।
अन्याश्च रीतयः सर्वा न सूत्रानुगृणाः कृताः ॥ २०३
ब्रह्मण्यध्यास इति यज्गतामिष्यते परैः ।
असृत्रिते तु तत्सवेमज्ञानपरिकासल्यितम्‌ ॥ २०४
मूढा युद्यन्ति `सततं यं विना मागेयुत्तमम्‌ ।
नञ तद्ैच्यते ब्रह्म वेदेत्यादिविधानतः ॥ २०५
एकं जह्य च ब्रह्मैव स्वाै्ेत्यादेवाक्यतः।
अभेद एव कथितो मेदाभेदः कथं भवेत्‌ ॥ २०६
इति चेन्न ब्रह्म वेद ब्रह्मैव भवतीति यत्‌ ।
उपासनाङ्खं तदिति निणीतं श्रतिसूत्रयोः ॥
तननिष्ठस्येव मोक्षोऽत्र दयुपदशाष्टुवं परम्‌ ।
ब्रहैव सच्छब्द वाच्यं तस्मादन्यन्न चामवत्‌ ॥ २०८
हेयत्वावचनाच्ैव स्वाप्ययादपि नेतरत्‌ ।
अप्ययो गतिसामान्यं ब्रह्मण्येवेति निशितम्‌ ॥ २०९
श्रतत्वाच प्रधानादेमं हेयत्वं कदाचन ।
[आनन्दमयोऽभ्यासादिल्यादिस्‌ त्रार्थविचारः]
आनन्दमयशचब्दः किमभ्यासात्तैत्तिरीयके ॥ २१०
आत्मानमथ जीवं वा ग्ृह्णातीत्यत्र संश्चयः ।
1 ब्रह्यविद्रद्यैव-पा. 2 आप्ययो-पा,
28 क्रियासारे

प्रिया्वयवादीनां योगाज्ीबो न ` चेश्वरः ॥ २११


इति चेद्धुगुबह्णयां च परमात्मैव निधितः।
आनन्दमयो ब्रह्मेव ह्यभ्यासात्यक्षरूपकम्‌ ॥ २१२
प्रियाचङ्गत्वयोगो हि वास्तवो न विवक्षितः ।
आनन्द वह्यं तद्योगो बुद्धिदाढर्याय कल्पितः ॥ २१३
विकारार्थे मयद्‌ स्वार्थे प्राचुया्थेऽथवा पुनः ।
नायं मयह्िकारार्थे पूर्वोत्तरविरोधतः ॥ २१४
तृष्णीं प्राणादिश्ब्देन श्ुपक्रम इहोदितः ।
उपसहारवाक्येषु भयडन्तः प्रकीतिंतः ॥ २१५
तसात्स्वार्थे मय्‌ प्रायो भृगुवह्छयां च निधितः।
विकारशब्दान्नेति चेन्न प्राचुय्रह् केवलम्‌ ॥ २१६
अन्नप्राणादिशब्दैश्च प्राचु्याद्वा न चेतरः ।
तस्मान्मात्सयैशुत्साये विचार्य लिङ्गधारणम्‌ ॥ २१७
इतश्च न विकारार्थे स्वां एतेति निशितम्‌ ।
सल्यज्ञानादिमन्तरेथ द्जव्राह्मणवाक्यतः ॥ २१८
मन्तरत्राह्मणयोरेक्यादन्यस्यानुपदेशतः ।
बहेवानन्द शब्दस्य बाच्यं नान्यदिति धुवम्‌ ॥ २१९
मान्त्रवणिकमेवात्र गीयते तैत्तिरीयके ।
तद्धेत॒व्यपदेशाच मान्त्रव्णिकमानतः ॥ २२०
तदेवानन्दयातीति तद्वेतोस्तत्कथं भवेत्‌ ।
इतश्च परमेवात्र ब्रह्मानन्दमयः श्रुतः ॥ २२१
अन्योऽन्तरात्मानन्दमय इति वाक्येन केवलम्‌ ।
अन्यस्य चान्तरस्यात्र नोपदेशात्परं श्रतम्‌ ॥ २२२
्राप्यस्यान्यस्याश्रवणाच्छूतहानिः शृतो भवेत्‌ ।
1 संशयः--पा.
प्रथमोपदेशः 29
नेतरोऽ्लुपपत्तेश्च शोकत्वप्रतिपादनात्‌ ॥ २२३
परं ब्रह्मानन्दमयो जीवो नेति व्यवास्थतः।
तद्धेदव्यपदेशाच् ब्रह्मानन्दमयः परम्‌ ॥ २२४
तस्मादा इति वाक्येन विज्ञानाद्धिन ईश्वरः ।
अन्योऽन्तरादिवाक्येन दयानन्दमय इष्यते ॥ २२५
कामाच्च नानुमाने च प्रधाने भवतीति यत्‌ ।
तदपेक्षा नास्ति वाक्ये कामनाश्रवणाज्जडे ॥ २२६
अस्मिन्नस्य च तद्योगे शास्त्यानन्दमयः परः।
न संसारी प्रधानं वा इतोऽस्मिन्‌ योगश्ञास्नात्‌ ॥ २२७
यदा द्येवैष एतस्मिन्निति वाक्येन निशितम्‌ ।
अभयं परमो मोक्षस्तज्ज्ञाने ` सावधानता ॥ २२८
परं ब्रह्मानन्द मयः प्राप्यं धायं हृदम्बुजे ।
[अन्तस्तद्धमों पदेशादिव्यादि सृत्राथविचारः]
अन्तस्तद्धरमोपदेशादितः पूवं विचारितम्‌ ॥ २२९
जीवानामिति तत्सवं निथितं जह्मधारणम्‌ ।
इतः परं तु देवानां विचार्यं ब्रह्म धारणम्‌ ॥
आदित्यमण्डले तिष्ठन्‌ जगदीशः प्रचोदयात्‌ ।
तथाक्िण्यपि दवेश्च उपास्यो नेतरो भवेत्‌ ॥ २२९१
भेदन्यपदेशाचान्यः परमात्मेति निशितम्‌ ।
य आदित्येति वाक्यनाप्युपास्यः परमेश्वरः ॥ २३२
[आकाशास्तद्िज्गादिव्यादिसृ्राथेविचारः]
तथाकाश्स्य लिङ्गा द्याकाशो ब्रह्म केवलम्‌ ।
तथात एव प्राणश्च ब्रहैव भवति श्रतम्‌ ॥ २३२
[ज्योतिश्चरणाभिधानादिव्यादिसूच्रथविचारः)
ज्योतिश्वरणाभिधानाज्ञचोतित्रह्य न भोतिकम्‌ ।
1 साघनात्तथा- प
30 क्रियासारे

छन्दोभिधानाननेति चेत्यादिषतरेण शाश्वतम्‌ ॥ २३२४


गायत्याख्यं परं ब्रह्म धायं ध्येयं हृदम्बुजे ।
तथा चतोपणगदाच्छतिदेश्चेयतीति हि ॥ २३२५
चेतोऽपंणं धारणं च हृदयाम्भोजमध्यमे ।
बहुषु श्रुतिजालेषु सम्यगेवोपपादितम्‌ ॥ २३६
स्थानानारुत्तम स्थानं हृदञ्जमिति निशितम्‌ ।
एवं भूतादिपादेति सत्रेण प्रतिपादितम्‌ ॥ २२३७
उपदेशचेति सूत्रेण ज्योतिश्शब्दो निरूपितः।
[प्राणस्तथाचुगमादिव्यादिसृत्राथविचारः]
प्राणस्तथायुगमाद्धि नानालिङ्गाच संशयः ॥ २२३८
परं ब्रहम प्राणशब्दान्युख्यग्राणो न चाभवत्‌ ।
वक्तरात्मोपदेश्चाद्धि प्राणशब्दो न च स्मृतः॥ २३९
अध्यायेऽसेमन्नीश्वरस्य बाहुल्यात्परेभश्चरः ।
अध्यात्मसम्बन्धभरमा द्यस्मिननिति दटकृतम्‌ ॥ २४०
सास्रदष्टया तृषदेशो वामदेववदास्ति च।
स्वात्मनो मेदद््या तु सोपदेशो निरूपितः ॥ २४१
जीवयुख्यग्राणलिङ्गान्नेति चेदिति सूत्रतः ।
उपक्रान्ताथजार हि सुद्दं प्रतिपादितम्‌ ॥ २४२
उपसहारेकरूप्यं शाखदथ्या न संशयः ।
जीवयुख्यग्राणलिङ्गान्ेति चेद्धारणं तदा ॥ २४२
इहाभ्रिततवातच्द्योगात्रिविधोपासनावलात्‌ ।
हृदन्ञे बा द्वादशान्ते श्रमध्ये बाथवा शिरे ॥ २४४
ध्यायेन्युक्त्ये सदा देव त्रिविधोपासनं स्मृतम्‌ ।
अ्हंसज्ञाविनिदिषटं हृदञ्जमतिदुरंमम्‌ ॥
$ 0, ^.
२४५
तस्माद्धदम्बुज धायं ब्रह्मलिङ्गं परात्परम्‌ ।
\ तस्माद्ुदन्जे धार्य च-पा
प्रथमोपदेशः 31
प्राणादप्यधिकं लिङ्गं यस्माच्छेयः परं भवेत्‌ ॥ २४६
तत्प्राणलिङ्गं मोक्षाथीं बिदद्धचाद्भद याम्बुजे ।
इति प्रथमाध्याये प्रथमपादः

प्रथमाध्याये द्वितीयपादः ।
[सर्वेत प्रसिद्धोपदेशादित्यादिखूज्ाशविचारः।
अस्मिन्‌ पदे शिवस्यैव परस्यामिततेजसः ॥ २४७
सदा सर्वैरुपास्यत्वं प्रधानदिम युज्यते ।
अत एव ऋषीणां च वाक्यानि प्रसरन्ति हि ॥ २९४८
किं कारणं ब्रह्मवाक्ये ्युपास्यत्वं सुनिश्चितम्‌ ।
किं कारणं ङतो जाता जीवामः केन वा वयम्‌ ॥ २४९
क्र चास्माकं सम्प्रतिष्ठा वर्धिताः केन वा वयम्‌ ।
केन वतामेह शश्वत्सुखेष्वन्येषु वानिश्म्‌ ॥ २५०
अबिलङ्कया च विश्वस्य व्यवस्था केन वा कृता ।
कालस्वभावो नियतिर्यच्च्छा वात्र विद्यते ॥ २५१
भृतानि योनिः पुरूषो योगो वैषां पुरोऽथवा ।
अचेतनत्वात्कालदेश्चेतनतेन चात्मनः ॥ नद्‌
सुखदुःखामिभृतत्वाद नीशत्वाद्धिचायेते ।
ते ध्यानयोगाञुगताः प्रापर्यञ्छक्तिमै श्वरीम्‌ ॥ २५३
पाराविच्छेदिकां साक्षान्नगृढां स्वगुणैभरश्म्‌ ।
तया विच्छिन्नपाल्ास्ते सवंकारणकारणम्‌ ॥ २५४
शक्तिमन्तं महादेवमपश्यन्‌ दिव्यचक्षुषा ।
यः कारणान्यकशेषाणि कालात्मसदहितान्यपि ॥ २५५
अप्रमेयोऽनथा शक्तया 'साकमेकोऽधितिष्ठति ।
1नाकाये को. पा.
32 क्रियासारे

निर्दन्दं निर्विकस्पं च तारकाकारमीश्चरम्‌ ॥ २५६


हृदयाकाशचसंशोमि लिङ्गमल्यन्तसुन्दरम्‌ ।
प्राधान्येनोपासनं च द्यास्मिन्नेव विचायते ॥ २५७
यद्रह्म गीयते बेदेस्तद्रह्म परिकीत्यैते ।
बरह्योपासनमित्यव वदन्ति विबुधा अपि॥ २५८
लिङ्खोपासनमियेवं वक्तं बुटयद्रला जनाः ।
ब्रह्मा्याः सर्वगीबौणा ऋषयश्च तपस्विनः ॥ २५९
शिवलिङ्गं युदा दष्टा हृदयाग्जखमध्यमे ।
वेदान्तेषु च सर्वत्र शिवलिङ्गं निगद्यते ॥ २६०
कैश्चित्स्वात्मानन्द इति प्रोच्यते लिङ्खवेभवम्‌ ।
तथापि मानवा मूखां मुधाऽन्यत््रतल्यवीवदन्‌ ॥ २६१
प्र्यक्षमेोक्षलामो हि सर्वेषां दुरंमः स्मृतः ।
वेदान्तेषु च सर्वत्र प्रसिद्धो ह्यपदेशतः ॥ २६२
तज्ञत्वादिगुणोपेतः स्यादुपास्यः परात्परः ।
अप्राणो द्यमना वाक्यात्सम्बद्धो मनओआदिभिः॥ २६३
सवं खल्विति वाक्येन जाव एष परो न च।
लक्ष्ये बुद्धेः स्थितिः साक्षादुपासनमिहोच्यते ॥ २६४
जीवमुख्येति सत्रेण यत्पुरा प्रतिपादितम्‌ ।
तद्देव जगत्कवं `युमुश्मपास्यमाद रात्‌॥ २६५
तज्ञत्वादपि तह्छत्वात्सवं ब्रहमत्युपासनम्‌ ।
प्राणाः शरीरमस्येति सन्निधानाथवाचिना ॥ २६६
इदंशब्देनेश्वरस्य परामञ्चोत्परो धुवम्‌ ।
व्यत्यासान्नीयमानोऽपि सवैरङ्गीकृतः श्तौ ॥ २६७
अर्थतोऽप्यसमथानामानन्त्येऽप्यनादरः।

1 मुमुक्षः परयमाषटेत्‌-पा.
प्रथमोपदेशः 33
इदं पूर्वमिदं पश्चात्यदं वाक्ये मवेदिति ॥
ष्व. अ.१०९
२६८
नियमो नैव बेदेऽस्ति पदसाङ्गत्यम्थतः ।
विवक्षितगुणादीनाग्ुपपत्या च केवलम्‌ ॥ २६९
ब्रह्मोपास्यं परं नान्यदिति सम्यक्‌ सुनिधितम्‌।
इतश्वानुपपत्तेस्तु न शारीरः कदाचन ॥ २७०
सत्यकामः सत्य इति गुणानां च शिवः परः।
कठत्वेन च जीवस्य कर्मत्वेन परस्य च ॥ २७१
"उपदेजादेकपितः 2 प्रेल्यत्यस्मिन्ुपासनम्‌।
शलरीरपरयोर्भेदः स्म्रतरप्यवगम्यते ॥ २७२
मनोमयत्वादिधमेविरिष्टस्यैव केवलम्‌ ।
इतः शब्द विशेषाच्च तयार्भेदोऽवगम्यते ॥ २७३
उपास्यं तत्परं बह्म न जीव इति निश्चितम्‌ ।
परस्य यदुपास्यत्वश्ुक्तं ° तन्नोपपद्यते ॥ २७४
अ्भकौकस्त्वादिधमेग्यपदे शन्न चेश्वरः ।
इति चेन्न निचाय्यत्वादेवं सर्वगतः शिवः॥ २७५
अणीयस्त्वं हृदाकाञ्चपिश्चया घयुपपदयते ।
यथा स्भेगताकाशः सचीपासाद्यपेश्षया ॥ २७६
पर एव तथोपास्यो हदयाकाश्चमध्यमे ।
सम्भोगग्रा्िरिति चेन्न वैेष्याद्धदम्बुज ॥ २७७
तस्यापहतपाप्मत्वास्सुखदुःखादयो न हि ।
[अत्ता चराचर्रहणादित्यादिसचार्थविचारः]
चराचरस्य ग्रहणादत्ता पर इहोच्यते ॥ २७८
तस्मा्प्रकरणाचापि सङ्गाद्यः पर एव सः ।
1 उपदे्ञादेश्षमितः-पा. > ्व्येलयस्मिन्नपासनम्‌
-पा. 3 नास्योपपद्यते-
पा.
ए. 8५74.
34 क्रियासारे

[गुहां प्रविष्ठाचित्यादिस्‌जार्थविचारः]
गुहां प्रविष्टावात्मानौो उुद्धिजीवो हि यद्यपि ॥ २७९
जीवात्मपरमात्मानौ निधितो श्रुतिसृत्रयोः।
विशेषणाच्च तौ प्राहयादरतमित्यादैवाक्यतः ॥ २८०
[अन्तर उपपत्तरित्या दिसू्रार्थविचारः]
तथान्तरोपपत्तेश्च छायात्मा नैव गृह्यते ।
परमेश्वर एवाक्षिण्यन्तरः पुरुषः स्मृतः ॥ २८१
य एष(ऽक्षीति वाक्येन संश्चयाद्वाम इत्यतः।
अम्रतत्वादयो धम न जीवस्येति निधिताः॥ २८२
स्थानादिव्यपदे
राच प्रसिद्धिः स्थानतो बिदुः।
` सुखविशिष्टाभिधानादत्रोपास्यः परः शिवः॥ २८२
प्राणो ब्रह्म कमिवयत्र कं ख शब्दौ पराश्रयो।
यच्छरतोपनिषत्केति पत्रेण परमेश्वरम्‌ ॥ २८४
संशुताश्नोपनिषदो ब्रह्मविद्या च येन सः ।
निषीदन्त्युपश्न्ते संसारग्रन्थयस्तथा ॥ २८५
तत्तद्रत्यभिधानाच ग्रन्थोऽप्युपनिषर्स्मृता ।
या गतिर्देवयानाख्या प्रसिद्धा सा हृदम्बुजे ॥ २८६
अथोत्तरेण तपसा ब्रह्मचर्येण वाक्यतः ।
तया प्रसिद्धया ब्रह्मनिर्देशो निथिवः श्रतो ॥ २८७
अक्षिस्थः पुरुषो जीव इति तन्नोपपद्यते ।
तत्रानवस्थितो ब्रह्म सम्भवाननेतरो बविभोः॥ २८८
चक्चुष्यन्तरः पुरुषो ब्रहयेवेति व्यवस्थितः ।
[अन्तर्याम्यिधिदैवादिष्वत्यादिसूतार्थविचारः]
अन्तयाम्यधिदेवादौ तद्धमेव्यपदशतः ॥ २८९
नियन्तत्वादयो धमः सम्भवन्ति परस्य हि।
। | सुखं वििश-पा.
प्रथमोपदेशः 35
अन्तर्यामी परस्तस्मात्सवश क्तितसम्भवात्‌ ॥ २९०
प्रधानमन्तयोमीति-यदुक्तं तन्न गृह्यते ।
न च स्मा प्रधान हि तत्तद्धमोभिधानतः॥ २९१
' अद््ट[इ्य]खादयो धर्माः प्रधाने सम्भवन्त्यपि ।
द्रटत्वाद्या न प्रधानेऽचतने सम्भवन्ति च ॥ २९२
उभयेऽपि हि भेदन परमेनमर्धीयते ।
नशशारीरोऽन्त्यामीति काण्वा माध्यन्दिनि विदुः ॥ २९३
[अदश्यत्वादिगुणक इत्यादि जार्थविचारः]
अदृश्यत्वादिगणको धमोक्तेः पर एव सः।
न जीवा वा प्रधानं वा तद्धमाणामभावतः॥ २९४
परमेश्वरणिङ्गस्य सर्वज्ञत्वस्य शासनात्‌ ।
दिव्यो द्यभूतेः पुरुषः सबद्याभ्यन्तरो यजः ॥ २९५
अप्राणो ह्यमनाः शुभ्रो क्षरात्परतः परः।
तद्विशेषणमेदाभ्यां व्यपदेशाच्च नेतरो ॥ २९६
तथा सूपापत्यासाचादृश्यत्वादिगुणः परः ।
वैश्वानर इत्यादि सूजार्थविचारः|
वैश्वानरः परं ब्रह्म तत्साधारणज्चब्दतः ॥ २९७
विरेषाच परं ब्रह्म जाटरागन्यादिकं न हि।
स्मथेमाणं चानुमाने स्यादितः परमेश्वरः ॥ २९८
बेशचानरश्च न परः शब्दादिभ्यस्तु जाठरः ।
तथा हन्तः प्रतिष्ठानादिति चेन्न तथा परः ॥ २९९
तत्र इृष्टचुपदेशाच्च सम्मवात्पुरुषः परः ।
अधीयते सर एषोऽग्निरिति वाजसनेयिनः ॥ २००
उक्तेभ्य एव हेतुभ्यो न भूताभ्रिने देवता ।
1 अद्रषट्वादयो-पा. > शरीरान्तर्यामी-पा. ° तद्विरोषेणभेदाभ्यां
-पा.
36 क्रियासारे

वैश्वानरोऽत एवात्र पर एवेति निश्चितः ॥


साक्षादप्याविरोधं च जैमिनिभेन्यते परे ।
अभिव्यक्तरारमरथ्य इति प्राह परं शिवम्‌ ॥
अनुस्मृतेवीदरिश्च सम्पत्तेरिति जोमिनिः ।
तथा हि दर्शयत्येन परं वैश्वानरं शिवम्‌ ॥
आमनन्ति तथाचायं एवमस्मिन्‌ पुरातनम्‌ ।
जाटरापिविशिष्टं च वैश्वानरघरुमापतिम्‌ ॥ ३०४
सर्ववेदान्तवाक्येषु प्रायिणोपासनं परम्‌ ।
ब्रह्मोपासनमित्येव निधरतं श्रतिष््रयोः ॥ २०५
शिवलिङ्गाहते बरह्म शब्द वाच्यं न हि श्रुतम्‌ ।
इति प्रथमाध्याये द्वितीयःपादः

प्रथमाध्याये कतीयःपादः
[दुभ्ाद्यायतनमित्यादिसृत्रार्थविचारः]
छभ्वाद्यायतन तह्य प्रधानं वेति संशयः ॥
किं तावत्‌ प्राक्चमघुना प्रधानमिति कश्चन ।
सेतश्रुतेः पारवचादपारं बरह्म नाभवत्‌ ॥ ३०७
स्वश॒ब्दाद्धि परं ब्रह्म न प्रधानादिकं भवेत्‌ ।
तस्य युक्तोपसुप्यत्वं द्य॒भ्वाद्यायतनस्य हि ॥ ३०८
तत्‌ प्रधानस्य केनापि तद्धर्मो नैव निथितः।
नानुमानमतच्छब्दादधुभ्वाद्यायतनं परः ॥
तथा प्रकरणाच्चापि द्युभ्वाद्यायतनं परः ।
तद्धेदव्यपदेशा ययुभ्वाद्यायतनं प्रः ॥ ३१०
तथा स्थित्यदनाभ्यां च द्युभ्वाद्यायतनं परः ।
ग्रथमोपदेशचः 3¶

[भूमेव्यादिस्‌जार्थदिचारः]
तुमा सम्प्साद्‌ द्युपदेशात्‌ परो परवम्‌ ॥ २११
भूमा ध्मोपपत्तश्च सवेज्ञत्वादिकः परः ।
[अक्षरामित्यादिसृजरार्थविचारः)
अम्बरान्ततेबरह् क्षरात्परिगीयते ॥ ३१२
तस्याः प्रश्षासनाभावात्सा चाम्बरधृतिनं च।
तदन्यमावव्यावृतेरक्षरं ब्रह्म केवलम्‌ ॥ २३१३
हृदम्बुजे परो ध्येयो जन्मकर्मनिच््तये ।
यत्तारक परं ब्रह्म दहराकाशमध्यगम्‌ ॥ २१४
तिङ्खं वहिरन्विष्य लिङ्गमृरतो निवेश्य च।
तद्वि स्वाङ्गाविनामृतयुषास्यं साधुमानमैः॥ २१५
इदमेव हि वेदान्ते सर्वत्र प्रतिपादितम्‌ ।
ओं तद्रह्मत्यादिवाक्यर्निधितं ब्रह्मधारणम्‌ ॥ २१६
[इईक्षतिकर्मव्यपदेशात्स इति सूत्रार्थविचारः]
तादिष्यते [तदीक्षतेत्र] बह्मणोऽत्र व्यपदेश्चात्परः शिबः।
नेतरस्य हृदाकाशे सथुपास्यत्वमिष्यते ॥ २१७
सर्वसूत्रेषु तद्रहम श्रुतिस्वारस्ययोगतः ।
दहरकमरमध्ये ब्रह्म धार्यं यदुक्तं
सकलकलिनिव्रत्ये पाशचविच्छित्तये च ।
बिधिहरिगुखदेवाः सर्वदा तत्वरूपाः
पतिमजनसुतृप्ताः पारथुत्तीयं अक्ताः ॥ २१८
हृदम्बुजे तिष्ठेति यस्य लिङ्ग
विचायैमस्यास्ति न शाखमन्यत्‌ ।
लिङ्गाङ्गयोरंक्यमवाप्य शुद्ध
साक्षाच्छिवोऽसो सकरेश वन्धः ॥ २१९
38 करियासारे

अलं शङ्रभक्तानामन्यशाल्ञावलोकनैः ।
अगन्तव्याग्रहारस्य पदवीश्रवणेन किम्‌ ॥ २२०
अक्षरं प्रणवं ब्रह्म हृदयान्जे विचायते ।
कि ध्येयं कफं सद्‌ा पूज्य प्रधानं जीव एव वा ॥ ३२१
इति सम्दिद्य सर्वत्र सिद्धान्ते ब्रह्म केवलम्‌ ।
उपास्यमिति निर्णीतं पुनः सन्दिद्यतेऽथ यत्‌ ॥ ३२२
ुद्धिदादर्याय तत्सर्वमन्वे्टव्यं मनीषिभिः ।
[दहर उत्तरेभ्य इत्यादिस्जा्थविचारः)
दहर उत्तरेभ्यश्चत्युपास्यः परमेश्वरः ॥ ३२द
तथा हि गतिश्षब्दाभ्यां लिङ्गं दष्टं च यत्परे ।
ततोऽपि हृत्पुण्डरीके सथ्ुपास्यः परः शिवः ॥ ३२४
उत्तरेभ्यश्च हेतुभ्यो यद्धतिः प्रतिपाद्यते ।
सन्ध्यावन्दनवन्निलयं निथितो वेदज्ञाल्लयोः ॥ २२५
धारणं दहराकाश यावज्जीवं सुनिधितम्‌ ।
उपरब्धे्महिम्नोऽस्य धृतेरसमिस्तदिष्यते ॥ ३२६
प्रदेश हदाकाश्चे बह्म धायं परात्परम्‌ ।
इतरस्य परामरशशातस एष इति चेन्न हि ॥
असम्भवात्परं ब्रह्म धायं ध्येयं हृदम्बुजे ।
आविभृतस्वरूपस्तु सोत्तराच्ेत्तथा हदि ॥ ३२८
अन्यार्थश्च परामद्ः स एव हृदयाम्बुजे।
अस्यश्रतेरिति यादि तदुक्तं श्रतिषत्रयोः ॥ ३२९
[अचुकृतेस्तस्य चेत्यादिस्ज्रार्थविचारः।
अनुकृतेस्तस्य चात्राप्यपि च स्मथते श्रतो।
श्र॒तिश्ू्रन्यायमङ्कया निधितं सिङ्कधारणम्‌ ॥ ३२३०
धृतेवौचनिको योऽथः सूत्रेषु प्रतिपादितः ।
वाच्यारेङं हृदाकाशे निलयं तद्भारण हि यत्‌॥ २३२१
ग्रथमोपदेशः 39

एभिः सूत्रैः सद्‌ ब्रह्म धतंव्यं हृदयाम्बुजे ।


तदेव हि परं स्थान निर्णीतं भरुतिसूत्रयोः ॥ ३२३२
[शाब्ादेव प्रमित इत्यदिसूत्रार्थविचारः]
तच्छब्दातप्रामितं ब्रह्म दहरे दिव्यमद्धुतम्‌ ।
पूज्यं ध्येयं धार्यमेव जन्भकमेनिच्ृत्तये ॥ ३३२
यन्मनुष्याधिकारत्वाच्छान्लस्य हृदपेक्षया।
` तज्ञ ध्येयं सद्‌ा लिङ्गं ब्रह्मविष्ण्वादि पूजितम्‌ ॥ २२४
यथा मनुष्यैधर्तव्यं लिङ्गं दवैस्तथेव हि ।
[तदुपयंपीत्यादिसृजार्थत्रिचारः]
अधिकारं देवतानां मनुते बादरायणः ॥ २३५
तदुपयैपि देवानां विष्ण्वादीनां च सम्भवात्‌ ।
तेषां विग्रहवत्वाच्चाप्यधिकारोऽत्र निश्चितः ॥ २२९
नानेकप्रतिपत्तेहिं बिरोधः कमेणीति चत्‌ ।
द्घनादेवतानां च ह्यधिकारः सुनिधितः ॥ २२३७
विरोधो दुष्परिहरः शब्दस्य प्रचुरस्य च ।
इति चेन्नातः प्रभवाच्त्या स्मृत्या च नैव तत्‌॥ ३३८
अत एव च नित्यत्वं बेदतद्धमेयोधवम्‌ ।
समाननामरूपत्वादुत्तरा सृष्टिरेव च ॥ ३३९
आबृत्तावीश्वराणामप्यविरोधोऽत्र निश्चितः ।
दशेनाच्च स्मृतेश्ैव द्यविरोधोऽत्र निश्चितः ॥ २३४०
एतत्सूत्रेषु देवानां मनुष्याणां च निश्चितः।
इतः परं“ तु शद्राणामधिक्रारोऽस्ति वानवा॥ २४१
इति सन्दिद्यते तेषां जेमिनिमन्यते मुनिः
असम्भवान्नाधिकारो मध्वादिषु तथा भवेत्‌ ॥ ३४२
1 तत्त ध्येयं हृदि सदा खङ्गं विष्ण्वादिपूजितम्‌ । पा. > सखीद्ुदाणा--पा
40 क्रियासारे

तत्र ज्योतिषि मावाच देवानां नाधिकारिता ।


ष क क

अचेतनं मण्डं हि चेतने नज निधितम्‌ ॥ २४२


बादरायण आचार्यो मन्यते देवतादिषु।
अधिकारं तथेवेति शृद्रादीनां न चामवत्‌ ॥ ३४४
संस्करैः संस्कृता ये च ते सर्वेऽप्यधिकारिणः।
[द्गस्थेत्यादिसूत्रार्थविचारः|
तदनाद्रपाटाच्च ष्यते तेष्वनादरः ॥ २५५
षत्रियत्वगतेश्रापि लिङ्गाचैत्ररथेन हि ।
उत्तरत्र न तेषां तु संस्कारैवजेनं यथा ॥ ३४६
क्षत्रियाणां च शुद्राणां तरैवणिकनिरूपणम्‌ ।
तद्मावाभिलापाच संस्कारस्याभिमद्ेनात्‌ ॥ ३४७
्रवृत्तस्तद भावस्य धारणे च तथेति चेत्‌।
श्रवणाध्ययन।थैस्य प्रतिषिधारस्म्रतेरपि ॥ ३४८
शरादीनां नाधेकार इति सम्यक्‌ सुनिधितः।
[कम्पनात्‌ , ज्योतिरदैश्नादितिसूत्रार्थविवरणम्‌ |
कम्पना प्रं बरह्म ज्योतित्रे्यैव दशनात्‌ ॥ ३४९
[आकाशो ऽर्थान्तर ऽत्वेत्यासृजाथेवि
दि वरणम्‌ |
आकाशोऽर्थान्तरत्वादिव्यपदेशात्परः स्म्रतः।
[ खषु्ीदयादि सृत्राथैविवरणम्‌ ]
सुषृष्त्यु्रान्त्योरभैदेन पर एवाभिधीयते ॥ २३५०
ततः पत्यादिशब्देभ्यो रह्म सिङ्ग सनातनम्‌ ।
हृदम्बुजे सदा धायं सदा पूज्यं घुयुश्चभिः ॥ २५१
शुद्धस्फिकसङ्काशं देवं निष्करुमव्ययम्‌।
कारणं सर्वलोकानां सवैलोकमयं परम्‌॥ २५२
प्रथमोपदेशः 41
अन्तर्बहिः स्थितं लिङ्गमणोरस्पं महत्यरम्‌ ।
भक्तानामप्रयत्नेन दश्यमीश्वरमन्ययम्‌ ॥ ३५३
ब्रहन्द्रशद्रविष्ण्वा्चैरपि देवैरगोचरम्‌।
वेदसारं च विद्रद्धिरगोचरमिति श्रुतम्‌ । २५४
आदिमध्यान्तरहितं भेषजं भवरोगिणाम्‌ ।
रिषतखमिति ख्यातं रिवाथं जगति स्थितम्‌ ॥ २५५
अव्यक्तं लिङ्गमाख्यातं सर्वतच्चैककारणम्‌ ।
अनाद्यनन्तं विश्वस्य यदुपादानकारणम्‌ ॥ २५६
तदेव मूरग्रकृतिधाभिंकी गगनात्मिका ।
तत एव सयुत्पन्नं जगदेतचराचरम्‌ ॥ २५७
अश्चुद्धं ज॒दधवच्छदरं च॒द्र्चद्रं च य॒त्रिधा ।
ततः शिवो महेशश्च रुद्रो विष्णुः पितामहः ॥ २५८
भृतानि चेन्द्रिेर्जाता रीयन्तेऽत्र शिवाज्ञया ।
अत एव दिषो लिङ्गी लिङ्गमाज्ञापये्यतः ॥ २५९
यत्र तेन तदाज्ञातं कायौय प्रभवेत्स्वतः।
ततो जातस्य विश्वस्य तत्रैव विरुयो भतः ॥ २३६०
अनेन लिङ्गता तस्य मत्रेन्नान्येन केनचित्‌ ।
लिङ्गं च शिवरयोदिंहं ताभ्यां यस्माद्‌धेष्ठितम्‌ ॥ ३६१
अतस्तत्र शिवः साम्बो नित्यमेव समच्यते ।
लिङ्गं वेदिर्महादेवी रिङ्गी सक्षान्मेश्वरः ॥ ३६२
तयोः सम्पूजनादेव स च सा च समर्चिता ।
न तयोलिङ्गदेहत्वं विद्यते परमाथतः ॥ ३६२
ओमित्येकाक्षरं ब्रह्म ब्रह्मणः प्रतिपादकम्‌ ।
तदप्यविदितं ताबद्रहमणा विष्णना तदा ।; ३६४
रजसा तमसा चित्तं तयोरयस्मात्तिरस्कृतम्‌ ।
तदा विभक्तमभवचतु्[धं| यदाक्षरम्‌ ॥ २६५
49 । क्रियासारे

अ उमेति 'त्रिमात्राभिः परस्ताचाधेमात्रया ।


तत्राकाराभ्रेते मागे परलिङ्गस्य दक्षिणे ॥
उकारश्ोत्तर तस्य मकारस्तस्य मध्यतः ।
° अरधमात्रात्मको नाद्‌; शरूयते लिज्गमूर्धनि ॥ २३६७
विभक्तेऽपि तथा तस्मिन्प्रणवे परमात्मनि ।
विभागार्थं ततो देवो न किञ्चिदपि जग्मतुः ॥ २३६७
वेदात्मना तथाव्यक्तः प्रणवो परिकृतिं गतः ।
तत्राकारो ऋगमवदुकारो यजुरव्ययः ॥ ३६९
मकारः साम सञ्जाता नादस्त्वाथवेणी श्रुतिः ।
ऋगुपस्थापयामास समानात्स्वाथमात्मनः ॥
रजोगुणेषु ब्रह्माणं मूर्तिष्वाद्यं क्रियास्वपि ।
सृष्टं लोकेषु ग्राथेवीं तचेष्वातमानमव्ययम्‌ ॥ २७१
कलाध्वनि निन्रत्तिं च °वेद्यं ब्रह्मसु पञ्चसु ।
रिगभगष्धोभागं बीजाख्यं कारणत्रये ॥ २३७२
चतुष्पष्टिगुणेश्र्यं बोध्यं यदणिमाेषु ।
तादित्थम्दंशभिव्यीप्ं विश्वस्रचा जगत्‌ ॥ ३७३
अथोपस्थापयामास स्वाथे दशविधं यजुः ।
सत्वं गुणेषु विष्णुं च मूतिंष्वाद्यं क्रियास्वपि ॥ २७४
स्थितिं लोकेष्वन्तरिकषं विद्यातच्वेषु च त्रिषु ।
कलाध्वनि प्रतिष्ठां च वामं ब्रह्मसु पञ्चसु ॥ २७५
मध्यं च लिङ्गमागेषु योनिं च॑ त्रिषु हेतुषु ।
पराङृतं च तथेश्व्यं तस्माद्धि यजुमेयम्‌ ॥ ३७६
अथोपस्थापयामास सामां दशधात्मनः ।
तमोगुणेष्वथो रुद्रं मूतिष्वाद्यं क्रियास्वपि ॥ २७७

1 च मात्राभिः-पा. 2 अर्धमात्रात्मदो-पा. 3 सच-पा.


प्रथमोपदेशः 43

संहृति तु त्रिलोकेषु तत्वेषु श्षिवष्ठुत्तमम्‌ ।


विद्यां कलामघोरं चं घोरं ब्रह्मसु पसु ॥ ३७८
िङ्गमागेषु पीटोध्वं बीजिने कारणं त्रये ।
पौरुषं च तथैशवर्थमित्थं साम्ना ततं जगत्‌ ॥ ३७९
अधाथर्वाह नैर्गुण्यमर्थं प्रथममात्मनः ।
ततो महेश्वरं साक्षन्मृतिष्वपि सदाशिवम्‌ ॥ ३८०
क्रियासु निष्कियस्यापि शिवस्य परभात्मनः।
भूतायुग्रहणं चेव युच्यन्ते येन जन्तवः ॥ ३८१
लोकेष्वपि यतो ' वाचा निवृत्तमनसा सह ।
तदृ्वंमुन्मना लोकात्सोमलोकमलोक्रिकम्‌ ॥ ३८२
| सोमः सहोमया तत्र निर्यं निवसतीश्वरः।
तदुध्मुन्मना लोकां प्राप्य न निवैते ॥ ३८३
शान्ति च शान्त्यतीतं च व्यापिकां वै कलास्वपि ।
| तत्पुरुषं च तथेशानं तत्र ह्मसु पञ्चसु ॥ ३८४
| मूधोनमपि लिङ्गस्य भागं भागेष्वनुत्तरम्‌ ।
तत्र लिङ्क समाराध्यः केवलो निष्करः परः ॥ ३८५
तच्चेष््पि तथा विन्दुस्ततः शक्तिस्ततः परम्‌ ।
तत्वादपि परं तत्वमतच्ं परमार्थतः ॥ ३८६
कारणेषु त्रयातीतान्मायाविक्षेपकारणात्‌ ।
° अनन्ताच्छुद्ध विद्यायाः परस्ताच्च महेश्वरः ॥ ३८७
सर्ववियिश्वराधीशात्तत्पराच सदा शिवात्‌ ।
तात्‌ ॥
सवैमन्त्रतने्देवाद्धक्तित्रयसमानि ३८८
पश्चवक्तादशथुजात्रयक्षात्सकलनिष्कलात्‌ ।
तस्मादपि °पराद्धिन्दोरथेन्दोश्च ततः परात्‌ ॥ ३८९
1 अत्र `वाचो निवृत्ता मनसा `इति स्थात्‌ । > अनन्ताङ्श्ुद्धविद्याया -पा
$ तथा बिन्दो-पा.
44 क्षेयासारे

ततः पराच्छिवाधीशान्नादाख्याचच ततः परात्‌ ।


ततः परात्सुषम्रेशाब्रद्मरःप्रेधरादपि ॥ २९०
ततः परस्याः शक्तश्च प्रस्ताच्छिवतच्वतः ।
परमे कारणं साक्षात्स्वयं निष्कारणं शिवम्‌ ॥ २९१
करणानां च धातारं ध्यातारं,ष्येयमनव्ययम्‌ ।
हृदयाकाश्चमध्यस्थ परमात्मोपीरि स्थितम्‌ ॥ २९२
सरवश्थण सम्पूर्णं सर्वैश्रमनीश्वरम्‌ ।
एेश्चय॑चापि मयियादशुद्धान्मादुषादिकात्‌ ॥ ३९३
अपराच पराच्या 'दविञ्ुद्धाध्वगोाचरात्‌ ।
तत्पराच्छुद्रविद्याच्यात्समनन्तात्परात्परात्‌ ॥ २३९४
परमं परमश्चयैयुन्मनेोष्वंमनादि च ।
*अपारमपरार्धौनं निरस्तातिशयं स्थिरम्‌ २९५
इत्थमरथरदशविधैरियमाथर्वणी श्रुतिः ।
यस्माद्वरीयसी तस्माद्धि व्याप्रमथवंणात्‌ ॥ २९६
ऋग्वेदः पुनरादद जाग्रदूपं मयोच्यते ।
येनाहमात्मतच्वस्य नित्यमस्म्यमिधायकः ॥ ३९७
यजुरवेदोऽदततद्रतस्वभ्रावस्था मयोच्यते ।
मोग्यात्मना परिणता विद्या वेद्या ° यतो पयि ॥ ३९८
साम चाह सुपुप्चयाख्यं सवं सवं मयोच्यते ।
ममार्थन शिवनेदं तामसेनाभिभूयते ॥ २९९
अथौ तुरीयाख्यं तुरीयान्तिकमेव च ।
मयाभिभूयत तस्मादध्वातीतः परोऽस्म्यहम्‌ ॥ ०9
अध्वात्मकं ठतीयं तु रिवविद्ात्मसंहितम्‌ ।
त्रैगुण्यं त्रयीसाध्यं शोध्यं पतिपदेषिणाम्‌ ॥ ४०१

1 द्यादिवि-श्यु. पा. > अपरादपराधीम-पा. 3 च्युतो-पा.


प्रथमोपदेशः 48

अध्वातीतं तुरीयाख्यं निवौणं परम पदम्‌ ।


तदतीतं तु नैगण्याद ध्वनोऽस्य धशोधकम्‌ ॥ ४०२
दयोः प्रमापको नादो नाद्‌ान्तश्च मदात्मकः।
तस्मान्ममार्थस्वातन्त्रयात्प्रधानः परमेश्वरः ॥ ४०२
यदस्ति वस्तु तत्सवं गुणप्राधान्ययोगतः।
समस्तं व्यस्तमपि च प्रणवार्थं प्रचक्षते ॥ ४०४
सदर्थवाचकं तस्माहिङ्गमेव तदक्षरम्‌ ।
तेनोमिति जगत्श्रस्नं रुते प्रथमं शिवः ॥ ४०५
शिवो वा प्रणवो दयेष प्रणवो वा शैवः स्मृतः।
वाच्यवाचकयोर्भदो नात्यन्तं बिद्यते यतः॥ ४०६
चिन्तया रहितो रद्र ` वाच्योऽयं मनसा सह ।
अप्राप्य तन्निवतेन्ते वाच्यस्त्वेकाक्षरेण सः ॥ ४०७
एकाक्षरादकाराख्यादाज्ञा ब्रह्माभिधीयते ।
एकाक्षरादुकाराख्याद्वि्या विष्णुरुदीर्थते ॥ ४०८
एकाक्षरान्मकाराख्याच्छिवो रुद्र उदाहृतः ।
दक्षिणाङ्गान्महेशस्य जातो बह्मात्मसंज्ञकः ॥ ४०९
वामाङ्गाद भवद्विष्ण॒स्ततो विदयतिरज्ञः।
हृदयादधि रदरोऽभूच््छिवस्य शिव्ज्ञकः ॥ ४१०
सृष्टेः प्रबतेको बह्मा स्थितेरविष्णुरविमोहकः।
संहारस्य तथा रद्रस्तयोर्निल्यं नियामकः ॥ ४११
तस्मात्रयस्ते कथ्यन्ते जगतः कारणत्रयम्‌ ।
कारणत्रयहेतुश्च शिवः परमकारणम्‌ ॥ ४१२
अथेमेनमविज्ञाय रजसा बद्धमैरयोः।
तयोमेध्ये महाणिङ्गं स्वयं तत्र समुत्थितम्‌ ॥ ४१२
1 अत्र ‹ वाचो यं ` इति स्यात्‌.
46 करियासारे

एवमोमोमिति प्राहु्थदिहोक्तमथर्वणा ।
ऋचो यज्ञपि सामःनि शाखाश्चान्याः सदस्चशषः ॥ ४१४
वेदेष्वेवं स्वयं वक्तैव्यक्तमथं वदत्स्वपि।
स्वम्रावुभूतमिव तत्ताम्यामध्यवसीयते ॥ ४१५
तच्चप्रकाशकं लिङ्गं स्वयं तत्रं सथुत्थितम्‌।
ततो लिङ्गस्य लिङ्गत्वं लिद्गिनोऽपि च लिङ्किता ॥ ४१६
तता विश्वस्य जगतो विश्षात्स्वात्मनोऽपि च ।
उत्पत्तिविरयौ चैव याथाथ्यं च षडध्वनाम्‌ ॥ ४१७
निरुत्तरतरं ब्रह्म निष्कर लिङ्गमेश्वरम्‌।
पुपाश्चमयस्यास्य प्रपञ्चस्य सदा पतिम्‌ ॥ ४१८
अङुतोभयमल्यन्तमब्रद्धिक्षयमव्ययम्‌ ।
बाह्यमाभ्यन्तरं ' प्राप्य बा्याभ्यन्तरवारजतम्‌ ॥ ४१९
निरस्तातिशयं शश्वदिश्वलोकविलक्षणम्‌।
अलक्षणमनिर्द्द्यमवाङ्मनसगोचरम्‌ ॥
प्रकाैकरसं शान्ते प्रसन्न सततोदितम्‌ ।
सवैकस्याणनिरुयं शक्तया तादृक्ष॒यान्वितम्‌ ॥ ४२१
एवं लिङ्गस्य महिमा वेदान्तेषु प्रकाशितः ।
तज्ज्ञात्वा हृदये धायं सामरस्यविधानतः ॥ ४२२
यो धत्ते लिङ्जमब्यक्तं स एव परमेश्वरः ।
इति शतेषु बहुषु तद्धारणञदाहृतम्‌ ॥ ७२२
इति प्रथमाध्याये तृतीयः पादः

प्रथमाध्याये चतुर्थः पादः


[आलुमानिकमित्यादिसृ्राथेविचारः]
प्रतिज्ञाय च * जिज्ञासां लक्षणं बह्मणः कतम्‌ ।
तह्टक्षणं प्रधानेऽपि गतामित्यनुश्ङ्कितम्‌ ॥ ४२४
1 प्राप्य-पा. 2 सूत्रेषु-पा. 3 जिज्ञासालक्षणे-पा.
प्रथमोपदेश; 41

अशचब्दत्मेन तत्पूवं तेरा मिदं पुनः।


अशयक्तया शब्दवत्वे हि निराकतुं प्रवर्तते ॥ ७२५
आलुमानिकमिल्यादिश्चत्रं तस्या्थनिणयः
अनुमानेन निणीतं साङ्खयादिभिरिहोदितम्‌ ॥ ४२६
अव्यक्तं हि प्रधाने ताहैत्यकेषां श्रुतो पुनः
साहयप्रसिद्धमेवात्र पटचयते महदित्यपि ॥ ४२७
इति चेन्न शरीरस्य ग्रहणात्तत्पदेन हि ।
रथरूपकिन्यस्तमव्यक्तेनेव गृद्यते ॥ ४२८
शरीरभवाग्यक्तं हि न प्रधानादिकं भवेत्‌ ।
तत्सृष्ष्म तु तदहेतार्स्थूं यद्यपि नाभवत्‌ ॥ ४२९
तथापि मृष्ष्मं तादेति निर्णी श्रुविसूत्रयोः।
अथवत्तदधीनतवात्परत्वं तस्य गद्यते ॥ ४२०
ज्ञेयत्वावचनाचैव न प्रधानमिबमवत्‌ ।
वदतीति श्रुतिरपि प्रधानस्येति चेन्न हि ॥ ४२३१
तथा प्रकरणारज्ञो न प्रधानं तथा भवेत्‌ ।
अग्निजीवेश्वराणां च त्रयाणां प्रच इत्यपि ॥ ४३२
एवमेव द्यपन्यासो महट्रच तथैव च ।
न साङ्कयाभिमतं फं तु शरीरमिति निशितम्‌ ॥ ४३२
[चमसवदेव्यादिस्चाथचिचारः)
अविश पाचचमसबद प्राधान्यभिहोच्यते ।
उपक्रमात्त्‌ यजञ्ज्योतिस्तुश्ब्दो दयवधारणे ॥ ४३४
तेजोऽवन्नप्रकृतिरप्यजाश्चब्देन गृह्यते ।
तथा इ्यकेऽधीयतेऽत्र प्रकृतिः सक्तिरिव च ॥ ४२५
तत्कल्पनोपदेशा मध्वादिवदिहोच्यते ।
अविरोधो द्यजाश्षब्दास्रङृतिः शछा्ष्यते ॥ ४३६
1 षाच्च पवनवेदप्रा-पा
48 क्रियासारे

[न सङ्खथेत्यादिसृजाथेविवरणम्‌ ]
नानामावातिरेकाच तन्न सङ्कयोपपङ्गहात्‌ ।
तस्मान्न साङ्खयवादस्य श्रातिमात्रमिेष्यते ॥ ४२७
प्राणादयो वाक्यशेषास्सङ्खयापूरणमिष्यते ।
तथा हि ज्योतिषैकेषामसत्यन्नेति सत्रतः ॥ ४२८
प्राणादिनेव तत्रापि सङ्कयासम्पत्तिसतम्भवात्‌ ।
[कारणत्वरेनेत्यादिसू ्राथविवरणम्‌ ]
यथाकाशादिषु पुनः कारणत्वेन चाभवत्‌ ॥ ४२९
तत्रैव व्यपदिष्टोक्तेरात्मेव परिगृदयते ।
समाकपौच ब्रह्मेव वेदितव्यं न चेतरत्‌ ॥ ८४०
[जगद्वाचित्वादिव्यादिसत्राथविचारः]
तस्माजगद्राचित्वं च वाचित्वाद्रह्म केवलम्‌ ।
तदुक्तं जीवशुख्येति सूत्रेणापि ददं स्पृतम्‌ ॥ ४४१
तथा प्रभ्षव्याख्यानाभ्यामन्या्थं जेमिनि्ुनिः।
मन्यतेऽस्मिन्‌ प्रकरणे प्राणप्रग्रहणं तथा ॥ ४४२
[वाक्यान्वयादिव्यादिसूजाथविचारः]
वाक्यान्वयात्परं ब्रह्म यष्छिङ्ग हृदयाम्बुजे ।
उपास्यं तत्परं ब्रह्म वेदितव्यं मनीषिभिः ॥ ४४३
सिङ्ग प्रतिज्ञासिद्धेथ हृदन्जे धा्यमव्ययम्‌ ।
आहमरथ्यो ञुनिस्तत्र मन्यते पुनरादरात्‌ ॥ ४४४
एवं भावादौड़लोमिरिलेव दयुक्तमिष्यते । `
अवस्थितः काशचकरतस्न इति तद्रह्मजीवयोः ॥ ४४५
न भेदोऽपि न चामेदः सामरस्यात्तयो
ध्रवम्‌ ।
भेदभिदाभ्युपगमाद्विस्फुलिङ्घाग्निवत्तदा ॥ ४४६
जीवो द्ुपासकः साक्षादुपास्यं ब्रह्म केवलम्‌ ।
रिङ्गाङ्गसामरस्येन भदाभदौ व्यवस्थितौ ॥
[> क

४४७
भ्रथमोपदेश्ञः 49

[्रङृतिश्चेव्यादिसृत्राथेविवरणम्‌ |
उपादानं हि प्रकृतिर्निमित्त ब्रह्म केवलम्‌ ।
दृष्टान्तानुपरोधाच मृदादिषदिहेष्यत ॥ ४४८
' तथाभिध्योपदे
श्ाच प्रकृतिं विचाथेते ।
प्रकृतित्वं च केतं ब्रह्मणो वाक्यगौरवात्‌ ॥ ४४९
साक्षादप्युभयाम्नानालरकृतिः कठं च रतम्‌ ।
योनिश्च हीति सत्रेण ब्रह्मणो निचितं पुनः॥ ४५०
कठत्वं प्रकृतित्वं च योनिक्षब्देन तत्तथा ।
परिणामादात्मक़ृतेरात्मानं स्वयमित्यतः ॥ ४५१
प्रकृतित्वं च कतल सिदध तस्मात्परस्य हि।
[एतन सवै इत्या्ेसृजाथः)
एतेन सर्वे व्याख्याता व्याख्याता इति घृत्रतः ॥ ८५२
एतैश्च हेतुभिः स वेदान्ता ब्रह्मतत्पराः ।
तद्र हृदये धायं प्रतिघतरं व्यवस्थितम्‌ ॥ ७५२
एतदेश्वयनिमवं लिङ्गं ब्रह्म हृदम्बुजे।
सामरस्यविधानेन धायं पूज्यं सुयुश्चभिः। ७५४
तस्मात्सर्वप्रयत्नेन सवैकमणि मानवः।
परिवर्य यथाकालं करपीटे तु पूजयेत्‌ ॥ ७५५
यतः पापाणवात्रातुं भक्तिर्नोरिव निर्मिता ।
तस्माद्धक्तयुपपननस्य रजसा तमसा च किम्‌ ॥ ४५६
अन्त्यजो वाधमो वापि मखोवा पतितोऽपि वा।
श्िवभावं प्रपन्नशवेत्पूज्यः सवेसुरासुरेः ॥ ४५७
तस्मात्सवप्रयत्नेन हृदये धारयेच्छिवम्‌ ।
अभक्तानां कचिदपि फर नास्ति यतस्ततः ॥ ४५८

1 तथामिधोपदेराच-पा,
1९, 84864.
50 करि्यासीरे

वेदैश्शाैर्वेदविद्धिविचा्याथ सुनि्ितम्‌।
ब्रह्मघ्नो वा सुरापो वा स्तेयी वा गुरुतस्पगः ॥ ४१९९
मावृहा पिवृहा वापि बीरहा श्रृणदापि वा।
सम्पूज्यामन्त्रकं भक्तया शिविङ्गं परात्परम्‌ ॥ ४६०
हस्तैः पापैः प्रषुच्येत सामरस्यमना यदि ।
तस्मात्सग्रयतनेन पतितोऽपि यजाच्छवम्‌ | ४8१
भक्तशे्नापरः कशिद्धिक्षादारो जतेन्दरियः।
करत्वापि सुमहत्पापं भक्तया पञ्चाक्षरेण त॒ ॥ ४६९२
पूजयेचदि तद्िङ्गं तस्मात्पापास्रपुच्यते ।
अब्वक्षा वायुभक्षाश्च ये चान्ये व्रतकरिताः।॥ ४६२
तेषामेतैमेतैनास्ति शिवलोकसमागमः।
भक्तथा पञ्चाक्षरेणेव यो लिङ्गं सकृदर्चयेत्‌ ॥ ४६९४
सोऽपि गच्ेच्छिवस्थानं शिवलिङ्गस्य धारणात्‌।
तस्मात्तपांसि यज्ञाश्च स्वँ सवैस्वदक्षिणाः॥ ०५३५
शिवलिङ्खा्चनस्यैते कोटयंश्ेनापि नो समाः।
अरुद्रो वा सरदो वा शिवलिङ्गं समर्चयेत्‌ ॥ ४९६
यः सकृत्पतितो वापि पृढो वा श्ुच्यते नरः।
षडक्षरेण बा नित्यं तथा पञ्चाक्षरेण वा॥ ४8७
एककारं द्विकालं वा तिकारं स्बदाथवा ।
येऽचेयन्ति महादेवं विज्ञेधास्तं गणेश्वराः॥ ४६८
जातेनातमदुहा मेन नाचितं लिङ्गमेश्वरम्‌ ।
स चिरं सश्चरत्यस्मिन्‌ संसारे दुःखसागरे ॥ ४६९
दुर्लभे प्राप्य मानुष्यं तष्टङ्गं यो न धारयत्‌ ।
निष्फरं तस्य तज्जन्म मोक्षाय न भवेयतः ॥ ४७०
हृसप्रदेशे सदा धायं शिवलिङ्गं मनीषिभिः ।
दुर्भ प्राप्य मादुष्यं यो लिङ्गं हृदि धारयत्‌ ॥ ४७१
व्रथमोपदेशः 9

तस्यैव सफलं जन्म कृताथ: स नरोत्तमः।


लिङ्खाङ्गसम्भवा ये च शिवलिङगेकतत्पराः॥ ४७२
शिवलिङ्गाचनपरा न ते दुःखस्य मागिनः।
ये वाञ्छन्ति महाभोगान्‌ राज्यं च त्रिदज्ञाख्यम्‌॥ ४७२
ते'ऽचयन्ति सदाकालं हृदिस्थं िङ्गमदधुतम्‌।
सौभाग्यं कान्तिद सत्यं त्यागः प्रभावता॥ ७४
शौय च जगति ख्यातिलिंङ्गमचैयतो भवेत्‌ ।
तस्मात्वं परित्यज्य शिविकाहितमानसः ॥ ४७५
सामरस्यविधि इयाद्दीच्छच्छिवमात्मनः।
सङ्देण प्रमाणानि पुरणेष्वागमेषु च॥ ४४७६
अन्विष्य ङिखितान्येतान्येतस्य विषये पुनः।
पौनरुक्तचमनादतय बुद्धिदाढ्यांय सादरम्‌ ॥ ८.9७
जेवागमव्याससूज्राणासेकार्थत्ववणनम्‌ |]
वरेदिकत्वं दर्गयित्वा घत्रतात्पयैवणैनम्‌।
कतव्य बचनैरन्यैः किं साध्यमिति चेच्छृणु ॥
वक्ष्यामि सङ्देणेव व्याससूत्रेकरूपताम्‌ ।
वौरलेवागमाख्यातपदाथानां परस्परम्‌ ॥
आगमेषु पदाथा ये त एव ग्याससूत्रके।
शब्दमेदेन वक्ष्यन्ते सज्ञाभङ्कयन्तरेण च ॥
शञाख्योनित्वसूतरेण शाख्राणां योनिता श्रुता ।
जिह्ाङ् गुरुलिङ्गं स्याजगुरागामिकरा इति ॥ ४८१
उपदेष्टा शिषः साक्षाद्विद्यानां जगतां यतः।
ञ्योतिश्चरणसूत्रेण य एषोऽक्षिणि पूरुषः ॥ ४८२
परं ब्रह्मेति कथितस्तमव्रागमिका जगुः ।
इग शिवलिङं स्यादिति लिङ्गस्वसूपताप्‌ ॥ ४८२

{मै
52 क्रियासारे

अत एव प्राण इति प्राणानां ब्रह्मता श्रता ।


आगमेषु समारुयातं प्राणटिङ्क तथान्तरे ॥ ४८४
दहराख्येऽधिकरणे यद्व समुदीरितम्‌ ।
तदेवागमशाचेषु महालिङ्गं हृदीरितम्‌ ॥ ४८५
आनन्दाख्येऽधिकरणे यच व्रह्म समीरितम्‌ ।
मावशिङ्गं तदेवाहुरागमा्थविश्ञारदाः ॥ ४८६
भावापणादिमेदेन यदुक्तं त्रिविधापंणम्‌ ।
चेतोऽपंणाधिकरणे स एवार्थो बिचार्थते ॥ ४८७
छन्दोषेशेषपरतामाशङ्याथ विचातिम्‌ ।
धीप्ररकतवादित्यादिसर्वभाष्येषु वार्तिके ॥ ४८८
स्थानादिभ्यपदेशाच् त्रे योऽथः स एव हि ।
स्थलशब्देनागमेषु सर्वत्र समुदीर्यते ॥ ४८९
प्रतिशतं चैवमेव वक्तं शक्या सरूपता ।
ग्रन्थविस्तरभीत्याहं प्रकृताथ॑भुपक्रमे ॥ ४९०
भावभेद इति प्रोक्तस्तत्रैवमवधायताम्‌ ।
[जीषनब्रह्मणोरमेदा
मेद निरूपणेनाध्यासासम्भवक्र धनम्‌ |
कै्ित्त शृत्रितोऽध्यासः शाच्लस्यादौ समथितः ॥ ४९१
आदिष्रत्े श्ूचितन्यो विषयो न प्रयोजनम्‌ ।
जीवन्रह्मस्वसूपैक्यलक्षणो विषयश्च यः ॥ ४९२
तज्ज्ञाने चाध्यासतन्त्रमिति सत्राथं एव चेत्‌ ।
जीवनब्रहमस्वस्येक्यस्ये 'वाभावेन तस्य च ॥ ४९३
विषयत्वं न युज्येत तत्वदृष्टयावधायताम्‌ ।
जीवनब्रह्मस्वस्पेक्यं न क्रचित्सरत्रितं पुनः ॥ ४९४
अशो नानेति सूत्रे तु जीवस्य ब्रह्मणांशता ।
भिन्नामिन्नत्वमगरस्तु विस्फरेद्धवदीरितम्‌ ॥ ४९५
1 क्यस्थैवामेदेन मेव भवेन-पा.
प्रथमोपदेशः 58

न धमरर्विस्फलिङ्गस्य स्वस्पैक्यं प्रदश्यते ।


जीवस्य ब्रह्मणो येन स्वरूपैक्यं पुनर्भवेत्‌ ॥ ४९६
न मेदमिदयोगक्तमेकस्मिन्नेव चतेनम्‌ ।
प्रस्परविरोधादित्यतो वाच्यं विचक्षणः ॥ ४९७
अविद्यारक्षणोपाधिषृतमित्यमिधीयते ।
उमयन्यपदेशादि त्यदिङण्डलवत्तथा ॥ ४९८
प्रकाशाश्रयवत्वा्च तेजस्त्वात्पूैवत्तथा ।
अनुज्ञापरिहारौ च देदसम्बन्धतस्तथा ॥ ४९९
उ्योतिरादिवदित्येवं तत्साभाव्याक्चितस्तथा ।
उपपत्तेः प्रदीपवद विश्स्तदनन्तरम्‌ ॥ ५००
तथा हि ददेयतीति च भेदाभेदयोः पुनः।
प्रमाणतोऽपि दष्टत्वास्सद्धान्तेषु च दरेनात्‌ ॥ ५०१
'वस्थितम्‌ ।
विजानीयात्तदन्योन्यमविरोधन्य
तथाच वक्ष्यते तेश्च तथा भोक्छादिसूत्रके ॥ ५०२
अविरोधं सम्परद्यं व्याख्यातं सूत्रमप्यथ ।
ब्रह्मकारणवादश्च यदि चदन्यथा पुनः ॥ ५०३
सम्यक्तकंबलेनेष क्षिप्यते यद्यपि श्रतिः ।
प्रमाणं स्वस्य विषये स्वयं भवितुमर्हति ॥ ५०४
तथापि स्वस्य विषये प्रमाणान्तरतो हते ।
स्वयमन्यपरेव स्याृष्णलश्रपणे यथा ॥ ५०५
यथा मन्त्राथवादौ च तकौऽपि स्वस्य गोचरात्‌ ।
अप्रतिष्टित एव स्यादन्यत्रैवं किर स्थितिः ॥ ५०६
धर्माधमस्थले दृष्टा तकैदुबलता पुनः
प्रमाणान्तरासद्धाथ बाधन यच्छतः पुनः ॥ ५०७

1 व्यवस्थितिम्‌-पा बोधितं-पा,
54 क्रियास्त

अयुक्तं तदिदं विधाद्यदवं सम्मतं तव ।


प्रमाणान्तरसिद्धोऽधः श्रत्या को वात्र बोध्यते ॥ ५०८
भोक्तभोग्यविभागो हि प्रसिद्धो जगति च्यम्‌ ।
शारीरश्वेतनो भोक्ता भोग्याः शब्दाद यस्त्वे ॥ ५५०९
' यथा भोक्ता देवदन्तो भोग्यास्ते चोदनादयः।
भोक्तमोग्यविमागस्याभावः सवैस्थले भवेत्‌ ॥ ९५ १ ©

यदि मोक्ता भोग्यभावं भोग्ये भोक्तृस्वमेव वा ।


तयोरन्योन्यतापत्तित्रह्मणः परकारणात्‌ ॥ ४५44
अनन्यत्वात्प्रसज्येत न युक्तं यदि बाधनम्‌ ।
प्रसिद्धस्य विभागस्य न युक्तमत एव हि ॥ ५९२
ब्रह्मकारणतायाश्च निश्चयो नेति यो बदत्‌ ।
स्या्टोकवदिति व्रयात्तं मूखं पुरुषं प्रति ॥ ५१३
उपपद्यत एवेद मस्मत्पक्चे विभाजनम्‌ ।
एवं सोके च इष्टत्वात्समुद्रादुदकात्मनः ॥ ५१४
अनन्यस्वेऽपि वीच्यादेर्धिभाग उपपद्यते ।
नचोदकात्मनो वार्धरनन्यत्वेऽपि वा पुनः ॥ ५१५
केनादीनामनेकेषामितरेतरता मता ।
नच वीचीतरङ्गादेरन्योन्यत्वे त्वसम्भवे ॥ ५१६
उदात्मनः सरिद्धतैरनन्यत्वं न सिद्धथति ।
इहाप्येयं मोक्तमोग्यिभागोऽपि समर्थतः ॥
सदात्मकाद्रह्मणो वाप्यनन्यत्वं न सिध्यति ।
नन्वेतद विरोधस्य वादमात्रं समथेनम्‌ ॥ ५५१८
तदनन्यत्वमारम्भणशञन्दा दिभ्यश्चज्रके ।
वाचारम्भणमित्याद्दशुत्या सर्वस्य स्वेथा ॥ ५१९.

1 तथा-पा.
प्रथमोपदेशः 55

न च मेदप्रपश्चस्य वाधितत्वसम्थंनात्‌ ।
नचानेन हि सत्रेण श्त्या वाचादैरूपया ॥
करृत्स्यापि प्रपश्चस्थ बाधितत्वं समथ्येते ।
न प्रत्यकषप्रमाणेन शुद्धो मेदप्रपञ्चकः ॥
शक्यते वाधितु श्रत्या करि तु न्याय्य इतीयैते ।
्रतेरेवान्यपरता प्रत्यक्षादिविरोधतः ॥ ५२२
यथा हि प्रवतन्तरे च कृष्णलं श्रपयेद्विधेः ।
प्रत्यक्षेण स्वणैमापे `विक्लत्तिर्वाधिता यदि ॥ ५२३
उष्णीकरणमात्रर्थपरता लक्षणा ता ।
यत्सोमेन यजेतेति विधौ य.गेन भावयेत्‌ ॥ ५२४
इत्यथेस्वीढृतो सोमेन यागेनेतिचैतयोः ।
सामानाधिकरण्येन न्वये सोमयागयोः ॥ ५२५
प्रत्यक्षमेदबाधेनामेदो लक्षणया यथा ।
+अपि चेद्यदि कृत्सस्य प्रपञ्चस्य च बाधनम्‌ ॥ ५२६
तरिं श्रतिस्वरूपस्य पदाथस्मरणस्य च ।
तथा बाक्याथज्ञानस्य प्रपान्त्गतत्वतः ॥ ५२७
बाधे तेषामपि सति प्रपञ्चो बाध्यतां कथम्‌ ।
कथं मज्ञननी वन्ध्या मम जिहान चेति च॥ ५२८
न च प्रपञ्चत्राधेऽपि तिष्ठत्येव स्वरूपकम्‌ ।
तस्मात्कायं चोपपन्नमिति वक्त हि शक्यते ॥ ५२९
प्रतियोग्यनिषधे सत्यमावो बादमात्रतः |
नच श्रुत्या प्रपञ्चस्य स्वरूपं न हि बाध्यते ॥ ५२०
येन वा स्थाद्वि व्याघातः सत्यत्वं तस्थ फं त्विति।
स्वरूपबाधाभावे चावाभ्यतास्पसत्यता ॥ ५२१
1 विकृतो बाधिते सति-पा. 2श्रत्यक्षामेदबाघेन सेदो-पा
3 क्षपि चाद्यापि-पा,.
56 क्रियासारे

प्रपञ्चेऽभ्युपगन्तव्या न स्यात्सत्यत्वबाधनम्‌ ।
तस्यां बानेन शुत्रेण श्रत्या बाधः समथ्यैते ॥ ५२२
किं त्वभिन्नत्वमेवेति न भेदाभेदयोः पुनः ।
बिरोध इति मन्तव्यं तथान्यत्र प्रदर्य॑ते ॥ ५२२
इतरव्यपदेशाच्च स्व'हिताकरणादितः ।
दोषग्रसक्तिरित्यादौ तथा त्वमसीति च ॥ ५२४
जीवस्य ब्रह्मणः सम्यगमेदग्यपदशतः ।
किं जीवकदेका सृष्टिः किं वा ब्रहेककर्तंका ॥ ५२५
सृजज्ञीवः स्वस्य हितं नाहिते नरकादिकम्‌ ।
इत्या्ाशङ्याधिकं त॒ मेदनिदंस्तः ॥ ५३६
कतो जीवो न किन्त्व कर ब्रह्मेव चाधिकम्‌ ।
तज्जीवस्याहितमपि सृज्यते वेत्युदीयेते ॥ ५२ $
कथं वाभेदकथने हीनताधिकते उभे ।
केथं सर्वेश्वरः साक्षात्सर्बज्ञस्वेन सवतः ॥ ५२३८
जीवान्‌ स्वात्मतया पश्यन्‌ तेषु शोकादिकं सृजेत्‌।
स्वनिष्ठत्वेन शोकादेरनुभूतिप्रसञ्जनात्‌ ॥ ५३९
इत्याशङ्याहमादिवच्च तदसङ्गतिरीरिता ।
` अनेन चारमनां पर्थकान्तवरद्‌ यमेदिनाम्‌ ॥ ५४०
पाषाणत्वेन सापान्यमानाभेदे समाहिते ।
व्यक्तिभेदाद्धानरूपमध्यमोत्तमभावतः ॥ ५४१
स्वरूपाणां च वैचित्यं कार्यवोचित्यमेव च ।
एवं च जीवपरयोरपि व्यक्तिभिदाकृता ॥ ५४२
हीनताधिकता कार्यवैचित्रयं चोपपद्यते ।
न पाषाणत्वसा'मान्यं विभिन्ने व्यक्तयः पुनः ॥ ५४३

1 स्वाहिताकरणादितः-पा. > सामान्यभिन्नं-पा.


प्रथमोपदेशः 87

भिन्ना एवेति नैकत्र मेदामेदावुभाविति ।


पाषाणत्वादिसामान्यावच्छिन्नप्रतियोगिकः ॥ ५४४
यो भेदस्तद भावस्वरूपामेदस्य चाप्यथा ।
बेदुयैत्वा्यव
च्छन्नप्रतियोगीव चेत्तया ॥ ५९७९५
भिदा व्यक्तिषु तस्याश्चोभयस्य प्रतिषादानात्‌।
नचैवं शङ्कितुं शक्यं वजद््ययोढयोः ॥ ५४६
सामानाधिकरण्यादिन्यवहारगप्रसञ्ञनम्‌ ।
इष्टत्वात्तस्य सामान्य भेदोष्टेवनमत्र च ॥ "५४७
विशेषाभेदविरहादत एठेश्वरेऽपि च ।
आतमत्वेनेव ° जीवभेद दृष्टिः पत्रिता पुनः ॥ ५४८
आत्मेति तूपगच्छन्ति ग्राहयन्ति च सूत्रके ।
अत एव परैशापि व्यक्तिस्थानीयमत्र च ॥ ५४९
विदहायाहङ्कतेरशं समान्यस्थानिनं पुनः ।
चेतन्यस्थेव चामेदो द्याद्रेण समथतः। ५५०
विशिष्ट च स्वरूपं वा मेदाभावोपलक्षितम्‌ ।
सामानाधिकरण्योक्तेविंषयस्त्विति यद्यपि ॥ ५५१
सवोत्मना यत्र मेद्राहि नास्ति प्रमाणकम्‌ ।
विषयस्तस्य स्यैक्यं घोऽयं देवादिके स्थले ॥ १५५२
भेदग्राहि प्रमाणं स्याद्यत्र कारये च कारण ।
परथकसत्तावच्छेदकभेदाभावोपलाक्षितम्‌ ॥ ५५
स्वरूपदवयमेवं वा भेदः सामान्य एव यः ।
तदाभाषोपलक्षितस्वरूपदयमेव वा ॥ ५५५४
विषयः प्रकृते चोत तमद शमिति श्रतौ ।
एकविज्ञानतः सर्वविज्ञानोक्तया तदन्तरम्‌ ॥ पष्प

1 प्रतियोगिवती च या-पा. 2 जीवादेददश्टि; -पा.


58 क्रियासारे

सर्वात्मलं प्रतिज्ञाय श्रतौ तदुपपादके ।


एेतदात्म्थामिदं सवं नवङृत्वोपदेशतः ॥ ५५६
सामानाधिकरण्यस्य व्यपदेशो यथा पुनः।
ब्रहमप्रपश्चयोनं स्वसूपेकयविषयस्तथा ॥ ५५७
तच्वमस्यादिवाक्याक्तव्यपदे
सोऽपि दृश्यते ।
° भदभिदोपदशस्य तुस्यत्वादुमयत्र च ॥ ५५५८
° नान्योऽतोऽस्ति तथा यत्र नान्यत्पश्यति चाप्यथ ।
यस्मात्परं नापरं च विहितस्य श्तौ पनः ॥ ५५९
दर्यभेदनिषेधस्य चेतनाचेतनत्वतः।
संसायेससारितवाभ्यां विरुदधाभ्यां परस्परम्‌ ॥ ५६०
विरुद्धधर्मबत्तस्य चोभयत्रापि तुर्यता ।
तता मेदनिषेधाच भेदस्य प्रातिपादनात्‌ ॥ ५६१
भेदमिदौ सिद्धचतस्तो न विरोधस्तदेतयोः।
अविद्यालक्षणेोपाधिकरेता मिथ्याभेधा इति ॥ ५६२
यदुक्तं तदविद्याया मिथ्यायाश्चैव कुत्रचित्‌ ।
अविद्योपाधिकायाश्रेत्ययुक्तं प्रतिमाति तत्‌ ॥ ५६२
नचानुमानिकामिति षक्ष्मं तु तदिति स्थल ।
अतरिद्या ्रतरितैतेति वाच्ये तत्र परात्परम्‌ ॥ ५६४
महतोऽव्यक्तमित्यत्र प्रधानं त्रिगुणं पुनः।
गृद्यतेऽव्यक्तशब्देनेत्येवं शङ्कासयुद्धवे ॥ ५६५
शरीररूपविन्यस्तगरदीतरित्यनेन तु ।
आत्मानं रथिनं विद्धि शरीरं रथमेव च ॥ ५६६
इति मन्त्रे रथत्वेन रूपितं देहमेव दि ।
गृह्यते न प्रधानमित्युक्छा च समनन्तरम्‌ ॥ ५६७

ज्रह्यसवरूपयोन-पा. 2 मेदासेदापदेशस्या-पा, 3 नान्यतोऽस्ति -पा.


प्रथमोपदेशः 69.

व्यक्तत्वात्तु शरीरस्य कथमव्यक्ततः भवेत्‌ ।


इत्याशङ्कयाथ घकष्मं तु तदहत्वादिना पुनः ॥ ५६८
सृक्ष्मं शरीरमेवात्र व्यक्तशब्देन गृह्यते ।
स्थूलं शरीरं नेत्युक्तं नाविद्या त्रिगुणा पुनः ॥ ५६९
अव्यक्तशब्दग्राद्यः स्यात्सृक्ष्मदेहस्य सम्भवे ।
अप्रपिद्धाचया विद्या न ग्राह्मा वे यतश्च सा॥ १९
१५०

अविद्याया उपादानतया शब्दे प्रकारतः ।


बरह्माण्डव्यापितायास्तु चाहमज्ञ इति स्वतः ॥ "५७९१
सर्वप्रतयक्षतायाश्वाप्यङ्खीकारेण ते पुनः।
दक्ष्मत्वाव्यक्तशचन्दाहत्वयोः पनरसम्भवात्‌ ॥ ५७२
अन्यथा पूरशत्रे तु गृद्यतेऽव्यक्तञ्न्दतः
गृह्यते देहमितयुक्ता तत उत्तरम्‌त्रके ॥ ९५
¶\५ ३

अविद्या गृह्यते चैवं माने व्याहातिसम्भवात्‌ ।


प्रधानवादापत्तश्च शङ्कितव्यं न चाप्यथ ॥ ५५७४
अथेवत्तदधीनत्वादि
त्यनेन प्रधानकम्‌ ।
स्वतन्त्रमीश्वराधीनवैलक्षण्ययुदीरितम्‌ !! ५७५
इति सेश्वरसाङ्खयानां योगानां च मते पुनः ।
प्रधानस्येश्वराधीनताङ्गीकारेण तावता ॥ ५५७६
्रैरक्षण्यं न चासिद्धरुक्ता रीतिनं सङ्गता ।
येन्द्रिग्रबत्तीनामथार्धौनतया पुनः ॥ *\५४७
इद्वियेभ्यः परत्वं स्यादथीनां चेवमेव हि।
आतमप्रबरतर्ेदस्याधीनत्वाद्रष्मेणः पुनः ॥
परत्वमात्मनगैवमर्थकं घरूत्रमत्र हि ।
किं चाविद्या सूत्रिता चेदुत्तराधिकरणं तत्‌ ॥ ७९,
अनारभ्यमेव स्यादजामन्े तु तदहे ।
सम्भाविते प्रधानस्य प्रहणे च विशेषतः ॥ ५८9
60 क्रियासारे

कारणाभावतः पूर्पक्षानुत्थानतः पुनः ।


देहात्मशक्ति स्वगुणैनिंगृढायुत्तरत्र च ॥ "५८१
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्‌ ।
इत्यादिनेश्वराधीनत्वस्येव प्रकृतेः पुनः ॥ ५८२
उपात्तत्वेऽपि तन्मन्त्रे मध्येऽपि प्रकृतेः पुनः।
परामरेस्य न्याय्यत्वात्तथा ज्योतिरुपक्रमात्‌ ॥ ५८२
तथा द्यधीयते एके मध्वादिवदिति ह्यथ ।
तत्कर्पनोपदे शाचेलयवे हि स्यादसङ्गतम्‌ ॥ "५८४
अनादिभूताविद्यायाः सम्य्ग्रहणसम्मवे ।
मुख्यत्वात्‌ प्रकृतित्वाच तत्परित्यागतस्ततः ॥ ५८५
अजाशब्देन प्रकृतिं तां तेजोऽवन्नलक्षणाम्‌ ।
गृहीत्वा जनिमच्वेनाप्यजत्वाभावतः पुनः ॥ ८ [4 ह

अजाश्चब्दासङ्गतिरिव्याशङ्कय मधुनो यथा ।


आदित्यस्यासावदित्यो देवमध्विति मन्त्रतः ॥ ५८७
मधुत्वकस्पने चेवमनजायाश्च केवलम्‌ ।
तेजोऽवन्नादिग्रकृतेरजावदि
यमिल्यजा ॥ ५८८
अजत्वकल्पनमिति वचनस्याप्यसङ्गतेः।
तस्मात्तेजोऽवन्नरूपप्रकृतिव्य
तिरेकेतः ॥ ५८९
अनादिभूताविद्या न षत्रेताभिमता नच।
अस्ति प्रमाणभावेन नचाविद्यां विना पुनः ॥ ५५९०
बरह्मणोऽवयवाभावात्परिणामोपपादनम्‌ ।
कृर्स्नप्रसक्तिसत्रस्य व्याख्यानावसरे मया ॥ ५५९१
आशङ्क परिहारोऽपि विस्तरेण प्रदइयते ।
मेदाभेदाविमो सिद्धौ तस्मादिल्युपरम्यते ॥ ५९२
इति श्रीमद्धि्
द्धान्तरद
िष्टास्थेकेोत्तरश
दवेतस
्तस्थलाभिनश्
िच-
नीलकण्टकृते निगमागमसारसङ्गे क्रियासारे
प्रथमोपदेशः ।
॥ श्रीगिरीशाय नमः ॥

अथ द्वितीयोपदेशः
सूत्रा
[स्म्रत्यनवक्राशेलयादि विचारः]
तत्रादिमोपदेशेऽस्मिन्‌ सवेज्ञे सर्व॑शक्तिफे ।
उपादाने प्रपश्चस्य निमित्ते ब्रह्मणि क्रमात्‌ ॥ =
[#

स्ेवेदान्तवाक्यानां दरितस्तु समन्वयः ।


स्मृत्यादिमिर्विराधेन बाधाभावो द्वितीयके ॥
उपदेशे युक्तिमिस्तु बहुभिः सम्पद्येते ।
तत्र वेदान्तवाक्यानि जगतां ब्रह्म कारणम्‌ ॥
उपादानमिति प्राहुः प्रधानमिति साह्वयकाः ।
ततो बिरोधाद्रक्तव्यो बाधस्त्वन्यतरस्य हि ॥
तत्र शरुतेरनुषटेयधमांदौ सावकाश्चतः ।
स्परतेरनबकाशत्वाद्वाधा युक्तस्तया श्रुतेः ॥
आष॑प्रतयक्षतः परयन्प्रधानं टर्यकारणम्‌ ।
प्रणिनाय स्मृतिं च्षिस्ततः प्रत्यक्षमूखता ॥
स्मृतेस्ततश्च बाधस्तु युक्त एव तया श्रुतेः ।
नैवं श्चत्या स्मृतेबाधोऽन्यस्मरत्यनवकाशतः ॥
दोपध्रसङ्न्नानास्म्रल्यनुरोधन चत्पुनः ।
नानाकारतया वक्तं शक्यं नैवेति वे पुनः ॥
वस्तुनि स्वेच्छया नानाविकल्पानुपपत्तितः ।
अतः वीयधमाणा प्रमाणैस्तु श्रतीतरः ॥
निषेधे च कृचिदृष्टे चाख्रतस्यादिवाक्यतः ।
तेषां बाधनमेव स्यान्नैव वेः श्रुतिवाधनम्‌ ॥
61
69 क्रियासारे

नु ैवीयधर्माणां प्रामाण्येऽङ्गीकते सति ।


पूथैकाण्डप्रसिद्धानामभ्निशोमादिकर्मणाम्‌ ॥ ११
वीररैवीयधर्माणां परस्परविरोधतः ।
अग्रिष्टामादिमन्त्राणामेवं तदुषयागिनाम्‌ ॥ १२
सर्वेषां वेदभागानां वीरशेवीयकमाणे ।
केषां चिदुपयुक्तानाममतस्यादिरूपिणाम्‌ ॥ १३
परस्परविरोधेन बहवेदानुसारतः ।
वीरशैवोपयुक्तानां मन्त्राणामेव वै पुनः ॥ १४
अथान्तरपरत्वं तु वक्तव्यमिति चेच्छृणु ।
पूव॑काण्डोक्तधर्माणामनुष्ठानविधौ ततः ॥ १५
सर्वमन्यत्परिव्यञ्येत्यादौ श्रुतिभिरन्यथा ।
उपात्तत्वाद्धवद्धिवौ कथमत्रोपपद्यते ॥ ^ ९६
कमकाण्डोक्तकमभ्यो वाच्यं प्रावलयमेव दि ।
वरह्मकाण्डस्य काचारमरलयोरिवे यत्तयोः ॥ १७
अङ्गङ्कित्वस्य चोक्ततवाज्ज्ञानप्राबसयवादतः ।
न कमणा न प्रजया धनेनेत्यादिवाक्यतः ॥
्ञानेकनार्यता पाश्चस्येत्येवं च व्यवस्थिते ।
न कमेकाण्डवैय्य थ्यात्तदृष्टान्तपुरस्सरम्‌ ॥ १९
श्रतिमात्रस्य परैव्यथ्यांजुभितौ वेद्भूखता ।
न वक्तव्येति प्रक्रान्तक्रपभङ्कः समापतत्‌ ॥ २०

न क्रचिदेद भागस्य वेद वात्राप्रणणताम्‌ ।


किन्तु बच्मः कमकाण्डाज्ज्ञानकाण्डस्य मुख्यताम्‌ ॥ २१
तत्रापि बीरदरैवानां तत्र दृष्टान्त उच्यते ।
रत्नापणे निविष्टानां विविधानां क्रमेण हि ॥ २२
काचयुक्तामरकतप्रभरतीनां यया पुनः।
द्वितीयोपदेश १ 63
क्रियाधिकारानुगुणं दशेयेत्तद तिक्रयम्‌ ॥ २३
ग्रहीतारः स्वासामथ्यानुगुण्येनैव केवलम्‌ ।
गृहन्ति नेव चान्यस्य दृषणायेव कर्पते ॥ २४
एवं सामान्यतो वेदप्रामाण्ये सति तत्पुनः ।
स्वाधिकारानुसारेण वैदिकेषु प्रवर्तेते ॥ २५
क्रमसोपानमार्भषु त्रयाणामथवा दयोः।
अतिक्रमेण चारूढे सोपानोत्पाटनं न हि ॥ २६
कुवन्ति तद्रदेवात्र सर्वेषां च प्रमाणता ।
तहिं शेवः कचिद्ापि सर्वकर्माणि यत्नतः ॥ २७
अनुतिषठतप्रमाणं चदित्येवं नावरम्ब्यताम्‌ ।
राजा धनी वा लोकेषु सत्सु रत्नेषु भूरिशः ॥ २८
अस्पक्रयं मणिं धत्ते तावता तन्न दुष्यति ।
एवं प्रमाणं बेदधचित्यास्तां कं विस्तरेण तु ॥ २९
अत्र सेद्भान्तिकीयं मे सरणिदंश्चयिष्यते।
सर्ववेदान्तवाक्यानां सवेज्ञ सर्वशक्ति ॥ ३०
लिङ्क जगदुपादाने निमित्ते परमेश्वरे ।
आद्योपदेगे ˆ कथितो वाच्यवाचकयोरवसात्‌ ॥ २१
+ समन्वया द्र्यतेऽत्र लिङ्गाङ्गैक्यस्य ददीनात्‌ ।
तस्य स्मरृतिविरोधन सावकाश्चत्वदोषतः ॥ ३२
तद्धाधपरिहाराय द्वितीयोऽध्याय इष्यते ।
परं जगदुपादानमिति वेदा वदन्ति हि ॥ ३२
स्मरतिः प्रधानं बदतीव्येतदन्यतरत्तदा ।
बाधितव्यं विरोधेन तयोः कस्येति संश्चयः॥ ३४
तत्रानुषठेयधमोदौ सावकाश्चश्चतिः स्मृता ।
स्मृतिर्निरवकाशा स्यात्तत्रैव प्रतिपादिका ॥ २५
1क्रियाधिकाराुगुणं दशेयेत्तदपि क्रयी-पा. 2 कथितं-पा. 3 समन्वये दरिते-पा,
64 कियासारे

तस्मार्स्मरत्या श्रते्बाधो युक्त इत्यत्रवीन्पुनिः।


आर्षप्रत्यक्चयोगेन जगत्कारणमेव तत्‌ ॥ २६
इति निित्य तदनुस्परतिमाश्च चकार सः।
ततः प्रयक्षमूलल्वात्स्मृतेः प्रावस्यमनत्र दि ॥ ३७
इति चेन्न प्रधानस्य कारणत्वं न युज्यते ।
नानास्य्रत्यनुरोधेन नानाहितुत्वकस्पनात्‌ ॥ ३८
विकस्पानुपपत्तेश्च वस्तुनि श्रतदोषतः।
महर्षित्वाविश्चेषाच परस्परविरोधतः ॥ २३९
पौरुषेयतया तासामप्रामाण्यं च न श्रतेः ।
प्रत्यक्षमानमृरत्वं प्रधानोक्तस्तदोच्यते ॥ @०

इतरेषां चानुपलब्धेरिव्येवानु शासनात्‌ ।


आषदशनसम्पननेः कणादप्रयुखैः किमु ॥ ४१
तन्नापरुभ्यते तस्मातप्रधानांशे स्मरतेनं हि ।
शिवारेङ्गस्य भावस्य विश्वमेतच्चराचरम्‌ ॥ ४२
तदेतन्न विजानन्ति पशवः पाशगोरवात्‌ ।
मकमेव बहुधा वदन्ति व्रह्म शाश्वतम्‌ ॥ ४२
अजानन्तः परं भावमविकस्पं महषेयः।
अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा ॥ ४४
केवैदाहुमंदादेवमनादिनिधनं प्रभुम्‌ ।
भूतेन्दरियान्तःकरणग्रधाना्िषयात्पकम्‌ ॥ ४५
अपरं ब्रह्म निर्दिष्टं परं बरह्म चिदात्मकम्‌ ।
ब्रहम्वादंहणत्वाच ब्रह्मणी ते परापरे ॥ ४8
अनेन ब्रह्मरूपेण ब्रह्मणोऽधिपतेः प्रमो; ।
बि्याविद्यास्वरूपीति कैिदीशो निगद्यते ॥
विद्येति चेतनां प्राहुस्तथाविद्यामचेतनाम्‌ ।
वि्याविद्यात्मकं चेतद्विश्चं विश्वगुरोविंभोः ॥ ५८
द्वितीयोपदेशः 65

रूपमेव न सन्देहो विशं तस्य वशे यतः ।


भ्रान्तिवि्या परं चेति शावं सूपं रे विदुः ॥ ४९
अयथाबुद्धिररथषु बहुधा भ्रान्तिरुच्यते ।
यथातमाकारसम्पत्तिविेति परिकीत्थते ॥ ५०
विकल्परहितं तत्वं वरभित्यभिधीयते ।
तत्रेदे शाङ्करं सूपं तदाज्ञाधिष्ठितं यतः ॥ ५१
सद्सदूप इत्याहुस्सदसत्पतिरित्यपि ।
सत्ये साधो च सच्छब्दः सद्धिरेव प्रयुज्यते ॥ ५२
विपरीते त्वसच्छब्दः कथ्यते बेदबादिभिः।
सचचासच जगद्िश्चं शरीरं परमेष्ठिनः ॥ ५५२
यदिदं सदिति प्रोक्तं यचाप्तदिति कथ्यते ।
तयोः पतित्वात्त शिवः सदसत्पतिरुच्यते ॥ "४
क्षराक्षरात्मकं प्राहुः 'क्षराक्षरपरं परे ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ ५५५
उभे ते परमेशस्य रूपं तस्य वशे यतः ।
तयोः शिवः परः शान्तः क्वराक्षरपरः स्मृतः ५५६
समाशिव्यष्टिरूपं च समष्टेव्यष्टिकारणम्‌ ।
बदन्ति मुनयः केचिच्छिवं परमकारणभ्‌ ॥ ९९\७

समष्टिं विदुरव्यक्तं व्यष्टि व्यक्तं तथैव च ।


ते सूपे परमेशस्य तदिच्छामदुवतेनात्‌ ॥ ५८
तयोः कारणभावेन शिवलिङ्गं परात्परम्‌ ।
कारणाथविदः प्राहुः समष्टिव्यष्टिकारणम्‌ ॥ ५९
जातिन्यक्तिस्वसूपीति कथ्यते कौध्विदीश्रः ।
यत्पिण्डष्वनुवरतेत सा जातिरिति कथ्यते ॥

1 क्षरक्षिरपदं-
पा.
1५. 844.
66 क्रियासारे

व्यक्तिव्यावत्तरूपं ततिपण्डं जतः समाश्रयः ।


व्यक्तयो जातयतरैव तदाञ्चापरिपालिताः ॥
यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः।
प्रधानपुरुषव्यक्तकारात्मा कथ्यते शिवः ॥
प्रधानं प्रकृति प्राहुः क्षित्रजञं पुस्पं तथा ।
त्रयोविंशतितच्वानि व्यक्तमाहुमेनीपिणः ॥
कालकार्यप्रपश्चस्य परिणामेककारणम्‌ |
एषामीश्चः शिवो धाता प्रघतेकनिवतेकः ॥
प्राहुभावतिरोमावहेतुरेकः स्वराडजः ।
तस्मात्प्रधानपुरुषव्यक्तकारस्वरूपवान्‌ ॥ ६५
हेतुर्नोऽधिपतेस्तषां धाता मोक्ता महेश्वरः ।
विराड्टिरण्यगभात्मा कैशिदीश्ो निगच्ते ॥ &8&
हिरण्यगर्भो लोकानां देतरविशेश्वरे विरार्‌ ।
अन्तर्यामी परेति कथ्यते कविभिः रिवः ॥ ६७
्ाज्ञतैजसविश्वात्मेत्यपरे सम्प्रचक्षते ।
माता मानं च मेयं च मतिमाहुरंथापरे ॥ ६८
कता क्रिया च कार्यं च करण कारण परे ।
जाग्रत्स्वनमुषुप्षयातत्यपरे सम्प्रचक्षते ॥
तुरीयमपरे प्राहुस्तरीयातीतमित्यपि ।
केचित्ससारिणं प्रादुस्तमसंसारिणं परे ॥
स्वतन्त्रमपरे प्राहुरस्वतन्तं परे विदुः ।
घोरामित्यपरे प्रादुः सौम्यमित्यपरे विदुः ॥ ७१
तमाहुर्विगुणं केचिद्भुणवन्तं परे विदुः ।
रागवन्त परे प्राू्वीतरागं तथा परे ॥ ७२
निष्कियंतं पे प्राहुः सक्रियं तं परे जनाः।
निरिन्द्रियं परे प्राहुः सेन्द्रियं च तथापरे ॥ ७२
द्वितीयोपदेशः

धरवमित्यपरे प्राहुस्तमध्रुवमथापरे ।
अरूपं केचिदा रूपवन्तं परे विदुः ॥ ७४
दश्यमित्यपर प्रास्तमदर्यमितीतरे ।
वाच्यमित्यपरे प्राहुस्तमवाच्यमितीतरे ॥ ७५
शब्दात्मकं परे प्राहुः शब्दातीतं तथापरे ।
केचिचिन्तामयं प्राहृश्चिन्तया रहितं परे ॥ ७8
ज्ञानात्मकं परे प्राहु्विज्ञानमिति चापरे ।
केचिज्ज्ञयमिति प्राहुरज्ञेयमिति केचन ॥ ७७
केचिदेकं तमेवाहुरनेकमिति चापरे ।
एवं विकर्प्यमानेषु याथाथ्यं परमेशितुः ॥ ७८
नाध्यवस्यन्ति प्रुनथो नानाप्रल्ययकारणात्‌ ।
ये पुनः सर्वैभावेन प्रपन्नाः परमेश्वरम्‌ ॥ ७९,
ते विजानन्त्ययत्नेन शिवं परमकारणम्‌ ।
यावत्पश्यो नेष परयत्यनी
कविं पुराणं भुवनस्येकशितारम्‌ ।
तावदुःखे वतेते बद्रपा्ः
संसारेऽस्मिन्‌ चक्रनेमिक्रमेण ॥
यदा पश्यः प्यति रुक्मवर्णं
कतारमीश पुरुषं बह्योनिम्‌ ।
तदा विद्वान्‌ पण्यपापे विधूय
निरज्ञनः परमषुयेति साम्यम्‌ ॥ ८१
न शिवस्याणवो वन्धः कर्मो मायेय ए च।
प्राकृतो वाथ बौद्धो वाप्यहङ्कारात्मकस्तथा ॥ ८२
नैवास्य ' मानसो बन्धो न चत्तो नेद्धियारमकः ।
न च तन्मात्रबन्धोऽस्य्‌ भूतवन्धो न कथन ॥ <
1 मनसो-पा १
५नैः
68 क्रियासारे

नच कालः कडा चैव न विद्या नियतिस्तथा ।


न रागो न चःविद्धेषः शम्भोरमिततेजसः ॥ ८
नचाप्यभिनिवेलोऽस्य इशलाङशखान्यपि ।
कर्माणि तद्विपाक्ाश्च सुखदुःखे न तत्फले ॥
आश्चया नास्य सम्बन्धः संसरेः कर्मणामपि ।
भोगैश्च भोगसंस्फरेः कालत्रितयभोचरः ॥ च) $१३।

न तस्य कारणं कती नादिरन्तस्तथान्तरम्‌ ।


न कर्मकरणं वापि नाकार्यं कायेनेव च ॥ ८७

नास्य बन्धुरबन्धुवा नियन्ता प्रेरकोऽपि वा ।


न पतिं गुरु्राता नाधिको न समस्तथा ॥ ८
न जन्ममरणे तस्य नाकाङ्क्षितमकाङ्षक्षितम्‌ ।
न विधिर्न निषेधश्च न युक्तेरनच बन्धनम्‌ ॥ ८९
नास्ति यद्यपि कर्याणें तत्तद स्य कदाचन ।
कस्याणं सकं चास्ति परमात्मा शिवो यतः॥ ९०

स॒ शिवः सरवमत्रेदमधिष्ठाय स्वशक्तिभिः ।


अग्रच्युतस्स्वतो भावारिस्थितः स्थाणुरतः स्यतः ॥
रिवेनाधिष्ठितं यस्माज्ञगदेतच्राचरम्‌ ।
सर्वरूपस्थितः शर्वस्तथा ज्ञात्वा न यद्यति ॥ ९२
सर्थो श्रो नमस्तस्मै पुरुषः स परां महान्‌ ।
दिरण्यबाहुभेगवान्‌ हिरण्यपतिरीश्वरः ॥ ९३
अम्बिकापतिरीज्ानः पिनाकी बृषबाहनः।
एको रुद्रः परं ब्रहम परुषः इष्णापिङ्गसः ॥ ९४
वालाग्रमात्रो हृन्मध्ये ष्येयोऽयं ददरान्तरे ।
हिरण्यकः पद्चाक्षो द्यरुणस्ताप्र एव च ॥ ४१.
योऽवस्पल्यसौ दवो नीलग्रीवो दिरण्मयः ।
साम्याऽपोरस्तथा मिश्राक्षरशरामतोऽन्ययः ॥ ९६
द्वितीयोपदेश्ः 69

न पंविेषः प्रमो भगवानन्तकान्तकः।


चेतनाचतनाघुक्तः प्रपश्चाच्च परात्परः ॥ ९७
लोके सातिशयत्वेन ज्ञानेश्वयँ विलोकिते ।
रिविनातिशयत्वेन स्थिति प्राहुभनीपिणः ॥ ९८
प्रतिसगं प्रघतानां बरह्मणां जञास्रविस्तरम्‌ ।
उपदेष्टा स एवादौ कारावच्छेदवतिनाम्‌ ॥ ९९
कालावच्छद्‌ युक्तानां गुरूणायप्यसो गुरुः ।
सर्वेषायेव सर्वेशः कालावच्छेदवर्जिंतः ॥ १००
शद्धा स्वाभाविकी तस्य क्तिः सर्वातिशायिनी ।
ज्ञानमप्रतिमं नित्यं वपुरल्यन्तनिभलम्‌ ॥ १०१
रेश्वयेमप्रतिद्न्दं सुखमायन्तिकं बलम्‌ ।
तेजः प्रभावो वीयं च क्षमा कारुण्यमेव च ॥
परिपूणेस्य सर्गाचेर्नात्मनोऽस्ति प्रयोजनम्‌ ।
पराचुग्रह एवास्य फलं सगेस्य कर्मणः ॥
प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ।
शिवरुद्रादिश्चब्दानां प्रणवोऽतिपरः स्मरतः ॥ १०४
शम्भोः प्रणववाच्यस्य भावनात्तञ्जपादपि ।
यासिद्धिः सा परा प्राप्या भवत्येव न सशयः॥ १०५
तस्मादेकाक्षरं लिङ्गमाहुरागमपारगाः।
वाच्यवाचकयोरेक्यं मन्यमाना यञ्चस्विनः ॥ १०६
अस्य मात्राः समाख्याताश्वतस्चो वेदमूधैनि ।
अकारथाप्युकारश्च मकारो नाद एव च ॥
अकारं बहुच प्राहुरुकारो यजुरुच्यते
मकारः साम नादस्य श्रतिराथर्वणी श्रता ॥
अकारस्तु महद्रीजं रजस्घष्टा चतुयुखः ।
उकारः प्रकृतिययांनि
`स्स्व पालयिता हरिः ॥
1 स्तत्वं -पा,.
7१0 क्रियासारे

सकारः पुरूषो बीजी तमस्संहारको हरः ।


नादः परः पूुमौनीश्चो निगो निष्क्रियः शिषः॥ ११०
शवं तिसृभिरेताभिमौ्रामिर्निखिलं विधा । |
अभिधाय शिवात्मानं बोधयत्यधेमा्रया ॥ १११
यस्मात्परं नापरमस्ति किथि-
यस्मान्नाणीयो न ज्यायोऽस्ति कथित्‌ ।
वृक्ष इव स्तन्धो दिवि तिष्टल्येक-
क,

स्तनेदं पणं परुषेण सर्वम्‌ ॥ ` ११२


शाक्तः स्वाभाविकी तस्य वेद्या विश्ववरिलक्षणा ।
एकनेकस्वस्येण भाति मानोखि प्रमा ॥ ११३
अनन्ताः चक्तयस्तस्य चेच्छज्ञानक्रियादयः।
मायाद्याश्च भवेद्रहेर्विस्फुलिङ्गा यथा तथा ॥ ११४
सद्ारिविश्वराद्याथ विचाविचेश्वरादयः
अभवन्‌ परुषाश्चान्या प्रकृतिश्च परात्परा ॥ ११५
महदादि विश्चषान्तास्लजाच्याश्चापि प्रतयः
यच्चान्यदपि तत्सवमस्याः कायेमितीरितम्‌ ॥ ११६
सा शक्तेः सवगा सहमा प्रबोधानन्दरूपिणी ।
शक्तिमानुच्यते देवः रिवः ौतांञभूषणः ॥ ११७
वेद्यः शिवः शिवा विदा प्रज्ञा चेव श्रतिः स्मृतिः।
धृतिरषा स्थितिनिष्ठा ज्ञानच्छा कमंशक्तयः ॥ ११८
आज्ञा चैवे परं ह्म वेविध्ये च परापरे ।
ञुद्धविचया श्चद्धकरा सवं शक्तिदतं यतः ॥ ११९
सा माया प्रकुतिजीवो विकारो विकृतिस्तथा |
न सन्ना यत्किचित्तया सवेमिदं ततम्‌ ॥ १२०

1 न-पा.
द्वितीयोपदेश्चः

सा देषी मायया सवै ब्रह्मायं सचराचरम्‌ ।


मोहयत्यप्रयत्नेन मोचयत्यपि सरुया ॥ १२९१
अनया सह सर्वेशः सपरविंशप्रकारया ।
विश्वं व्याप्य स्थितस्तस्मान्पुक्तिस्तत्र प्रवतेते ॥ १२२
श्रतिस्मृतिषु सर्वत्र पुराणेष्वागमेषु च ।
बहुधाह्खिताः पक्षास्तरकेण वचसा श्रतेः ॥ १२२
तस्मात्सिद्धान्तपन्थानमाश्रेलय बह्मवादेनः।
घूत्राणां बेदशिरसामेकार्थ्यं प्राप्यमादरात्‌ ॥ १२४
लिङ्खाङ्गसामरस्यार्थ प्रवृत्ते वेदमूर्धनि ।
लिङ्क ब्रह्माणि सवत्र हयन्वयो नि्ितो ध्रवम्‌ १२५
[पतेन योय इत्यादिसत्राथविचारः,
अप्रामाण्ये तु साह्वुयस्य स्मृरतेरयोँगस्मतेः परम्‌ ।
प्रामाण्यञुररीकायं श्रोतव्येति विधानतः ॥ १२६
तां योगपिति बाक्यन वेदचिह्वस्य दनात्‌ ।
योगस्मृत्या प्रधानस्य कारणत्वस्य निश्चयात्‌ ॥ १२७
ब्रह्मकारणताव्रादी रिङ्गङ्खेक्यान्वयः प्रे। `
इति चेत्पौस्पेयतव भ्रान्तिदोषकरङ्तः | १२८
अपौरुषेया श्त्या वाधो युक्तः स्मृतेशरुवम्‌ ।
ध्यानाच स्मृतेस्तस्याः प्रामाण्यं न्यायमौरवात्‌ ॥ १२९
श्रवणं मनने ध्यान श्रतिस्म्रत्याभमेषु च।
एेककण्ड्येन सर्वत्र योगोऽयं प्रतिपादितः ॥
योगो नाम हि सम्बन्धो जीवात्मपरमात्मनोः |
ध्यानयोगेति वाक्येन ध्याननिष्ठा उदाहृताः ॥ ११
लिङ्ग जीवः परं लिङ्गं सामरस्यं तयाः शभम्‌ ।
याग इत्युच्यते सद्धिः शिवत्ार्थवेदिभिः ॥ १३२
72 क्रियासारे

वालाग्रमात्रं विश्वेशं जातवेदस्स्वरूपकम्‌ ।


हृत्पद्मकणिकामष्ये ध्यात्वा धायं बुयुष्ुभिः ॥ १३३
सर्वज्ञं सर्वेकतीरं समस्ताधारमद्ुतम्‌ ।
प्रणवेनाव्ृतं लिङ्क प्रणवाथे परात्परम्‌ ॥ १३४
सर्वस्य जगतः साक्षात्सृष्टिस्थत्यन्तकारणम्‌ ।
उमासहायं कस्याणं नीरुकण्ठं त्रिरोचनय्‌ ॥ १३५
प्रशान्तं प्र्ुमीश्चानं धारयेद्धदयाम्बुजे ।
ब्रह्म यत्सचिदानन्दं परिपूणं च <र्व॑तः ॥ १३६
सर्वत्र दृयते नैव करणामोचरत्वतः ।
दश्यते तच्छरीरेऽस्मिन्‌ तस्माद्र्यपुरं च तत्‌ ॥ १३७
तस्मिस्तु कमलाभं यदहरं हृदयाम्बुज ।
दहरं पुण्डरीकांर्यं वेहम भ्राक्तं मनीषिभिः ॥ १३८
तस्मिन्नव स्थितं ब्रह्म तेन वेऽमेति कीतिंतम्‌ ।
तद्वेश्म वर्ते देहे तेन देहः पुराभिधः ॥ १३९
यदस्मिन्‌ वपते लिङ्क पण्डरीकाख्यवेहमनि ।
वियत्प्रमाणरूपत्वादाकाञ्चाख्यं च तद्धवेत्‌ ॥ १७०
कस्याणगुणरलानां निधिमन्ययमद्धतय्‌ ।
आत्मा तु देहे सर्वत्र बतमानोऽपि शङ्करः ॥ १४९१
अतीव हृदये त्वस्य प्रकाथो नेतरे तथा ।
अहंशब्दाभिधा ह्यात्मा न तिवादोऽत्र कस्यचित्‌ ॥ १४२
अहंशब्दं प्रयुञ्जानो लोकः सर्वोऽपि इश्यते ।
हृदय निर्दिंश्त्येव ह्यहं तत्र स्थितस्ततः ॥ १४३
यतोऽस्य हृदये नित्यं प्रकाञ्चो ऽतीव विद्यते ।
न तथान्यत्र तस्माच हृदयं हि विशिष्यते ॥ १४४
तस्माद्धदम्बुजे धायं िङ्गमाचं पुरातनप्‌ ।
अतिवणाश्रमी सोऽयं साक्षान्मोकषिकभाजनम्‌ ॥ १४५
द्वितीयोपदेशः १३
अयमेव हि योगोऽत्र सवेशास्ा्भसम्मतः ।
योगस्मतस्तदंशे तु प्रामाण्यं नेतरत्र च ॥ १४६
[न विटक्षणत्वादित्यादिख्राथविचारः)
` यत्तु साङ्खयोक्ततर्केण विरोधो द्ुपपादितः 1
यद्यद्विलक्षणं सवं न तत्प्रक़ातिकं विदुः ॥ १४७
रुचकाद्या यथा सवै न मृत्प्रकृतिकामवन्‌ १ ।
विमतं च जगत्सवं ब्रह्मोपादानकं न हि ॥ १४८
श्रुतिरैतिद्यमात्रत्वाहुवैला तकंतो मवेत्‌ ।
तस्मात्तकच्छृतबाधाजगन् ब्रह्महेतुकम्‌ ॥ १४९
जगतोऽचतनस्वं तु विज्ञानं चेति वाक्यतः।
ब्ह्मणशचेतनत्यं तु यः सव्ञेति वाक्यतः ॥ १५०
जगद्विलक्षणं ब्रह्म कथं ननु न हैतुकम्‌ ।
अपाणिपादतावाक्याचेतनत्वस्य निश्चयात्‌ ॥ १५१
भोच्छृणामपि भोग्यानां वैलक्षण्यं विलोकितम्‌ ।
श्वभ्य इत्यादिवाकयानामधिष्ठानपरत्वतः ॥ ` १५२
बाधो दृदीकृतस्तस्माजगनन बरह्महेतकम्‌ ।
इति प्रापने दश्यते तु यदुक्तं तन्मृषा भवेत्‌ ॥ १५३
अचेतनाच्चेतनानामत्पत्तिः श्रूयते श्रुतो ।
चेतनाद्ाऽचेतनानामिष्यते श्रुतिसूत्रयोः ॥ १५४
यथा केशा वृश्चिकाद्याः पुरुषादोमयात्तथा ।
सबौत्मना प्रागससे ह्यसत्कायं तदा भवेत्‌ ॥ १५५
कायत्मना निषेधो हि न तावत्कारणात्मना ।
सच्वान्नासत्कार्यवाद स्ततोऽत्राकारणात्मना ॥ १५६

यस्तु-पा.
4 क्रियासारे

परपक्षेऽपि दोषोऽयं तुल्यश्वायं भविष्यति ।


शब्द्हीनात्रधानाद्वि शब्दघत्काथनिश्वयात्‌ ॥ १५७
नतु दष्टान्तमावाच्च यथा वृक्षादयः शताः ।
तथा स्वपक्षदोषाच्च न साङ्खयस्यावकाश्चता ॥ १५८
यश्चोभयोः समो दोषः परिहारोऽपि बा समः।
नैकः पथनुयोक्तव्यस्ताटगथेविचारणे ॥ १५९
तर्केण प्रत्यवस्थानं शरुत्यक्तेऽ्थं न रोचते ।
तकोणामश्रतिष्ठानां दष्काणामन्यथा मवेत्‌ ॥ १६०
अभियुक्तैः केथिदत्र कैधिदन्येरनिरूपितः।
अभियुक्ततररन्यरामासीक्रियते तथा ॥ १६१
यतनेनानुमिताऽप्यथेः इशेरनुमातभिः ।
अभियुक्ततरन्येरन्यथेवोपपाद्यते ॥ १६२
तकीप्रतिणितत्वं हि तकैणैव निवार्यते |
केचित्तकाः प्रतिष्ठाप्याः केवित्तकीः प्रतिष्ठिताः ॥ १६२
सर्वैतकोप्रतिष्टने दोषलेश्ो न चाभवत्‌ ।
इदं तकोग्रतिष्त्वं न सिध्येत्तकैनिणेये ॥ १६४
भोजनादौ यथा तकमृलत्वमिति चेन्न ।
अनिर्मोक्षपरसङ्गन लोकिकस्तकंसङ्गहः ।। १६५
युक्तोऽपि कारणे युक्तया पूवेदोषो ` हि द्यते ।
[पतेन रि्रलयादिसृत्रार्थविचारः)
शिष्टापारग्रहाः स्वे व्याख्यातास्तेन कारणे ॥ ११
(मोक्ापत्तरित्यादिसृत्रार्थविचारः)
मोक्तापत्तरप्यविभागश्ेत्स्याह्टोकवदवम्‌।
ब्रह्मात्मना मोक्तमोग्यमोगानां लोकवच्था ॥ १६७
1 न-पा,
द्वितीयोपदेशः 5

अभेदेऽपि स्वरूपेण विभागो निधितः परः


अभेदः कारणात्तस्मात्कारयस्याध्यवसीयते ॥ १६८
[तद्‌नन्यत्वमिव्यादि सूत्राथैविचारः]
तदारम्भण'शब्दादी्युक्तया ताननिश्चयस्तथा ।
स भावे चोपलन्धेश्च स सत्वाश्चावरस्य च | १६९
असद्रयपदेश्च नेति वाक्यश्चेषात्स निशितः ।
धमौन्तरे तद्वाक्ये च तदर्थे पर्यवस्यति ॥ १७०
युक्तेः शब्दान्तराचात्र पटवच्च तथा भवेत्‌ ।
[ईइतरब्यपदेश्ादि व्यादि सृज्राथेचिचारः|
इतरव्यपदेशाद्धि सत्रणापि स निश्चितः। १७१
अधिकं भेदर्निर्ेशं ब्रहमसष्टौ तु नेतरत्‌ ।
अश्मादिवच्च तदनुपपत्तिदेश्यते यतः ॥ ९७२
~ ¢ हप

[उपसहारेत्यादिसूचा्थविचारः]
उपसंहारसरत्रेण ब्रह्मणः परिणामिता ।
अङ्धीकृत प्रपञ्चस्य क्षीरवद्धीति निश्चयः ॥ १७३
[कृत्स्नश्रसक्तिरित्यदिश्जाथविचारः|)
कृरस्नग्रसक्तिस्त्रेण स एव प्रतिपादितः ।
तथा हि परिणामः किं कात्स््येनांशेन वा मवेत्‌॥ १७४
कार्स्यैन परिणामधरेग्रह्मामावः प्रसज्यते ।
अशेन परिणामश्रद्रह्म सावयवं भवेत्‌ ॥ १७५
तदथकश्ुतिः इप्येननिच्रियं निष्करं च्विति।
पूरवरूपपरित्याग*नान्यरूपसमुद्धवः ॥ १७६
तथा सति जडं ब्रह्म स्यान्नस्यादजडं पुनः।
श्रतेस्तु शब्दमूलत्वाद्रद्मणो जगदात्मना ॥ १७७
1 शब्दादिभ्योक्तया-पा- > चापरस्य-पा. 3 नास्य रूपसमुद्धवः-पा,
76 ॥ क्रियासारे

' परिणामोऽजडं ब्रह्म परथगेवेति गीयते ।


क ५१

उक्ता तेजोऽनसुष्टि तत्सेयं देवतेक्षत ॥ १७८


हन्ताहमिति वाक्येन तेजोऽवन्नत्रथं विना ।
उक्तत्वादीक्षितृत्वेन देवतायाश्च शब्दतः ॥ १७९
अङ्गीकायं यथा शब्दं देवतावस्थितिः प्रथ ।
प्रयोजने न तर्केण श्रत्वा यत्र विधीयते ॥ १८०
्रतेस्त॒ शब्दमृलत्वादेवादि
वदपीष्यते ।
आ्मकृतेश्च पत्रेण परिणामोऽत्र निशितः ॥ १८१
एवं स्वपक्षदोषाच्च स एव सुदृदीकृतः।
[सर्वोपितेव्या्दिसूत्रार्थविचारः
देवानां परिणामोऽतर शक्तियोगान्ननु श्रतो ॥ १८२
न ब्रह्मणस्ततः घ्र सर्वोपेतेति द्धितम्‌ ।
नन्वेवमपि देवानां स्षत्वं करणेयेतः ॥ १८३
ब्रह्मणोऽकरणत्वेन तेति चेदुक्तमेव तत्‌ ।
करणत्वान्नेति चनत्तदुबरेवानुपदं यतः ॥ ९८४
[न प्रयोजनेत्यादि सृत्राथेविचारः)
४ प्रयोजनवच्वात्तद्रह्मणो न तथेति चत्‌ ।
लोकवच्तिति त्रेण * यथा राज्ञां तथाऽमवत्‌॥ १८५
(वेषम्येत्यादिसृत्रार्थविचारः]
वैषम्यं निग्रैणत्वं च ब्रह्मणो नैव युज्यते ।
तस्मात्कथं ब्रह्मणस्तदिति चेदुत्तरत्र च ॥ १८६
वरषम्येति च पुत्रेण परिहारः प्रदश््यते ।
तत्र सन्दिग्धदोषेऽपि न ब्रह्मति च षूत्रतः॥ १८७
उपपद्यत इत्यादि सूत्रेणापि समारथेतम्‌ ।
1 परिणामजडं-पा. > सप्रयोजन-पा. 3 परिणामोऽत्र निश्रितः-पा.
द्वितीयोपदेशः ११
[सवैधर्मत्यादि सृजाथेविचारः)
सर्वधर्मोपपत्तश्च साक्षित्वं ब्रह्मणोऽभवत्‌ ॥ १८८
तस्माच्छक्तिषिशष्टं तद्र्ेकं शाश्वते परम्‌ ।
उपादानं निमित्तं च ब्रहयदेति प्रदरिीतम्‌ ॥ १८९
आत्मलिङ्गेत्यादिवाक्यै्निणीतं मनीषिभिः ।
विचारितं तदेवात्र शरुतिस्म्रत्युयेदृहणः ॥ १९०
आस्माकीनाथेपिद्वान्तसराणिः सम्प्रदश्॑ते ।
यदुक्तं परिणामांशेतदग्रे विस्तरान्मया ॥ १९१
इति द्वितीयाध्याये प्रथमः पादः

द्वितीयाध्याये द्वितीयः पादः

ब्रह्मकारणतावादे साङ्कयाचैर्दृषणं च यत्‌ ।


पूरस्तात्तत्परिहृतमधुना तेषु दषणम्‌ ॥ १९२
क्रियते तत्र परक्षावत्प्रवृत्तिन भवेदिति ।
एवं हि साङ्खया मन्यन्ते ये विकारा यदन्विताः॥ १९३
दष्रास्ते तत्परकृतिका यद्टा्या यदान्विताः ।
यथा ते मृत्प्रकृतिका एवमेवाखिलं जगत्‌ ॥ १९४
सुखद्ःखाद्यन्वितं च ताद्कप्रकृतिकं भवेत्‌ ।
यद्यत्सुखादि सामान्यात्मकं तच्रिगुणं भवेत्‌ ॥ १९५
ये वै परिमिता भावास्ते वै संसगेपूवेकाः ।
यथाङ्करादयस्तद्देतत्परिमितं जगत्‌ ॥ १९६
सत्वं रजस्तमश्रेतत्रयं ससर्मपूव॑कम्‌ ।
कार्यकारणभावेन प्रधानमनुमीयते ॥ १९७
76 क्रियासारे

[र्चनायुपपत्तरिव्यादिसृज्ाथविचारः)
जगतः कारणं ब्रह्म चेतन्यानन्वयाज्ञड ।
न प्रधानं जगद्धेत रचनानुपपत्तितः । १९८
प्रासादज्चय्यारचना ्रज्ञावच्छिद्पिकर्तंका ।
नाचेतनैस्तु पाषाणे रचनीयमिदं जगत्‌ ॥ १९९
नानाकर्मोपमो गानां स्थानं ब्राह्मं च विग्रहः ।
सम्भावितः शिल्यिभिवा ' मनसाचिन्त्यमेदवान्‌ ॥ २००

अचिन्लयशक्ति विभवसरवज्ञश्वरनिमितम्‌ ।
नाचेवनग्रधानेन तथेत्यक्ताप्यदशनात्‌ ॥ २०१
समुच्चिनोति वै शब्दः अन्वयानुपपत्तिकाम्‌ ।
कस्पनाया अथ न हि भावास्ते च षटादयः॥ २०२
खुखदुःखान्विता दृष्टाः सुखदिरान्तरत्वतः ।
बाद्यत्वा्च पटादीनां सुखहेतुत्वद शनात्‌ ॥ २०२
संसभैपूर्वकत्वाभ्ुभूतेः परिमितत्वतः ।
तदनिकान्तिकं सखादीनां परिमितवपि । २०४
संसगेपूकल्वस्याभावाचापि प्रवृत्तितः ।
प्रधानस्याचेतनस्य चेतनाधिष्ठितस्य च ॥ २०५
्रवततिर्नोपपन्ना हि तथा लोकेष्वदशेनात्‌ ।
चेतनाधिष्ठितरथे प्रबरत्तिरनैव केवरे ॥
ओदासीन्याभ्युपगमातपुरुषो न प्रतकः |
अचेतनमपि क्षीरं वत्सब्रद्धयै प्रवतेते ॥ २०७
स्वयं रोकोपकाराय स्यन्दते च नदीजलम्‌ ।
नैवं ° तत्र व्ययेक्षायाः सत्ता श्रुत्यापि दर्धिता ॥ २०८
योऽप्सु तिष्ठन्निति ततो व्यतिरेकानवस्थितेः।
प्रधानं नाम्‌ साङखयानां स्वादीनां समानता ॥ २०९
1 मनसाचिन्ल्यमेदवत्‌-पा. ट व्वानुमानं-पा. 3 तत्राप्यवेक्षयाः-पा,
द्वितीयोपदेशः 79
नैव तद्वयतिरेकेण प्रधानस्य प्रवतेकम्‌ ।
निवतैकं वा यत्किशरिदुदासीनस्तु पूरुषः ॥ २१०
नैव प्रवतको नापि निवतक इति स्मृतः|
ततस्तदनपेक्षत्वात्सर्गः स्यात्सदा पुनः ॥ २११
प्रलयो न कदाचित्‌ स्यान्न प्रधानमतो भवेत्‌ ।
उपयुक्तं ठणजलं स्वयमेव पयो यथा \ २१२
स्वयमेव प्रधानं च महदादयाङ्ति व्रजत्‌ ।
नैवे तृणादि नमते स्वयं क्षीरात्मना पुनः ॥ २१२
अन्यत्र तु तथाभावाहोके द्यनड्दादेभिः ।
उपयुक्ततृणादीनि क्षीरतां यान्ति किं पुनः ॥ २१४
किन्तु घेन्वेवापयुक्तं प्रवत्तिरथवा भवेत्‌ ।
न तथापीह युज्येत यतो नास्ति प्रयोजनम्‌ ॥ २६५
्रृ्तरभ्युगमेप्यन्तरेण प्रयोजनम्‌ ।
र्तिः परपाथौय प्रतिज्ञाभङ्गसम्भवात्‌ ॥ २१६
अतः प्रयोजनं वाच्यं न प्रधानस्य युज्यते ।
अचेतनत्वात्तस्याथ पुरुषस्य भवेदि ॥
भोगो वाप्यपवर्गो वा चोभयं वेति संश्षयः ।
नानदेयाद्यतिश्ये पृस मोगसम्भवः ॥ २१८
अनिरमेक्षप्रसङ्गथ नापवर्गोऽपि वै पुनः ।
अपवगेस्य सिद्धत्वानित्यञुक्तो हि पूरुषः ॥ २१९
नोभयाथेतरिरोधान्न पयौयेणोमयार्थता ।
भोक्तव्याथस्य चानन्त्याद्धोगापारेस मापितः ॥ २२०
अपगर्वासिद्धिरेव नचौस्सुक्यनिद्त्तये ।
्रबृत्ति्िं तदौ्सुक्यं धर्मो यच्चेतनस्य तत्‌ ॥ २२९१
न प्रधाने सम्भवति न प्रवृत्तिरथो भवेत्‌ ।
कथिदुक्छक्तिसम्पन्नः प्रवृत्तो शाक्तिवर्जितः ॥ २२२
80 क्रियासारे

पङ्ं दक्शक्तिदीनं तु प्रवृत्तौ शक्तिमन्नरम्‌ ।


प्रबततयत्यधिष्ठाय यथा कान्तो मणिः स्वयम्‌ ॥
्रतृत्तिरहितोऽपि स्यादयसस्तु प्रवतकः ।
एवं दश््ाक्तेसम्पन्नः पुरुषस्तु प्रबतेयेत्‌ ॥
प्रव्तिशक्तिसम्पननं प्रधानमिति चेन्न च।
दोषानिरमोक्षविरहदादम्युपेतविरोधतः ॥
प्रधानस्य स्वतन्त्रस्य प्रवृत्तिरुपवण्येते ।
प्रतेकत्वाभावेन पुरुषस्य कथं पुनः ॥
यदनाथेयातिशयः पुरुषः स्यात्परवर्तकः ।
बार्न्यापारेण चदन्धं स्वयं पङ्ुः प्रवतेयेत्‌ ॥
न पूरषेऽस्ति व्यापारः कान्तश्चत्सान्नेधानतः ।
` परिमार्जनतो बा स्थादयसस्तु प्रबतंकः ॥
नैव सान्निष्यमात्रेण पुरुषः स्यारप्रवतंकः ।
सन्निधरत्र निल्यत्वासरवृततेः सङ्गसम्भवः ॥ २२९
पुरुषोऽइमादि वदिति न व्क शक्यते ततः।
अद्गित्वासुपपत्तेच प्रवृत्ते प्रधानके ॥ २३०
साम्येनैवावस्थितानां स्वादीनां परे खये ।
वेपम्थहेत्वभाबेन नाङ्गत्वं हि परस्परम्‌ ॥ २२३१
वैषम्य यदि वर्ण्येत तदानीं कारणं विना ।
वत्तिः सदेव स्यान्नेवं वक्तुं हि शक्यते ॥ २३२९
अनन्तरोक्तदोषः स्यान्न तथा चानुमीमहे ।
अनपेक्षस्वमावास्ते कृूटस्थाश्च गुणा यदि ॥ २३
स्वभावश्च तथा तेषां यथा कार्योपपत्तितः ।
गुण्ृत्तं चङमिति ततो वैषम्यसम्भवात्‌ ॥ २३४
्रबृत्तिरुपपदयेतेत्येवं चेदुपवर्ण्यते ।
प्रधानस्याज्ञया शक्तया योगेन स्वरसेन तु ॥ २३५
द्वितीयोपदेशः 81

रचनानुपपत््याद्या दोषास्ते तदवस्थिताः ।


ज्ञशाकतें च मिमानस्तु बादित्वात्स निवपैते ॥ २३६
ब्रहमवादप्रसङ्गाच नेतदयक्तिसहं मवेत्‌ ।
गुणा वेषम्ययोग्यास्तु निमित्ताभावतो लये ॥ २३७
वैषम्यं न भजेयु्रेन्निभेत्तामावतः पुनः ।
कदाचिदपि वैषम्यं न भजरन्‌ गुणस्तु ते ॥ २३८
अभावेन निभित्तानां विश्ेषादेव चेत्ततः ।
` अङ्कित्वानुपपत्तिस्तु तदवस्थितमेव तत्‌ ॥ २३९
[विग्रतिधेघादिति सृत्राथैविवरणेः]
परस्पराषरुदधश्च साङ्खवाभ्युपगमस्त्वयम्‌ ।
क्रचित्मपनेन्द्रियःण्येवोत््रामन्तयेकादश कचित्‌ ॥ २४०
क्चिद्टदन्ति महतः पश्चतन्मात्रसम्मवम्‌ ।
तथा क्रचिद्हङ्ारात्‌, व्रीण्यन्तःकरणानि च ॥ २४१
क्रचिदेकमिति प्राहारेत्यवे बहुधा पुनः ।
्रत्या कारणवादिन्या स्मृत्या चापि परस्परम्‌ ॥ २४२
विरोधात्कापिरुं चेतन्मतं तदसमञ्जसम्‌ ।
तथाचैवं प्रधानस्य कारणत्वं निराकृतम्‌ ॥ २४३
[२-२-२ महदीर्घाधिकरणे महदीरधवदतिस जार्थः)
इदानीं परमाण॒नां कारणत्वं निरस्यते ।
परमाणुश्वतुधौऽ्दौ निश्चलाः प्रलये परे ॥ २४४
पारिमण्डल्यज्ञावत्पारेमाणेन योगिनः ।
यथास्वंस्पदवन्तश्च तिष्ठन्ति परमाणवः ॥ २४५
1 अनित्या-पा, 2 चतुर्थादौनिध्िते-पा,
1, ५।५. 9
82 क्रियासारे

पश्चात्तस्मिन्‌ सुकाले परमेशसिसृश्षया ।


सादृष्टाः सात्मका ज्ञेयाः, संयोगाच परस्परम्‌ ॥ २४६
अणष्वां भवेत्‌ कम कमेणा तेन चाप्यणुः ।
परमाण्वन्तरयुतो द्वाभ्यां द्वाभ्यं ततः परम्‌ ॥ २४७
सैयुक्ताम्यामणुभ्यां स्यादेकैकं दयण॒कं ततः ।
न त्ेकस्मान्त सयुक्ततन्तूनां दशनेन त॒ ॥ ४८

पटारम्भकतायास्तु तथा मेऽपि कारणे ।


तत्र द्रौ परमाण्र तु कारणं समवायि च ॥ २४९
तत्प॑योगः कारणे स्यात्पेज्ञयाऽसमवायि तु ।
अदृष्टादि निमित्तं स्यात्परमाणुगतास्तु ते ॥ २५०
स्पश्चीद्यो गुणास्तेम्यो इचणुके तुस्यजातयः ।
स्पश्षीदयो गुणा जाताः, ‹ कारणस्था गुणा यतः॥। २५९१
कार्ये गुणानारमन्त' इति न्यायात्तथा त्रिभिः ।
व्यणकैरयोगसचिवैरेकैकं अणुकं ततः ॥ „५५
महद्‌!रम्यत इति उयणुकस्थाः पुनगुणाः।
यणु स्परोगुख्यानां स्मृता आरम्भका इति ॥ २५२
महत्तरं च ्यणकैमेहत्तममिति क्रमात्‌ ।
महान्‌ बायुमेहत्तेजो महापो महती मही ॥ २५५४
उत्पच्न्ते, ब्रह्मणो न जगदुत्पत्तिरुष्यते ।
चैतन्यस्य गुणस्यास्य चेतन्यान्तरहेतुता ॥ २५५
तत्र रशेषिकै््रदयकारणत्वे ' य उच्यते ।
स दोषोऽनेन परेण सम्यगेव निवाते ॥ २५६
महत्ययं न नियमः साधुः सवत्र सम्मतः ।
यत्कारणगुणाः काये सजातीयं गुणान्तरम्‌ ॥ २५७

1 यदु-पा.
द्वितीयोपदेशः

आरभन्तऽवश्यमिति, यतश्च परमाणषु ।


पारिमाण्डल्यसंज्ञस्यं अणुके तादृशस्य तु ॥
आरम्मानम्युपगमात्तस्याणुत्वादिद शनात्‌ ।
यथा कारणनिष्ठे ये अणताहस्वते उभे ॥ २५९
व्यणुरऽणुत्वहस्वसवे सजातीये न कारणे ।
महत्वं चैव दीष््वं जयणुके दश्यते यतः ॥ २६०
तथा च कारणस्थानां गुणानामेव कार्यता ।
सजातीयगुणानारम्भकत्वमिति बै स्थितिः ॥ २६१
एवं ब्रह्मगुणस्यापि चेतन्यस्य तु कायेता ।
चेतन्यान्तरहेतुत्वं सहसरा नोपपद्यते ॥ २६२
बह्मप्रपश्चहेतुस्वे नेव काचिदसङ्गतिः ।
सविशेषगुणानां त॒ सजातिगुणहेत॒ता ॥ २६३
परिमाणादिसामान्यगुणानां ' नेति नोच्यताम्‌ ।
सामान्यत्वं विश्चेषलवं गुणानां बाद मात्रतः ॥ २६४
[२-२-३. पारमाणूनां जगद्कारणत्वाधिकरणे
उभयथाऽपीनि सूजाथेः|
इदानीं परमाणूनां कारणत्वं निवाते ।
प्रये निश्वरेष्वेषु चायुक्तपरमाणुषु ॥ २६५
संयोगोत्पत्तये चायं कर्म तत्र निमित्तकम्‌ ।
किञ्चिदस्ति न बा, ` नोचेत्‌ निमित्ताभावतस्तदा ॥ २६६
कमोमावः तथाश्ये षं निमित्तं दृष्टमेव वा ।
अभिधातग्रयत्नादि किञुतादृष्टशरुच्यते ॥ २६७
नाद्यः सरीराभावेन प्रयत्नादेरसं भवात्‌ ।
अदृष्टस्याचेतनत्वान्न कर्मोत्पादनं त्वतः ॥ २६८
1 नोच्यतामिति-पा. भ नैवं-पा. न्तये-पा.
6 ४,
84 क्रियासारि

पुरुषोऽजातचेतन्यो जडप्रायो भवेयतः ।


ईशक्ञानस्य नित्यत्वात्कमोतपात्तिः सद्‌ा मत्रेत्‌ ॥ २६९
तथा दष्टवदात्माभ्रसंयोगस्यापि संभवात्‌ ।
आगन्तुकनिमित्तस्याप्यमावायस्थ कस्याचैत्‌ ॥ २७०
अणुष्वाद्यं न कमै स्यात्संयोगस्तननिबन्धनः ।
न स्यात्सयोगाभावेन द्रयणकस्तानेवन्धनः ॥ २७१
तस्माद नुपपन्नः स्यादणोः कारणवादकः ।
[समवायाभ्युपगमाच्ति सूत्रार्थः
परमाणो्हेतुवादे कायं यव्द्रयणुकादिकम्‌ ॥ २७२
अण॒भ्यामतिभिनं हि समवायाभिधेन च।
सम्बन्धेन ह्यणुम्यां तु सम्बद्धं वर्णयन्ति हि ।¦ २७३
तद्रणनं नोपप साम्याद्‌प्यनवस्थितेः ।
यथा हि कर्यमत्यन्ताभिननत्वात्समवाधिना ॥ २७४
सम्बन्धेन तु सम्बद्धं वर्णयन्ति विपथितः।
एवं च समव्‌।यस्य समवायित्वतस्तथा ॥ २७५
तस्मादत्यन्तभिन्नत्वाद्धाव्यभन्येन केनचित्‌ ।
सम्बन्धेन तथा तस्य तस्पापीत्यनवस्थितेः ॥ २७६
नन्वयं समवायस्य सम्बन्धेकृस्वरूपिणः ।
अनपे्यान्यसम्बन्धं सम्बध्यत इति भ्रमः ॥ २७७
तथाप्यत्यन्तमेदेऽस्मिन्‌ सम्बन्धस्यात्यपेक्षणात्‌ ।
संयोगस्यान्यथा तस्य समवाथानपेक्षणात्‌ ॥ २७८
नच तस्य गुणत्वेन संयोगाद्यनपेक्षणम्‌ ।
गुणद्रव्यव्यवस्थायाः परिभाषणमात्रतः ॥ २७९
[नित्यमेव च भावादिति सूत्रार्थनिरूपणम्‌]
ते प्रवृत्तिस्वभावाः किं किं निव्र्तिस्वभावकाः।
अथोभयस्वभावा वा नोभये परमाणवः ॥ २८०
द्वितीयोपदेशः 85

नाद्यः क्षोदक्षमः पक्षः प्रवृत्तेनित्यतावशात्‌ ।


आपतेत्प्रलयामावो-न द्वितीयो नितृ्तितः ॥ २८१
सगौ भावग्रसङ्खाच्च न तृतीयोऽपि युज्यते ।
दयोः स्वभावयोस्तत्र विरोधादप्यसं
भवः ॥ २८२
न च पक्षस्तुरीयोऽपि विदुषां हृदि रोचते ।
यन्नोभयस्वभावत्मे प्रवृत्तिस्तु निमित्ततः ॥ २८२
अदृष्टादेमिमित्तस्य सन्निधानेन सर्वदा ।
नित्यं प्रवृत्तिः सज्येत नाणकारणता ततः ॥ २८४
[रूपादिमच्वादिति सूत्राथः।
विभज्यमानं यदृव्यं तच्च सावयवं पुनः ।
यतः परं विभागाय नाहुः परमाणवः ॥ २८५
चतुर्विधा रूपवन्तः . चतुर्भेदस्य रूपिणः।
भूतभोतिकजास्य नित्या आरम्भकरा इति ॥ २८६
बरशेषिकाणां सिद्धान्त आपाताद्रमणीयकः ।
रूपादिमत्परागुनामणुत्वं नित्यता द्रवम्‌ ॥
विपर्थैति तथा लोके दृ्टत्वायद्वि रूपवत्‌ ।
स्वकारणाधक्षया तद्निल्यं स्थूलमेष च ॥
यथा पटादि तद्र रूपिणः परमाणवः ।
स्थूला अनित्यास्ते च स्युननु द्रव्यिनाश्ने॥
हेतोरंश्विनाश्चस्य तद्िभागस्य चात्र तु।
अमावात्परमाणनां बिना इति मा वद्‌ ॥
गुणद्रव्यव्यवस्थायाः परिभाषणमात्रतः ।
यथावयवनाज्ञादि विरहेऽपि पराणुषु ॥
रूपादीनां 'सङ्गतानां बहिसयोगनाश्यता।
संभवेत्परमाणनां ना्चस्तस्मादानित्यता ॥ २९२
। 1 तदन्तानां-पा.
86 क्रियासारे

[उभयथा च दोषादिति सूजाः


गन्धरूपरसस्पर्शगुणा स्थला मही तथा ।
रसरूपस्पशेगुणाः शर्मा आपः समीरिताः ॥ २९३
रूपस्यगुणं शकम परं तेजः प्रदृश्यते ।
स्पशक््मतया वायुभूतान्येतानि बै पुनः ॥ २९४
गुणेरुपचितेश्रापि तथेवापचितैर्ुणैः ।
भूतानि स्थृरसूक्ष्माणि तारतम्यान्वितानि च ॥ ९५
तद्रत्पराणवोऽप्यत्र गुगैरपचितैस्तथा ।
युक्ता गुणिरपचितैः कट्पेराज्नेति तारकाः ॥ २९६
न वा चोभयथा दोषः परिहायैः स युक्तिभिः।
तावत्करप्या उपचिता गुणा अपचिताश्च चेत्‌ ॥ २९७
मर्तरुपचयश्चापचयश्वापि प्रसज्यते ।
मर्तेरुपचयं चापि तथेवापचयं विना ॥ २९८
न गुणानाभ्रुपचयस्तथेवापचयो न दहि ।
तथा कार्येषु दृष्त्वाह्टोके बिद्रजनैः सदा ॥ २९९
र्तरूपचये वापि तथेवापचये सति ।
भवेदपरमाणुत्वप्रसङ्गस्तदतो न च ॥ ३००
अक्रप्यमानेऽपचये तथेवोपचये गुणे ।
तथा चतुगुणाः सरवे जले गन्धोपलम्भनम्‌ ॥
तेजस्येवं गन्धरसो गन्धरूपरसास्तथा ।
वायौ स्वे यदि पुनेरकेकगुणश्चाछिनिः ॥ ३०२
तदा तेजघि न स्पर्शो जले रूपरसौ नदहि।
पृथ्व्यां रूपरसस्पश्चा न स्युर्नैव हि दश्यते ॥ २३०३
तदतः परमाणनां हेतुवादो न युज्यते ।

2 स्थूलसृक्ष्मादि-पा,
द्वितीयोपदेशः 8प

[अपरिग्रहादिति साधः]
अत्यन्तमनपेक्षा च मन्बदिरपरिग्रहात्‌ ॥ ३०४
साह्खयन्यायमते चोभे निरस्ते बहुयुक्तिभिः ।
गणाचारविरोधोऽपि यथा न प्रसरीसरेत्‌ ॥ ३०५
गुरुलिङ्गादिविषये न श्राव्यं दषणं यदि ।
श्रतवान्‌ शिक्षयामीति गणाचारः स उच्यते ॥ ३०६
साह्वयेन ताकरिकेणापि दूषणत्वेन कल्पितम्‌ ।
यद्यत्तत्स्मरणं बापि मनसा न कृतं मया ॥ २०७
किंतु तेषामभिमतं निरस्तं युक्तिभिमेया ।
तथैव दृश्यते घमेः सङ्गते धर्मेद्षके ॥ ३०८
तद्षणमरृण्वंस्तत्स्थानात्त तु प्रवायत्‌।
[२-२-४. समुदायाप्वेकस्ग बौद्धमतखण्डनाय तन्मय -
प्रक्रियोपपादनम्‌ |
तण्डुलान्‌ सिकतेरभंश्रान्‌ प्रथकुत्य यथा हरेत्‌ ॥ ३०९
बौद्धा्यमिमतार्थेषु निरस्यन्‌ ` दुबैचः ° तथा ।
विज्ञानरत्नं गृह्णामि तत्र क्षणिकतां त्यजन्‌ ॥ ३१०
युक्तिभिरदोषषातज्ञः शाणोष्टीदं मणिं यथा ।
निरस्यतेऽथ बौद्धानाभिदानीं त्रिविधं मतम्‌ ॥ ३११
सवोस्तित्वं वदन्त्येके केचिद्विज्ञानमात्रकम्‌ ।
शृन्यवादिन एकै स्वास्तित्वं निरस्यते ॥ ३१२
तत्र तेषां प्रक्रियेषा प्रथ्व्यादीनां चतुष्टये ।
खरस्नरोष्णेरणस्वभावास्ते परमाणवः ॥ ३१३
संहन्यन्ते परथिव्यादेभविनेति ततस्तथा ।
वेदना सूपविज्ञानसंज्ञासंस्कारभेदतः ॥ ३१४

1 दुषेचरिशकाः-पा. > किरपा.


88 क्रियासारे

पश्च स्कन्धास्तथाध्यात्मं सर्वस्येण वै पुनः ।


व्यवहार स्पदतया संहन्यन्तेऽथ तत्र च ॥ २१५
रूपस्कन्धः ` सावेषयाणीन्ियाणीति बभ्रप्ुः ।
विज्ञानस्कन्धनामासावहमा शार ए च ॥ ३१६
रूपादितिषयश्वासाबिद्ियादिसथरुद्धवः ।
ज्ञायमानो वेदनाख्यस्कन्धः स तु समीरितः ॥ ३१७
सुखस्यानुमवश्वापि दुःखस्यानुभवस्तथा ।
संज्ञास्कन्धः स तरज्ञेयो त्रिरिष्टष्ठिलवानयम्‌ ॥ ३१८
सविकस्पग्रत्ययोऽथ संस्कारस्कन्ध उच्यते ।
शा रागादयश्रैव मदमानादयस्तथा ॥ २१९
उपङ्धेशास्तथा धर्माधर्मौ च परिकीतिंताः ।
पञ्चस्कन्धी तत्पपूहस्तत्रादा्रिदगुच्यते ॥ ३२०
[समुदाय उभयदेतुके इत्यादि सचा्थः ]
हिश्रकारः सम्रदयो योऽयं चोभयहेतुकः।
से च मौतिकसङ्कातोऽणुहेतुः स्कन्धेतुकः ॥ २२१
स्कन्षिरूपस्ततस्तस्मिन्न मयस्मिन्नपि क्रमात्‌ ।
स्यादभिप्रेयमणे तदप्राप्निः किर सा मवेत्‌ ॥ २२२
समुदायाप्राप्िरिति तस्यासङ्कतिरुच्यते ।
स्तः सङ्कातविरहे जडत्वात्सथुदायिनः ॥ ३२३
समूदसिद्धवधरीनत्वाचित्ताभिज्वलनस्य च।
अन्यस्य चतनस्यात्र संहन्तुरविरहात्ततः ॥ २२४
सवत्र क्षणिकत्वस्य › त्वया च प्रतिपादनात्‌ ।
[इतरे तरप्रत्ययत्वादिति सूजरविवरणम्‌ |
सहन्ता चेतनः क्चिस्स्थिरो नाभ्युपगम्यते ॥ २२५

1 सवीर्या-पा. > तथा-पा.


दितीयोपदेश्चः 89

तथाप्यविद्यापरुख्यानां कारणत्वात्परस्परम्‌ ।
सङ्गच्छते रोकयात्रम ते चाविद्यादयः पुनः॥ २२६
अविद्या चैव सैस्कारो विज्ञानं नामरूपकम्‌ ।
स्यात्‌ षडायतनं स्पर्शो वेदना च ततः परम्‌ ॥ ३२७
तृष्णा विद्याप्युपादानं भवो जातिस्तथेव च ।
स्याज्ञरामरणं शोकस्तथेव परिदेवना ॥ ३२८
ततो दुःख दुर्मनस्तेत्येवंजातीयका इमे ।
अन्योन्यहेतुता तेषां समयेऽङ्खीकरताः पुनः ॥ ३२९
अविद्या भ्रान्तिरित्युक्ता संस्कारो रागपूर्वकः ।
विज्ञानं वस्तुव्रिषयज्ञानमित्युपवणितम्‌ ॥ २३०
चत्वारः स्युरुपादानस्कन्धा नाम पदाभिधा; ।
स्कन्धस्तैरभिनि्रत्यौ देहस्य कललादिका ॥ २३२१
अवस्था बुदधदाद्या या सारूप्यमिति वणिता ।
तत्‌ षडायतनं प्राहुरिन्दियाणि तु तानि षद्‌ ॥ ३३२
नामरूपेन्द्रियाणां सन्निपातः स्प उच्यते ।
वेदना सुखदुःखादिमयी सङ्ग्राह्यमित्यतः॥ २३३३
तृष्णा त्वध्यवसायः स्यादुपादानं ततो विदुः ।
वाक्करायचेष्टासंभूतो धमाधर्माविति स्फुटम्‌ ॥ ३२३४
प्रादुमौवो जातिरिति परिपाको जरेति च।
स्कन्धानां चैव जातानां तन्नादे मरणं विदुः ॥ २२५
शोकस्तु प्रियमाणस्य य अन्तदाह ईरितः ।
प्रापनं तदुत्थं तु कीतिंता परिदेवना ॥ २३३६
पश्च विज्ञानकायं तदसाध्याजुभवः स्मरतः।
तदुःख मानसं दुःखं दुम॑नस्तेति मीयते ॥ २२३७
यथा बीजादङ्करः स्यादङ्करात्यत्रमेव च ।
पत्रात्काण्डं ततो नालो नालाद्भमं ततः परम्‌ ॥ २३३८
90 कियासारे

गभच्छरकस्ततः पष्य पुष्पात्फलमिति क्रमात्‌ ।


एषामचेतनत्ेऽपि बीजादीनामसत्यपि ॥ २२९
अधिष्ठातरि चान्यस्मिन्‌ यथावान्योन्यमत्र तु ।
कायकारणभावो हि दृश्यते तदिद्ापि च ॥ २४०
जन्मादिहेतवो ज्ञेया अविद्यादय ईरताः।
जन्मादयश्च विज्ञेया अविद्यहितुका इति ॥
आवतेमाना दृश्यन्ते घटीयन्त्रवदत्र च ।
' अथांषिप्स्तदेतैः स सङ्गात इति चेन्न च ॥ ३४२
तेषाघुत्पत्तिमात्रत्वात्‌ सक्घातस्तरं युञ्यते ।
निभित्तमवरगम्येत सङ्कातस्य यदि त्वया ॥ २४३
परस्परप्रल्ययत्वेऽप्यविद्यादेस्तथा पुनः ।
पूरवपूयं निमित्तं स्यादुक्तरो
त्रसमतरे॥ २४४
सङ्घातापात्तिेतुत्वं नैव काप्युपपदयते ।
अथदिाक्षिप्यते सङ्ग अवि्यापैकैरिति ॥ २४५
यद्यवि्यादयः सङ्गमन्तरेणात्मसंभवम्‌ ।
अलञ्ध्वा पश्चसक्कातमयेश्षन्त इतीर्यते ॥ ३४६
सङ्कातस्य ततस्तस्य निमित्तं किञ्चिदुच्यताम्‌ ।
न ह्यपेक्षामात्रतस्तन्निमित्तं सिद्धयति स्वतः ॥ ३४७
सङ्कातस्य त्वविद्या्या निमित्तमिति चेन्न हि।
कथं तमेव चाभित्य लन्ध्वात्मानं पुनः स्वयम्‌ \ ३२४८
तस्यैव स्यु्निमित्तं च ससारेऽनादिके त्वथ ।
सातत्येनैव सङ्घात उत्पद्यत इतीर्यते ॥ ३४९
तथापि तस्मात्सङ्गातात्सक्कातान्तरसंभवः ।
सदृशो नियमेनैव भवेद नियमेन वा ॥ २५०

1 जधाक्षिप्तः-पा,
द्वितीयोपदेशः 91

विरुद्धं सदशं वेति तत्राघ्े श्रणु वक्ष्यते ।


न कदापि मनुष्यस्य देवादया्निः कदाचन ॥ २५१
द्वितीये तु क्षणे हस्तौभूत्वा देवो भवेन्नरः ।
नियामकस्याभावादप्यमावात्स्थायिकमेणः ॥ २३५२
[उत्तरोत्पादे चति सूजाः]
अङ्गीकृत्य त्वविच्यादेरुत्पत्तो च निमित्तताम्‌ ¦
सङ्गातसिद्विर्त्युक्तं वाचाप्युत्पत्तिहतुता ॥ २५३
इदानीं नेति वक्ष्यामि एवं हि क्षणवादिनः।
पर्क्षणे निरष्येत चोदयत्यत्तरक्षणे ॥ ३५४
पर्वोत्तिराख्यक्षणयोरेवमभ्युपगच्छता ।
वाच्थो हेतुफलभावो न वक्तु शक्यते कचित्‌ ॥ ३५५
पूर्वक्षणस्य रद्रस्य रुष्यमानस्य वा पुनः ।
तथाभावग्रस्ततयः नो्तरक्षणहेतुता ॥ २५६
कायानितानां मृत्सर्णादीनां दृष्टा हि हेतुता ।
ग्रस्तस्य नेवाभावेन दृश्यते कार्येतुता ॥ ३५७
क्षणमभङ्गाख्यवदे तु हेतुः पूर्वक्षणो न हि ।
निरोधेन ग्रस्ततया चोत्तरस्येति कीतिंतम्‌ ॥ ३५८

[असतिप्रतिज्ञेति सूत्राथैः]
अथ हेतावसल्येव फलोत्पत्तिं बदेद्यदि ।
तत्प्रतिज्ञोपरोधः स्यात्त प्रतीत्य च ॥ २५९
चित्तचत्तोत्पत्तिरिति प्रतिक्ञाहानिरापतेत्‌ ।
चित्तं विज्ञानमाख्यातं चेत्तास्ते च सुखादयः ॥ २६०
नीङावमासज्ञानस्य नीलालम्बभ्रतीतितः।
भवेन्नीलाकारताद्या ततस्तु समनन्तरात्‌ ॥ २६१
9४ क्रियासारे

प्रलययात्पूविज्ञानान्मनसो बोधरूपता ।
दश्च प्रति प्रत्ययाच रूपग्रह उदाहृतः ॥ ३६२
सहकारिप्रत्ययाच्चारोकात्स्यष्टा्थता पुनः ।
कारणानि तु चत्वारि चैत्तानामिति या पुनः॥ ३६३
प्रतिज्ञा कारणाभावे चोपरुष्येत केवलम्‌ ।
अथोत्तरक्षणोतपत्तिपयैन्तमवतिष्ठते ॥ ३६४
पवैक्षणक्चेत्त्ौगपदं हेतोः फलस्य च ।
तथा च क्षणिकाः सर्य प्रतिज्ञेति न संभवेत्‌ ॥ २९५
[प्रतिसंख्याऽप्रतिसंख्येति सखृत्रविदरणम्‌ |
वैनाशिकाः करपयन्ति नानाभेदेन वै पुनः।
बुद्धिबोध्यं तथा बोद्धा त्रयादन्यत्त संस्तुतम्‌ ॥ २६९६
क्षणिकं चेति तदपि त्रयं च क्रमशो विदुः|
प्रतिमङ्कयाऽतन्निरोधावाकाशश्वेति भेदतः ॥ २8९७
अवस्तु भावमात्र तननिरुपाख्यमिति शतम्‌ ।
प्रतिसह्या तु भावानां नाशः स्यादुद्धिपूर्थकः ॥ २६८
विपरीतो निरोधः स्यातप्रतिसङ्कयानिरोधकः।
तथेवावरणा मावमात्रमाकाञ्चमुच्यते ॥ २३६९९
ग्रलाचष्ट इदानीं तन्निरोधद्रयमप्यथ।
प्रतिसङ्खयाऽतननिरोधद्याप्राधिरसं
भवः ॥ २७०
अविच्छेदात्तदेतौ दि स्यातां सन्तानगोचरौ ।
करं भावगोचरावेतो नैवं सन्तानगोचरौ ॥ २७१
सन्तानेष्वपि सर्वेषु किरु सन्तानिना पुनः।
तद्धेतफएरुमावेन सन्तानस्य तथैव हि ॥ ३७२
विच्छेद विरहात्‌ नापि स्यातां तौ भावगोचरौ ।
निरन्वयो' न भावानां निरूपाख्यो बिनाश्चकः॥। २७२
। =
ग्हि-ण.
द्वितीयोपदेशः 98

अवस्थास्वपि सर्वासु प्रल्भिज्ञावलेन तु।


अन्वयच्छेद भावेन, तस्मात्तत्पारिकास्पितम्‌॥। २७४
नोपपन्न निरोधस्य दयामित्यवधाय॑ताम्‌ ।
[उभयथः च द्रोषादिति सूजविवरणम्‌ |
यश्चाविद्यानिरोधः स्यात्प्रतिसङ्कयानिरोधके ॥ २७५
सोन्तःपाती समीचीनज्ञानात्परिकरैः सह ।
स्वयमे वाथवा ज्ञानात्‌ हानिनिर्हेतुताऽऽदिके ॥ २७६
्ञानोपदेशानथेक्यमन्त्ये चोमथथापि च।
दोषादेतदशेन त॒ सव तदसमञ्जसम्‌॥ २७७
[आका चाविशेषादिति सराः
आकाल चाविशेषाच निरूपाख्यत्वमेव न ।
अविशेषात्ततप्रतीतेस्तावद्रेद
प्रमाणतः ॥ ३७८
आकाशवत्सवेगतश्च नित्य इति वाक्यतः।
व्योभ्चिः वस्तुत्वीसिद्धौ विप्रातिपन्नान्‌ जनान्‌ प्रति॥ २७९
शब्दायुमेयता वाच्या गन्धादीनां तथा पुनः।
पृथ्व्याद्याश्रयतायाश्च सवत्रापि च दशेनात्‌ ॥ २८०
अपिचाऽवरणाभावमात्रमाश्रयाभेच्छतः।
ताक्ष्यं पतति चैकस्मिन्‌ सत्वादावरणस्य तु ॥ २८१
पिपत्सोरन्यताक्ष्येस्यावकाञ्चा न भवेत्तदा ।
यत्रचावरणाभावः पतिष्यति च तत्र चेत्‌ ॥ २८२
येन बाऽवरणाभावो विकेष्येत ततोऽप्यथ ।
आकाशं वस्त॒ भूते स्यानैव चाभावमात्रकम्‌ ॥ ३८२
[अनुस्तेश्वेति सूचाशविचारः|
अनुस्मृतेश्वायुक्तं वै वैनाशिकमतं तथा ।
1 मेवयथावाचा ५ वस्तु प्रसिद्धेहिश्रतिपन्ना-पा,
94 क्रियासारे

वैनाशिका क्षणिकतां वदेयुः सर्मवस्तुनः ॥ २८७


अभ्युपेयुः क्षणिकतायुपलन्धुरपि स्वयम्‌ ।
अनुस्मतेनं चेव स्यादित्यस्यार्थो विचार्यते ॥ २८५
अनुभरतमनृत्पन्नं स्मरणं स्याद्‌नुस्मृतिः।
सा च संभवतीत्थं चेदुभूत्येककरेका ॥ २८६
नेवमन्यानुभृता् स्मृतिरन्यस्य संभवेत्‌ ।
अप्येवं दशेनस्मरत्योरेकस्मिन्‌ कतरि स्फुट्‌ ॥ २८७
प्रल्यक्षप्रत्यभिज्ञानं प्रसिद्धं सर्वलोकतः ।
अहमद्राक्षमेवेतं भिन्नः कर्तां तयोयेदि ॥ २३८८
भवेत्तदाऽसावद्रकषीननेवं प्रत्येति कश्चन ।
[नासतोऽदष्रत्वादिति सूत्राथनिरूषणम्‌
नैवासतो दयदृष्टसवद्विनाशिफमिदं मतम्‌ ॥ २८९
अनङ्गीदुर्बतां मावकार्ये च स्थिरकारणम्‌ ।
भावोत्पत्तिरभायाच, तत्कार्यं द्धीयत्यपि ॥ २९०
भावोत्पत्तिममावाचानुपम्रद्य भवेन्न हि ।
्रादुमौवस्तथा नष्टाद्रीजात्स च किलाङ्करः ॥ २३९१
घटो विनष्टान्म्रतिपण्डात्‌ , कूटस्थाद विशेषतः ।
यदि चेत्सवेतः सर्वयुत्पदयेतेति ते विदुः ॥ ३९२ |
तत्रेदरच्यते न स्यादभावाद्धावसंभवः ।
भावोत्पात्तियद्यमावात्तदाऽभावाऽविशेषतः ॥ २३९३
तत्कारणविशेषस्य कल्पना व्यथेतामियात्‌ ।
बीजादौनां विनष्टानां विनष्टानां दां तथा ॥ ३९४
शशदङ्गादिकानां च विशेषो नास्त्यभावतः।
बाजादेवाङ्करोत्पात्तेः रशशङ्गात्कतो न हि ॥ २९५
नीरादिरुत्पलादीनामिवाभावो विचिष्यते ।
द्वितीयोपदेशः 95

विशेषवत्वदेवाभावस्य भावत्वञरुच्यते ॥ ३९६


उत्पसादिवदेवं चेदभावाद्धावसंभवे ।
अभावान्वितमेव स्यात्का्थमेव म्रदन्विताः॥ ३९७
श॒रावाचया हि दृश्यन्ते यत्वयोक्तं न इश्यते ।
यच्च नादुपमूद्यात्र प्रादुभविदैतीरितम्‌ ॥ ३९८
दुरुक्तं सुवर्णे च स्वेपामेव तथा पुनः।
प्रत्यभिज्ञायमानानां सुबणानां हि दश्यते ॥ ३९९
रुचकादौ कारणत्वभ्रपि चेवाङ्करादिषु ।
उपादानं न बीजाच्या अनुस्यूतांञ्चकाः पृनः॥ ४००
तस्मादनुषरं नायमभावाद्धावसंभवः ।
[उदासीनानामितिखूजार्थविमशः]
भावोत्पत्तिमभावादम्युपगच्छेच यद्ययम्‌ ॥ ४०१
एवं चानीहभानानामौदासीन्येन वै नृणाम्‌ ।
सुरुभत्वाद भावस्य सिद्धथदभिमतं फलम्‌ ॥ ४०२
्षत्रकमैण्ययत्नस्य कृषिकस्य सदा भवेत्‌ ।
समृद्धा सस्यसम्पत्तिः, यलं विनैव च ॥ ४०३
\ पादिचारयमाग॑च्छेत्तदा स्याद्यक्तमीरितम्‌ ।
स्वगोपव्ग किञ्चैवं न समीदेतकथन ॥ ४०४
एतेषां सवेथाऽसिद्धेः न युक्तं तावकं मतम्‌ ।
¢ सिद्धे #, #

[२-२-५. अभावाध्िकरण चिन्ञानवादिमतनिराखायं


तदभ्युपमतवाह्याथौमावक्ताघनभ्रक्रारद्‌
सनम्‌ |
विज्ञानवाद बौद्धशरेदानी; प्रत्यवतिष्टते ॥ ४०५
केषांचिच विनेयानामथानां बाह्यवस्तुनि ।
आलक्ष्याभिनिविशं तदनरोधेन केवरभ्‌ ॥ ४०६
बाद्याथेप्रक्रियेयं तु रचित्ता तेन वैँपुनः ।
1 तथैवा-पा,.
96 क्रियासारे

नाभिप्रेता हि सुगतैविंज्ञानस्कन्धवादिभिः ॥ ४०७


तस्मिन्‌ विज्ञानवादे च बुद्धयार्ूढेन केवलम्‌ ।
सूपेणान्तस्थ एवात्र प्रमाणं फएरुमित्यपि ॥ ४०८
प्रमेयं चति सर्वोऽपि व्यवहारोऽपि युज्यते ।
तथा सत्यपि बाद्येऽथे बुद्धयारोहरणमन्तरा ॥ ४०९
मानादि व्यवहारस्यासभवादिति तत्कथम्‌ ।
अन्तस्थो व्यवहारस्तु न बाद्योऽथ इतीरितम्‌ ॥ ४१०
अर्थोऽवगम्यमानस्तु बाह्यः कि परमाणवः ।
स्तम्भादाः स्तत्समृहा वा न तावत्परमाणवः ॥ ४११
ते स्तम्भादिग्रहृतयः परच्ठि्या भवन्ति हि ।
परमाण्ववभासाभिज्ञानानुदयतस्तथा ॥ ४१२
न तत्समृहाः -स्तम्भाद्याः परमाणुभ्य एव तु ।
अन्यतानन्यभावाभ्यां दुर्निरूपतया तथा ॥ ४१३
प्रत्याचक्षीत जाव्यादीन्‌ तथाऽनुभवमात्रतः।
साधरणात्मज्ञानस्य विषयेऽिषये च यः॥ ४१४
पक्षपात इदं स्तम्भज्ञान ङडयामिदं तिति ।
घटज्ञान पटज्ञानमि्यर्वरूपतो बहु ॥ ४१५
न विशेषं ज्ञानगतमन्परेणोपपद्यते ।
एव विषयसारूप्यं वाच्यं ज्ञानस्य वै पुनः ॥
तस्मिन्नंगीङृत चापि ज्ञानेन विषयाङ्रतेः ।
अपाऽथि"काऽवरुद्धत्वाददिर्थाभिकस्पना ॥ ४१७
स्वम्रादिवत्तदृषटव्यं यथा स्वग्ने जनस्यतु ।
मायामरीवेसकिकगन्धत्रनगरादयः ॥ ४१८
बाह्याथेमन्तरेणेव ्राहयप्राहकतां भजेत्‌ ।
एवं जाग्रत्प्रलययाश्च प्रत्ययत्वा विशेषतः ॥ ४१९
ग्न्न 1 अपार्थकाम.
द्वितीयोपदेशः । 9

कथं वाऽपति बाह्यार्थं प्रत्ययानां विचित्रता ।


वासनायाश्च वैचि्यादित्याह स चतरे पुनः॥ ४२०
अनादावत्र ससर बीजाङ्करनिद्ीनात्‌ ।
ज्ञानानां वासनानां च परस्परनिमित्ततः ॥ ४२१
वरैचिन्यान् विरुभ्येत, बाह्यार्थाभाव एव तत्‌ ।
[नाभाव उपर्ब्चः।
इति प्राप्ने च नामाव उपलन्धेरितीरितम्‌ ॥ ४२२
न खस्वभावो बाह्यस्य कुतश्चेदुपरुग्धितः।
प्रत्यये प्रत्यये चैव बाह्योऽथे उपरुभ्यते॥ ४२३
न चोपरुभ्यमानस्य पिरहः शक्यते खट ।
यथा हि कञ्िद्भञ्जानस्ठपि चालुभवन्‌ पुनः ॥ ४२४
ब्रूयान्नाहं तु ञज्ञानो न तृप्यामीति वा स्वयम्‌ ।
तद्रदिन्द्रियसेबद्धेरैग्धबादयस्तु पूरूषः॥ ४२५
नच सोऽस्तीति वा ब्रूयादहं नोपरभे तिति ।
ब्रूयात्तस्य वचनयुपादेयं कथं भवेत्‌ ॥ ४२६
नाहमेवं ब्रवीम्य्थ॑महं नोपलमे चिति ।
किंतु रन्ध्यतिरिक्तार्थमदे नोपलभे सिति ॥ ४२७
न रुन्धिव्यतिरेकोऽपि बलात्स्वीकार्य एव हि ।
नेव कश्चिष्टव्धिमेव स्तम्भं वा इडचमेव वा ॥ ४२८
इत्येवं नोपलभते स्तम्भकुढयादिकान्‌पुनः ।
विषयत्वेनोपलन्धेलंभन्ते 'सवंजन्तवः॥ ४२९
इतश्रैषं हि वक्तव्यमन्य "एवापि लभ्यते ।
उपलब्ध्यतिरिक्तोऽथं इति चैवं किरु स्थिते ॥ ४३०
1 जन्तवःपुन-पा, > एवोप-पा. 3 स्थितिः-पा.
ए. 8414. प
98 क्रियासारे

एवं व्याचक्षते ते च बाह्यमथं प्रयलतः।


यदन्तर््ेयरूपं तद्भहिवंदवभासते ॥ ४२१
इति ते सर्वलोकेषु प्रसिद्धां संबिदं बहिः ।
भासमानां कन्धवन्तः प्रतिचिख्यासवः पुनः ॥ ४३२
बहिवेदिति बाघ्ार्थे वच्छब्दं च प्रयुञ्जते ।
अन्यथा ते कथं ब्रयुेदिवेदिति निभेयाः ॥ ४२२
न हि वन्ध्यापुत्रवत्तद्वमासत इत्ययम्‌ ।
तस्माद्यथा स्वानुभवं बहिर्थोऽवमासते ॥ ` ४२४
नु बाह्यस्य चाथेस्य प्रोक्तस्तैरप्यसंभवः।
नायमध्यवसायस्तु साधुरित्युररीरृतम्‌ ॥ ४२५
संभवासंभवौ चोभे प्रमाणस्य यतः पुनः ।
प्रवृत्ति चाप्रवृत्तिं च पुरस्छरलेव सिद्धयतः ॥ ४२६
तौ संमवासमवौ च पुरस्छरलैव केवसम्‌ ।
्रबृत्तिरम्रवृत्तिवां न प्रमाणस्य युज्यते ॥ ७३७
प्रल्यक्षादिष्वन्यतमग्रमाणेनोपलभ्यते ।
संभवत्येव तत्‌, यत्त प्रमाणेन न केन वा ॥ ४३२३८
उपरुम्येत तन्नैव तत्र संभवति, इह तु ।
रभ्यमानो हि बाद्योऽथैः सर्वैरेव प्रमाणकेः ॥ ४२९
विकल्यै््यतिरेकौद्यः कथं नेलयेव वर्णयेत्‌ ।
नेवं विषयसारूप्याष्टव्धे्विंषयनासनम्‌ ॥ ४८४०
अस्वीकृते च विषये पुनविंषयरूपितम्‌ ।
सारूप्यं नोपलभ्येत बहिरविंषयरुन्धितः ॥ ४४१

[वैघम्याच्च न स्वस्नादिवत्‌।
स्वसरप्रत्ययवज्जाग्रदवस्थाग्रत्यया अपि।
विनैव बा्यं युज्येरननेतत््तयुच्यते मया ॥ ४४२
द्वितीयोपदेशः । 99

स्वग्रप्रलययवज्ञग्रतप्रत्यया न भवन्ति हि।


वेधम्यात्तच वेध्यं बाधावाधापितीरितौ ॥ ४४३
वाध्यते स्वमरन्धोऽथः प्रतिबुद्धो वदेदिति ।
मिथ्या मयोपरन्धो हि महाजनसमागमः ॥ ४७४
निद्राग्छाने मम मनस्तेनैषा आन्तिरित्यथ ।
एवं यथायथं बोधो मायादिष्वपि इश्यते ॥ ४४५
नेवं जाग्रह्णन्धवस्तु स्यादवस्थासु बाधितम्‌ ।
अबाधेतत्वमास्थेयं तजाग्रत्रत्ययस्य तु ॥ ४७६
तेन स्वसरप्रल्ययः स्यान्मिथ्याबाधेत इत्यसौ ।
अथ जाग्रस्रल्यथस्य वाध्यते बाधकोन दि॥ ४७७
स्वामरानां प्रत्ययानां स्यात्‌ , न बाध्यं बाधकं यतः।
स॒ स्वस्रप्रल्ययो मिथ्या तत्तरस्वसवदित्यसो ॥ ४४८
दृष्टान्तः साध्यविकरस्तद्वाधावाधलक्षणम्‌ ।
वैधर्म्य, न स्वमरवच जाग्रतः प्रत्ययस्य तु ॥ ४४९.
मवेनिरविषयल्वाध्यवसानोमिति निश्वयः।
[न भावोऽचुपरब्धेः]
यदप्युक्तं विनाप्य्थं ज्ञानवेचित्रयमद्भुतम्‌ ॥ ४५०
वासनानां च वैचित्रयादिति प्रत्युच्यते मया ।
वासनानां न भवोऽपि त्वत्पक्षेऽनुपलन्धितः ॥ ४५१
अपि चार्थोपरन्ध्य्थं बराह्याथीनां भवान्ति ताः ।
नामरूपा वासनाख्या प्रल्यथं माषितास्त्वया ॥ ४५२
अर्थष्वलभ्यमानेषु किंनिभित्तस्तु तद्द ।
अनादित्वेऽप्यन्धपरम्परा न्यायेन दुरवंहा ॥ ४५३
वासना नाम संस्कारविश्ेषास्तावदाश्रयम्‌ ।
अन्तरेणावकल्यन्त एवं लोकेषु ददय॑नात्‌ ॥ ` ४५४
पमैः
100 क्रियासारे

न साधनाश्रयः कधित्तव चास्ति प्रमाणतः।


[श्षणिकत्वाच्च, सबेथाऽदुपपत्तश्च]
अतो नानुपलन्धेध, क्षणिकत्वाच नैव तत्‌ ॥ ४५५
यदस्यारखयारज्ञानं परेण परिकल्पितम्‌ ।
यद्वासनाश्रयस्वेन क्षणिकत्वपरिग्रहात्‌ ॥ ७५६
अनवस्थितरूपं तत्प्रवृततिज्ञानचत्स्वयम्‌ ।
न बासनाधिकरणं तावद्धवितुमदेति ॥ ४५७
न कालत्रयसम्बन्धिन्येकस्मिन्नसति स्फुटम्‌ ।
देशकालनिमित्तादि सपक्षा वास्नातुया॥ ४५८
तदधीनस्मृतेस्तस्याः प्रतिसन्धानपूर्वकः।
व्यवहारः संभवति, स्थिरत्वे चालयस्य तु ॥ ४५९
क्षणमङ्खप्रतिज्ञाया ग्लानिरापतति ध्रवम्‌ ।
अपि विज्ञानवादेऽपि क्षणिकत्वपरिग्रदात्‌ ॥ ४६०
यच्च वाद्याथवादेषु क्षणिकतनिवन्धनम्‌ ।
दूषण भावितं तचचदुत्तरोत्पादनेऽपि च ॥ ४६१
पूक्षणनिरोधादित्येवमादिकमत्र च ।
अनुसन्धेयमेतस्मादेतौ पक्षौ निराङृतो ॥ ४६२
बाद्या्थवादो विज्ञानवादिपक्षश्च तावुमो ।
सर्वथाऽलुपपत्तेश्च तन्नेकस्मि्संभवात्‌ ॥ ४६३
[२-२-६ एकस्मिन्नसंभवाधिकरणे जैनमतनिरासाय पूर्वं तन्मत-
भ्रक्रियोपपादनम्‌]
इदानीं तु `क्षपणकमतं दूरे निरस्यते ।
स्त तेषां पदाथा जीवाजीवास्रवसंवराः ॥ ७६४

1 क्षपणकाः-जेनाः.
द्वितीयोपदेशः 101

बन्धश्च निरो मोक्षः संक्षेपाट्रौ पदाथेको ।


जीवाजीवौ तयोरन्तर्भावात्तेपामितौयते ॥ ४६५
तयोः प्रपश्चमपराममाचक्षते च ते ।
पश्चास्तिकायास्तेष्वाद्यः प्रोक्तो जीवास्तिकायकः ॥ ४९8
त्पुद्धलार्तिकायश्च ततो धमास्तिकायकः ।
एतानान्तरभेदेन बहुधा परिकासिपतान्‌ ॥ ४६७
जगुर्बोधात्मको जीवो जडवगस्त्वजीवकः ।
इन्द्रियाणां प्रवृत्तिः स्यादास्लवः सेबरस्त्वयम्‌ ॥ ७६८
शचमादिरूपा या वा स्या्परवृत्तिस्त्वथ निजरः।
तप्तारमारोहणादि स्याद्न्धोऽष्टविधकमे तत्‌ ॥ ४६९
चतुरवंधं घातिकमांच ज्ञानावरणीयकम्‌ ।
ददैनावरणीयं च मोहनीयं तृतीयकम्‌ ॥ ७०
आन्तरालिकमेवं स्यादथाधाति चतुषिधम्‌ ।
वेदनीयं नामिकं च गोत्रियायुष्कामित्युमे ॥ ४७१
तत्र सम्थगज्ञानतःस्यान्न मोक्ष इति > पययः।
तज्ज्ञानावरणीयं स्यात्कर्मचादैतदर्च॑नात्‌ ॥ ४७२
अभ्यासान्न भवेन्मोक्षो ददीनावरणीयकम्‌ ।
तृतीयं मोहनीय तु बिशेषानवधारणम्‌ ॥ ४७२
बहशः प्रतिषिद्धेषु मोक्षमार्भष्वितीरितम्‌।
मोक्षमार्प्रबृत्तानासन्तरायकरं विदुः । ४७४
विज्ञानं यत्तरीयं तदान्तरालिकसंज्ितम्‌ ।
भ्रयोहन्ततयेतानि धातिकमोण्यरीरटन्‌ ° ॥ ४७५
अथ चाघातिकमाणि वेदनीयमथोच्यते ।
शुङ्ख^ुदठपाकेषु देतुवन्धोऽपि नैव हि ॥ ४७६

1 अस्तिकायः-अणुभिन्नं अनेकदेशवतिंद्रन्यम्‌. 2 पयैयः- भ्रमात्मकंक्ञानम्‌ .


9 अरीरटन्‌-स्पष्टे अवदन्‌. 4 पुद्रखः-परमाणुः.
102 क्रियासारे

श्रयोनिरोधि यस्मात्तत्तखन्ञानाविघातकम्‌ ।
यच्छङ्कपुदलारम्भवेदनीयानुरोधि ` तत्‌ ॥ ७७
नामिकं कमे चाख्यातं तत्कमारभते पुनः ।
तच्छुङ्पूदरस्याऽऽयावस्थां करुलबुदुदम्‌ ॥ ४७८
अव्याकृतं ततेऽप्यादं शाक्तेस्येण संस्थितम्‌ ।
गोत्रीयमथ चायुष्कमायुष्कायति वे नृणाम्‌ ॥ ७७९
सम्यगुत्पादनद्वारा सतां कथयतीति तत्‌ ।
अधातिकर्मता जुङ्कपुदलाश्रयता यतः ॥ ८०
वध्नाति पुरुषं चति बन्धकमा्टकं च तत्‌ ।
गतसर्वङ्धेशजातवासनस्यैव चात्मनः ॥ ४८१
सम्यक्सुखेकतानस्य चोपरि्टादवस्थितिः ।
मोक्ष इ्येवमपरे तध्व गमनश्चालिनिः ॥ ४८२
जीवस्य बन्धविरहात्‌ यद्ध्वं गच्छतीति सः।
अस्तीति कायते यस्मात्तस्माजीवोऽस्तिकायकः ॥ ४८३
एवमन्यत्र, जीवास्तिकायस्त्‌ त्रिविधः स्म्रतः।
बद्धो युक्तो निल्यिद्ध आहैतस्त्‌ तृर्तायकः ॥ ` ४८४
अन्यौ प्रसिद्धौ विज्ञेयो, पूर्यते गरतीति च ।
पदर वस्तृपाचेतं तथेदापचितं च तत्‌ ॥ ४८५
स्यात्पुद्रलास्तिकायश्च षोढा भेदसमन्वितः ।
पृथिव्यादीनि चत्वारि स्थावर जङ्गमं तिति ॥ ४८६
धमास्तिकायो विज्ञेयः प्रकृतेराुकूस्यवान्‌ ।
स्यादधमीस्तिकायस्त स्थितिहेतुरिसीरितः ॥ ४८७
द्विधाऽऽकाजश्ञास्तिकायश्च लोकाकाञ्चस्तथादिमः।
अन्यस्त्वरोकाकाशः स्यात्‌, उपयुपरिवतिनाम्‌ ॥ ७८८
अन्तर्धतीं तु लोकानां लोकाकाश्च इतीयेते ।
मोक्षम्थानं तदुपरि त्वरोकाकाश्च उच्यते ॥ ४८९
दितीयोपदेदः 103

सर्वत्र ' सक्चभङ्गीनां न्यायं तमवतारयन्‌ ।


निपातोऽनेकान्तमासी तिङ्नन्तप्रातिरूपकः ॥ ४९०
यदि वस्त्वस्त्येव चेत्येकान्ततः सर्वथा सद्‌ा ।
सर्वत्र सर्वात्मनाऽस्त्येवेति चैतदसङ्खगतम्‌ ।। ४९१
तस्य चेप्साजिहासाभ्यां कानिचित्कचिदेव च ।
सचे प्रेक्षावतां हानोपादाने कल्पिते इति ॥ ४९२
तमेककं सप्तभङ्गीनयं दृषयति स्वयम्‌ ।
असतमवाच नेकस्मिन्निति सूत्रेण सत्रत्त्‌ ॥ ४९३
[नेकस्मिन्नसम्भवात्‌]
सच्वासखादिधर्माणामन्योन्याभावरूपिणाम्‌ ।
एकस्मिन्‌ धर्भिणि समावेशः शीतोष्णवन्न हि ॥ ४९४
[एषं चात्माऽकात्स्न्यम्‌]
एवं चात्माऽ कात्स्न्यामिति न देहपरिमाणता ।
[न च पर्यायादप्यविरोधो विकारादिभ्यः]
पयीयेणाविरोधोऽपि बिकारादिम्य एव न ॥ ४९५
(अन्त्यावस्थितेश्चोभयनित्यत्वाद विशेषः]
अन्त्यमोक्षावस्थितस्य परिमाणस्य निलयता ।
शरीरपरिमाणस्य वक्तव्या चैकरूपता ॥ ४९६
अविदेषा्प्रसज्येत तस्मदेषे न सक्यते ।
अथवाऽन्त्यस्य मोक्ष च परिमाणस्य तु स्थिते ॥ ४९७
अवस्थयोः पूर्वयोस्तु जीवः स्यात्ततप्रमाणकः ।
ततो विरेषतोऽणुवी महान्वा जीवमावतः ॥ ७४९८
न देहपरिमाणस्य तस्मान्मतमसङ्गतम्‌ ।
1 स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यम्‌,
स्यादरितिचावक्तन्यं च, स्यान्नास्तिचावक्तव्यं च, स्यादस्ति च नास्ति चावक्तव्यं
चेति सक्तभङ्गीरीतिः. अकार्स्न्यैम्‌-अपरिपूणैता,
104 क्रियास्तारे

[२-२-७ पत्यधिकरणे माहेश्वरादिमतखण्डनाय तत्परक्रियोपपादनम्‌


असामञ्ञस्यतः पत्थुरधिष्ठातश्वरारत्वति ॥ ४९९
निभित्तमात्रवादश्वाप्यश्रौतत्वान्निषिध्यते ।
अश्रौतेश्वरवादश्च नानारूपेण कल्पितः ॥ ५६८५०
पुरुषस्य प्रधानस्याप्यथिष्ठाता च केवलम्‌ ।
निमित्तकारण योगसादह्भयाद्या जगुर्रश्चरम्‌ ॥ ५०१
महेश्वरास्तु मन्यन्ते पदार्थान्‌ पञ्च ते पुनः।
कार्य च कारणं योगो विधिदःखान्त इत्यपि ॥ ५०२
पञ्ुपाश्चविमोक्षाय पल्यादिष्टा इमे इति ।
ईश्वरः स्यात्पश्ुपतिरनिमित्तं कारणं त्विति ॥ ५०२
महश्वरास्तु चत्वारः शैवाः पाश्ुपतास्तथा ।
' कालसिद्वान्तिनः केचित्तथा कपारिकाः परे ॥ ५०४
मदेश्वरप्रणीतागमानुस्रारितया च ते।
नाम्ना महेश्वराः प्राक्तास्तत्र कारणमीश्वरः ॥ ६०५
कायं प्रधानं योगस्तु महदादि प्रकीर्तितम्‌ ।
ओङ्कारज्ञानध्ल्यादि विधिच्िषवणं ˆ पुनः।† ५०६
गूढचर्यावसानं च दुःखान्तो मोक्ष इत्यपि ।
आत्मानः पञ्चवस्तषां पाशो बन्धः प्रकोतिंतः ॥ ५०७
दुःखान्तस्तद्विमोक्षः स्यादिति, वैशेषिकाः पुनः।
स्वप्रक्रियानुसारेण निमित्त त्वीश्वरास्त्विति ॥ ५५०८
अधिष्ठातुः कलाङादेनिमित्तत्वं घटादेषु ।
उपादानत्वमपि न तद्रत्कायं प्रतीश्वरः ॥ ५०९
[पत्युरसामञ्जस्यात्‌ |
तत्रेदं प्रतिभातीर्थं किं केवरनिमित्तता ।
ुतेरुताजुमानादेर्नायस्तूमयवणेनात्‌ ५१०
1 कार्-पा. काठासुखा इलयथः. त्रिषवणम्‌-त्रिकारुखानम्‌ .
द्वितीयोपदेशः 105

निमित्तोपादानतेति चोपादानत्वमित्यपि।
वेदेष्वसढ़ृदुक्तत्वात्‌,अनुमानमपीह न ॥ ५११
अनुमानात्कटप्यमान ईशो दृषटानुसारतः।
कसपनीयस्ततशात्र कखालवदपीशितः ॥ ५१२
रागादिदोषः सज्येत वषम्यं नि्धूणादिकम्‌ ।
सा्थकत्वादनीशत्वग्रसक्तशेश्चरस्य च ॥ ५१३
स्यात्पूरुषार्षैशेषत्वोपगमात्पुरुषस्य च ।
ओदा्सौन्याम्युप्गादसामञ्स्यमापतेत्‌ ॥ ५१४
[अधिष्ठानाचुपपत्तेश्च, करणवचेन्न भोगादिभ्यः ।|]
' अधिष्ठानासङ्गतिरपि एव करणवद्यदि ।
[अन्तवच्च असक्ता वा]
न मोगादेः प्रसक्ततंवात्‌ , अन्तवच्ं प्रसज्यते ॥ ५१५
स्यादसवैज्ञता वापि “परिच्छेदो न वा तथा ।
[२-२-८ उत्पच्यसम्भवा्धेकरणम्‌।
उत्पत्य्सभवात्पाश्चरात्रमेतदसङ्गतम्‌ ॥ ५१६
भगवान्‌ वासुदेवः स्याञ्ज्ञानरूपो निरञ्जनः ।
परमार्थं च तत्तच्च स चतुधौ विभज्य च ॥ ५१७
आत्मानं प्रतितिष्ठन्‌ वासुदेवव्युदरूपतः ।
सङ्कर्षणव्यृहरूपः प्र्ुश्नव्य॒हरूपकः ॥ ५१८
अनिरुदधव्यहरूपी वासुदेवः परात्मवान्‌।
सङ्कर्षणो जीवनाम प्रदरो मन उच्यते ॥ ` ५१९
अहङ्कारोऽनिरुद्धः स्यात्तेषां प्रकृतिरुच्यते । |
वासुदेवस्तदितरे कायैमित्यभिधीयते ॥ ५२०
सङ्कर्षणो वासुदेवात्तस्मात््दम्न एव च ।
1 अदारीरत्वादिति रोषः. 2 परिच्छेद्‌ः- परिमाणादिविषयकेयत्तानिष्कषैः,
{06 क्रियासारे

भ्रद्युम्नादनिरुद्रश्च जात इत्यभिधाय च ॥ ५२१


भगवन्तं महात्मानमिज्ययाभिगमेन च।
स्वेष्याययोगेरिषट तं क्षौणङ्कश्स्तु यो जनः॥ ५२२
भगवन्तं प्रप्ेतेत्यादि, तत्रोच्यते मया ।
[उत्पच्यसभवात्‌
उत्पत्यसेभवादोषाद निलयत्वादिर्सभवः ॥ ५२३ .
नैवास्य मगवत्परा्िर्मोक्षः स्यात्‌ कारणस्य तत्‌ ।
कायग्राप्नौ च विखयप्रसङ्खात्तदसं
भवः ॥ ५२४
[नच कतः करणम्‌]
कर्तुः सङ्कपणाजीवातपचुस्नः करणं मनः ।
उत्पद्यत इति दयतदुक्तं नोत्पत्यसं भवात्‌ ॥ ५२५
` [विज्ञानादिभावे वा' तदप्रतिषेधः
विज्ञानादिषु वा सत्सु स्यादेवोत्पत्तिसंभवः।
[विप्रतिषेधाच्च]
अथ विप्रातिषधाच * ्चिद्रणगणत्वकम्‌ ॥ ५२६
्ञानैश्वयांदि च गुणाः 3 क्रचिदात्मान एव ते।
सङ्कषेणादयो जीवा वासुदेवः क्चित्तथा ॥ ५२७
वेदनिन्दादश्ेनाच पाञ्चरात्रमसङ्गतम्‌ ।
साह्वयादिपाश्चरात्रान्ता निरस्ता बहुयुक्तिभिः ॥ ५२८
यावत्‌ परमत नैव निराङ्कयात्‌ स्वयुक्तिभिः ।
+ अग्रतिष्टितमेव स्यात्‌ तावन्नयायात्स्वकं मतम्‌ ॥ ५२९
तस्मादूदयदेशे त॒ लिङ्ग धायं य॒दक्षुभिः।
इति सिद्धे प्रमाणैश्च तथेव बहुयुक्तिभिः ॥ ५२०

1 दुन्तवत्वे-पा. >कचिद्रुणगुणित्वकम्‌-पा. » क्रचिदात्मा न वतैते


पा. +तावद्स्थिरमेव-पा.
द्वितीयोपदेशः 1017

[अथ ततीयः पादः । तत्न पादसङ्गतिः, अध्यायरोषार्थश्च]


उक्ता विप्रतिषेधेन परपक्षानपेक्षता । |
तदवच्छरृतेः समानोऽप्यविरोधादनपेक्षता ॥ ५३१
स्यात्तन्माभूदिति परः प्रपश्चः प्रसरत्यसौ ।
[२-३-१९ वियद्धिकरणे न वियद्‌श्रुतरिति सूजा्थैः|]
आकाञ्चस्य सञुत्पत्तिरस्ति वा नेति संशये ॥ ५३२
वियन्नोत्पद्यते कस्माच्छान्दोग्ये तु तदश्रतेः ।
[अस्ति तु]
' तैत्तिरीयोपनिषदि वियदुत्पत्तिरस्ति तु ॥ ५३३
[गौण्यसम्भवात्‌]
श्रतिविंयत्सयुत्पततर्गोणी चोत्यत्यसंभवात्‌।
यस्य हि प्रागभावोऽस्ति तस्थोत्पत्तियेथा घटे ॥ ५३४
न चाकाशप्रागभावस्तस्माद्वोणी किर श्रतिः।
[शब्दा]
° तस्माचामृतमित्यादिश्रवणान्नित्यमेव हि ॥ ५३५
आकाशवत्सर्वगतो नित्य इत्याद्यसङ्गतेः।
[स्याच्चैकस्य ब्रह्मराब्द वत्‌]
साचकसख ब्रह्मशब्दवन्धुख्यत्वं च गौणता ॥ ५३६
[परतिज्ञाहानिरव्यतिरेकात्‌ |
न प्रतिज्ञाहानिरत्र तयैवाव्यपिरेकतः।
[शब्देभ्यः]
शब्देभ्यो षटसत्ताया मृत्सत्ताव्यतिरेकतः ॥ ५३७

1 तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः । आनन्द्वद्धी, 2 वायुश्चान्त-


रिक्ष चैतदमृतम्‌ ।बर. ४-२३-३.
106 नियाति
म्रदो ज्ञाने षटज्ञानं तद्रह्याव्यतिरेकतः ।
ब्रह्मसत्ताऽव्यतीरेकात्सत्ताया वियतस्तथा ॥ ५३८
ब्रह्मज्ञानाद्धियज्ज्ञानं सुखेनैवोपपद्यते ।
[यावद्धिकारन्तु विभागो लोकवत्‌|]
अथ यावद्विकारं तु विभागो रोकवत्तथा ॥ ५३९
[२-३-२ मातरिश्वाधिकरणम्‌ । एतेन मातरिश्वा व्याख्यातः)
एतेन मातरिश्वाऽपि व्याख्यातम्राय एव हि ।
" वायुश्वान्तरिश्मिति मृतत्वं विधीयते ॥ ५४०
[२-३-२३ असंभवाधिकरणम्‌।
वियतः प्रागभावस्याभावाज्जनिरपङ्गता ।
वायोस्तु प्रागभावस्य सच्वात्तन्नित्यता कथम्‌ ॥ ५४१
तदुत्पत्तश्चतिर्गोणीलयत्रेवं प्रतिपाद्यते । |
[असम्भवस्तु सतोऽनुपपत्तेः
वायोः प्रागेव सच्वावधारणेनाग्रतश्चतेः ॥ ५४२
° उत्पत्यसंभवात्तस्याः श्रतेर्गोणत्वमेव हि ।
[२-२-४ तेजोतस्तथाह्याह]
वायोरभरिरिति श्त्या तेजः स्यान्मातरिधनः ॥ ५४३
[आपः, प्रथिवी, अधिकाररूपराब्दान्तरेभ्यः।
तेजस्सकाशादापस्तु स्यादद्धयः परथिवी स्वयम्‌ ।
अधिकारात्तथा ` कृष्णरूपाच्छब्द्‌ान्तरान्मही ॥ ५४४
(तदभिध्यानादेव तु तद्िङ्गात्सः]
इति प्रापे स एवेशः कारणं जगतां स्वयम्‌ ।
न वाय्वदस्तु “ तदभिध्यानदेव स ईरः ॥ ५४५
1 चु. ४-३-३. 2 आनन्द्‌-१. > यत्कृष्णं तदन्नस्य-छां. ६-४-१.
4 अभिध्यानम्‌-इच्छा.
द्वितीयोपदेशः 109

तद्िङ्गा'त्सोऽकामयत बहुस्यामिति कामनात्‌ ।


अप्रेजसोर्जडत्वेन चक्षणं जगदीशितुः ॥ ५७४६
[विपर्ययेण तु क्रमौऽत उपपद्यते च]
विपयेयेण चोत्पत्तिक्रमोऽत उपपद्यते ।
° तथाक्षरास्सभवतीह विश्वमिति वर्णयन्‌ ॥ ५४५७
तेन क्रमेण जायन्त इत्याहाथर्वणी श्रतिः ।
तपसा ° चीयते ब्रह्म ततोऽन्नमभिजायते ॥ ५४८
अन्नात्प्राणो मनः सत्यं रोकाः कमेसु चामृतम्‌ ।
यः सर्वज्ञ; सवैविद्यस्य ज्ञानमयं तपः ॥ ५४९
तस्मादेतद्रह्म नामरूपमन्नं च जायते ।
[अन्तरा विज्ञानमनसीत्यादि]
परथ्वीं जलं चान्तेरण विज्ञानमनसी क्रमात्‌ ॥ ५५०
अन्नालप्राणो मनः सत्यमिति तद्धिङ्गतश्वरेत्‌ ।
उक्तरीतिवाऽविशेषाद न्ानन्तथेमत्र च ॥ ५५१
पौवापय श्रतं चैवमनासप्राणस्ततो मनः ।
मनसः सत्यतायास्तु श्रवणादिति वै स्थितिः ॥ भषन्‌
न चोत्पत्तिश्च सूपेण विज्ञानमनसोस्तयोः ।
अनादिताया वाच्यत्वात्तच्चराचररूपिणः ॥ ५५२
देहस्यान्नाधेकारत्वादनाऽनन्तयेवणंनात्‌ ।
। [चराचरब्यपाश्रयस्त्विव्यादि |
तथा चराचरोत्पत्तिव्यपाश्रय उदीरितः ॥ ५५४
विज्ञानमनसोजेन्म भाक्तं तद्धावभावनात्‌ ।
सर््या देहसुत्पत्तौ विज्ञानमनसोर्जनेः ॥ ५५९५
व्यपदेगात्ततश्चात्र स्वरूपेण तथोजेनेः।
विरहान्न च भूतानाञुत्पत्तिक्रमभञ्जनम्‌ ॥ ५५६
1 आनन्द्‌-३. 2 सुण्ड-१-१-७. 9 सं-१-१-५.
110 । क्रियासारे
[२-३-५ नात्मो श्रतेर्निव्यत्वाच ताभ्यः]
किं जीवस्य सयुत्पत्तिरुत नास्तीति संशयः ।
यथा वाञ्मे्विस्फुलिङ्गा ` व्युच्रन्तीत्युपक्रमे ॥ ५५७
स्वं एते किरात्मानो व्युच्चरन्तीति च श्रतेः ।
उत्पद्यत इति प्राप्त न जीवस्य सयुद्धवः ॥ ५५८
अचुक्तत्वास्रकरणे छान्दोग्यो पनिषट्रणेः ।
न जीवो म्रियते नित्य इत्यादिश्रतिदशनात्‌ ॥ ५५९.
यथा बहेरविस्फुलिङ्खा निगच्छन्ति तथेव च ।
जीवानां निगेमस्तस्मान्न विरोधोऽस्ति कश्चन ॥ ५६०
[२-३२-६ ज्ञोऽत एव]
ज्ञानस्वरूपः किं वाऽऽत्मा ज्ञातः किं वेति संशयः ।
° विज्ञानघन इत्यायः प्राप्ता ज्ञानस्वरूपता ॥ ५६१
ज्ञतेव द्भ्य यो वेदेष्वजिघ्राणीति वाक्यतः ।
* द्रष्टा रोता तथा मन्ता बोद्धेत्यादिश्रुतीरणात्‌ ॥ ५६२
गुणस्य गुणिनो भेदाभिप्रायोदाहृता श्रतिः ।
[२-३-७ उकत्रान्तिगव्यागतीनाम्‌।
किं जीबोऽणुपरीमाणो मध्यमो वा महान्‌ किमु ॥ ५६३
मध्यमं तु परीमाणं निरस्तं चादैतक्रमे ।
उत््रान्तिगल्यागतीनां श्रवणादणुरेव सः ॥ ५६४
उत््रान्िश्वावयवतो न विभोरुपपद्यते । |
लोकान्तरानुगमन पुनरागमनं तथा ॥ ५६५
[स्वात्मना चोत्तरयोः]
गत्यागती स्वात्मनैव न भतैः करणेधरृतः ।
+ (स =, ^

1 व्यूच्चरन्ति-निगच्छन्ति, उृ--१-२०. ° बु-भ-४-१२. छां


८-१२-५. 4 व-५-७-२३.
द्वितीयोपदेशः 111
[नाणुरतच्छूतेरित्यादि)]
' स वा एष महान्‌ वाक्ये नाणुरात्मेतिध्वेरणात्‌ ॥ ५६६
परमात्म ऽधिकारात्तच्छुतेजीवोऽणुरेव हि ।
[स्वरा्योन्मानाभ्याञ्च] ।
° एषोऽणुरात्मा वाक्येन तथोन्मानेन चाप्यण़ः ॥ ५६७
* बालाग्रशतभागस्य शतधा केरिपितस्य च ।
मागो जीवः सः विज्ञेयः स चानन्त्याय कर्पते ॥ ५६८
° आराग्रमात्रो ह्यवरोऽपि दृष्ट इति वणनात्‌ ।
नन्वणत्वे तु जीवस्य ° सवैदेहगता कथम्‌ ॥ ५६९
बेदनागुपरभ्यत तत्रेदं पठितं खड ।
[अविरोधश्चन्दनवत्‌]
अविरोधश्न्दनवचैतस्य गुणयोगतः ॥ ५७०
[अवस्थितिवैरोष्यादित्यादि]
अवस्थितेश्च वेषम्यादिति चेन्न तथा भवेत्‌ ।
हृदये ह्यभ्युपगमान्न विरोधोऽस्ति कथन ॥ ५७१
[गुणाद्वा खोकवत्‌|
गुणाद्वा रोकवचात्र चेतन्यगुणयोगतः ।
मणिप्रदीपकादीनां प्रमा व्याप्ता यथाऽखिलम्‌ ॥ ५७२
चेतन्यव्याप्नितः कृत्स्नदेहव्यापित्वसङ्गतिः।
कथं गुणस्तु गुणिनमन्तरा वतेते यथा ॥ ५७३
न पटव्यतिरेकेण शङ्का वर्तेत वै गुणः।
प्रभा दीपगुणो न स्यात्‌ तेजोऽन्यद्विरलाङ्गकम्‌ ॥ ५७४

3 च्-३-४-२२. ° चेच्छुणु-पा. उ सु-३-१-९. 4 शे-५-९. `


8 श्व-५-८. ० सर्वदेहवतां-पा. सर्वैदेहगता-तत्तदेहगतयावद्वयवभ्यापित्वम्‌,
112 क्रियासारे

[व्यतिरेको गन्धवत्‌]
व्यतिरेको गन्धवत्‌ स्यादप्राप्ङसुमादिषु ।
चेतन्यस्य गुणस्यात्र व्यतिरेकस्तथाप्यणोः | ५७९५
नलु गन्धस्याश्रयेण सह विष्ेष एव चेत्‌ ।
अपक्षयः प्रसज्येत तदा तु कुसुमादिष्‌ ॥ ५७६
हीयेत च गुरुत्वाचैस्तननैव परिदटश्यते ।
न चार्पत्वाद्विशिष्टानां विशेषो नोपलभ्यते ॥ ५७७
स्फुट गन्धोपलब्धिः स्यात्तं रोके प्रतीयताम्‌।
गन्धद्रव्यं मयाघ्रातमिति गन्धस्तु नेत्यपि ॥ ५७८
' तथाऽभावाद्यथाज्ञानं गुणानां व्यतिरेकता ।
[तथा च ददीयति]
तथा च °दुर्बयत्येवमालोमभ्य इति श्रतिः ॥ ५७९
चैतन्यस्य गुणत्वं न तस्थैवात्मस्वरूपतः ।
[पृथगुपदेशात्‌]
चेतन्यस्यात्र व्यापित्वे जीवव्यापित्वमत्र चेत्‌ ॥ ५८०
[तद्वुणसारत्वादित्यादि)
प्थक्तयोपदेशाच् प्रज्ञयेत्यादिवाक्यतः।
नच ज्ञानगुणस्वेऽस्य विज्ञानमिति वाक्यतः ॥ ` ५८१
विज्ञानश्ब्दवाच्यत्वमिति तद्णसारतः।
विज्ञानव्यपदेशः स्थात्‌ प्राज्ञव्बणान्धिवत्‌ ॥ ५८२
[यावद्‌ात्मभावित्वादियादि)
तद्यावदात्मभावित्वाचादोषस्तस्य दर्शनात्‌ ।
गोत्ववाचकगोरब्दादतद्रोव्यक्तिवर्णनात्‌ ॥ ५८३

1 तथा ह्याद्यं तथा ज्षन-पा. 2 छ-८-१-८.


द्वितीयोपदेशः 118

ज्ञानामावात्सुपुष्त्यादौ यावदात्मत्वमत्र न ।
[२.३-३० पुस्त्वादिवदित्यादि)
सतः पुंस्त्वादिवत्त्वस्याभिव्यक्तिरुपपद्यते ॥ ५८४
विद्यमानं यथा पुंस्त्वं बाटयादौ कारणात्मना ।
यौवने चाविर्ैवरेत्ततसुषुपौ करणात्मना ॥ ५८५
जाग्रदादावभिव्यक्तमतो दोषो न कश्चन ।
ज्ञातत्वं च तेथाऽणुत्यै सम्यगेव प्रसाधितम्‌ ॥ ५८६
सुपपेरहधिरूपत्वे बिशुतवे बाध उच्यते ।
[२-३-३९ निर्थोपरुन्धीव्यादि]
नित्योपलब्धिरथवाऽनुपरुभ्धिः प्रसज्यते ॥ ५८७
नियमोऽन्यतरस्याथः प्रसज्येतान्यथा पुनः।
[२-३-३२ कर्ता शाखा थैवस्वात्‌]
जीवः कर्ताऽथवा नेति संशये च समागते ॥ ५८८
साद्भयास्तावद्रणयन्ति जीवः कती न चेति ते ।
तस्यानाघेयातिशचयतया विरहतः ` कृतेः ॥ ५८९
असङ्गो ह्ययमित्याचैरसङ्गत्वोपवर्णनात्‌ ।
तस्मिन्निमित्तसंयोगाभ
वाचेति समीरितम्‌ ॥ ५९०
बुद्धेरेव तु कतैत्वमिति प्रासेऽथ चोच्यते ।
शाघ्नार्थवत्वात्करतां स यजेत जुहुयादिति ॥ ५९१
शास्रे जीवस्य कर्तृत्वं सम्यगेव प्रतीयते ।
अन्यथाऽनथकं शास स्यदेवं प्रतिपादिते ॥ ५९२
न चानाधयातिश्ञयतयाऽभावः कृतेरिति ।
सुखाद्यतिशयानां च प्रत्यक्षेणोपुलम्भनात्‌ ॥ ५९३
1 श्रतेः
शतः-पा.
६. 84.84.
114 क्रियासारे

अनाघेयातिश्चयतया असिद्धरितीरितम्‌ ।
नैवं निमित्तसंयोगिरहः पठयतां स्वया ॥ ५९४
आसेन्द्रियमनोयुक्तं मोक्तेत्याहुमंनीषिणः ।
सम्यङ्निमित्तसेयोगः श्रुत्येति प्रतिपादितः ॥ ॥‰ १
'असङ्गत्व श्तिश्चेयमस्य जीवस्य जाग्रती ।
स्व््ेन सम्बन्धाभावदशेनतस्त्वियम्‌ ॥ ५९६
निलयं संयोगनिरहाभिप्रायेण समीरिता ।
[२-३-३३ विहारोपदेरात्‌|
शाे करणोपरतो तथा ॥
तद्विशरोपद ५६७
[२-३.३०-५ उपादानात्‌, व्यपदेशाच्यत्यादि)]
उपादाना्च कैतवं क्रियायां व्यपदेशः ।
2 विज्ञानं यज्ञमित्यायैनेनु विज्ञानशन्दतः ॥ ५९८
बुद्धिः समीदहिता तेन कथं जीवस्य कर्त॑ता ।
घरूच्येतेति च नेप्युक्तं निर्दशो जीवरूपिणः ॥ ५,
न बुद्धेजीवनिर्देशः स्यानिर्दशविपर्ययः।
विज्ञानेनेयेवमेव ° निरदिश्षत्तदा श्रतिः ॥ &००

[२-३-२६ उपरू्िवद नियमः]


क्रियाया अप्यनियमः प्रसज्यतोपन्धिवत्‌ ।
[२-३-३७ राक्तिविप्ययात्‌|
यदि बुद्धि कत्री स्यात्तदा शक्तिविपर्येयः ॥
आ्नयात्करवृशक्तिं च त्यजेत्कारणशक्तिकाम्‌ ।
[२-३-३८ समाध्यभावाच्च,
आत्मनः करताऽभवि “ समाक्षिविरहो भवेत्‌ ॥ &०२

1 ज्ू-६-३-९५. 2 जानन्द-५. निरदिश्चत्‌-शब्दोच्चारणमक्रिष्यत्‌.


4 समाधिः-समाधानविशिष्टा बुद्धिः.
द्वितीयोपदेशः 115

प्रकृतेः पुरुषस्यापि विवेकज्ञानतस्तदा ।


बुद्धरेवं च करेत्वामावादिति समीरितम्‌ ॥ ६०३
[२-३-३९-४० यथा च तक्षोभयथा, परात्तु तच्छरतेः |
यथा च तक्षोभयथा परदेव तु कर्ता ।
एष दयेवेत्यादिवाक्यैस्तस्य प्रेरकता श्रुता ॥ ६०४
नन्वीश्वरप्रेथता चेन्न स्याज्जीवस्य केता ।
बलवत्सलिलौपेन हियमाणेव कवैता ॥ ६०५
(२-३-४१ कृतप्रयत्नापेक्षस्त्विव्यादि।]
कृतप्रल्यसापेक्षे विहितगप्रतिषिद्धयोः ।
यजेतेति न हन्तव्य इति चैवयुपात्तयोः ॥ ६०६
अवैयर्यादिभ्य इति शाच्ं व्यथै तदन्यथा ।
[२-३-४२ अंशो नानेव्यादि]
यथा वहेविस्फ़रिङ्ग इंशांशो जीव ईरितः ॥ ६०७
` सोऽन्वेष्टव्यादिवाक्यन नानात्वव्यपदेशतः।
, अन्यथा चापि वेदेषु चाल्यन्तामेद्‌ उच्यते ॥ ६०८
° ब्रह्मदाा ब्रह्मदासा ब्रह्मे कितवा इति ।
हीनजात्युक्तितः सवं ब्रह्मति समुदीरितम्‌ ॥ ६०९
[२-२-४३-४४ मन्बरवर्णात्‌, अपि स्मयते]
° पादोऽस्य विश्वा भूतानीत्येवं बरहम शवर्णैनात्‌।
+ ममेवांशो जीवरोके जीवभूतः सनातनः ॥ ६१०
` इत्यादिस्मृतिभिजीव इश्वरांश उदाहृतः ।
नर््वाश्चरस्य जीवानां चाभेदे स्वीङरृते सति ॥ ६११
1 छं-८-७-१. 2 संहितोपनिषत्‌. 3 पुरुषसूक्तम्‌. + गीता-१५-७.
8#
116 क्रियांसारे

जीवदुःखेन दुःखी स्यादभेदाचच तयोनं च ।


[२-३-४५-४६ प्रकादादिवत्त॒ नैवं परः, स्मरन्ति च]
परप्रकाशादिवच स्वस्वरूपाविरेषतः ॥ &१२
स्मरन्ति च व्यासयुख्या जीवदुःखान्न चश्वरः।
दुःखीति स्य्ृतिषु स्मैरणुक्तरेण स्फटोऽथेतः॥ ६१३
तत्र यः परमात्मा हि स नित्यो नि्णः स्मृतः।
" न छिप्यते फरेश्ापि पद्मपत्रमिवाम्भसा ॥ &१४
* कृमौत्मा त्वपरो योऽसौ मोक्षबन्धेः स युज्यते ।
° तयोरन्यः पिप्पलं स्वाद्रत्तीत्यादैश्च तत्स्फुटम्‌ ॥ ६१५
[२-३-५७ अनुज्ञापरिहारौ देहसम्बन्धाज्थोंतिरादिवत्‌|
अनुज्ञापरिहारौ द्वौ + यजेतेति न भक्षयेत्‌ ।
देहसम्बन्धतो ज्योतिरादिवदेशमेदतः ॥ ६१६
[२-३-४८ असन्ततेश्चाव्यतिकरः]
नञु ° देहोत्तरं भाविफलसाङ्कयैमित्यतः।
नासन्ततेश्च साङ्यं तथा विधिनिषेधयोः ॥ ६१७
तेषां बहव आत्मानो भिन्नाः सर्वगताः पुनः।
तेषां सबौत्मना सैदेहयोगाविशेषतः ॥ ६१८.
(२-३-४९ आभास एव च]
सुखदुःखादिसाङ्कयदात्मामासास्त एव हि।
सर्वेषां देहसम्बन्धािशेषेऽपि तथा पुनः ॥ ६१९
[२-३-५० अरएानियमात्‌]
तथादृष्टविशचेषाच ततः कस्य चिदेव हि ।
सुखादियोगो नान्येषामदृष्टविरहादतः ॥ ६२०
1 गीता-५-१०. 2 धर्माव्मा-पा. > श्वेताश्वतर ४-६. सुण्डक-३-१-१.
५ ज्योतिष्टोमेन यजेतेल्यादिः अनुक्ता, न करुजं भक्षयेदिव्यादिः परिहारः, इति
भावः. 3 वेहान्तरं-पा, `
द्वितीयोपदेशः 117

न साङ्कयमतः प्राह चादृष्टनियमादिति।


[२-३-५९ अभिसन्ध्यादिष्वपि चैवम्‌]
अभिसन्ष्यादिकानां च प्रधानगतता यदि ॥ ६२१
` साधारण्यं पूथैवत्स्यादात्मगतवेऽपि वै पुनः।
मनस्सयोगाविेषात्साधारण्यं तु केवलम्‌ ॥ ६२२
विशते 'प्यात्मनः स्वस्वदेहावच्छिनदे
शके ।
सुखादि संभवति न साङ्क्यमतः परम्‌ ॥ . ६२३
[२-३-५२ प्रदेशभेदादिति चन्नान्तभावात्‌]
प्रदेशादिति चेन्नान्तभावाज्ञीवास्तदं
शकाः ।
जीवेशयोस्तु सामान्यामेद एव समीहितः ॥ ६२४
तयोः स्वाभाविको व्यक्तिभेदः सवैसमीहितः।
[अथ द्वितीये चतुशैः पादः-- २-४-१९ तथा प्राणाः]
किमिन्दरियाणि जायन्त उत नेत्यत्र संश्चयः॥ ६२५
° एतस्माज्ञायते प्राणो मनः सर्वेन्द्रियाणि च ।
इत्यादिश्चतिषृत्पत्तिश्रवणादिति चेच्छृणु ॥ ६२६
न जायते यथा वात्मा तथा प्रणिन्द्रियाण्यपि ।“
(२-४-२ गौण्यसंभवात्‌ तत्प्ाक्चचृतेश्च]
तदुत्पत्तिश्तिर्गौणी प्राणोत्येत्तरसं भवात्‌ ॥ ६२७
अनेन जीवेनेत्यादि श्रतयथेस्यानुसारतः।
तलप्राकच्छरतिश्च गौण्येव * प्राणा वा ऋषयस्त्विति ॥ ६२८
[२-४ -३.५ तत्पू्कत्वाद्वाचः, सप्तगतेर्विंशेषितत्वाच्च, दस्तादयस्तु-
स्थितेतो नेवम्‌ ]
तत्पूथैकत्वाद्वाचश्च ततस्सप्तेन्द्रियाणि तु ।
गतेविंशेषितत्वाच हस्तादय इमे पुनः॥ ६२९
1 स्वात्मनः-वा. ~ सु-२-१-३. ° छा-६-३-२. + शतपथ ६-4१-१.
118 क्रियासारे

स्थितितो नैव मन्तव्यं प्राणाः सपैव चेत्यतः। .


[२-४-६-७ अणवश्च, ध्रष्टश्च]
प्राणा्ैतेऽणवः प्रोक्ताः स्थूल्चन्मृतिकालतः॥ ६३०
निर्गच्छन्तः शरीरान्ते बलादहिरिव स्फुटम्‌ ।
तच्द्रे्ठपश्चव्रृत्तिश्च मनोवद्वय पदिश्यते ॥ &३१
[२-४-८ न वायुक्रिये पृथगुपदेशात्‌ ]
अणुश्च युख्यप्राणोऽप्तौ नच वायुक्रिये प्रथक्‌
उपदेज्ञासप्राण एव ब्रह्मणः श्रतिवाक्यतः ॥ ६३२
[२-४-२९ चश्चुरादिवत्त तत्सहशिष््यादिभ्यः)
जीवस्य कर्वृमोक्ततवे प्राणः स्याचक्षुरादिवत्‌ ।
सर्वाथस्वेन करणं न स्वतन्त्रं कदाचन ॥ ६२३३
सहैव दिष्यते प्राणस्तत्र तेशव्ुरादिभिः।
[२-४-१० अकरणत्वाच न दोषस्तथा हि दरयति]
न दोषोऽकरणत्वाचच तथा दरयति 'श्रुतिः ॥ ६३४
(२-४-१३ ज्योतिराद्ययिषठानं तु तदामननात्‌ प्राणवता शब्दात्‌ |
अधिष्ठानं ज्य्तेरादेस्तथा मननतः खट्‌ ।
देवताश्रेदधिष्ठाब्यस्तासां भोक्तत्वमव्र चत्‌ ॥ ६३५
सत्यामधिष्टाठृतायां प्राणवत्करणावलेः । |
स्वाभिनैव तु जीवेन सम्बन्धः श्रतिचोदितः॥ ६३६
अथ यत्रैतदाकाश्चमनुरूपा च सा स्मरतिः ।
[२-४-६४ तस्य च निव्यत्वात्‌ |
[२-४-१५ त इन्द्रियाणि तद्धथपदेशादन्यत् श्रेष्ठात्‌ |
तन्नित्यत्वाचच जीवस्य नह वै श्रतिचोदनात्‌ ॥ ६३७
प्राणानां नित्यसम्बन्धो जीवेनैव समीरितः ।
उत्क्रान्तिप्रलयादौ तद
नुदततेश्च दर्शनात्‌ ॥ ६३८
1 यस्मिन्‌ उत्क्रान्ते इदं शरीरं पापिष्ठतरमिव इरद्यते स वः श्रेष्ठः छा-५-१-७.
द्वितीयोपदेशः ¢ 119

' तथुलक्रामन्ताभेत्यादि श्रुत्या तत्परातिपादनात्‌।


अग्न्यादिप्रणसरम्बन्ध अनित्य इति वर्णितः ॥ ६२९
अग्न्यादीनामभावेऽपि प्रये प्राणसत्वतः।
अग्न्यादीनां ततस्तस्मादधिष्ठातृतवमिष्यते ॥ &४०
भरेष्ठातप्राणात्तदन्यत्र पथक्तद्यपदेशातः।
प्राणात्तखान्तरण्येव वागादीनि तथा श्रतिः ॥ ६४१
[२-४-१६ भदश्चतेर्वेलक्षणयाच्]
° एतस्माज्ञायते प्राणो मनः स्न्द्रियाणि च।
व्यपदिष्टः प्रथ्‌ प्राण एवमादि बहुश्चतौ ॥ &४२
वागादिभ्यश्च भेदेन प्रथ्‌ प्राणश्चृतरिति ।
वैलक्षण्या्च भेदः स्यात्तस्मात्तच्ान्तराणि हि ॥ ६४३
[२-४-१७ संज्ञामूर्तिक्टटसिस्तु चिन्रत्कुवैत उपेदशात्‌ |
नामरूपव्याकारणं किं वा जीवेककतैकम्‌ ।
उतेशकतुकं वेति संशयेऽत्र समागते ॥ ६४४
सज्ञामृत्योरत्र ° क्टपिश्ेबरत्कुबत ईश्वरात्‌ ।
+ सेयभित्यादिवाक्येस्तदुपदेशात्तथैव हि ॥ ६४५
° तज्रिृत्करणं मोमभिद माप्यमिति स्फुटम्‌ ।
कथं विभागमाञङ्य द्यध्यां च विभाजनम्‌ ॥ ६४६
[२-४-१८ मांसादि मौने यथाशब्दमितरयोश्च]
भूमौ व्रीधयादिरूपाया मांसााध्यात्मकार्यकम्‌ ।
लोहितादि तथेवापां तथेवाग्न्यादितेजसः ॥ ६४७

1 बु-४-४-२. > मु-२-१-३. 3 क्ट्तेखि-प!. «+ तत्कतैकरण-पा.


5 सेयं देवतेश्षत छां-६-३-२.
120 क्रियासारे

[२-४-१९ वैरष्यात्त तद्धादस्तद्वदः]


तत्तद्रादस्तु वरशेष्यात्त्तद्धागविरशेषतः ।
स्यात्तत्तदयपदेशस्तु तस्मात्सवं समञ्जपम्‌ ॥ ६४८
लिङ्गादेव व्याकरणं सर्वं तननामरूपयोः।
्रिवृत्करणभित्यादि लिङ्कादेवेति साधितम्‌ ॥ ६४९
तस्मादृदम्बुजे धायं निङ्गं ब्ह्मपदामिषम्‌ ।
इति श्रीमद्दिशिष्टाद्वेतविद्धान्तरहस्यैकोत्तरशतस्थलाभिन्ञनीख-
कण्ठर्ते निगमागभसरारसङ्कहे क्रिया तारे ब्रह्मसूजर-
दवितीयाध्यायव्याख्पारूपः द्वितीयोपदेशः ॥
॥ श्री नन्दिनाथाय नमः॥

„ अथ तृतीयः उपदेशः

[ससङ्गति तृतीय्राध्यायोपोद्धातः अध्यायार्थसङ्गहश्च]


स्म्रृतिन्यायषिरोधस्तु द्वितीये विनिवारितः।
परपक्षानपेक्षत्वं सम्यगेव प्रपञ्चितम्‌ ॥
श्तिविप्रतिषेधश्च सम्यक्‌ पूवेपरीहृतः।
जीवस्याजन्यतादीनि जीबोपकरणानि च ॥
प्रपश्चितानि चदानीं जीवे ' करणबृंहिते ।
संहारस्य प्रकारश्च तदवस्थान्तराणि च ॥
ब्रह्मत्वं च तथाविद्या मेदाभेदौ ततः पुनः।
गुणोपसंहतिश्चाथ तथेवादुपसंहृतिः ॥
विद्यातः पुरुषार्थस्य सिद्धिः विदयाविधिः तथा ।
विधिग्रमेदा वक्ष्यन्ते तदङ्गसहकारिणाम्‌ ॥
मुक्तिरूपफटस्यापि नियमः चोदितः कृतौ ।
उपदेशे ठतीयेऽस्मिन्‌ चिन्त्यते बहुयुक्तिभिः ॥
प्रसङ्गात्तं फिमप्यन्यत्‌ प्रथमं च प्रपश्चयते ।
पञ्चाभनिविद्यामाभित्य गतिभेदस्य संहतेः ॥
[तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः परश्चनिरूपणाभ्यां]
जीषो पुख्यानथ प्राणानिन्दियाणि स्वयं तथा ।
मनोविद्याकर्मपूर्वप्रज्ञाश्च परिगृद्य च ॥
पूवैदेहं विहायासौ देष्ान्तरगतः खलु ।
भूतघक्मेः परितः याति जीवो नवेति च ॥
फलं यत्रायुभूयेत तत्र स्युभ्रृतमात्रकाः।
इत्येवं तदुपादानमनर्थकमिति यतः ॥ १०
121
122 करियासारे

देहान्तर'समापत्तौ देद्बीजेश्च सकष्मकेः।


भूतैश्च संपरिष्वक्तो जीवो रंहति गच्छति ॥ ११
प्रशनद्े'त्थादिवाक्योक्ता *चौराद्याचनिरूपणात्‌ ।
[२-१-२२ त्र्यात्मकत्वात्त भूयस्त्वात्‌ ]
+ पञ्चम्यामाहुतावाप इत्यद्धि; परिवोशेतः ॥ १२
यातीति मम्यते सरवरविष्टितः कथमित्यतः।
अयात्मकतवात्तु भूयस्त्वाद्रदापः शुककशोणिते ॥ १२
[३-१-३ प्राणगतेश्च]
इतश्च भूतगमनं प्राणानां ° गतिवणैनात्‌ ।
निराश्रया हि प्राणानां न गतिभेवतीत्यतः ॥ १४
[३-१९-४ अश्चधादिगतेरिति चेन्न भाक्तत्वात्‌ |
प्राणानामगन्यादिगतिनं जीवेन सहेति चेत्‌ ।
न भाक्तत्वात्तद प्रथादिगमनं चौपचारिकम्‌ ॥ १५
[३-१९-५ प्रथमऽश्रवणादिति चेन्न ता एव ह्यपपत्तेः|
प्रथमेऽप्रौ दलोकाख्ये श्रयन्ते नाऽप इत्यतः ।
तच्छ्रद्ां जहतीस्येवं श्रवणान्नाप इत्यतः ॥ १६
कथं वा तत्र पञ्चम्थामाहुतावाप ईर्ताः।
इति चेन्न हि ता आपः श्रद्धाशब्देन वणिताः॥ १७
उपपत्तरन्यथा तद्वाक्यं नैवोपपद्यते ।
प्रयोगदशेनाश्च्छरद्रा वा आप इति तत्र च ॥ १८
1 समापत्तिः-गमनम्‌. > वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति.
छा-५-३-३. उ असौ वाव रोको गोतमाधिस्तस्यादित्य इत्यारभ्य, इति तु
पञ्चम्यामिव्यन्तेन, छा-५-९-3. . 4 छा-५-९-१. 5 तसु्करामन्ते प्राणोनूस्क्रामति
प्ाणमनूलकरामन्तं सवे प्राणा अनूस्कामन्तीति (वृ-३-४-२) श्रुत्येति भावः. 6 तस्मि-
ननेतस्मिन्नमनौ देवः श्रद्धां जुह्वति छां -:-४-२. 7 छां-५-९-१. 8 अपः प्रणयति
श्रद्धा वा आपः, तृतीयाष्टके २-४-३३.
तृतीयोपदे शचः 123

{३-१-६ अश्रुतत्वादिति चेन्नेष्ठादिकारिणां प्रतीतेः]


परिष्वक्ताश्च ते जीवान रयुरतच्चतेः।
इति चेननष्टपूतादिकारिणां ° गतिद शनात्‌ ॥ १९
[३-२-७ भाक्तं वाऽनात्मवित्वात्तथा हि दरयति]
नच व्याघ्रादिभिरिवि भक्षितानां च दैवतेः।
उपभोगः सम्भवतीत्यतः प्राहात्र ख्श्रत्‌ ॥ २०
भाक्तं वानात्मवित्वात्तथा हि ° दशैयतीति च ।
[२-१-८ कृतात्ययेऽलुशयवान्‌ दष्टस्प्रतिभ्यां यथेतमनेवं च |
कृतात्यये“ऽनुश्यवान्‌ °दृष्स्मरतिवचोद्रयाद्‌ ॥ २१
यथेतं च तथाऽने श्चत्येव प्रतिपादितम्‌ ।
(३-१-२९ चरणादिति चन्न तदुपलक्षणार्थेति काष्णोजिनिः।
° चरणादवरोहोक्तिः कथमत्रेति चेन्न च ॥ २२
कर्मोपलक्षणाथा सा चरणश्चतिरेत्यथ ।
काष्णीजिनिः किलाचार्यो मन्यते स्वयमत्र तु॥ २३
[३-१-१० आनथेकयमिति चेन्न तद्रेलक्षबात्‌|]
आचारान्थंक्यमिति न तस्यैव ्यपेश्षणात्‌ ।
आचारहीनं न पुनन्ति वेदा आचारसक्नाः किल हेतवः स्युः ॥ २४
आचाराः पतिधमोस्ते शिवपूजादिलक्षणाः ।
[३-१-११ खकृतदुष्कृते पवति बादरिः]
बादरिः केवलं प्राह तथा सुकृतदुष्कृतैः ॥ २५
1 जीवस्याश्रवणादिल्यथैः. > अथ य इमे आने इष्टापूर्ते दत्तमित्युपासते.
छां-५ १०-३ इत्यादिनेलयथेः. 3 यथा पञ्यरेवं स देवानां इलादिना अनार्म-
विदः देवोपकरणत्वै ददौयतीत्यथैः. 4 अनुशयः सक्तरिष्टं कर्म. 5 द्ट-श्रतिः.
साच. “तद्य इह रमणीयचरणाः '' छां-५-१०-७ इययादिः । स्तिश्च
^“ वर्णाः आश्रमाश्च ` गौ-२ इत्यादिः. ० रमणीयचरणाः छां-4-3०-७
इत्यादौ.
124 क्रियासारे

[३-१-१२ अनिष्टादिकारिणामपि च श्चतम्‌ |


इष्टा्यकारिणां. पुंसामपि चन्द्रगतिः श्रतेः।
इष्टा्यकारिणां चेव कं साम्यं तदकारिणाम्‌ ॥ २६
[३-१-१३ सयमने त्वजुभूयेतरेषामारोहावयोदौ तद्कतिदशैनात्‌]
इतरेषां ' संयमने दुःखमप्यनुभयते ।
स्यातामारोहावरोहौ चन्द्रमण्डल इत्यपि॥ २७
° वैवस्वतं सङ्गमनमिति प्राह शतिः स्वयम्‌।
[२-१-१४ स्मरन्ति च]
° स्मरन्ति चैवं यामीया यातना नाचिकेतके ॥ २८
[३-१-१५ अपि सप्त]
अपि चैते सप्रसङ्कखथा नरका रौरवादथः।
दुष्कृत्यभोगथुक्तेन स्पृताः पौराणिकैः पुनः ॥ २९
चित्रगुक्राद योऽप्यन्यऽधिष्ठातारः स्मृताः कथम्‌ ।
[२-१-१६ तत्रापि तद्धथापारादषिरोधः]
यमस्याधिष्ठातृतेति तद्रचापारयतस्ततः॥ ३०
अविरोधो, रोरवादाबाज्ञा तत्र नियामिका ।
[३-१-१७ विद्याक्रमेणोरिति तु प्रकृतत्वात्‌
्रकृतत्वात्तु तद्ि्याक्मेणोरिति प्रचितम्‌ ॥ ३१
तुशब्दः पूर्वपक्षस्य निवृत्तौ वतेते स्वयम्‌ । ।
इशद्यकारिणां पुंसां चन्द्रारादावरोहणि ॥ ३२
न स्तः कुतो ^वेत्थ यथा सर रोको नेति वै शरुतेः।
्र््रतयुक्तरे वाक्ये न श्रयेते यतो यभ ॥ ३३
1 सेयमने-यमश्ासनम्‌. ? तैत्तिरीयारण्यके. ३ ‹सरवे चैते वदो यान्ति
यमस्य भगवान्‌ किर ' इत्यादिना वि. पु-३-७-५, +वेत्थ यथा केनासौ रोको
न सम्पूर्यते ऊा-५-३-३.
तंतीयोपदेशः 125

' अथैतयोर्नेति वाक्यादिति तत्रेतयोः पथोः ।


तद्विद्याकर्मणोरित्येतत्तस्मात्प्रृतत्वतः ॥ ३४
ते बिद्याकमेणी देवयानाख्यपितयानयोः।
प्रकृते दव प्रतिपदौ तथ्य इत्थं विदुस्त्विति ॥ ३५
“इष्टापूर्ते दत्तमिति कमं तत्राथंवणनम्‌ ।
विद्यया ये देवयाने कर्मणा पितृयानके ॥ ३६
पुरुषा नैवाऽधिकृतास्तषामेष उदाहृतः।
[३-१-१८ न ठतीये तथोपलब्धेः]
्ुद्रजन्तुस्वरूपोऽसकृदावत्यंस्वृतीयकः ॥ ३७
पन्था मवत्यतोऽनिष्टकारेणां चन्द्रमण्डठे ।
आरोहणावरोहौ दौ ठतीयस्थानकेन च॥ ` ३८
नियमः पञ्च संख्याया देहलाभाय कल्प्यताम्‌ ।
[३-१-१९ स्मयेतेऽपि च लोके]
अन्तरेणाहुतेः संख्यानियमं तु दृतीयके ॥ ३९
देहम्राप्त्युपलन्धेश ` जायस्वेत्यादिवाक्यतः।
[३-१-२० दरीनाच्च]
चतुर्धिंधे मतग्रमि श्रुत्या सम्प्रतिपादिते॥ ` ४०
जरायुजाण्डसञ्ञात स्वेदजोद्धिजञरशक्षणे ।
स्वेदजो द्विजयोस्तत्र प्राम्यधरमान्‌ भिनापि च ॥ ४१
उत्पत्तिददीनानेवाहुतिसेख्या यमः पुनः ।
[३.१-२१ ठृतीय शब्दावरोधः सरोकजस्य]
खस्वरेषामिति वाक्येन त्रिविधग्रामवरणनात्‌ ॥ ४२
1 अथैतयोः पथोनं कतरेण च तानीमानि श्ुद्राण्यसछृदावर्तौनि भूतानि
भवन्ति छा-५-१०-८. 2अथ य इमे ग्राम इष्टापूते दत्तमित्युपासते
छ-५-१०-३. ऽछा. ५-१०-८.
146 क्रिवासारे

चातुर्विध्यं कथं वा स्यादतः प्राहात्र घत्रञ्रत्‌।


वाच्य उद्धिज्रशब्देन स्वेदजस्यापि सङ्गः ॥ ४३
भूजलोत्यत्तिसाम्येन स्वेदजेद्धिज्ञयोद्रैयोः।
[३-१-२२ तत्स्वाभाव्यापत्तिरुपरपत्तः]
तत्स्वाभाव्यापत्तिरुपपत्तरन्यस्य नाऽन्यथा ॥ ४
[२-१-२२ नातिचिरण विरोषात्‌|
अत्राऽऽकाज्चादिश्रपत्तो प्राग्रीहिपरातिपत्तितः।
संशयः किं दीर्धकालं पत्पूर्वसमानता। ॥ ४५
उतास्पकालमिति च तत्र चानियमः पुनः ।
किं चिन्नियामकामावादिति प्राप्त तदोच्यते ॥ ४६
असपकालेनाऽवरोह आव्रीदिप्रा्ति तत्र च ।
विश्ेषवचनाभ्चातेा वै खल्ित्यादिवाक्यतः ॥ ७
व्रीह्यादिमावादृध्वं च दुर्निस्युतिरिति ब्रुवन्‌ ।
पूर्त्राचिरकारत्वं दशेयत्यति्ंस्फुटम्‌ ॥ ८
[३-१-२५ अन्याधि्ठिते च पूवैवदभिलापात्‌]
जीवान्तराधिष्ठिते च व्रीध्यादौ शेषमात्रकम्‌।
तत्राुशचयिनः सम्ग्बणेयेरन्‌ कुतः पुनः ॥ ४९
आकाशादौ यथा कमोसङ्कीतैनमथान्तरा ।
अभिलापस्तथात्रापि चाभिरापस्य ° दर्शनात्‌ ॥
(२-१-२५ अश्युद्धमिति चेन्न शब्दात्‌|
अशयुद्धमिति चेन्नेव °शब्दादेव विधानतः।
इतो व्रीह्यादिसंश्वेषमात्रं बरीद्यादिभावतः ॥ ५१
1 तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति आण्डजे जीव
उद्धिजमिति (छ. ६-३-१). 2 रोहमात्री-पा. तो वेखल दुरनि्रपतरम्‌
छा. ५-१०-६). + रमणीयचरणा . . . . . कपूयचरणाः इत्यादिना
(छा, ५-१०-६--७). 5 हिरण्यशरीरः ऊध्वैसस्वर्ग लोकमेति । न वा उवे तन्त्रियसे
न रिष्यसि (यज्ञ. ४-९-६).
तृतीयोपदेश: 127
[३-१-२६ रेतस्सिग्योगोऽथ]
अनन्तरं च रेतस्सिर्भाव आम्नायते श्वतो ।
मुख्यो न रेतःसिग्भावः सम्भवत्यत्र वै पुनः ॥ ५२
सिक्च्छब्दार्थो रजोरूढयौवना रेत एव हि ।
तत्कथं नोपचरितं पूर्वोक्तं किल वै पुनः ॥ ५३
तत्तद्धावात्पुमान्नानानुश्चयी प्रतिपद्यताम्‌ । ।
रेतःस्सिग्योग एवातो रेतःस्सिग्भाव उच्यते ॥ ५४
तद्रद्वी्यादिमावोऽपि व्रीहिंशेषमात्रकम्‌ ।
[२-१-२६ योनेः शरीरम्‌ |
योनेः शरीरं रेतर्पसिग्योगस्यानन्तरं खियाः ॥ ५५
योनेरधि शरीरं च भितं तद इहादिना ।
ब्रीद्यादिसंश्ेषमात्रे वाक्यं तदपि युज्यते ॥ ५६

[अथ ठृतीयाध्यये द्वितीयः पादः]


जीवावस्थाभेद जातमिदानीं तु प्रपश्चयते ।
[२-२-१९ सन्ध्ये खष्िराद हि]
उपक्रम्य ` न यत्र ° स्वपितीत्याद्यामनन्ति च ॥ ५७
स्वरे जीवो रथादीन्‌ किः सृजत्येवोत परयति ।
°स्वस्रस्थानं तृतीयं ठु सन्ध्यं श्रतिषु दर्च॑नात्‌ ॥ ५८
भवेत्सन्ध्योधवेयोर्लोकस्थानयोः सन्ध्यमुच्यते ।
तत्र सन्ध्ये सृष्टिरेव + सृजतीत्याह हि श्रतिः ॥ ५९
।न त्र रथा न रथयोगा इल्यादि (बर. ६-३-१०). 2 यत्रैतस्पुरुषः
स्वपिति नाम (छा. ६-८-). 9 सन्ध्यं तृतीयं स्वस्नस्थानम्‌ इल्यानुपूवी,
4 अथ वेशान्तान्‌ पुष्करिण्यः स्रवन्त्यः सृजते स हि कर्ता (चर. ६-३-१०).
146 ज्रियसिरे

[३-२-२ निमौतारं चैके पुत्रादयश्च]


निमातारं च।मनन्ति तत्र केचन शाखिनः ।
`य एष पुत्तेभित्यादि कामाः पुत्रादयश्च ये ॥ 8०
(३-२-३ मायामात्रं तु कार्सन्थैनानमिभ्यक्तस्वरूपत्वात्‌]
मायामात्र वु कात्स्न्यनानभिव्यक्तस्वरूपतः ।
(३-२-४५ पराभिध्यानाक् तिरोहितं ततो ह्यस्य वन्ध-
विपयेयौ ]
अनात्माभिनिवरेशाचप्यैश्चयं तत्तिरोहितम्‌ ॥ ६१
अस्य जीवस्यात एव स्यातां बन्धविपर्ययौ ।
(३-२.५ दे्योगाद्व( सोऽपि]
देश्वयस्य तिरोधानं देहसम्बन्धतोऽथवा ॥ ६२
३-२-६ सूचकश्च हि श्च॒तेराचक्षत हि तद्विदः]
घ्रचकं च हि वेदोक्तेस्तद्विदश्च प्रचश्ते ।
*यदा कर्मसु काम्येषु खियं स्वरेषु परयति ॥ ६३
सभरद्धि तत्र जानीयात्तस्मिन्‌ स्वभनिदशैने ।
कर्याणे कुञ्ञरारोहे तदन्यत्‌ खरवाहने ॥ ६४
स्वयं सरष्टुं नाऽदंतीति स्वस्येव श्ुभघ्चकम्‌ ।
[३-२-७ तदभावो नाडीषु तच्छृतेरात्मनि च]
सृुषुष्त्यवस्था चेदानीं सम्यगेष परीक्ष्यते ॥ ६५
अस्य स्वपरस्य चाभावः सुष्तमिति कथ्यते |
१ तद्यत्रतर्से्वाक्ये सुतो नाडीष्ितीरितम्‌ ॥ ६६

1 कठट-२-५-८. > छा-५-२-९. 3यत्रैतस्सुक्षः समस्तः सम्प्रसन्नः


स्वभ्रे न विजानाति आसु तदा नाडीषु सुक्षो भवति (छा. ८-६-३).
ठृतीयोपदेशः 129

। ताभिः प्रत्यवसुप्येति प्रवेशश्च पुरीततौ ।


सता सौम्येह सम्पत्तिस्तवेति सशुदीरितम्‌ ॥ ६७
नाड्यादौनि किमेतानि निरपेक्षाणि वै पनः ।
स्फुटं सुषुपिस्थानानि चान्योन्यपिक्षया किम ॥ ६८
स्फुट सयुचितेषु स्यान्नाडीष्वत्र हि तच्छतः ।
नाडयादीनां च सर्वेषां सुषुपिस्थानतश्रतेः ॥ ६९
पर्थङ्के शेत इतिवच्छेते सा तु परीतौ ।
तत्समु चितमेवेदं स्थानं सुति निश्वयः ॥ ७०
[३-२-८ अतः प्रवोधोऽस्मात्‌ |
यतः समुचितं स्थानं प्रोधोऽस्माच नित्यवत्‌ ।
प्बोधोऽनन्तराक्तस्तु चिन्त्यते सुवास्तु यः ॥ ७१
[३-२-९ स एव तु कमौचुस्रृतिराब्दविधिभ्यः]
स एवोत्तिष्तीत्येवञुतान्यो वा शरीरके ।
कमेशेषाधयनुष्टनापूरवदुः कमे यत्कृतम्‌ ॥ ७२
परेद॒रलुसन्धाय कमेण्येष प्रवते ।
१ अनुस्मृतेः पूर्वशब्दाद्विधिमभ्यग्रेक ९व हि ॥ ७३
(२-२-१० मुग्धेऽधंसम्पात्तिः परिशेषात्‌]
मुग्धो नामास्त्ययं सर्वैमूच्छितगरेति वणितः ।
चिन्त्यत किमवस्थः स चतसरश्वाप्यवस्थिकाः ॥ ७४
प्रबोधः प्रथमः स्वपनः सुषुिस्तदनन्तरम्‌ ।
सम्पत्तिश्च तुरीया सा जीवस्यत्येव वणिताः ॥ ७५
) अथ यदा सुषुक्षो भवति यदा न कस्यचन वेद्‌ हिता नाम नाड्यः
हवासक्ततिसहखराणि हदयात्पुरीततमभिगप्रतिष्ठन्ते ताभिः प्र्यवस्प्य पुरीतति रोते
ब्र. ४-१-२९). 2 यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति
(छा. &-८-१). 8 य एवाहं सुतः स एव प्रबुद्धोऽस्मीति प्र्यभिन्ञानात्‌ इत्यथैः ।
1. 8474. 9
130 क्रियासारे

नैव जागरितो भुग्धो विषयानीक्षणादिति ।


निस्सज्ञत्वान्न च स्वभरान्‌ पश्यत्येष ततोऽपि न ॥ ७६
प्राणोद्धवान्ापि मृतः सुप्र न विरक्षणात्‌ ।
खः प्रसन्नवदनो निमीलितनिनेक्षणः ॥ ७७
तन्मौगध्यमर्धसम्पत्तिः कर्मशेपे सति क्षितो ।
प्रत्यागच्ेद्रा्मनसमसति क्षितिमण्डले ॥ ७८
प्राणोष्माणौ ततस्तत्र निगच्छत इति स्फुटम्‌ ।
अत एवा्धसम्पत्ति्ृच्छेति परिकीतिता ॥ ७९
|३-२-११ न स्थानतोऽपि परस्योभयलिङ्गं स्व॑र हि]
बह्मस्वरूपमधुना सम्यगेवोपवरण्यते ।
श्तयः सन्त्युमयथा सवे कामादयो गुणाः ॥ ८०,
सगुणत्वेन निवौद्या निर्भुणत्वेन काश्चन ।
तद्रह्मोभयारलिङ्खं किं किमन्यतरालिङ्घकम्‌ ॥ ८१
स्वतश्चोभयसलिङ्गत्वं परस्य ब्रह्मणो न दि ।
न द्यकं वस्तु जगति सूपवच्चाप्यसूपि च ॥ ८२
नास्ति तर्हि स्थानतो वा प्थ्व्याद्युपधियोगतः ।
उपाधियोगतश्वापि न्न्यादृशवस्तुनः ॥ ८
अन्यादशस्वभावः स्यान्न स्वच्छः स्फटिको मणिः ।
अलक्तकादियोगेनाप्यस्वच्छो भ्वीत स्वयम्‌ ॥ ८४
[३-५-१२ भद्‌ादिति चेन्न प्रत्यकमतद्धचनात्‌|
अस्वच्छतानिवेशस्य भ्रममात्रतया पुनः ।
नैवं तथोपाधिभेदाद्धिनत्वं बह्मणः पुनः ॥ ८५
स्यात्तस्योभयलिङ्गत्वमिति चन्न तथा भवेत्‌ ।
तत्परत्युपाधिभेदं च शाख्रादुक्ता द्यभिन्रता ॥ ८&
तृतीयोपदेशः 131

[३-२-१३ अपि चेवमेके]


~ अक,

अपि चेवं ` मदनिन्दापूवैकाभेदवर्णनात्‌ ।


(३-२-२४ अरूपवदेव हि तत्प्रधानत्वात्‌]
तस्मानोभयरिङ्खं स्यादरूपि ब्रह्म केवलम्‌ ॥ ८७
` तादकल्छतेः प्रधानत्वादन्यच्चोपासनापरम्‌ ।
विवक्षितार्थवत्तननत्येवं तत्र व्यवस्थितिः ॥ 9 ८८
[२.२-१५-१७ प्रकाडावच्चावैय््यात्‌, आह च तन्मात्रम्‌,
दर्सयति चाथो अपि स्मथत
प्रकाशवच्चावेयथ्यं तन्मात्रं श्रुतिराह च ।
दशैयत्यथ यद्वाक्यं स्मथते याज्ञवरकयके ॥ ८९
+ अनन्यविषयं इत्वा मनो बुद्धिमतीन्द्ियः ।
ध्येय आत्मा स्थिरो योऽसौ हृदये दीपवत्प्रथुः ॥ ९०
. (३-२-१८ अत एव चोपमा सूयैकादिवत्‌]
° एकोऽणुरात्माभिदहितः प्रकाशो ह्यत एव हि ।
घूयैकादिवदित्येवमुपमा चोपपद्यते ॥ ९१
“ एक एव हि भूतात्मा भते भृते व्यवस्थितः ।
एकधा बहुधा चेव द्यते जलचन्द्रवत्‌ ॥ ९२
न सरयेकादितुल्यत्व'्ुपमाग्रहणादिति । .
[३-२-१९ अम्बुवद
ग्रहणात्त न तथात्वस्‌]
घर्यादिम्योऽपि मू्तभ्यः प्रथग्भूतं च दूरतः ॥ ९३
स्वै च दृश्यते तत्र प्रतिविम्बोद्योऽपि च ।
नात्मा मूर्तो न चास्माच्च पथगभूता उपाधयः ॥ ९४
1 ह्वा सुपर्णा (खु. ३-११) इत्यादिना. > आकाशो ह॒वै नामरूपयो-
निर्वहिता छां-८-१४-१ इत्यादि. > सत्य ज्ञानमनन्तं ब्रह्येति ते. आन-१-१.
4 या्वल्क्यस्मृतो. 5 आकाशमेकं हि यथा (याज्ञ. १४४) इल्यादिना.
6 यान्त प्रायश्ि, अध्यात्म १४४. 7 त्वं तद्रद्रहणादिति- पा.
9*
132 क्रिय।सारे

न विप्रकृष्टदेशाच सर्वंगत्वादमेदतः ।
तस्मादयुक्तो दृष्टान्त इति तत्रोच्यते मया ॥ ९५
[३-२-२० वृद्धिहासभाक्तुमन्त भावादुभयसामञ्जस्यदेवं
द्दीनाच्च]|
युक्त एव हि दृष्टान्तः प्रृतांश्ञोपमा यतः ।
तदृद्धिहासूमाक्तं हि विद्याज्ञलगतं हि तत्‌ ॥ ९६
सरयस्य प्रतिबिम्बं हि जलबरद्धौ प्रवतेते ।
हसतीव तथा हासे चलने चलतीव च ॥ ९७
भेदे च भिद्यत इव न दयं परमार्थतः ।
तथात्वं भास्करस्यास्ति तच्वदृष्टयावधारय ॥ ९८
तथैकमेव हि ब्रह्म देहान्तमांवतः स्वयम्‌ ।
तद्धर्मान्वहतीहापि वृद्धिहासादिरके तथा ॥ ९९
दृष्टान्तदाष्टौन्तिकयोरविरोधात्समञ्जसम्‌ । ।
" तत्सष्टेत्यादिवाक्येन ब्रह्मणो दशेनात्तथा ॥ १००
°नेति नेत्यादिवाक्येश्वाप्येतावस्ं हि मृतेता ।
[३-२-६१ प्रकृतैतावच्छं हि प्रतिषेधति ततो वीति च भयः]
प्रकृतत्वान्निषिध्येत प्रपञ्चो न निषिध्यते ॥ १०१
ततः परिच्छिनरूपाद्भयिष्ठं ब्रह्म केवलम्‌ ।
3 श्रतिवदति ब्रह्मत्वं प्रपश्चात्मकमेव तत्‌ ॥ १०२
[२-२-२२ तदव्यक्तमाह हि]
4 श्रतिरव्यक्तमाहेयं न चाक्ष्याद्याः सरन्ति च।
5 अन्यक्तोऽयमचिन्त्योऽयमित्यादि बहुशः शतो ॥ १०३
भ ् [> [3 ्

। तैत्तिरीयोपनिषत्‌, > वृ-४-३-६. » नदयतस्मादिति नेल्यन्यत्परम-


स्त्यथ नामधेय सल्यस्य सत्यमिति प्राणा वै सत्यै तेषामेष सत्यमु. वृ-४-३-६.
4 न सन्दरो तिष्ठति रूपमस्य न चक्षुषा परयति कश्च नैनम्‌ ते, ना-१-१०.
8 गीता-२-२५
तृतीयोपदेशः 133

[३-२-२३ अपि सराधने प्रलयश्चाचुमानाभ्याम्‌]


अपि चैवं तमात्मानं ध्यानकाले तु योगिनः।
पश्यन्ति श्रतिरत्रेयं ` ततस्तु तमिति शेतिः ॥ १०४
योगिनस्त प्रपयन्ति भगवन्तं सनातनम्‌ ।
(३-२-२४ प्रकाशादिवच्चावैशेष्यं प्रकारश्च कर्मण्यभ्यासात्‌ ]
ग्रकाञादेर्मुणस्यापि ब्रह्मणश्चाभिधा यथा ॥ १०५.
ब्रहमप्रपश्चयोरेषमभ्यासादेतदात्म्यके ।
सामानाधिकरण्यं च साधयामीदमत्र हि ॥ १०६
नाभेदस्तस्य धरुख्यत्वादन्यत्र गुणयोगतः ।
सामानाधिकरण्यं ` तद्रहु स्यामिति बोधतः॥ १०७
तथा सङ्कल्पनं न स्याशद्रहु स्यामिति रूपतः।
तथा च सुषि भवेदभिधेयमतः खट ॥ १०८
गुणत्वं न प्रकाश्चस्य किं तु ब्रह्मस्वरूपता ।
* विज्ञानमानन्दमिति तथेव प्रतिपादनात्‌ ॥ १०९
सदृष्टान्तोपपन्रस्तदृषटान्तो ध्यानकमणि ।
अभ्यासादेव वक्तव्यो गुणोऽसौ ब्रह्मणस्त्विति ॥ ११०
यः सर्वज्ञः सवेष यस्य ज्ञानमयं तपः ।
° तमेव भान्तमित्यादौ ज्ञानकरत्वच्यते ॥ १११
7 भातीति लभ्प्स्ययेन कर्वत्वस्थेव वर्णनात्‌ ।
^ तदेश्षतेत्यादिवाक्ये श्रतत्वाच तथैव हि ॥ ११२
(३-२-२५ अतोऽनन्तेन तथा हि लिङ्गम्‌]
` भसत्यं ज्ञानमनन्तं च ब्रह्त्यत्रात एव हि ।
अनन्तज्ञानपदयोः सामानाधिकरण्यकम्‌ ॥ ११३
1 ज्ञानप्रसादेन विशचद्धसत्वः ततस्तु तं प्यति निष्कलं ध्यायमानः ।
सखु-३-२-८. > एेतदात्म्यभिदं सर्व छां -६-८-७. 3 छं-६-२-३. 4 बृह-
३-९-२८. 5 जु-4-1-९ 0 कठ-५-१५. 7 सोऽञ्चिना ज्योतिषा भाति च
तपति च, छां- ३-१८-३. 5 छं-७-२-३. ° तैत्तिरीये आनन्दव्वी,
1834 क्रियासारे

अविरुद्धं तु चैवेदमभेदेकिल तद्धवेत्‌ ।


तथा हि लिङ्गमिति च तस्मात्प्रूत्रितवान्युनिः ॥ ११४
ज्ञाधातोल्युट्‌प्रत्ययान्तो ज्ञप्तयर्थो भावसाधनः ।
नायमत्र ज्ञानशब्दस्तथा चेसप्रल्ययस्वरात्‌ ॥ ११५
आद्युदात्तो भवेदन्तोदात्तश्वाधीयते ततः ।
. ज्ञानमस्यास्तीति तत्र ° मत्वर्थीयाच्‌ प्रतीयते ॥ ११६
ज्ञानवद्चनस्तस्मादन्तोदात्तश्ि*तोऽस्त्विति।
तथाचान्तोदात्तरिङ्गादमज्ञानगुणं स्पृतम्‌ ॥ ११७
कुण्डलवत्‌ |
शात्वहिपदे
[३-२-२६ उभयब्य
भेदाभेदाभ्युपगमे विरोध इति चेन्न दि ।
प्रामाणिकलेन तख विरोधाभाव उच्यते ॥ ११८
यथाहेः कुण्डलमरिः ङण्डलं चोभयस्मतेः ।
अदिकुण्डलयोरभैदामेदौ बरह्प्रपश्वयोः ॥ ११९
+ सच्च त्यच्चाभवदिति चोभयग्यपदेशतः ।
[३-२-२७ प्रकाशाश्रयवद्वा तेजस्त्वात्‌|
यथा प्रकाशाश्रयस्य चातपस्य च वै पुनः ॥ १२०
तदाश्रयस्य सवितुः स्वरूपामेदकेऽपि च ।
तेजस्त्वेनाभेद एवं ज्ञेयं ब्रहमप्रपञ्चयोः ॥ १२१
[३-२-२८ पूवैवद्धा]
प्रकाश्चादेर्युणस्यापि गुणिनो ब्रह्मणो यथा ।
भेदाभेदाबेवमेव ज्ञेय ब्रह्मप्रपश्चयोः ॥ १२२
[३-२-२९ प्रतिषेधाच्च]
मेदाभेदौ विरुद्धौ तौ कथं स्वीङरुते बुधः ।
अभेद एव चाप्यस्य साधनत्वात्समीहितः ॥ १२३
1 प्रययः, परश्च, आद्युदात्तश्च (अष्टा ३, 9, १-३)
दति सूत्रैः २ अदी
आदिभ्योऽच्‌, अष्टा. ५-२-१२७. 3 चितोऽन्त उदात्तः, अष्टा, ६-१-१६३
4 तैत्तिरीयोपनिषत्‌.
तृतीयोपदेशः 135

तद्धेदव्यपदेशषस्तु करप्यतामौपचारिकः।
इति चेतप्रतिषेधाचं ` नेति नेति पुनः पुनः ॥ १२४
पदे
[३-२-३०३२ परमतस्सत्‌न्मानसम्बन्धभेदव्यरोभ्यः,
सामान्यात्‌, वुद्धयर्थः पादवत्‌]
उपासनार्थं हेतुं : पादवन्रपदिशयते ।
काषांपणचतुर्थोऽशस्तदत्पादः समीहितः ॥ १२५
[३-२-३३ स्थानविशोषात्‌ प्रकाशादिवत्‌]
यन्मानव्यपदेश्ादि तन्न स्थानविशेषतः।
प्रकाश्चमेदः प्रासादगोपुराटारभेदतः॥ १२६
तद्रदह्मण एकस्य चाक्ष्यादिस्थानयोगतः ।
सम्बन्धमेदता तस्या मेदोऽपि व्यपदिश्यते ।; १२७
` [३-२-३४ उपपत्तश्च]
एवं परोक्तहतैस्त्‌ प्रान्मभ्य बहुयुक्तिभिः ।
व्यासः सर्वात्मकलत्वस्य साधकं हेतुमाह हि ॥ १२८
[३-२-३५-३६ तथान्यप्रतिषेधात्‌ , अनेन सर्वगतत्वमायाम-
शब्दादिभ्यः
तथाःन्यप्रतिपेधाच ब्रह्म सर्वात्मकं मतम्‌ ।
अनेन सर्वगततायामदभ्रादिकश्चतेः* ॥ १२९
आयामो व्याश्चिवचनो यावान्वायमिति श्रतेः ।
[३-२-३७ फखमत उपपत्तेः]
ईश्वरात्फलसम्प्राभिः सर्वाध्यक्षतया पुनः ॥ १३०

1 नास्य जरयैतजीयैतीलयादिना, छा. ८-१-५. 2 चतुष्पाद्‌ ब्रह्म.


३-१८-२ पादोऽस्य विश्वाभूतानि (पुरषस्‌.) इत्यादिष्विति. रोषः. > यस्मात्परं
नापरमस्ति किं चिद्यस्मान्नाणीयो न उथायोऽस्ति कश्चित्‌ इत्यादिना तताऽन्यस्या-
परस्य प्रतिषेधादि्यथैः (श्व, ३.९). ^ तेनेदं पूरणं पुरषेण सैम शे. ३-९,
136 क्रियासारे

देशकारविरेषाभिन्ञत्वात्कर्मानुरूपतः ।
कर्मणां फरदातासौ न कर्मान्वक्षनश्वरम्‌ ॥ १३१
[३-२-३८ श्रुतत्वाच्च]
श्रतत्वाचश्वरादेव ' स वा एष श्रतेः फलम्‌ ।
=
[३-२-३९ ध्म ज्ञेमिनिरत एव|
धमं जेमिनिराचायैः एरदातारमाह हि । १३२
उपपत्तेः ्ुतेशचैव ° यजेतेत्यादिदशेनात्‌ ।
न चापूवाख्यव्यापारदारा कर्म फरम्रदम्‌ ॥ १३३
कमवैचिन्यतस्तज फवैचिन्यसम्भवः ।
स्यातां वैषम्यनेशण्ये चेशवरस्यैकरूपतः ॥ १३४
अतो न फलदातृत्वं ब्रह्मणस्तूपपद्यते ।
[३-२-४० पूर्वं तु बाढरायणो हेतुव्यपदेशात्‌
बादरायण आचार्यः फलमीश्चरतस्त्विति ॥ १३५
क्कारथिदत्वेन फलदत्वेन च श्तेः ।
भ्योयो यां यां तनुं भक्तः श्रद्धयाचितुभिच्छति।॥ १३६
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्‌ ।
स तया श्रद्धया युक्तस्तस्याराधनर्माहते ॥ १२३७
लभते च ततः कामान्‌ मयेव पहितान्‌ हि तान्‌।
इति गीतासु चोक्तत्वात्फलदाता महेश्वरः ॥ १३८
विञेयं ब्रह्मणस्तच्ं प्रमाणादि च तखकम्‌ ।

1 स वा एष महानज आ्मान्नादो वसुदानः ब्र. ६-४-६४. > यजेत


स्वगैकामः, यजुषि २-५-५. > गीता ७-२१.
तृतीयोपदेः 157

[अथ तृतीये ततीयः पादः]


[३-३-१९ सवैवेदान्तप्रत्ययं चोदनाद्यविरोषात्‌|]
व्याख्यातं तदिदानीं तु प्रतिवेदान्तमस्ति करिम्‌ ॥ १३९
विज्ञानमेदः किं नेति सम्यगत्र विचार्यते ।
प्रत्ययाः सर्ववेदान्ता विज्ञानस्य च तत्पुनः ॥ १४०
भवेत्तत्सर्ववेदान्तप्रत्ययं चैकमेव हि ।
चोदनादयविशेषाचाप्यु पासीतेति रूपतः ॥ १४१
(३-३-२ भेदान्नेति चेदेक स्यामपि
गुणभेदाच् विद्याया नानात्वमिति चेन्न च।
एकस्यामपि विद्यायां गुणभेदोपपत्तितः ॥ १४२
°न षोडशिग्रहणतस्तदग्रहणतस्तथा ।
अतिरात्रकरतोर्भेदस्तस्माद्वियेक्यमेव हि ॥ १४३
[३-२३-३ स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराच्च सववच्च
तन्नियमः]
स्वाध्यायस्य ° तथात्वेन “ समाचारेऽतथाश्रतेः ।
अधिकारा सववत्तत्र तन्नियमो भवेत्‌ ॥ १४४
[३-३२-४ ददरौयति च]
बेदो बिचैकतां वक्ति वेदैकत्योपदेश्चतः ।
(३-२३-५ उपसहारोऽर्थाभिदाद्विधिशेषवत्समाने च]
विधैकसेऽपि चान्यत्रोक्तगुणानां तथेव च ॥ १४५
समाने चैव विज्ञाने उपसंहार एव हि ।
प्रयोजनेक्याद्विज्ञेयो विद्रद्धिर्विधिशेषवत्‌ ॥ १४६

1 ओमित्येतदक्षरमुद्रीथसुपासीत छां १-१-५१. 2 अतिरात्रे षोडशिनं


गृह्णाति, नातिरात्रे षोडशिनं गृह्णातीति श्रुतिभ्यामितिोषः. 3 तथात्वेन
स्वाध्यायाङ्गस्वेन. + समा चारे-वेद्रतो पदेशपरे समाचारास्ये अन्थविरोषे.
188 क्रियासारे

[३-३-६-७ अन्यथात्वं शब्दादिति चेन्नाविरषात्‌ , न वा प्रकरण


. भदात्‌ परोवरीयस्त्वादिवत्‌ |
बिद्यायास्तत्र नानात्वं त्वं न ईत्यादिकश्चतेः ।
प्राणस्य क्ता तत्र कर्मतान्यत्र तन्न हि ॥ १४७
न विभक्तिकृतादोषाद्धेदः स्याद्‌ विशेषतः ।
तथेवोद्धीथ विद्येति सा समाख्याव्रिशेषतः ॥ १४८
परोवरीयस्त्वादिवन्न वा, प्रक्रमभेदतः ।
अविशिषटेति न ज्ञेयं विधैकत्वं तदत्र चेत्‌ ॥ १४९
तदुक्तं ° पर इत्यादि सति प्रक्रमभेदके ।
[३-३-८-९ सज्ञातश्चेत्तदुक्तमस्ति तु तद पि, व्याप्तेश्च
समञ्जसम्‌)
संज्ञाया दुबैरुत्वेन सेज्ञैकत्वं तदत्र च ॥ १५०
तत्सुप्रसिद्धमेदेषु भ्रिहोत्रादिकर्मसु ।
अस्ति कारकसंजञेक्यमभिधा तत एव हि ॥ १५१
° व्यापषिरोमित्यादिकस्य दद्धीथं तद्विशेषणम्‌ ।
[३-३-१०-११९ सर्वाभेदादन्यत्रेम, आनन्दादयः प्रधानस्य]
सर्वाभेदात्तदन्यत्र चानन्दाचा इमे गुणाः ॥ १५२
[३-२-१२-१३ प्रियरिरस्त्वायप्रात्तिरपचयापचयौ हि
भेदे, इतरे त्वथसामान्यात्‌ ]
न दि प्रियशिरस्त्वाद्यपचयापचयौ हि तौ ।
भेदे संभवतस्तौ च स मेदो नोपपद्यते ॥ १५३
+ इन्द्रियेभ्यः परा द्यथौ अ्थभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिबद्ेरात्मा महान्‌ परः ॥ १५४
1 अथ हेममासन्ये प्राणमूचुः त्वं न उद्वायेति तथेति तेभ्य एष प्राण
उदगायत्‌ चर ३.३. ७. > स एष परोवरीयानुद्रीथः इति छां. १. ९; २.
3 ओमिव्येतदक्षरमुद्रीथं उपासीत, छां १-३१-१, + कठोपनिषत्‌. ३-१०,
तृतीयोपदेश 139

महतः परमव्यक्तमग्यक्तात्पुरुषः परः ।


पुरुषान्न परं किञ्चित्‌ सा कषा सा परा गतिः॥ १५५
पुरुषस्तु परो ध्येयो नान्ये तत्रेन्द्रियादयः। ।
[२३-३-१४-१५ आध्यानाय प्रयोजनाभावात्‌ ,
आत्मशाब्द्‌ाच]
ध्यातुः प्रयोजनाभावात्पुरूषे तु प्रयोजनम्‌ ॥ १५६
इतश्च पुरूषो ध्येय ` आत्मशचब्दश्रतेरपि ।
[२-३-१६-१७ आत्मगृदीतिरितरवदुत्तरात्‌, अन्वयादिति
चेत्स्याद्‌ वधारणात्‌ |
गृद्यते पर एवात्मा तत्रात्मा वा इति श्रत ॥ १५७
यथा ° सदेव सोम्येति तादगुत्तरवाक्यतः।
अन्वयादिति चेदद्य परं स्यादवधारणात्‌ ॥ १५८
बृहदारण्यशाण्डिल्यविद्या वाजसनेयिनाम्‌ ।
[२-२-१९-२२ समान एवं चाभेदात्‌ , सम्बन्धादेवमन्यत्रापि
नवा विशषात्‌, दशेयति च]
समान एवं चाभेदान्मनोमयगुणादिमत्‌ ॥ १५९
सम्बन्धादेवमन्यत्राप्य^्यात्मं चाधिदैवतम्‌ ।
° तस्यैतस्य तदेवेति श्रतिदंशेयतीश्वरम्‌ ॥
("क + ^ [8
१६०
[३-३-२३ संभरतिद्युव्याक्तयपि चातः]
7 बीर्यासिभृतिरेवं च ° चयुनिवेशचादिभूतयः ।
तत्र ता नोपसंहायौ आधिदेवैक्यभूतयः ॥ १६१
1 अन्योऽन्तर आत्मानन्दमयः, तैत्तिरीयानन्द्बह्ी. > आत्मा वा
इदमेक एवाग्र आसीत्‌ स दक्षत रोका सजे. १-१-१. 3 छां. ६-२-१.
4 तस्योपनिषदहमित्यध्यास्मम्‌. बर. ५-५-४ 5 तस्योपनिषदहरिलधिदेवतम्‌.
ब्रू. ५-५-३. ० तस्यैतस्य तदेव रूपं यदमुष्य रूपम्‌. छां. १-७-५,
7 ब्रह्म ज्येष्ठा वीर्या संश्तानि ब्रह्माग्रे ज्येष्ठं दिवमाततान । ब्रह्म भूतानां प्रथमो-
त जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥ यावान्‌ वा अयमाकाशः तावाने-
षोऽन्तदैदय आकाशः - छां, ८-१-३.
140 क्रियासारे

[३-३-२४ पुरुषविद्यायामपि चतरेषामनास्नानात्‌|


" ताण्डिनां ्राह्मणे चापि विद्या पुरुषसंक्ञिका ।
उक्ताः केचन धर्माश्च तैत्तिरीयकशाखिना ॥ १६२
तथा पुरषसंजञं च ° तस्यैवं विदुषः श्रृतो ।
तेत्तिरीयोपसेहार्या धमौय इतरत्र ये ॥ १६३
किं वा नैवोपसंहायां इलयवं विषये सति ।
इति तेषामनाम्नानान्नपसंहरणं भवेत्‌ ॥ १६४ .
[३-३-२५ वेयाद्य्थभेदात्‌]
मन्त्रा वेधा्थमेदादामिचारिककर्मणि ।
विनियुक्ताः प्रवग्यादौ नपसंहार्यता ततः ॥ १६५
[३-३-२६ हानो तूपायनशब्ददाषत्वात्‌ कुशाच्छन्दस्तुत्युप-
। गानवत्तदुक्तम्‌]
अस्ति चाश्वीयरोमाणि स्पेयं ताण्डिनां श्रतिः ।
हानं दुष्कृतमात्रस्य ज्ञानिनां प्रतिपादितम्‌ ॥ १६६
अथ कोषीतकीश्रत्याश्ुमे सुकृतदुष्कृते ।
ये ज्ञानिनां तयोहीने सुकृतं ज्ञातयः प्रियाः ॥ १६७
उपयन्त्यप्रियाः पापमिति^तत्रैव बाणितम्‌ ।
हानं क्चित्तयोरेव विभागेन प्रियाप्रिये ॥ १६८
उपायनं च यत्र स्याद्धानमेव ततः श्तौ ।
नोपायनं तत्र तृपायनं सन्निपतेन्न वा ॥ १६९
तत्र च श्रवणाभावात्सन्निपातो नहीति चेत्‌ ।
तथा विद्यान्तरत्वाचच नोपसहार एव चत्‌ ॥ १७०
1 पुरुषो वाव यज्ञः तस्य यानि चतुर्विंशतिवर्षाणि छां. ३-१६-१,
तै. नारायणे. ५२ अनुवाकः, 3 अश्च इव रोमाणि विधाय पापं चन्द्र इव
राहोुखास््रसुच्य छां. ८-१३-१. 4 तत्सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयः
सुङृतमुपयन्ति अप्रिया दुष्कृतम्‌-कौषीतकी. १-४,
तृतीयोपदे्यः 141

केवलायां चापि हानावुपायनमिदं मवेत्‌ ।


तच्छेषत्वाद्धयानवाक्यशचेषस्तृपायनं पुनः ॥ १७१
कुशानामविशेषेण बानस्पत्यत्वसंभवे ।
'ओदुम्बराः शाशरेति वाक्यशेषाद्यथा पुनः ॥ १७२
छन्द
तस्तृपधान्यादिसादश्यं प्रतिपादितम्‌ ।
एवं श्रत्यन्तरोपात्तोपायनं प्रतिपादितम्‌ ॥ १७३
[२-३-२७-२८ साम्पराये ततेठभाभावात्तथा ह्यन्ये, छन्दत
उभयाविरोधात्‌ ]
तथा ह्यन्ये "साम्पराये ततेव्यविरहादिति ।
विदुषां छन्दतवाप्यविरोधात्तथोमयोः ॥ १७४
साम्परायेऽप्यध्वाने वा हानं सुकरृतपापयोः ।
[३-३-२९ गतेरथवच्वसुमयथान्यथा हि विरोधः|
ननु स्यात्साम्परायेऽपि हानं सुदृतपापयोः ॥ १७५
अनर्थिका गतिः सा हि सङ्करप्या तत्कृते पुनः ।
सर्वगस्वेन च ब्रहम्रा्तशत्यनपेक्षणात्‌ ॥ १७६
अन्तरेण मतिं चात्र ब्रह्मप्रापेरसं मवात्‌ ।
सार्था गतिश्चोभयथाप्यन्यथा हि विरोधतः ॥ १७७
[३-३-३०-३१ उपपन्नस्तद्छक्षणाथ(पठन्धलौकवत्‌, यावद्‌ धिकार-
मवस्थितियांधकारिकाणाम्‌]
तक्षणार्थोपटन्धे्भतेरथेस्त॒ सङ्गतः ।
श्लानिनामपि सर्वेषां आधिकारं स्थितिमता ॥ १७८
[३-२-३२ अनियमः सर्वेषामविरोधः शब्दाचुमानाभ्यास्‌ ]
यत्रैव श्रयतेऽरवेदय्वं चानियमः खट ।
न च श्रृतिविरोधोऽस्ति “तद्य इत्थं विदुस्त्विति ॥ १७९
`
ओौदुम्
1 बराः
कशाः इति शाद्यायनिनः, वानस्पत्याः कशाः इति
कारापिनः. > साम्परायः-देदादपक्रमणकालटः. ४ ““ विज्ञानिनां च सर्वेषां
देवयानाङ्गता मता ` ` इति पाठान्तरम्‌. ५4 छां. ५-१०-१,
14: क्रियासारे

शब्दानुमाने चेवोमे चोक्तार्थप्रतिपादङे । ्


“८ शु्खकृष्णगती येते जगतः शाश्वत मते ॥ १८०
एकया यात्यनावृत्तिमन्ययावर्तते पुनः ।
[३-३-३३ अक्षरधियां त्ववरोधस्सामान्यतद्धावाभ्यामोप-
सद्‌वत्तदुक्तम्‌ |
अधिकारवतां यावदधिकारमवस्थितिः ॥ १८१
ताः सर्वत्रावरोद्धव्याः सर्वास्त्वक्षरवुद्धयः।
सामान्यतद्धावतश्च तदौपसदवन्मतम्‌ ॥ १८२
उद्वाद्श्चाखासिद्धानामध्वैयर्योग उच्यते ।
पुरोडाशग्रदानं तसपरोक्तमध्वयुकर्तकम्‌ ॥ १८३
प्रधानतन्त्रताङ्गानामिहाप्यक्षरतन्त्रता ।
यत्रापि त्विशेषाणामक्षरेणेव योजना ॥ १८४
[३-२-३४ इयदामननात्‌]
इयदामननाद्वाः सुपणं इत्यादिमन्त्रके ।
शतं पिवन्तावित्यादिमन्त्रे चाथर्वंशाखिनः॥ १८५
[३-२-३५ अन्तरा भृतग्रामवत्‌ स्वात्मनोऽन्यथा भदाञुपपत्तिरिति
चेन्नोपदेशवत्‌ |
विकयं फक नानात्वं प्राप विद्यामिधा इति ।
वियैकलत्वमथा्नानादितोयेतस्य केवलम्‌ ॥ १८६
विचैकलवं स्वात्मनश् भूतग्रामवदन्तरा ।
[३-३-३६ व्यतिहारो विरिषन्ति हीतरवत्‌
विचेकत्वे प्रतिवचो भदसङ्गतिरतर चेत्‌ ॥ १८७
नोपदेशाच विधक्यं यथा ^तत्वमसीति हि ।
व्यतीहारो विरिषन्ति हीतरे तं गुणा यथा ॥ १८८
` जगवद्धीता ८-२६. वेत. ४-६. 3 कठोपनिषत्‌ २-१
4 छान्दोग्ये ६-९-४,
तृतीयोपदशः 143
[३-३-३७-३८ सेव हि सत्यादयः, कामादीतरत्र तत्न
चायतनादिभ्यः]
सेव सत्यादयोद्यत्र चैकस्मिन्‌ संहताः पुनः ।
तत्रायतनसाम्येन कामादन्यत्र तत्र च ॥ १८९
कामानाञुपसंहारं विचेक्यं च विदुबुधाः ।
[३-३-३९.-४० आदरादलोपः, उपर्स्थितेऽतस्तद्वचनात्‌ ]
अरोपो द्यादराज्ज्ेयो वैश्वानरसमाद्ये ॥ १९०
उपस्थितस्तद्रचनात्तद्य क्तमिति श्रतेः ।
प्राणाशरिहोत्ररोपः स्याद्धोजने रोप एव चेत्‌ ॥ १९१
[३-३-४१ तन्निर्धारणानियमस्तदृ्टेः पथग्ष्यभ्रतिवन्धः फलम्‌ |
क्रतौ कमोङ्गविज्ञानस्य स्यादनियमः स्फुटम्‌ ।
तदृषटवैदवचनेः प्रथकमंफरं भवेत्‌ \ १९२
प्रतिबन्धो नैव कमे फलसिद्धाविति स्फुटम्‌ ।
[३-२-४२ पदानवदेव तदुक्तम्‌ |
प्रदानवत्तदुक्तं स्यात्सवर्गोपासने पुनः ॥ १९३
[३-३-४३ लिङ्गभृयस्त्वात्तद्धि वरीयस्तद्पि]
लिङ्कभृयस्त्वतस्तद्वि बरीयस्तदपि स्फुटम्‌ ।
[२३-३-४५-४७ पूथैविकल्पः+वत्‌, अतिदेशाच्च, विद्यैव तु
निधारणादश्ेनाच्, श्चत्यादिवखीयस्त्वाच्च न वाधः]
पूर्वो विकर्षः प्रकरणात्‌ स्यान्मानसवत्‌ क्रिया ॥ १९४
अतिदेशाच्च विधैव न क्रियाशेष ईरितः ।
तद्विद्या चित एवेति स्फुटं निर्धारणात्पुनः ॥ १९५
ददीनाच्चापि शरत्यादिबरीयस्त्वानन बाधनम्‌ ।
[३-३-४८-५० अनुबन्धादिभ्यः+क्तम्‌ › न सामान्या+पत्तिः,
परेण च दाब्द्स्य-।-वन्धः]
अञुबन्धादिकेभ्योऽत्र प्रज्ञान्तरप्थक्छ्वत्‌ ॥ १९६
1 यद्धक्त प्रथममागच्छेत्‌-छां. ५-१९-१.
144 किंयासारे

दृष्टश्च राजसृयादौ तदुक्तं पर्वतन्तरके ।


मानसग्रहसामान्यात्‌ क्र्वङ्गत्वं न चेष्यते ॥ १९७
परुषाथत्वोपलब्धे मत्युतो
र्यग न ।
'च्यते
अतौ वावेल्यादिमन्त्रे न रोकस्याप्रेभावना ॥ १९८
तत्परेण च शब्दस्य ताद्विध्यं लक्ष्यते पुनः ।
भूयस्त्वा्ुबन्धश्च न कमौङ्गतया पुनः ॥ १९९
ततो मनशिदादीनां सिद्धा विदयात्मतेव हि।
[३-३-५१ पक आत्मनः शारीरे भावात्‌ |
शरीरव्यतिरिक्तार्मा स्फुटं चह प्रसाध्यते ॥ २००
अत्रैक आहुभैतन्याद यस्त्वभिमताः पुनः।
आत्मधर्मता चान्तर्देहेनैव बहिः पुनः ॥ २०१
तस्मात्तदेरधर्माः स्युश्रेतन्याद्या गुणाः पुनः।
तस्माच्छरीरमारमेति प्रापे सूत्ररृदुक्तवान्‌ ॥ २०२
[२-३-५२ व्यतिरेकस्तद्धावभावित्वान्न तूपलव्धिवत्‌ |
व्यतिरेकस्तु तद्धावभावित्वान्नोपरब्धिवत्‌ ।
देहान्य आत्मा विज्ञेय इति सिद्धमतः स्पुटम्‌ ॥ २०३
[३-३-५३ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्‌ |
तते चाज्गाववद्धास्तु प्रतिवेदं तथेव च।
व्यतिष्ठरस्तु शाखासु चाविकञेषच्छरतेः पुनः ॥ २०४
[३-३.५७-५५ मन्त्रादिवद्राऽविरोघः, भूम्नः कतु -......दशयति)
मन्बादिवद्वाऽविरोधः शाखान्तरगतं परम्‌ ।
समस्तरेवभूम्नशव ो तु प्रमाणवत्‌ ॥
पासनं २०५
सवीङ्गयुक्तदशीदिक्रतुवचच समीरितम्‌ ।
तथा हि दशेयत्येषा ज्यायस्त्वं श्रतिरेव हि ॥ २०६
[+ ©, च्म + [4 [8

1 स एष एव मृल्युयै एष एतस्मिन्‌ मण्डले पुरुषः, इलयनेन इति भावः.


2 अयं वाव रोक एषोऽश्चिचितस्तस्याप एव परिश्रिताः इति,
तृतीयोपदेशः 145
[२- ३-५६-५७ नानाशब्दादिभदात्‌ , विकल्पोऽविशिष्फरत्वात्‌]
मिन्नान्येबोपासनानि तत्र शब्दादिभेदतः।
अविशिष्टफलत्वाच्च विकलपोऽन्याय्य एव हि ॥ २०७
[३-३-५८-९ काम्यास्तु, अङ्गेषु]
यथाकामं पञचीरन्‌ काम्यास्तु किर तन्न वा ।
पवहेतोरभावेन चेच्छायुष्ठानसङ्गतेः ॥ २०८
उपासनाङ्गाववद्धा सथुच्चयाथवा न वा।
यथाश्रयाः पदाथाः सथुच्ीयन्ते तदाश्रयाः ॥ २०९
[३-३-६०-२ शिष्टेश्च, समाहारात्‌ , गुणसाधारण्यश्चतेश्च]
प्रत्यया अपि चैवं च दिष्टशवापि तथा भवेत्‌ ।
समाहाराचच तत्वं गुणसाधारणशरुतेः ॥ २१०
[३-३-६३-७ नवा तत्सहमभावाश्चतेः, द शनाच्च]
न यथाश्रयभावो वा तत्स्वभावाश्चतेरिति ।
प्रत्ययासहमभावस्य दशनाच्च श्तौ पुनः ॥ २११
तस्मादपि यथाकाम्यमिव्येवं च प्रपञ्चितम्‌ ।
वेदान्तजन्यज्ञानस्य पुरुपार्थेकरहेतुता ॥ २१२
पादः
इति तृतीये तृतीयः

[अथ चतुथः पादः । पादा्थ॑सङ्गहः]


सहकारिविभेदाश्च निरुप्यन्ते मयाधुना । |
बेदान्तजन्याद्िज्ञानात्‌ पुरुषार्थो हि सिध्यति ॥ २१३
(३-४-१ पुरुषार्थो ऽतदराब्दादिति बादरायणः]
बादरायण आचार्यो मन्यते "तरति श्तेः ।
[३-४-२ शेषत्वात्‌ पुरुषार्थवादः यथान्येष्विति ज्ञमिनिः]
करैतवेनात्मनः कमेशेपत्वाज्जञानमप्यथ ॥ २१४
1 तरति शोकमात्मवित्‌,
ए. 8454. 10
146 क्रियासारे

आञ्यावेक्षणवत्‌ कैरसस्कारश्च तथा श्रुतिः ।


'्यदाङ्क चश्षुरेवादिर्थवादो यथा तथा ॥ २१५
[३-४-३५ आचारदशंनात्‌। तच्चरृतेः । समन्वारम्भणात्‌ |
आचारदशेनाज्जञानं काङ्ग तच्छतरपि ।
समन्वारम्भणाद्विवा कमांङ्गमिति निश्चितम्‌ ॥ २१६
[२-४-६-७ तद्वतो विधानात्‌ । नियमात्‌ |]
विद्यावतां कर्मविधेर्विद्या कमोङ्गमीरितम्‌ ।
नियमाचायुषः साङ्गे विनियोगाच कमेणिः ॥ २२७
विद्या कमीङ्गमित्येव विद्यायास्तु स्वतन््तः।
फरुसाधनतायां च कालाभविन केवलम्‌ ॥ २२८
विद्याचुष्ठानविरहग्रसङ्गाच ततः पुनः।
न विद्या पुरुषाथस्य हेतुरिल्यत्र चोच्यते ॥ ` २२९
[३-४-८ अधिकोपदेशात्त वादरायणस्यवं तद्‌शनात्‌ |]
जीवाधिकोपदेशात्त तस्य कमण्यकतता ।
न तज्ज्ञानस्य संस्कारतयेवं तत्फरश्तेः ॥ २३१
अवाद तवग्ुचितं तथा दशयति श्रतिः ।
भ्यः स॒रवज्ञः सर्वविच्च यस्य ज्ञानमयं तपः २२३२
तद्धादरायणमतमतियुक्ततरं हि तत्‌ ।
[३-४-९ तुस्यं तु ददनम्‌ ]
तुल्यत्वं दशितं विचाङ्गत्वेनापि च कमणि ॥ २३३
आचारस्योपपत्तश्च कमांङ्गत्वं च तावता ।
(३-४-१० असाव्निकी]
सार्वत्रिकं यञ्च “विदययेत्यादि कश्चतेः ॥
तद २३७
1 यदाद्धे चक्षुरेव आतृन्यसय ब्रह. > ऊवननवेह कर्माणि जिजीविषेच्छतं
समाः (दईज्ञावास्ये) इत्यनेनेति शोषः. > सुण्डक १-१-९. + छां. १-५-१०.
ठृतीयोपदेशः 147

वीयवत्तरता यत्र विषयाः कर्मेणः पुनः।


[३-५-११ विभागः शतवत्‌]
तत्र कमौङ्गविद्या सा या विद्या तु फलान्तरा॥ २३८
मोक्षप्रयोजनाच्ेव न तदङ्गमिति स्फुटम्‌ ।
समन्वारम्भणं शन्दादेभ्य इत्येव वणितम्‌ ॥ २३९
शते च दक्षिणत्युक्ते ऋत्विग्भ्यः प्रविभज्य च।
दीयते तद्रदेवा्र विभागः परिकीर्त्यते ॥ २४०
[३-४-१२ अध्ययनमाञ्रञेतः]
'अधीत्याचा्ङकुलत इत्यत्राधीतिमात्रतः।
कमौधिकारः प्रोक्तः स्यान्नैव विदावतः खलु ॥ २४१
इृष्टत्वेनाधीतिविधिर्थवोधेऽपि कारणम्‌ ।
अतो विद्यावतः पुंसो द्यधिकारो न चान्यथा ॥ ९१४२
(३-४-१३ नाविशेषात्‌]
सत्यं कमोवबोधे तु बह्मबोधस्य नाङ्गता ।
नहि कत्वन्तरज्ञानं क्रत्वन्तरमपेश्षते ॥ २४२
एवं विद्या न कमाङ्गं किं तु कर्माववोधनम्‌।
° ु्वननेवेह कमीणीत्यादौ तत्र प्रमाणके ॥ २४४
विद्या साधारणं कमे तथालुष्ेयमात्रकम्‌ ।
कर्मराब्देन सम्प्रोक्तं सकाम्यमविशेषतः ॥ २४५
[२-४-१४ स्तुतयेऽचुमतिषौ]
स्तुतयेऽनुमतिवपि कम यज्ञादिकं यदि ।
विद्यायाः पुरुषार्थस्य हेतुता न निषिध्यते ॥ २४६
उत्तरस्मिन्‌ तथा वाक्ये फलदेतुत्ववणनात्‌ ।
1 छां. ८-१५-१. इंश्ावास्ये. २
10#
148 क्रियासारे

[२-४-१५-१७ कामकारेण चैके । उपमर्द च । उध्वैरेतस्खु च


* रब्दे हि]
कामकारेण चाप्येके उपमदं च केचन ॥ २४७
आश्रमेषभ्वरेतस्सु विचैव श्रयते स्फुटम्‌ ।
न काम्यानि तु कममांणि तेषु सन्ति महात्मसु ॥ २४८
विद्या ततो न कमीङ्गमि
येवं श्चतिराह हि ।
' धर्मस्कन्धास्ततो यज्ञोऽध्ययनं दानमेव च ॥ २४९
प्रथमस्तप एवासौ द्वितीयो ब्रह्मचयेवान्‌ ।
तृतीयोऽल्यन्तसन्मानमाचार्ये चावस्राययन्‌ ॥ २५०
स्वै एते पुण्यलोका भवन्तीति श्वतीरणात्‌ ।
° ब्रह्मसंस्थाखरतत्वं च तथेतीति च दशनात्‌ ॥ २५१
उध्यरेतस्स्थाश्रमोक्ताः कृतम्रायाः श्रुतीरिताः ।
अतश्च वीरशेवानां मतमभ्यर्हितं श्रतम्‌ ॥ २५२
[३-४-१८ पराम जोमेनिरचोदनाञ्चापवदति हि ।]
पराम जेमिनिश्च तथेवाचोदनादिति ।
$ वीरहा वेत्यादिषेदस्तयेवापबदन्ति हि ॥ २५३
[३-४-१९ अनुष्ठानं बाद्रायणस्साम्यश्रतेः|
गार्हपत्यं त्वनुष्ठेयमाश्रमान्तरामित्यपि।
साम्श्चतेमन्यते च अनि बादरायणः ॥ २५४
[३-४-२० विधिव धारणवत्‌]
विधिव शधारणवद्यथाधस्तादिति स्थले ।
विधिराश्रीयते तद्रद्विधिरत्रापि गीयते ॥ २५९५
टैकाश्रम्यं विति प्राह गौतमोऽपि स्वधर्मके।
पराह्ादिहादिवाक्ये च बोधायनयुनिस्तथा ॥ २५६
1छां. २-२३. ट्छ. २-२३-२. >यज्ञ. 31-५-२. +अघस्ता-
त्समिधं धारयन्नजुद्रवेदुपरि हि देवेभ्यो धारयति,
तृतीयोपदेशः 149
तथाश्रमान्तराणां चाप्यदृष्टत्वमपीपठत्‌ ।
कथं गृहाद्रनाद्रेति'प्रल्यक्षेणाव्यवस्थिते ॥ २५७
आपस्तम्बप्रभृतयः प्रव्जेद्रह्मचथवान्‌ ।
तस्याश्रमविकस्पं चाप्येके त्रुवत इत्यपि ॥ २५८
अत एवाश्रमाचारराहित्य वीरशैवके ।
अत्या्र्मायधरममाश्च बहवो भान्ति चागमे ॥ २५९
त एव चपिंमिदैष्टा स्वस्वधर्मेषु नि्मिताः।
अतोऽपि वीरशेवानामाचारा बेदिकोत्तराः ॥ २६०
अतः पूरं मय प्रोक्तं पाशत्वं कमेणां पुनः ।
ब्रह्मज्ञानेन युक्तस्तु प्राप्यत्वं नान्यथा पुनः ॥ २६१
पाकस्य वह्विवज्ज्ञानं विना मोक्षो न सिध्यति।
इति युष्माभिरेवोक्तं तथेवागमसंहिताः ॥ २६२
ज्ञानप्रावल्यमत्राहुः कमेणां नाङ्गता पुनः।
वागदवैतं न कार्यं हि कार्यमाचरणेऽपि च॥ २६२
अत एवाहुरम्रतं लिङ्गं काटमिति `स्फुटम्‌।
अष्टावरणविज्ञानं पश्चाचाराचुवतेनम्‌ ॥ ` २६४
उद्रीथविदयासाम्येन वीर्यवत्वं प्रयाति हि ।
वीरैवाचारसङ्को वीर्यवत्तर उच्यते ॥ २६५
अभेदं च परस्त्य धर्मास्तषु च वणिताः।
गुरुरशङ्गं जङ्गमश्च त्रितयं चैकमेव हि ॥
अत एव पदोदाभिषचनं शिवलिङ्गके ।
कर्वन्त्यभेद दृष्टया च मेदकृत्पापमश्चते ॥ २६७
मनो यस्य तु सरभ्नं शिवि चैव चरे गुरौ।
स विज्ञानी च वेदान्तज्ञानी श्रृतिवि भागवान्‌ ॥ २६८
“~ 1 “स्तं ' इति पा.
150 क्रियासारे

वैभेददष्टया मल्येत्वं गुरोरिङ्गखय चाईमता ।


करलिपिताज्ञाततच्वास्ते तच्वज्ञानपराङ्युखाः ॥ २६९
गुरोश्वरस्य चाभेदं लिङ्गस्य च तथा भिदाम्‌।
यो जानाति स एवासौ नीलकण्ठो भवेहुधः ॥ २७०
अस्मत्प्रमाणजालं तु जागतिं किरणागमे ।
युष्मत्स्मृति पुराणेषु विस्तरेणैव वतेते ॥ २७१
[३-४-२१-२ स्त॒तिमात्रमुपाद्‌ानःददिति चन्नापृवैत्वात्‌,
भावरब्दाच्

स्तुतिमात्रमुपादानादितिचेन्न हि तत्तथा ।
अपृबैतवात्तदुद्रीथोपासनोक्तपराथ्यंता ॥ २७२
[३-४-२३ पारिष्ुवार्था इति चेन्न विरेषितत्वात्‌ |
'पारिषवाथा इति चेदाश्ख्यानश्रतयः पुनः ।
विदयेषितत्वात्पारिषुवमाचक्षीत च श्तौ ॥ २७३
पारिषुवा्था नैवेमा इति सम्यक्‌ सुनिधितम्‌।
[३-४-२४ तथा चेकवाक्यो पवन्धात्‌ |
*एकवाक्योपवन्धाच तथा चाख्यायिकाः पुनः ॥ २७४
अत एवागमेष्वेवशुक्ता आख्यायिका इति ।
[३-४-२५ अत एव चाद्मीनधनायनपेक्षा)
निगमागमसारुप्यं स्फुट एवाभवत्ततः ॥ २७५
इदानीं चिन्त्यते विद्या कर्मसपेक्षणा न वा।
विचयाया; पुरपाथेस्य हेतुतायां च केवलम्‌ ॥ २७६
अ्नीन्धनादिकमनपेक्षा स्यादिति चेच्छृणु ।
(२-४-२६ स्वपिक्षा च यज्ञादिश्चनेरश्ववत्‌|
सवपिक्षा च "यज्ञादिश्तेरश्चवदीरता ॥ २७७
1 आख्यानानि दौसन्तीति विहि ताख्यान हासनार्था इत्यः. 2 श्रेतपेतुर्हा
रुणेयआस (छी. ६-२-१) इत्यादयः. 3 आस्मावा अरे इत्यादि बिद्याबिधिनैक
वाक्यत्वात्‌. ५ तमेवं वेदानुवचनेन बाह्मणा विविदिषन्ति (बृ. ६-४-२२).
तृतीयोपदेश 151

[३-४-२७ इामदमादपेतः स्यात्‌ तथापि तु तद्धिेस्त-


दङ्गतया तेषामप्यवद्यानुष्ठयत्वात्‌ |]
शचान्तिदान्त्याद्यपेता स्यात्तत्तथापि त॒ तद्विधेः
विद्याङ्गत्वेन दान्त्यादिविधेः'तस्मादिति श्रतेः ॥ २७८
तेषामावश्यकतयानुष्टेयत्वात्तथैव हि ।
कमीपचैव विद्येति राद्धान्तितमभूत्तथा ॥ २७९
[२-४-२८ सर्यान्नाचमतिश्च प्राणात्यये तदशनात्‌ |
श्रूयते प्राणसंवादे छान्दोग्ये न शह वा इति।
“एवं विदीत्यादिवाक्यात्‌ किंचनानन्नामित्यपि ॥ २८०
स्ैमस्यादनीयं च भवतीत्यथ ईरितः।
सवान्नानुज्ञानमिदं कि शमादि मदुच्यते ॥ २८१
विद्याङ्गं बोत युत्य्थं क्रं बा सङ्कीत्यते पुनः ।
किं तावत्‌ प्रा्षमधुना तावद्विधिरिति स्थितम्‌ ॥ २८२
उपदेशस्तस्प्वत्तिविशेषकर उच्यते ।
अत एव प्राणविद्यासन्निधानात्तथा पुनः ॥ २८३
तदङ्गत्वेन नियमनिवृत्तिरुपदिश्यते ।
मश्ष्यामक्ष्यविवेकाथशाखव्याधात एव चेत्‌ ॥ २८४
वाधोपपत्तस्सामान्ये बिकेषोद्धावनादिति ।
एवं प्रानि वयं त्रमस्तत्वमागानुसारतः ॥ २४५
सवोननाुज्ञानमिदमत्र नैव विधीयते ।
श्रतावथ विभक्तिर्न युक्तं कल्पयितुं न च ॥ २८६
अशक्यार्थिधानत्वात्‌ श्वादिमयादमव्र दि ।
प्राणस्यान्नं तंथवाक्त्वा `नेवावेदाते कचन ॥ २८७

1 तस्मादेवं बिच्छान्तो दान्त उपरतस्तितिष्चुः (वृ. ६-४-२२). नदह
वा अस्यान्नम्‌ (च, ८-१-१६) भ्न ह वा एवं विदि किञ्चनानन्नम्‌
(छा. ५-२-५१).
152 | क्रियासारे

अन्नं न भवतीत्येवं छान्दाग्योपनिषच्छरतिः।


न श्वादिमर्यादमन्नुपभोक्तं हि शक्यते ॥ २८८
प्राणस्यान्नाभेदं स्वमिति चिन्तयितुं पुनः । `
तस्मात्पराणानविज्ञानप्रश्ंसार्थोऽयम्त्र हि ॥ २८९ .
सर्वा्नानुज्ञानविधिस्तदेतन्नेति निणयः। |
परस्यामापदि पुनः सर्वस्याप्यद्नीयता ॥ २९०
(३-४-२९-३० अवाधाञ्च, अपि स्मयेत)
"आहारशुद्धौ सत्वस्य शुद्धिरिलेवमा
दिका ।
श्रुति बाध्यते तस्मादपि च °स्मथेते पुनः ॥ २९१
बिदुषोऽविदुषश्चाविशेषेणव बहुस्थले ।
प्राणसंशयमापन्नो योऽन्नमत्ति यतस्ततः ॥ २९२
न लिप्यते स पापेन पश्मपत्रमिवाम्मसा।
(२-४-३१ शब्दश्चातो ऽकामकारे |
$ शब्दे चातोऽकामकारे ह्यनननप्रातिषेधतः॥ २९३
(३-७-३२ विहितत्वाच्चाश्रमक
मौपि]
विदहितत्वादाश्रमोक्तकमं मोक्ैकमाधनम्‌ ।
[३-४-३३-३५ सहकारित्वेन च, सर्वैथापि त एवोभयलिगात्‌
अनभिभवञ्च दरयति
सहकारितया चापि पुरुषार्थेकटेत॒ता ॥ २९४
नान्यः पन्थेति वाक्येन मागौन्तरानिपेधतः ।
अत्याश्रमीयधर्मास्तु वीररैवे समीरिताः ॥ २९५
तेषां विचाङ्गता प्रोक्ता नान्यथेति हि निश्वयः।
ब्रह्मचयौदिसम्पनने हेशानशितवकरृतेः ॥ २९६
1 छा. ७-९६-२. 2 प्राणसंश्ञयमापन्न इत्यादि वक्ष्यमाणरीया इयथः.
3 तस्माद्राह्मणः सुरां नपिबति पाप्मना नोर्सृजा इति (कठसंहिता).
+ पुरुषसूक्तम्‌ .
तृतीयोपदे शः 153

[३-४-३६-३८ अन्तरा चापि तु तदष्ेः, अपि स्मत,


~ विरषासुग्रदश्च]
अन्तरापि तु तदृष्ेरपि च `स्म्ेते पुनः ।
विशेषानुग्रहाच्ापि विद्यायाः संभवे पुनः ॥ २९७
°जप्येनेव तु संसिष्येज्ज्ञानवान्नात्र संशयः ।
कुयदन्यन्न वा कुर्यान्मन्तरज्ञानी स उज्यते ॥ २९८
[३-४-३९.४० अतस्त्वितरज्रथायो लिङ्गाच्च, तद्भतस्य
तु नात-{-भावमभ्यः,
+ लिङ्खाचातस्तु तज्ञयायस्त्वपवगौकसाधनम्‌ ।
तद्भूतस्य तु तद्भावो नियमाचापि जेमिनेः।
[३-४-५१ न चाधिकारिकमपि पतनाचुमानात्तदयागात्‌ ]
नचाधिकारिकमपि पतनस्यानुमानतः ॥ २९९
तदयोगाच्च सवै तदुक्तमत्र समञ्जसम्‌ ।
[३-४-४२ उपपूवैयपीत्येकरे भावमा नवत्तदुक्तम्‌ ]
उपपातकमित्येके मधुमांसाशने यथा ॥ ३००
व्रतरोपे च संस्कारस्तथात्रापीति मन्वते ।
[३-४-४६-४४ बहिस्तूभयथापि स्मरुतराचाराच्च, स्वामिनः
फलश्चतेरित्यात्रयः]
“बहिस्तूभयथाप्यत्र सस्मृतराचारतोऽपि च ॥ ३०१
फरश्चतेः स्वामिन इत्यात्रेयो मन्यते पुनः ।
“एवं दृष्टौ पश्चविधे सामोपास्त इति श्रतेः ॥ ३०२
1 ज्ञप्ये नेत्यादि वक्ष्यमाणरील्या. > जप्येनापि च संसिध्येत्‌ ब्राह्यणोनात्र
संशयः । कुर्यादन्यन्नवाकुर्याव्‌ मैत्रीबाद्यणडच्यते इति तु मनुस््रतौपाठः (मनु.
२-८७). 8 अनाश्रमी न तिष्त्त दिनमेकमपि द्विजः इत्यादिस्मृतिः. + आरूढो
नैष्ठिकं धर्म यस्तु प्रच्यवते नरः । प्रायश्चित्तं न परयमि येन शुध्येत्स आन्महा
आभ्नेय (१६-५-२३) इति तस्य पातकत्वस्मरतेरिलयथैः. ? ब्रह्मवि्यावहिष्कृताः
इत्यथैः. ० छां. २-२-२३.
154 क्रियासारे

[२-४-४५ आत्विज्यामेत्यौडलोमिः तस्मे हि परिक्रियते]


आतिज्यमित्यौडलोमिस्तत्परिक्रियते यतः ।
"तेश्च यां वैकां चेति यजमानस्य तत्फलम्‌ ॥ ३०३
[३-४-४६ सहक्रायेन्तरविधिः पक्षेण
+ विधिः]
भ्सहकार्यन्तरविधिहद्‌ारण्यके पुनः ।
पाण्डित्यवास्यमोनानां विधिरेव विभक्तितः ॥ ३०४
पक्षेण तु ततीयं तु दृष्टो वरिद्यादेवत्‌ पुनः ।
[३-४-४७ कृत्स्नभावान्न गृहिणोपसंहारः]
कृत्स्नमावाज्ञ गृहिण उपहार उच्यते ॥ ३०५
(३-४-४८ मोनवदितरेषामप्युपदे
शात्‌]
*उपदेशान्मौनवादितरेषामपि च स्फुटम्‌ ।
[३-४-४९ अनाविष्कुर्वन्नन्वयात्‌|]
वालो यथानाविष्डुमैन्न्वयारस्फुटमेव हि ॥ ३०६
[३-५-५० दैदिकमस्तुतप्रतिवन्ध तदरौनात्‌ |
्रस्तुतातप्रतिबन्धे ^तदरीनादैदिकं पुनः ।
[३-४-५१ एवमक्तिफलटानियमः तद्वस्थावश्तेः
तद्‌वस्थावधतः|
तस्माद्राद्धान्तिकश्रैवमिह बायुत्र वा एरम्‌ ॥ ३०७
अपवर्गफलक्व हि विद्याया ब्रह्मणो न वा ।
नेति तावत्‌ प्राप्रमभूद्रह्मविद्याविदामपि॥ ` ३०८
वामदेवादिकानां च तजन्मान्तरद शनात्‌ ।
एवं प्राप्न बयं त्रमस्तदवस्थावधारणात्‌ ॥ ३०९
प्यांवै कां च (अथव, 2 पाण्डित्यं नि्वि्यवाल्ये नतिष्टारोनि
(ब. ५-५4-4). 3 ब्रह्मसस्थोऽगतत्वमिति (छं. २-२३-१). 4 यदेव विद्यया
(जं. १ १-१०).
तृतीयोपदेशः 15

' तस्य तावदिति श्चलया मोक्ष्ये सम्पर्स्य इत्यषि।


प्ारन्धकमीणि क्षीणे स्वपवर्गस्थ वर्णनात्‌ ॥ ३१०
वामदेवादिकानां च प्रारन्धेनैव कमेणा ।
देहान्तरारम्भणाच्च प्रारब्धस्य तु रसक्षये ॥ ३११
मुक्तिरित्यविरोधस्तु सम्यगेव निरूपितः ।
इति तृतीयाध्याये चतुर्थः पादः । समाप्तश्चाध्यायः.
[हेवधर्माणां प्रधानतया सुक्तथङ्गत्वम्‌। |
वीररौवोक्तर्मास्त॒ बक्षविद्योपयोगिनः॥ ३१२
नेवं स्युः पश्चधमोस्ते शरुताः कामफरग्रदाः ।
सामरस्यं च लिङ्गस्य तथेवाङ्गस्थ च दयोः ॥ ३१३
[परश्नोत्तरमुखेन तदाद्यै संवादनारम्भः।]
अस्मिनर्थे प्रमाणानि हवेषु प्रसरन्ति ि।
साध्यसाधनखण्डेषु मुनीनां प्रभरूपतः ॥ ३१४
बन्धमोक्षस्वरूपं च ब्रूहि सरवाथेवित्तम ।
बन्धमोक्षं तथोपायं वक्ष्येऽहं श्रुणुतादरात्‌ ॥ ३१५
[मुक्तमोक्षयोः स्वरूपम्‌ ।]
्रकृत्याद्य्टबन्धेन निक्तो मुक्तं उच्यत।
परकृत्यादिव्लीकारो मोश्व इत्युच्यते बुधेः॥ ३१६
बद्धजीवस्तु निगक्तो युक्तजीवः स उच्यते ।
[अषौ प्रकृत :4]
प्रकृत्यग्रे ततो बुद्धिरहङ्कारो गुणात्मकः ॥ ३१७
पश्चतन्मात्रं इत्येते ह्यष्टौ प्रकृतयः स्मृताः ।
[देहकमेणोः परस्परहेलुकत्वम्‌ |]
्रकृत्यादष्टजं देहं देहजं कमे तृच्यते॥ ३१८
1 छान्दोग्ये ६-१-४२.
156 कासार
पुनश्च कर्मजं देहं तज्जं कम पुनः पनः।
। [शरीर मेदाः फर च ।]
शरीरं त्रिविधं ज्ञेयं स्थलं सृष्ष्प च कारणम्‌ ॥ ३१९
स्थं तु भोगदं प्रोक्तं सृ्ष्ममिन्दरियभोगदम्‌।
कारणं त्वात्ममोगार्थं जीवकमांनुरूपतः॥ ३२०
सुखदुःख पूण्यपायैः कपरभिः एरपश्चुते।
तस्माद्धि क्रज्वा हि बद्धो जीवः पुनःपुनः ॥ क
सरीरत्रयकैभ्यश्चक्रवद्धाम्यते सदा ।
[कमेनिवारणोपायः]
चक्रश्रमनिवृत्य्थं चक्रफतौरमीडयेत्‌॥ २२२
[परमेश्वरस्वरूपम्‌ तन्मदहिमा च]
प्रकृत्य दिमहाचक्रं प्रकृतेः परतः शिवः।
चक्रकतौ महेशो हि प्रकृतेः परतो यतः॥ २२३
पिबतीवाथ वमति जीवो रकाराजकं यथा ।
शिवस्तथा प्रकृ्यादीन्‌ वश्चीकृत्याधितिष्ठति ॥ ३२४
सर्वं वशीकृतं यसात्तसाच्छिव इति स्मृतः
शिब एव हि सर्वज्ञः परिपूर्णश्च निस्पृहः ॥ २२५
सर्वज्ञता ठपषिरनादिबोधः
खतन्त्रता नियमलुप्तश्चक्तिः।
अनन्तश्चक्तिश्च महेश्वरस्य
षण्मानमैश्वयैमवैति बेदः॥ ३२६
अतः शिवप्रसादेन प्रकृत्यादि वं भवेत्‌।
(शिवप्‌जाविष्धः फलं च।
रिवगप्रसादलाभाथं शिवमेव प्रपूजयेत्‌ ॥ ३२७
ठृतीयोपदेशः 157

निस्पृहस्य च पूर्णस्य तस्य पूजा कथं भवेत्‌।


किवोदेशङ्ृतं कमं प्रसादजनकं भवेत्‌ ॥ ३२८
लिङ्गबेरे भक्तजने रिवयुदिश्य पूजयेत्‌ ।
कायेन मनसा वाचा धनेनापि च पूजयेत्‌ ॥ ३२९
पूजयेत्तु महेशं हि प्रृतो परमं शिवम्‌ ।
प्रसादं इर्ते सत्यं पूजकस्य विशेषतः ॥ २३२०
शिवग्रसादात्कर्मादं क्रमेणैव वश भवेत्‌ ।
'करमारंमात्‌ समाप्तयन्तं यदा स्व वशं भवेत्‌ ॥ २३३१
तदा मुक्त इति प्रोक्तः स्वात्मारामो विराजते ।
[शिवसराखोक्यस्वरूपम्‌ ]
प्रसादात्परेभश्चस्य कमं देहं यदा वशम्‌ ॥ ३२३२
तदा वे शिवरोके तु वासः सालोक्यमुच्यते ।
[तत्लामीप्यस्यरूपम्‌ ]
समीपं याति साम्बस्य तन्मात्रे च वर्षं गते ॥ २३२२
तत्सामीप्यमिति प्रोक्तं शिवस्यैव प्रसादतः।
[सारूप्यस्वरूपम्‌ |
पुनः शिवप्रसादेन स्वाहङ्कारे व्च गते ॥ २३२४
तदा तु शिवसारूप्यमायुधाचेः क्रियादिभिः।
[सार्िस्वरूपम्‌ |
महाप्रसादलामेन बुद्धिश्चापि वशे भवेत्‌ ॥ २२५
बुद्धिस्तु कार्यपरदृतिस्तत्साष्टिरिति कथ्यते ।
[सिायुज्यस्वरूपम्‌ ]
पुनर्महाप्रसादेन प्रङृतिरवशमेष्यति ॥ २३२३६
शिवस्यामानमैश्वयं तदा रन्धं भवेत्स्वतः ।
। 1 कर्मारंभग्रकृलयन्ते (पा).
158 क्रियासारे

सार्वज्ञाद्यं शिवैश्वयै रुर्ध्वा स्वात्मनि राजते ॥ ३२७


तत्सायुज्यमिति प्राहूर्वेदागमपरायणाः ।
[ततो सक्तिः]
एवं क्रमेण पक्तिः स्याधिङ्गादौ पूजया स्वतः ॥ ३३८
अतः शिवप्रसादाथं क्रियायः पूजयेच्छिवम्‌ ।
[मुमृ्रृणां काटक्षेपक्रमः)
शिवक्रिया शिवतपः शिवमन्त्रजपः सद्‌ा ॥ ३३९
शिवज्ञानं शिवध्यानमुत्तरात्तरोत्तरमभ्यसन्‌।
आसुपनेरामतः कालं नयदवे शिवचिन्तया ॥ ३४०
सल्यादेभिश इसुमेरर्चयन्छिवमेभ्यति ।
[लिङ्गप्जाविधानप्रश्चः
इति श्रुत्वा तु तत्सवं नयः पुनरवुवन्‌ ॥ २३४१
लिङ्गादौ शिवपूजाया विधानं ब्रूहि सुव्रत ।
[तदुत्तरारम्भः|

लिङ्घानां च क्रमं वक्ष्य यथावच्छरृणुतादरात्‌ ॥ ३४२


[सक्षमलिङ्गम्‌]
तदेव लिङ्ग प्रथमं प्रणवं सा्वेगामिकम्‌।
क्ष्मं प्रणवरूपं हि बक्ष्मसूपं तु निष्करम्‌ ॥ ३४३
स्थृरलिङ्खं त॒ सकरं तत्पश्चाक्षरयुच्यते ।
तयोः पूजा जपः प्रोक्तः साक्षान्मोकप्रदे उमे ॥ ३४४
[भूताङ्गानि]
पोरुषग्रकृती भ्रतिलिङ्खानि सुबहूनि च ।
तानि विस्तरतो वक्तु शिवः कता न चापरः ॥ २४५
ठृतीयोपदेशः 159
[लिङ्विश्षेषमेदाः]
भूविकाराणि लिङ्गानि ज्ञातानि प्रत्रवीमि वः।
स्वयम्धुलिङ्क प्रथमं विन्दुलिङ्गं दितीयकम्‌ ॥ ३४६
प्रतिष्ठितं चरं चैव गुरुरिङ्ग च पञ्चकम्‌ ।
[तत्राद्यस्य स्वयस्मुलिङ्गत्वे हेतुः, तत्पूजाफट च]
देवपितपसा तुष्टः सान्निध्याथं तु ` तत्त वै ॥ ३४७
पृथिव्यन्तर्गतः शम्युवींजं वे नादरूपतः ।
स्थावराङ्करवद्भमिगद्धि्य ग्यक्त एव सः ॥ ३४८
स्वयं भूतं जातमिति स्वयम्भूरिति तं विदुः ।
तद्िङ्गपूजया ज्ञानं स्वयमेव प्रवधेते ॥ ३४९
[तद्िङ्गस्चनाक्रमाः, तत्प्रतिष्ठादेकं च]
सवर्णेन छतं शेवं पृथिव्यां स्थण्डिलेऽपि वा ।
स्वहस्ताषटिखितं लिङ्क शद्ध प्रणवयन्त्रकम्‌ ॥ ३५०
यन्त्रलिङ्ख समारभ्य प्रतिष्ठावाहनं चरेत्‌ ।
बिन्दुनादमयं लिङ्ग स्थावरं जङ्गम च यत्‌ ॥ ३५१
भावनामयमेतद्धि शिबो द्रष्टा न संश्चयः।
यावद्विश्चस्यते शम्भरस्तावत्तस्मे फरभ्रदः ॥ ३५२
स्वहस्ताष्टिखिते यन्त्रे स्थावरादावद्रत्रेमे ।
आवाह्य पृजयेच्छम्थुं षोडशेरुपचारकेः ॥ ३५३
स्वयभेश्व्यमामरोति ज्ञानमभ्यासतो भवेत्‌ ।
देवैश्च ऋषिभिश्ापि स्वात्मसिध्यथेमेव हि ॥ ३५४
समन्त्रेणात्महस्तेन कृतं यच्छुदधमृतरे ।
शुद्धभावनया चेव स्थापितं लिङ्गमुत्तमम्‌ ॥ २५५
160 क्रियासारे

तिङं पौरष प्राहुस्तत्प्रतिष्ठितपुच्यते ।


तद्धिङ्गपूजया नित्यं पौरैशवर्यमामुयात्‌ ॥ २५६
महाद्धिश्ैव शाखे राजभिश्च महाधनैः ।
शिल्पेन कल्पितं लिङ्क मन्त्रेण स्थापितं च यत्‌ ॥ २५७
प्रतिष्ठितं प्राकृतं हि प्रा्तैश्वयंभोगदम्‌ ।
यदेतं च नित्यं च तद्धि प्राकृतुच्यते ॥ २५८
लिङ्गं नाभिस्तथा जिद्या नासाग्रं च शिखा क्रमात्‌ ।
केटयादिपु त्रिकोणेषु लिङ्गमाध्यासिकं चरम्‌ ॥ २५९
पथेत पौरुषं प्रोक्तं भरतं प्राकृतं विदुः ।
वृक्षादि पौरष ज्ञयं गुरमादि प्रातं विदुः ॥ २६०
पाकं प्राकृतं ज्ञेय शालिगोधूमपौरुषम्‌ ।
देश्यं पौरुषं विद्यादणिमाद्य्टसिद्धिकम्‌ ॥ २६१
सुस्रीधनादि विजयं प्राङरतं प्राहुरास्तिकाः ।
यावद्िश्वस्यते शम्ुस्तावत्तस्मै फलप्रदः ॥ ३६२
प्रथमं चरलिङ्कघु रसलिङ्ग प्रकथ्यते ।
शिलालिङ्गं ब्राह्मणानां सवैकामफरप्रदम्‌ ॥ २६२
रतरलिङ्कं कषत्रियाणां महाराज्यग्रद्‌ युम्‌ ।
स्वणेलिङ्ग तु वैश्यानां महाधनधतां प्रदम्‌ ॥ २३६४
मृष्िङ्गं च तु शुद्राणां महदैश्वयेदं विदुः ।
स्फाटिकं वाणारिङ्गं च सर्वेषां स्वैकामदम्‌ ॥
स्वीयाभवेऽन्यदीयं त॒ पजायां न निषिध्यते ।
२९५
स्रीणां तु पार्थिवं सिङ्ग सभणां विशेषतः ॥ २३६६
विधवानां निवृत्तानां रसलिङ्गा्यनुक्रमम्‌ ।
बास्ये बा यौवने वापि वाधके वापि सुव्रताः॥ २३६७
शुद्धस्फटिकलिङ्ग तु स्रीणां तत्स्ंभोगदम्‌ ।
प्रदत्तानां पीटपूजा स्वामीष्टम्रदा यवि ॥ २६८
ठृतीयोपदेशः 161

पात्रेणेव प्रवृत्तस्तु सर्वपूजां समाचरेत्‌ ।


अभिषेकान्तनेवेद्यं शाल्यन्नेन समाचरेत्‌ ॥ ३६९
१¶जान्ते स्थापयेष्धिङ्गं पुटे शद्ध परथग्गृहे ।
करपूजानिवृत्तानां स्वभोज्यं तु निवेदयेत्‌ ॥ २७०
निब्त्तानां परं घक्ष्मं लिङ्गमेव बिरिष्यते ।
विभृत्यम्यर्चनं छयादिभ्रतिं विनिवेदयेत्‌ ॥ ३७१
पूजां कृत्वाथ तद्धिङ्गं शिरसा धारयेत्सदा ।
विभ्रतिखिविधा प्रोक्ता लोक्वेदरिवापरिभिः ॥ २३७२
लोकाञ्चेयमथो भस्म द्रव्यजुभ्यथमावदहेत्‌ ।
मृदारुलोहरूपाणां धानानन्यांस्तथेव च ॥ ३७३
तिलादीनां द्रवाणां च वस्नादीनां तथैव च ।
तथा पयपितानां च भस्मना शुद्धिरिष्यते ॥ २७४
शुनादिदूषितानां च भस्मना शुद्धिरिष्यते ।
सजलं निर्जलं भस्म यथायोग्यं तु योजयत्‌ ॥ ३७९५
वेदाभरिजं तथा भस्म तत्कर्मान्तिषु धारयत्‌ ।
मन्त्रेण क्रियया जन्यं कर्माग्नौ मस्मरूपधृत्‌ ॥ २७६
तद्धस्मधारणात्कमं स्वारमन्यारोपयेद्धिजः ।
अधोरेणात्ममन्तरेण बिख्वकराषं प्रदाहयेत्‌ ॥ २७७
शिवाभ्निरिति विख्यातस्तेन दग्धं शिवाभिजम्‌ ।
कपिलागोमयं पूवंकेवरं गव्यमेव वा ॥ २३७८
शम्यश्चत्थपलाश्चान्वा वटारग्बधबिस्वकान्‌ ।
शिवाभरिना दहच्छुदधान्‌ तद्र मस्म शिवापैजम्‌ ॥ २७९
दभा्नो वा दहेत्काशान्छिवमन्त्रं समुच्चरन्‌ ।
सम्यक्‌ संशोध्य वखेण नवङ्म्भे निधापयेत्‌ ॥ ३८०
मदीप्त्यथं हि सङ्ख्यं मन्यते पञ्यतेऽपि च ।
भस्पशषब्दाथेमेवं हि शिवः पूर्वं तथाकरोत्‌ ॥ ३८१
ए. 8484. 11
162 क्रिय।सारे

यथा स्वविषये राजा सारं गृह्णाति यत्करम्‌ ।


यथा मनुष्याः सस्यादीन्‌ दश्ध्वा सारं भजन्ति वै ॥ २८२
यथा हि जाटराभिश्च मक्ष्यादीन्विविधान्‌ बदुन्‌ ।
जग्ध्वा सारतरं सारात्स्वदेहं परिपु्यति ॥ ३६२ ॥ २३८३
तथा प्रपश्चकर्तीपि स शिवः परमेश्वरः ।
स्वाधिष्ठेयप्रपश्चस्यादग्ध्वा सारं गृहीतवान्‌ ॥ ३८४
दग्ध्वा प्रपञ्चं तद्भस्म स्वात्मन्यारोपयच्छिवः।
उद्धलनेन व्याजेन जगत्सारं गृहीतवान्‌ ॥ २८५
स्वरलं स्थापयाम।स स्वकोशे हि शरीरके ।
केशमाकाशसारेण वायुसारेण वै मुखम्‌ ॥ ३८६
हृदय चाभ्िसारेण ह्यपां सारेण वै कयम ।
जा चावनिसारेण तद्वत्सवं ङ्गकम्‌
तद ॥ ३८७
ब्रह्मविष्ण्वोश्च रुद्राणां सारं चेव त्रिपुण्ड्कम्‌ ।
तथा तिलक्ृरूपेण रलाटान्ते महेश्वरः ॥ ३८८
स्ववृद्धया सवमेतद्धि मन्यते स्वयमित्यसो ।
प्रपश्चरससवंस्वमनेनैव वशीकृतम्‌ ॥ २८९
तस्मादस्य वशषीकतौ नास्तीति स रिवः स्रत: ।
यथा सर्वमृगाणां च हिंसको स्रगर्हिंसकः ॥ ` २९०
अस्य हिंसामृगो नास्ति तस्मात्सह इतीरितः ।
द नित्यसुखमानन्द मिकारः पुरुषः स्मृतः ॥ २३९१
वकारः शाक्तेरमरतं मेलनं श्षिव उच्यते ।
तस्मदिव स्वमात्मानं शिवे त्वाचयेच्छिवम्‌ ॥ ३९२
तस्मादुद्धूलनं पूवं त्रिपुण्ड धारयत्परम्‌।
पूजाकाले हि सजलं शुद्धयथं निजटं मवेत्‌ ॥ ३९३

1 भब्रदधया-पा.
तृतीयोपदेश्चः

दिवाबा यदिवा रलौ नारी बाथ नरोऽपि वा।.


पूजाथं सज भस्मं त्रिपुण्ड चैव धारयेत्‌ ॥ २३९४.
त्रिपुण्ड सजलं भस्म धृत्वा पूजां करोति यः।
शिवपूजाफलं साङ्गं तस्येव हि सुनिशितम्‌ ॥ २९५
भस्म वरै शिवमन्त्रेण श्रत्वा ह्यल्याश्रमी भवेत्‌ । `
शिवाश्रमीति सम्प्रोक्तः शिवैकपरमो यतः ॥ २९६
रिवव्रतेकनिष्ठस्य नाक्ञौच न च सृतकम्‌ ।
ललाटाम्रे सित भस्म 'तिल्कं धारयेत्पदा ॥ ३९७
स्वहस्तादुरुहस्ताद्रा शिव मक्तेकरक्षणम्‌ ।
गुणान्‌ रुन्ध इति प्रोक्ता गुरुशब्दस्य विग्रहः ॥ ३९८
सविकारान्‌ राजसादीन्‌ गुणाद्‌ रून्ध व्यपोहति ।
गुणातीतः परशिवो `गुरुरूपयुपाश्चितः ॥ ३९९
गुणत्रयं व्यपोद्याग्रे शिवं बोधयतीति सः ।
विश्वस्तानां तु शिष्याणां मुरूरित्यीभधौयते ॥
तस्माहुरुशरीरं त॒ गरुरिङ्गं भवेद्ुधाः ।
गुरुलिङ्कस्य पूजा तु गुरुदयश्रषणं भवेत्‌ ॥ ४०१
श्रतं करोति शुश्रूषा कायेन मनसा गिरा ।
उक्तं यद्धुरुणा पूवं शक्यं वाश्ञक्यमेव वा ॥ ४०२
करोत्येव हि पूतात्मा प्राणिरपि धनैरपि ।
तस्पद्र शासने योग्यः शिष्य इत्यभिधीयते ॥
शरीराद्यर्थकं सव गुरोर्द॑स्वा सशिष्यकः ।
अग्रपाकं निवे्यत्रे युजीयाद््बनुज्ञया ॥ ०४
शिष्यः पुत्र इति प्रोक्तः रिष्यः शिष्यत्वयोगतः ।
जिह्ालिङ्कान्मन्त्रशचुद्धं कणयोनौ निषिच्य वै ॥ ७०५
जातः पुत्रो मन्त्रपृनः पितरं पजयेद्ुरम्‌ ।
निमज्जयति वै पुत्रं संसारे जनकः पिता ॥ ४०६
11*#
164 क्रियाधारे

सन्तारयति संस्कारादरवै बोधकः पिता ।


उभयोरन्तरं ज्ञात्वा पितरं सम्प्रपूजयेत्‌ ॥ ०७

अङ्खशयुश्रषया वापि धनाचैः स्वाजितेगुरुप ।


पादादिकेशपर्यन्तं लिङ्कान्यङ्गानि वै गुरोः ॥ ०८

धनस्यैः पादुकायेः पादसङ्गदणादिभिः ।


सानामिषेकनैवेद्यमोजनेश्वापि पूनयेत्‌ ॥ ४०९
गुरुपूजेव पजा स्याच्छिवस्य परमात्मनः ।
गुरुशेषं तु*तत्सर्वमात्मञचुद्धिकरं भवेत्‌ ॥ ४१०
गुरुशेषं शिबोच्च्टं जलमनादिनिर्मरम्‌ ।
रिष्याणां शिवभक्तानां ग्राम्यं भोज्यं मेवेद्धिजाः ॥ ४११
गुवैचज्ञाविरहितं चोरत्पकरं भवेत्‌ ।
गुरोरपि विशेषज्ञं गुरं गृह्णीत वे बुधाः॥ ४१२
अज्ञानमोचकं साध्यं विशेषज्ञो हि मोचकः ।
तस्माद्ररुभुखात्कमं ज्ञानं चापि विशेषतः ॥ ४१३
ज्ञात्वा कतैग्यमखिरुं मोगमोक्षसमृद्धये ।
गुरु्श्रषया रन्ध कमे ज्ञाने फलाय हि ॥ ४१४
कर्पते ह्यन्यथा ठभ्धं प्रयच्छत्यप्यमङ्गलम्‌ ।
पुनर्ये हितं कमे कतेव्यं शिवमिच्छुना ॥ ४१५
शिवमेव शिवध्यानं प्राथयन्मतिमान्नरः ।
देवाः सवै प्रयच्छन्ति शिवाज्ञापरिपालकाः ॥ ४१६
शिवाज्ञापारकान्‌ देवान्‌ भोगा कर्मणा यजेत्‌ ।
आदौ च विघ्रशमनं कतैव्यं कर्मपू्तये ॥ ४१७
निर्विघ्ेन कृतं साङ्गं कमे वै सफलं भवेत्‌ ।
तस्मात्सकसकमादौ गणनार्थं प्रपूजयेत्‌ ॥ ४१८
महाभिषेकनेवेयं शिवस्यान्ते तु कारयेत्‌ ।
शिवभक्तान्‌ भोजयेच्च भूरिभोजनरूपतः ॥ ४१९
तृतीयोपदेशः 165

ततः रिव नमस्छुयौन्मन्त्रेणा्टोत्तरं शतम्‌ ।


सहस्रमयुतं रक्षं कोटिं वा कारयद्वधेः ॥ ४२०
नमस्कारातमयज्ञेन तुष्टः स्यात्परमेश्वरः ।
सत्स्वरूपोऽपिंतो बुध्या ननदून्ये परे चिति ॥ ४२१
ननास्सस्मद हन्तेति त्यि दृष्टे विवर्तितः ।
समोऽहं हि स्वदेहेन यो महान्‌ त्वमसि प्रभो ॥ ४२२
न शृन्यो मत्स्वरूपो वै तव ' दासोऽस्मि साम्प्रतम्‌ ।
यथायोग्यं त्वात्मयज्ञं नमस्कारं प्रकरपयेत्‌ ॥ ४२३
ततः प्रदक्षिणं ङयादष्टोत्तरसदस्रकम्‌ ।
अयुतं लक्षकोटीस्तु कारयेच्छिवभक्तकैः ॥ ४२४
िवप्रदश्षिणात्सवैपातकं नदयति क्षणात्‌ ।
दुःखस्य मूरं व्याधिं व्याधेभूलं हि पातकम्‌ ॥ ४२५९
धर्मं एव हि पापानामपनोदनमीरितम्‌ ।
शिबोदेशकृतो धर्मः क्षमः पापापनोदने ॥ ४२६
अध्यक्ष शिवधर्मेषु प्रदक्षिणयितीरितम्‌ ।
क्रियया जपरूपं हि प्रणवं तु प्रदक्षिणम्‌ ॥ ४२७
जननं मरणं ध्व॑समायाचक्रमितीरितम्‌ ।
शिवस्य मायाचक्रं हि जगदेतचराचरम्‌ ॥ ४२८
निगीमाज्ञननं प्रप्र नमस्स्वात्मसमर्षणम्‌ ।
जननं मरणं इन्दं शिवमाया समापितम्‌ ॥ ४२९
शिवमायार्पितं न्दरं न पुनः स्वात्मभाग्भवेतं ।
यावदेहत्रयार्थानं स जीवो बद्ध उच्यते ॥ ४२०
देदत्रयवशीकारो मोक्ष इत्युच्यते बुधैः ।
मायाचक्रप्रणेता हि शिवः परमकारणम्‌ ।¦ ४२१

1 शक्तोऽस्मि-पा. दास-पा. 2 समर्पेणम्‌-पा.


166 क्रियासारे

शिवमायापितं द्रन्दरं शिवस्तु परिमार्जति ।


रिवेन कलियतं दन्द तस्मिन्नेव समर्षयेत्‌ ॥ ४२२
शिवस्यातिप्रियं विद्यः प्रदक्षिणनमो बुधाः ।
प्रदाक्षिणनमस्कारेः शिवस्य परमात्मनः ॥ ४२२
षोडशैरुपचारैश्च कृतपूजा फरग्रदा ।
प्रदक्षिणाविनाइयं हि पातकं नास्ति भरतले ॥ ४२४
तस्मासप्रदक्षिणिनैव सर्वाभीष्टं प्रसाधयेत्‌ ।
चिवप्रदक्षिणनेव ` सर्वाभीष्टं प्रसाधयेत्‌ ॥ २५
शिवपूजापरो मोनी सत्यादि गुणसंयुतम्‌ ।
क्रियातपोजपज्ञानध्यनिष्वेकेकमाचरेत्‌ ॥
एेशवयं दिव्यदेहं च ज्ञानमज्ञानसंक्षयः।
शिवसाननिष्यमित्येवं क्रियादीनां फलं भवेत्‌ ॥ ४२७
करणन एलं याति तेमस्यपरिहापनात्‌ ।
जन्मनः परिमार्जित्वाञ्ज्ञवुभ्या जानतति च ॥ ४३८
ध्ये चिन्तायां नतेव्येवं तेषामर्थः करमाद्धयेत्‌ ।
यथादेहं यथाकाठं यथागेहं यथाधनम्‌ ॥ ४२९
यथायोग्यं प्रकुर्वीत क्रियादीन्‌ शिवभक्तिमान्‌ |
न्यायार्जितस्य प्राप्त्येव वसेत्प्राज्ञः शिवस्थे ॥ ४४०
जीवहिंसाविरहितमतिक्लेज्ञविवर्जितम्‌ ।
पञ्चाक्षरेण ज्रं च भोज्यमन्नं विदुः सुखम्‌ ॥ ४४१
अथवामृदरद्रस्य भिक्षान्नं ज्ञानसंमवे ।
शिवभक्तस्य भिक्षान्नं शिवभक्तिविवधनम्‌ ॥ ५४२
सम्थुसत्रमिति प्राहुभिक्षान्नं शिवयोगिनः ।
येन केनाप्युपायन यत्र ङुत्रापि भृतरे ॥ ४४२

) सर्वपापं विनाक्येत्‌-पा,.
` तृतीयोपदेशः 16
सिद्धान्नथु सदा मौनी रस्यं न प्रकाशयेत्‌ ।
प्रकाश्चयन्‌ स्वभक्तानां शिनमाहातम्यमेव दि ॥ ४४४
रहस्यं शिवतन्त्रं हि शिवो जानाति नापरः ।
शिवभक्तो वसेन्नित्यं शिवलिङ्गं समाश्रितः ॥ ८४५
स्थाणुलिङ्गाश्रये नेवास्थाणु्मवति भासुरः ।
पूजया चरकस्य क्रमालूर्णो भवेदूवम्‌ ॥ ४४६
सर्वुक्तं समासेन साध्यसाधनयुत्तमम्‌ ।
व्यासेन यत्पुरा प्रोक्तं यच्छतं न मया पुरा ॥ ४७७.
इत्यादिभिश्च बहुभिः प्रमणेवीरशैवकम्‌ ।
साधनं मुख्यमेवेदमन्यद्धौणं च साधनम्‌ ॥ ४४८
तस्माददान्‌ बीरशेवमते बुद्धं प्रसारयेत्‌ ।
वीरौवं साधनं चं व्यासतात्पर्यतः स्पुटम्‌ ॥ ४४९

हात श्रीमद्धिशि्ाद्वेतविद्धान्तरहस्थेकोत्तरशतस्थकाभिज्ञनीख-
कण्टदिवाचारयक्रेते निगमागमसारसङ्गे क्रियासारे ब्रह्मसृत्र- .
तृतीयाध्यायन्याख्यारूपः ठतीयो पदेशः समात्तः॥
॥ श्रीः ॥
॥ श्री सदाशिवाय नमः ॥

अथ चतुर्थोपदेशः

(सगतिः, अध्यायाथसग्रहश्च]
साधनानां विचारस्तु तातीयीके निरूपितः ।
चतुर्थ चोपदेशेऽस्मिन्‌ ङ्व फटविचारणाम्‌ ॥
कतिभिश्वाषैकरणेस्ततस्साधनशेषकम्‌ ।
[4-1-1 आवृत्तिरसङ्‌दुपदेशात्‌]
घत्रकारोऽनुसरति, तत्र `ब्रह्मविद्‌ श्तौ ॥
° तरतीव्यादिके मोक्षसाधनत्वेन बोधिताः ।
वेदनं किं सकृत्कायैमसङ़रद्धा किमत्र च ॥
सदत्कर्तव्यमित्याप्तं सार्थक्यं तावता पुनः ।
शाद्खस्याश्रयमाणायामावृत्तौ च तथैव दि ॥
तावत्तु क्रियमाणायामशा्राथैः कृतो भवेत्‌ ।
करैग्या प्रत्ययावृत्तिरसकृचोपदेशतः ॥
ऽ श्रोतव्यः श्रतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः।
निदिभ्यास्यस्तथेत्येवमसङ्ृच्चोपदे शतः ॥
आब्त्तिः प्रचिता सेय श्वतिभिपुनिभिः पुनः ।
+ आत्मेत्येव हयुपासीत ° ध्यायीतेशनमित्यपि ॥ ७9
विदेरुपाल्तिष्यायत्योराडत्तिश्च पुनः पुनः ।
विशिष्टप्रत्ययययेव प्रदतत्वात्तथेव हि ॥ 4

1 ब्रह्मविदाप्नोति परम (ति. जन. 5-3). > तरति कोकमाव्मचितं


(छां. ७-१-३). $ आतमा वा अरे दष्टव्यः श्रोतम्यः मन्तव्यः निदिध्यासितन्यः
(ब. २-४-५). ५ बू. 1-४-७. 5 ध्येयमी शानं प्रध्यायन्ति (अथरवैरिखा २).
168
चतुर्थोपदेशचति 169

रोकेऽप्युत्पात्तिरुदिता शाखज्ैस्तच्व दिभिः ।


[वेदनोपासनयोः पर्यायत्वसम थेन्‌
विद्यपास्योश्च बेदान्तशास्रे व्यतिकरेण तु ॥
प्रयोगो दश्यते क्रापि बिदिनोपक्रमः स्मरतः
उपासनोपसंहारो `यस्तद्वेदेति च श्रुतौ ॥
यां देवतामुपास्ते चेत्यादौ चोपासनाक्रमः।
विदिना चोपसंहारो `मनो ब्रह्मेति च श्रत ॥ ११
य एवं वेद्‌ इत्यादौ बरिदेश्रोपासनाथता ।
तस्मा दहयविदामरोति परमिलयादिकशतौ ॥ १२
प्रत्ययाब्त्तिसिद्धिस्तु सम्यगेवोररीकृता ।
[लिङ्गाच्च (4-] -2) |
लिङ्गा प्रत्ययाब्र्ति सृचयत्यथ तच्छृणु ॥
प्स्तुत्याद्वीथविज्ञानं र्मीस्त्वमिति चाप्यथ ।
परयावर्तयवाक्ये च प्रत्ययाब्रा्ति्चचनात्‌ ॥
अत्रायमेव राद्धान्तो बीरशचेवमुदावहः ।
रिङ्गाद्भदयदेशे तु मृतवाक्यतः
ताद ॥
ररमीस्त्वमिति वाक्ये च ज्योतिश्वरणसूत्रतः ।
ज्योतिलिङ्गं च गुरुणा दत्तं समरसात्मना ॥
दृष्र दृष्ट प्रतिदिन घ्यात्वा ध्यात्वा पुनः पुनः ।
लिङ्गाङ्गयोस्तदुभयोः सामरस्यं फलात्मकम्‌ ॥
तथा श््रह्मविदाभ्नोतिश्तो लिङ्गविदच्यते ।
वेदनं नाम लिङ्गस्य धारणं प्रतिपादितम्‌ ॥
1 यस्तद्वेद यत्स वेद स मथेतदुक्तः (छा. ४-१-४) इत्युपक्रम्य, अनुम
एतां भगवो देवतां शाधि (छा. ४-२-२) इति उपासिनोपसंहतं इत्यथैः.
2 मनो ब्रह्मेत्युपासीत (छा. ३-१८-१) इस्युपासिनोपक्रम्य, भाति च तपति च
कीर्व्या यशसा ब्रह्मवचेसेव य एवं वेद॒ (छा. ३-३८-३) इतिषिदिनोपसंहता
इयथः. 2 ते. आन, १-१.
110 क्रियास्तारे

अनाबृत्तीतिषठत्रे च ह्ययमर्थः स्फुटीभवेत्‌ ।


) आत्माय नम इत्यत्र आत्मलिङ्गाय इत्यपि ॥
ज्वलाय नम इत्यादि ज्वरलिङ्काय इत्यपि ।
ज्योतिश्वरणघर्रोक्ततात्पर्याुगुणेन च ॥ २०

अरसंकृष्टिङ्गश्दस्य युपदेञादृदम्बुजे ।
धाय ध्येयं च सम्पूज्य युश्चुभिरहर्नि्षम्‌ ॥ २१
धृतस्यैव तु लिङ्गस्य दशंनाघ्रातरुच्यते ।
दशेनं चैव मनसा निर्मलेन च चक्षुषा ॥ च्‌
* अन्तबेदिश्च तत्सवं व्याप्येत्यादिश्रतीःरणात्‌ ।
बाह्यान्तरसमानेन पूस्षेणाप्यथो एलम्‌ ॥ २३
वैरक्षण्यं बहिश्वान्तः फलनाज्ञाय कर्पते ।
अन्तर्बहिः साम्यमतः प्राथनीयं विपश्चिता ॥ २४
‹ वीररैवं सङ्घटते सवे श्रतिसर्मारितम्‌ ।
वीरैवेतरेषां तु वेदानुगुणता न दि ॥ २५
" अङ्कष्ठमात्रः पुरुषो हृदयाकाशशोभितः ।
लिङ्ाकृतिज्योतिरेव शिवः सत्यादिलक्षणः ॥ २६
बहिरधतं शिङ्गमपि साम्यमत्र तदेतयोः ।
बहिरन्तरिंङ्गधृतिलिङ्गधारणमन्तरा ॥ २७

नैव सङ्घभ्ते पुंसां तसाज्ञ हृदम्बुज ।


ददिरिन्द्रिययोग्यं च बाद्यलिङ्गमुदाहृतम्‌ ॥ २८
अन्तरिन्द्रिययोग्यं च द्यान्तरं लिङ्कमुच्यते ।
प्रायः पाटानुयुण्यं च श्रुतौ वेदान्तसारके ॥ २९
सङ्खध्छते नान्यथा तटिङ्गं बहिरकवेताम्‌ ।
उपक्रमोपसंहारौ तथा श्रतिरहस्यके ॥ ३२०

1 तेत्तिरीयारण्यके. > नारायणसूक्त भारण्यके च. ° रणसम्‌-पा,


4 बीरदौबे-पा. 5 कठोपनिषत्‌ ४-९२, ४-१३, ६-१७, महानारायणे, १६-१३.
क चतुथ पदेशः 171

अनेकेषां प्रमाणानां व्याङलीभावभीतितः ।


तादकल्छरृतयाचुगुण्येन लिङ्काबरृ्ति; समुच्यते ॥ ३१
आबरृततिशैकरूप्येण हृदयाम्बुजवापिनः ।
बहिः स्फुट सज्ञिकायां रसतो लिङ्रूपिणः ॥ ३२
अन्तश्च दहराकाञ्ञे रसतो लिङ्गरूपिणः ।
दीनं ज्ञानमिव्यक्तं ब्यनान्तरचक्षुषा ॥ ३२
मोधेच्छभिस्तथावृत्तिः कतेव्येत्युररीकृतम्‌ ।
1 शब्दादेव प्रमित दत्यास्मिन्‌ पत्रेऽयमेव हि ॥ २३४
समीहितार्थो विज्ञेयः सूत्रस्वरसतः पुनः ।
अत्रायमर्थनिष्कर्पो वीरदैवैयुयुक्चभिः ॥ . २५
अन्तर्वहिृत लिङ्गमावत्यं नेत्रयुग्मतः ।
° आत्माय नम इत्यादिवाक्येनासङ़ृदीरणात्‌ ॥ ३६
लिङ्काच हृदयाकाशे सज्जिकायामधिष्टितात्‌ ।
बहिरान्तरनेत्रेण दशेनद्वयवणेनात्‌ ॥ २७
सिद्धेयं प्रत्ययादृत्तिः शेवशाखोक्तमागैतः ।
[७-१-३-आत्मेति तूपगच्छन्ति]
आत्मेति तृपगच्छन्ति ग्राहयन्ति च वेदिकाः ॥ ३८
ब्रह्मोपासनमित्युक्तं भिननाभिन्न च जोवतः।
अशो नानेति किं तत्र मदन्यदरह्य इत्यथ ॥
उपासनी् रिं वाहं ब्रह्मलयेवमुपासनम्‌।
फ तावत्प्राप्रमधुना मदन्यद्रह्य चेत्ययम्‌ ॥
› अन्योऽन्तरादिवाक्येन मेदेनैवोपवणेनात्‌ ।
एवं प्राप्न वयं ब्रूमः पदार्थानां विवेचने ॥ ४१
जंविश्वरावथान्योन्यं व्याृततत्वेन व्ितौ ।
अथाप्युपासनाकालेऽप्यहं ब्रहमत्युपासनम्‌ ॥ ४२
\ ब्रह्मसत्रे प्रथमाध्याय, > भारण्यकम्‌. 3 तैत्तिरीयोपनिषत्‌,
172 क्रियासारे

यस्मातूर्े ब्रह्मविदं आत्मा ब्रह्म वदन्ति ते ।


स आत्मेत्यथवीा विद्यादहं ब्रह्मति वे तथा ॥
उपदेष्टार एवं च तत््वमस्येष ते इति ।
आत्मा सर्वान्तरः साक्षादेष आत्मा त इत्यपि ॥
अभेदेन ग्राहयन्ति तदभेदादुपासनम्‌ ।
भेददृष्टयपवादाचाप्यथ ' योऽन्यामिति श्तौ ॥
अन्योऽसावन्योऽहमस्मि न स वेदेति च श्रतेः ।
[४-१-४-न प्रतीकेन हि सः,
आदित्यादिग्रतीकेषु बध्रीयादात्मबुद्धिताम्‌ ॥
न हि चात्माप्रतीकानि शिवः सत्यादिलक्षणः ।
यान्यात्मत्वेनाकरयेद्यच ब्रह्मविकारतः ॥
रह्मभेदः प्रतीकानां ह्मभेदस्तथैव च ।
आत्माभेद इति द्येतदज्ञान "परिकर्पितम्‌ ॥
जीवग्रतीफयोत्रह्मेदेऽप्यत्र परस्परम्‌ ।
अभेदविरहात्फेनवीच्यादानां यथा पुनः ॥ ४९
सथरुद्रामेद सत्वेऽपि न चाभेदः परस्परम्‌ ।
तद्रदह्यामेदसत्वान्नचामिदः परस्परम्‌ ॥ ५०

(४-१-५-११-ब्रह्मरष्टिः, आदित्यादि, आसीनः, ध्यानाश्च, अचलत्वं,


स्मरन्ति, यज्रैकाग्रता]
तदर्दषटिरुत्कर्षात्‌ आदित्यादिमतिस्तथा ।
उद्रीथादौ च कर्तव्या चोपपत्तेः करतुष्बपि ॥ ५१
आसीन संभवाक्तमोववद्धोपाखनषु तु ।
भ्यानाच्चासीनकरमेदमङ्गावद्धयपासनम्‌ ॥ ५२

1 अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्यो ऽहमस्मीति न स चेद,


शर. ३-४-१०, > तेन कल्पि-पा.
५ चतुर्थोपदेशः 143

अचलत्वं तथाप्य `ध्यायतीवेति च श्रुतेः ।


अङ्गत्वेनोपासनायां सरन्ति युनयस्त्विति ॥ ५३
ःद्युचौ देशचे प्रतिष्ठाप्य सिरमासनमात्मनः ।
` यत्र कलि च दत्र च द्येकाग्रखं हि तत्र च॥ ५४
[४-१-१२-१४ आ प्रयाणात्‌, तदधिगम, इतरस्याप्यव ]
विशेषश्रवणाभावादाप्रयाणं युयश्चुभिः ।
कायौ हि प्रस्ययावृत्तिनं मध्ये विरमेच्छृतेः ॥ ५५
स यावत््रतुरस्माछ्छोकासैतीति च दर्शनात्‌ ।
गतस्ततीयशेषोऽसावथेदानीं निरूप्यते ॥ ५६
ब्रह्मविद्या एलं तस्य ब्रह्मणोऽधिगमे सति ।
अश्चेष उत्तराधस्य पूर्वपापग्रणादनम्‌ ॥ ५७
° यथेषीकातृलमस्नौ प्रोतमित्यादिद शनात्‌ ।
इतरस्यापि पुण्यस्य ह्यश्वेषश्च विनाञ्चनम्‌ ॥ ५८
शरीरपाते विज्ञेयो यतस्तद्न्धसाधनभ्‌ ।
१ क्षीयन्ते चास्य कमौणीत्यविशचेषश्ते; पुनः॥ ५९
पूवोधिकरणग्रोक्ते तदेषविनारने ।
[४-१-१५-१७ अनारब्ध्रक्रायं, अश्चिदोत्रादि, अतोन्यापि)
केवलानारज्का्े शरीरपतनावधेः ॥ ६०
° तस्य तावदिति श्रत्यां तथान्यत्रापि दश्चैनात्‌ ।
मोक्षायैवाभिहोत्रादि तथैव श्रतिदशेनात्‌ ॥ ६१
1 ध्यायतीव परथिवी, ध्यायतीवान्तरिक्ष, ध्यायतीव चोः, ध्यायन्तीवापः
ध्यायन्तीव पर्व॑ताः छ". ७-६-१. > छचौ देशो . . . स्मनः । नाव्युच््छि
नातिनीचं चेराभिनङुरोत्तरम्‌ । तत्रैकाग्रं मनः कृत्वा यतचित्तेन्दरियक्रियः ।
उपविद्यासने युज्यात्‌ योगमात्मविद्ुदधये ! मी. ६-११-१२. छा ५-२४-३.
4 सुण्डङ २-२-८. 5 छा. &-१-२.
1174 । करिया्ारे श
` तमेतं वेद्‌ इत्यादिश्रत्यापि विदुषां श्तेः ।
अन्रिहोत्रादिकाननेत्यादन्यापि ह्यस्ति काचन ॥ ६२
एकेषायुमयो्बादरायणस्य च जेमिनेः ।
[४-१-१८ यदेव भोगन त्वितर क्षपयित्वा]
° यदेव विद्यपेत्येवं पुवोक्ते काम्यकर्मणाम्‌ ॥ ६३
पुण्यपापे ह्यनारन्धकार्ये विद्यावशात्पुनः ।
क्षीयते चतरे त्वारन्धकार्ये पुण्यदुष्कृते ॥ ६४
क्षपयित्वोपमोगेन बह्म सम्पद्यते बुधः ।
इति प्रथमः पादः

अथ द्वितीयः पादः
बह्म सम्पद्यत इति क्रमेणात्र च केन वा ॥ ६५
इति प्राप्रे देवयानं पन्थानमवतारथन्‌ ।
आदौ तावद्यथाश्तास्नमुत्करान्तिक्रममाह हि ॥ &8
उत्क्रान्त्युपक्रमादेशप्रयाणविषया श्रतिः ।
[४-२-१-४ वाङ्मनसि, अत पव, तन्मनः, सोऽध्यक्न]
+ अस्य सौम्यादिवाक्ये च केवर वाच एव तु ॥ ६७
मनस्सम्पत्तिरुदिता शब्दादवाङ्मनसीति च।
अतश्च ददोनाद्राचो मनस्युपरतावपि ॥ ६८
इन्द्रियान्तरसङ्घानां तथा व्यापारद शनात्‌ ।
सम्पद्यते वार्‌ प्रथमभिन्द्रियान्तरमप्यनु ॥ ६९
प्राणे सम्पद्यते तत्र सम्पर्नन्द्रियकरं मनः।
° मनः प्राण इति श्रत्या तथेव प्रतिपादनात्‌ ॥ . ७०
1 न्ख, ६-४-२२, "छा. १-१-३०. 3महिदास्प्र-पा. 4छा. ६-८-६.
8 छा. &-८-&.
चतुरभोपदे्छः 175

प्राणस्तेजसि वाक्येन प्राणोऽध्यक्षे समीरितः ।


[४-२-५-१० भूतेषु, नेकस्मिन्‌ समाना, तदाषीतः, परमराणतः,
नोपमर्देनातः]
न च प्राणेन सम्प्रोक्तो भूतेष्वेवावतिष्ठते ॥ ७१
जीव इत्युपगन्तन्यं प्राणस्तजसि वाक्यतः ।
नैकस्मिन्नेव जीबोऽसौ तेजस्येवावतिष्टते ॥ ७२
किंत्वनेकेषु दृष्टश्च ह्ययमर्थः श्तौ पुनः ।
आसूत्युपक्रमादृध्वं समाना च हयोरपि ॥ ७३
विदुषश्वाप्यािदुष ऊध्वं विद्वान्‌ विशिष्यते । ।
अमृतत्वं चानुपोष्य द्रयोस्तन्तस्यमेव हि ॥ ८४
संभतान्तरकं तेज आब्रह्मप्रापि तेते ।
संसारव्यपदशात्तयोध्वं मायन्निति श्रुतेः ॥ ७५
सभरतान्तरकं तेजः र्म तत्परिमाणतः ।
ततोपलन्धानगेच्छन्‌ पाशवस्थर्नोपलभ्यते ॥ ७६
कष्मवादनेव चास्य स्थृलदेहोपमर्द॑तः ।
दाहादिकनिमित्तेन चदं नैवोपस्रयते ॥ ७७
[४-२-११-१३ अस्थैवचो, प्रतिषेध, स्मधेत)]
अस्यैव चोपपत्तेस्स्यदेष उष्मा शरीरके ।
उष्ण एव हि जीविष्यन्‌ मरिष्यन्‌ शीतलो भवेत्‌ ॥ ७८
तदुचिक्रमिषोजींवादपक्रामन्ति नैव हि ।
प्राणाः सहैव ते.तेन भवन्तीत्य ईंरितिः ॥ ७९
तथा च सप्राणकस्य देहादु््रान्तिरेव हि ।
° स्मयेते च महाभगेभौरते विदुषो गतिः ॥ ८०
1 छा. ६-८-६. > उर्वमेकः ।स्थतस्तेषां यो भिस्वा सूर्यमण्डलम्‌ ।
ब्रह्मरोकमतिक्रम्य तेन याति परां गतिम्‌ । याज्ञवल्क्य अध्यात्म प्र. १६७ शोकः.
176 क्रियासारे

चुकस्तु मारुताच्छ्ीघ्रगतिं गत्वान्तरिक्षगः ।


ददेयित्वा प्रभावं स्वं सर्वभूतगतोऽभवत्‌ ॥ ८१
सर्वभूतार्मभूतस्य सम्यग्भूतान्विपरयतः ।
देवाश्वमार्ग शुद्यन्ति चापदस्य पदेषिणः ॥ ८२
भूतेषु तच्छृतेश्ेति जीवसम्पत्तिरुच्यते ।
[४-३-१४-१८ तानि पर, अविभागो, तदोकोग्र, रदम्यनु,
निदि नेति)
तानि भूतानि च परे तथा द्याह श्रुतिः स्वयम्‌ ॥ ८३
' वाचो मनसि सम्पत्तिरित्यादीनि च यानितु।
अविभागापात्तिरेव नान्यत्पश्यति वाक्यतः ॥ ८४
आसूत्युपक्रमात्तत्र समाना चेति चोदितम्‌ ।
सृतेरुपक्रमश्वायं दशैयत्यधुना खयम्‌ ॥ ८५
उपसंहृतवागादिकरापस्य तु तस्य हि ।
जीवस्य हृदयं ह्योकः स ओका इति वाक्यतः ॥ ८&
तदग्रज्वलनद्वारा स्थानापादानिका पुनः।
उत्क्रान्तिः श्रयते तस्य द्येतस्यादिकवाक्यतः ॥ ८७
्राप्रव्यलोको जीवोऽसौ प्रकाशित इतीरितम्‌ ।
विद्वान्‌ पूधेन्यनाड्यासौ विद्यासामर्थ्वतः स्वयम्‌ ॥ ८८
निष्क्रामति ° श॒तं चेका वाक्ये सम्यगुदीरितम्‌ ।
अथ रर्म्यजुसारी च निष्क्रामति पुनः स्वयम्‌ ॥ ८९
अस्त्यदह्वि नाडीररमीनां सतस्याहि भवेत्तथा ।
रात्र प्रेतस्य न स्यात्तत्संबन्धविरहादिति ॥ ९०
नाडीररम्यभिसम्बन्धो यावदहं हि वतेते ।
एतमथं दीयति शतिच्छान्दोग्यनामिका ॥ ९१
1 छा. ६-८-६. 2 कठ, २-६-१६.
चतुथापदेः 147
(४-२-१९.-२० अतश्चायने, योगिनः प्रति]
दाक्षिणेऽप्ययनेऽतश- ऊष्यैमाक्रमते मृतः।
अहराद्यश्च कालोऽयं सकलो योगिनः प्रति ॥ ९२
स्माते चते योगपाङ्खये न श्रौते परिदीरतिते ।
नास्य स्मतस्य कालस्य श्रोते च करणं मवेत्‌ ॥ ९३
इत्यनेन प्रकारेण सामरस्यं गुरूदितम्‌ ।
वीररोवागमेरुक्तं सङ्ख्य युनिरादिमः ॥ ९४
अष्त्रयदयं व्यासः साक्षाटषस्यवतीसुतः ।
निगमानामागमानामिकरूप्यमतोऽमवत्‌ ॥ ९५
शब्दभेदो नाथभेदः सौत्रा्थस्वागमार्थयोः ।
लोके काटुप्यनिमेमरा मिरोधं स्फुटयन्ति ते ॥ ९8
आममार्थमजानन्तो नरास्ते मन्दबुद्धयः ।
तेत्वदृश्या च बिदुधा आगमा्थानुक्लीरिनः ॥ ९७
तेषां घुत्रकरूप्यं हि शेवतात्पर्यवर्णनम्‌ ।
पुराणेषु सथुत्छृष्टा कलो पाराच्री स्मृतिः ॥ ९८
दरहयत्यथ सेवेमथुक्तमथं पुनः पुनः।
[पापकर्मणां चरितानि
अथातः सम्प्रवक्ष्यामि चरितं पावकर्मिणाम्‌ ॥ ९९
शृणु तत्परिहाराय विग्र बेदार्थवित्तम ।
महादेवं च विष्णुं च ब्रह्माणं देवतान्तरम्‌ ॥ १००
सदा निन्दन्ति मोहेन मनुभ्याः पापकर्मिणः ।
महादेवसमं विष्णुं ब्रह्माणं देवतान्तरम्‌ ॥ १०१
मन्यन्ते विग्र मोहेन मनुष्याः पापकर्मिणः ।
देवानां प्रथमं देवं जन्मनाशविवर्जितम्‌ ॥ १०२
1 श्च-पा
178 क्रियासारे
रुद्रं विश्वाधिक नैव मन्यन्ते पापकर्मिणः
चेतनाचेतनस्यास्य जगतो मूरुकारणम्‌ ॥
मन्यन्ते न शिवं साम्बं मर्भिणः पापकर्मिणः ।
आगमान्तसयुत्पन्नमतिनिमलमास्तिक ॥
आत्मज्ञानं च निन्दन्ति मर्मणः पापकर्मिणः।
शान्तिदान्त्यादिविज्ञानसाधनानि महान्ति च॥
, न स्वीङुवैन्ति मोदेन मर्मणः पापकर्मिणः ।
रागद्रेषादिदोषांश्च न निकृन्तन्ति सन्ततम्‌ ॥
नेव कुर्वन्ति यज्ञांश्च मर्मिणः पापकर्मिणः ।
बेदसिद्धेन मन्तरेण त्रिपुण्ड भस्मकृण्टनम्‌ ॥
तैव कुर्थन्ति मोहेन मर्मणः पापकमिणः |
शङ्खचक्रगदाप्मवजपाजाङ्शादेभिः ॥ १० ८
अङ्किताश्च भवन्तयज्ञा मप्रिंणः पापकर्मिणः ।
त्यजन्ति सकं कम सदा विध्युक्तमास्तिक ॥ १०९
निषिद्धं करम बुर्बन्ति मिणः पापकर्मिणः ।
त्यजन्ति वेदं वेदोक्तं सद्‌ा स्प्रतिपुराणकम्‌ ॥ ११०
वेदाङ्गानि च मोहेन मिणः पापकर्मिणः । `
पाञ्चरात्रे च कापाले पाष्ण्डेष्वपरेषु च ॥ १११
दीक्षिताश्च भवन्त्येवं मर्भिणः पापकर्मिणः ।
अविभक्तं कुरुक्षेत्रं पुण्डरीकपुरं तथा ॥ ११२
आश्रयं नैव गच्छन्ति मिणः पापकर्मिणः ।
कीकटेषु च देशेषु देशसम्बन्धवजिताः ॥ ११३
वतन्ते प्रीतियुक्ताश्च मर्मणः पापकर्मिणः ।
वश्याकर्पणविद्ेषमारणादिषु कमेसु ॥ ११४
यतन्ते भ्रान्तिविज्ञानान्मा्भेणः पापकर्मिणः ।
बेदमागेपरिभ्रशं बेदबाद्यपार्रदम्‌ ॥ ११५
चतुर्थोपदेशः 119

र्वन्ति स्वात्मनो मोहान्मामिणः पापकमिणः ।


अभिषिक्तं च राजानं ब्राह्मणं च बहुश्चृतम्‌ ॥ ११६
निभेयं च तथा राष्‌ बाधन्ते पापकर्मिणः।
बहुनोक्तेन किं बेदम्यादाबाधनं तथा ॥ ११७
्रद्धयेव प्रकु्वेन्ति म्मिंणः पापकमिणः ।
त्यादिभिः प्रमाणैश्च वणितस्तच्वमागेतः ॥ ११८
आगमेरेष एवार्थो द्रदीयानुपपादितः ।
इति द्वितीयः पादः

अथ तृतीयः पादः
। [४-२३-२ अर्चिरादिना तत्प्रथितेः)
अर्चिराद्येन मार्गेण- षद्रान्‌ बरह्म प्रपद्यते ॥ ११९
तत्रतीतिश्रतिदष्टा दयष देवपथादिका ।
[४-३-२ वायुमन्द्‌ादविरोषविपाभ्याम्‌|
अविशेषविशषाम्यां वायुमब्दादितीरितम्‌ ॥ १२०
[४-३-२३ तारैतोऽधि]
उपरिष्टाद्िद्युतश्च निवेरयो वरुणः कुतः ।
सम्बन्धादस्ति सम्बन्धो विदयद्ररुणयोः पुनः ॥ १२१
[४-३-५-आतिवाहिकाः]
धूयमाणानचिरा्यान्‌ मार्गान्मिन्नानिमे पुनः ।
गन्तृणां किर नेतारः स एतान्‌ जह्वाक्यतः ॥ १२२
उक्तं गमयितृत्वं च तस्माननेतार एव दि ।
[४-२३-५ वैदतेनैव]
वदुतेनव च ततस्तश््ृतेः श्रवणात्युनः ॥
"~~~

1 एष देवपथः ब्रह्मपथः इत्यादि छा. ८-१५-६. यस एनान्‌ ब्रक्ष


गमयतीति श्रतेरिलय्थः छा. ४-१५-६.
19*
180 क्रियासारे

[४-२३-५ कार्य बादरिः]


कायै बादरिराचार्थः सत्यलोकं ब्रवीति च । |
वैदयुतस्यास्य च गतेरुपपत्तरिति धवम्‌ ॥ १२४
.[9-३-७-१० विशोषितत्प्राच्च, सामीप्यात्त, कायोत्यये, स्ख्तेश्च|
तथा विजेषितत्वाचच ' समां वेश्मेति वाक्यतः ।
सार्मप्येत्यत्र गङ्गाबद्रथपदेश्चोऽत्र तस्य हि ॥ १२५
प्रजापतेस्तु रोकस्य कार्यस्य प्रये सति ।
तद्छोकसम्पादितया परया ब्रह्मविद्यया ॥ १२६
तदध्यक्षेण सह °ते ब्रह्मलोकं परात्परम्‌ ।
्रामनवन्तीति ते ब्रह्मलोके तित्यादिवाक्यतः ॥ १२७
[४-३-११-१४ परं जैमिनिः, दशनाश्च, न च काये, अप्रतीका- .
। रकवनान्‌ | -
परं जैमिनिराचार्यो मुख्यत्वाद्वमयेदिति ।
*द्शीनादृहदारण्यश्चतौ वाक्यादिके तथा ॥ १२८
नायं तु कार्यविषयः प्रतिपच्यभिसन्धिकः । |
नामधेयादिवाक्येन प्रोक्तं कार्यविलक्षणम्‌ ॥ १२९
अहंग्रहोपासकास्तु तद्रह्म नयति ह्यसौ ।
प्रतीकालम्बनात्कायं ब्रह्मलोकमिति स्फुटम्‌ ॥ १३०
एवं चोभयथाभत्रे दोषाभावस्तदत्र च ।
नियामकढृतं चेतद्थेबोपासते बुधः ॥ १३१
तदेव भवतीत्यादि श्रृतिस्तत्र नियामिका ।
[४-२-१५ विशेषं च दृ
शयति
विषं ददोयति च ह्यहमेवेति वै श्रतिः ॥ १३२
इति तृतीयः पादः

छा. ८-४-११. रतै. ना, १०.२४. 3छा. ८-३-४. 4जावाक-ड


चतुर्थोपदेशः 181

अथ चतुर्थाध्याये चतुर्थः पाष: । तत्र सङ्गतिः


उत्करान्तिगेविगन्तव्ये त्रितयं निशिते ततः ।
' गन्तव्यमधुना प्राप्तः फिमवस्थो भवेदिति ॥ १३३
° एवमेवेति वाक्ये च संशयं चैवमेव हि ।
आगन्तुना केनचिदुपेण सम्पद्यतेऽथवा ॥ १३४
प्राससिद्धैनेव सूपेण प्राप्तमागन्तुनेति च ।
मोक्षणस्याफएरुत्वेनाप्यभिनिष्पद्यतेऽथ च ॥ १३५
प्राक्‌ च स्वरूपमात्रस्य सच्वात्प्राप्ते तदुच्यते ।
(४-४-१-४ सम्पद्याविभोयः, मुक्तः, मात्मा, अविभागेन]
स्वेनैष निष्पद्यतेऽसौ छान्दोग्ये तच्छरतेरिति ॥ १३६
अथ अक्तः प्रतिज्ञानाद् “ आत्मत्यादिवाक्यतः।
आमा प्रकरणाचापि सम्प्रसादेन गृद्यते ॥ १३७
अविभागेन दृष्टत्वाद्धेदे नैव व्यवस्थितिः ।
{७-४-५९ ब्राह्मण, चिति, एवमपि, सङ्कस्पादेव, अत एव|
ब्रह्मिणेव स्वरूपेण द्यभिनिष्पद्यते बुधः ॥ १३८
ऽय आल्मेत्याद्युपन्यसिरिति जेमिनिरुक्तवान्‌ ।
चिति तन्मात्रेण तदात्मकत्वादिति विद्यया ॥ १३९
ज्ञानरूपत्वगुदितं तत्र चाप्यौडलोभिना ।
चिति तन्मात्रतायां च सूयोपन्यासतस्तथा ॥ १४०
संद्धावाद विरोधं च बादरायण उक्तवान्‌ ।
सङ्कल्पादेव स यदि पिवरोकादिकश्चतेः ॥ १४१
अनन्याधिपतिरक्तः सत्यघङ्कस्यताश्रतेः ।
[७--१०-१६ अभावं, भाव, द्वादशाहवत्‌, तन्वभावे, भवे, `
प्रदीपवत्‌, स्वाप्ययसम्पस्योः]
एवं बादरिराचार्थः शरीरामावमाह हि ॥ १४२
1 अधुना गन्तव्य्राप्ठः जीवः किमवस्थः भवेदिति विचार्यते इत्यर्थः.
४ छा, ८-1२-२. शनम, ८-३२-४. + छा, ८-७-१. 5 ८-७-१4.
182 क्रियासारे

' एकधा भवतीत्यादिविकस्पामननादपि ।


मनोवदेदसद्धावं जेमिनिमेन्यते बुधः । १४३
द्वादशाह इवाहीनं सत्रं चोभयलिङ्गतः ।
दविषिधश्चतिवाक्याच द्वैविध्यं बादरायणः ॥ १४४
देहाभावे तु युक्तस्य भोगस्तस्योपपद्यते ।
यथा सन्ये क्रि स्वमन देहव्यापारिकेऽपि च ॥ १४५
भोगस्तद्रदेहभावे जाग्रद्रद्धोगसम्भवः।
यथा प्रदीप एकोऽपि प्रदीपानेकमभावताम्‌ ॥ १४६
विकारशक्तियोगेन विद्वानेकस्तथेव दि ।
अनेकमावमैश्वयंयोगादाप्य शक्तितः ॥ १४७
आविशत्येष स्वणि शरीराणि विचक्षणः ।
कुतस्तथाहि शाखं हि चैकधा भरति त्रिधा ॥ १४८
पञ्चेत्यादि च कथं युक्तः स्यान्ैकवत्म॑सु ।
स्वाप्ययः ससुषुिः स्वमपीतो भवति श्रुतेः १४९
सम्पत्तिरथ चोत््रान्तिवांङ्मनस्यादिमश्रतेः
तयोरन्यतरावस्थामपेक्षयेतदिशेषणम्‌ ॥ १५०
विज्ञानाभाववचनमाष्करृतमभूतपुनः ।
[४-५-१७-१९ जगद्वयापार वर, प्रत्यक्षोपदेशात्‌, विकारावर्तिः]
तदसान्निहितत्याच्च तथा प्रकरणादपि ॥ १५९
जगद्यापारवजं स्यादशय॑मणिमादिकम्‌ ।
्रत्क्षेणोपदेशादि तथा मह इति श्रेतौ ॥ १५२
° आति स्वराञ्यमिति विकारान्तस्तथेव चेत्‌ ।
आधिकारिकष्चयादिमण्डलस्थोक्तितच्वतः ॥ १५२

1 छा. ७-२६-२. 2 तैत्तिरीये. १-६-२.


चतुर्थेपदेशः {188

तदेवात्र ब्ह्मशब्दादुच्यते न तु तत्पुनः ।


युक्तप्राप्यं चाविकृतं ब्रह्म सत्यादिलक्षणम्‌ ॥ १५४
बिकारावति च तथा स्थितिमाह हि सा श्रतिः।
[४-४-२०-२१ दृरयतः, भोगमात्रसाम्यखिगाच्|
एवं प्रत्यक्षानुमाने विकारावतिंतां पुनः ॥ १५५
परस्य ज्योतिषश्नैवं द
शीयेते श्रुतिस्मृती ।
"न तद्भासयते सूर्यो न शशाङ्ो न पावकः ॥ १५६
तथा विद्वान्‌ पुण्यपापे विधूयाथ निरञ्जनः ।
उपैति परमं साम्यमिति यत्माम्यमीरितम्‌ ॥ १५७
न तज्ञगद्रयापरतौ तु भोगमात्रे तु केवलम्‌ ।
श्रयते सोऽश्रुते सर्वान्‌ कामानित्यादिकश्रतेः ॥ १५८
[४-४-२२ अनात्तिः दाब्दादना
वृ्तिदराञ्द्ात्‌ ]
विद्यया देवयानेन ब्रह्म चाविकृतं परम्‌ । |
प्राप्तानां पुनरान्रात्तरथ न क्रापि दश्यते ॥ १५९
° तयोर्ध्वमायन्नमृतःवमतील्यादिकश्रतेः ।
तेषां न पुनरा्रत्तिः शब्दादेव सिति श्रुतेः ॥ १६०
शति चतुथः पादः अध्यायश्च समाप्तः
। 2 निगमनम्‌ ह
एतादृशं सामरस्यं लिङ्गस्याङ्गस्य च द्वयोः ।
स्थलस्थैकशचतस्यापि विवेकेन भवेद्धघम्‌ ॥ १६१
क्रमेण व्यासभूत्राणामालु्यं च वातम्‌ ।
शनात्‌ ॥
आगमोक्तपदार्थानामन्योन्याभेदद १६२
अप्रमेयाद्यया शक्तथा समेतं बह्मशब्दितम्‌ ।
पाठ्‌ सर्वाणि भूतानि सचिदानन्द लक्षणम्‌ ॥ ` १६३
विद्यासारा संहितेममथमेव हपुर्फुटत्‌ ।
इति चतु्थोपदेरे ब्रह्मसूत्रव्याख्याभागः समाप्तः

1 भगवद्रीता. १५-६. 2 ते. आनन्द १-२. ` 3 छा. ८-६-६. `


184 क्रियासारे १ १ ।
॥ रीः ॥
ज्गत्सृश््थादिविचरणम्‌ शिवाधिक्यप्रतिपादनं च ।
अथातः सम्प्रवक्ष्यामि तव सृष्टिक्रमं डज \ १६४
श्रद्धया शरणु वेदोक्तं ब्रह्मविज्ञानसिद्धये ।
इदं स्थितं जगत्सर्व प्रख्ये परमेश्वरे ॥ १६५
मायाभिभ् स्वमायाख्यकारणामिननरूपतः ।
वासनाभावरूपेण वासनामावसूपतः ॥ १६६
कारकर्मेविपाकेन वासनावरतोऽपि च ।
मायया स्रक्फणीवास्मिन्‌ महानारमा प्रजायते ॥ १६७
सष्टग्यविषयं ज्ञानं सत्वजं बुक्तिसाधनम्‌ । .£
महानात्मेति विद्राद्धिः पठ्यते स परः शिवः ॥ १६८
सष महान्तमात्मानं शिबोऽनुप्राविश्त्स्वयम्‌ । `
न पुनस्ततप्रधानेन स्वरूपेण महेश्वरः ॥ १६९
सर्वज्ञ इति विद्वद्भिः पठ्यते परमेश्वरः ।
रेक्षतेतीक्षणोपाधिप्रधानः परमेश्वरः ॥ १७०
स पुनशवकषते सत्वगुणमात्मतयेव तु ।
मरुते सर्वसंहतौ तमसा मवति स्वयम्‌ ॥ १७१
तथैवात्मतया नित्यं मनुते च तमोगुणम्‌ । ।
पालकश्च भवेन्नित्यं स्वेनेव गुणेन तु ॥ १७२
रजसा केवलेनैव सर्वसर्टा भवेच्छिवः ।
सरष्टा ब्रह्माऽभिसम्प्रोक्तः पाठको विष्णुरुच्यते ॥ १७३
संहता तु महेश्षानः शिषः साधारणः परः ।
रजः सर्वत्र चोत्पत्तौ सच्चं सर्वत्र पालने ॥ १७४
तमः सर्वत्र संहारे हेतुः स्यान्नात्र संशयः ।
यस्य यत्कारणं प्रोक्तं तस्य साक्षान्महेश्वरः ॥ १७५
चतुर्थोपदेशः 185

अधिष्ठानतया स्थित्वा सदेवोपकरोति दि ।


पुण्यपापे च कालश्च वासना च महेश्वरः ॥ १७६
सिस्थिलयन्तकार्येषु सदैबोपकरोति च ।
्रिपूतीनां त॒ सगेस्यानन्तरं शब्दपूर्विका ॥ १७७
भूतचुष्टिथथापूषै मायायास्तु प्रवतैते ।
शब्दादिपश्चभूतेभ्यः पञ्च सत्वगुणेन तु ॥ १४७८
जायन्ते च यथापूव तथैव ज्ञानशक्तयः ।
शब्दादि पञ्चभूतेभ्य जायन्ते कृतिशक्तयः ॥
यथापूर्वं बुधश्रष्ठ रजसा कालकमैतः
शब्दादिधश्चभूतेषु विज्ञाताः ज्ञानशक्तयः ॥
स्वकारणेक्यमायाख्यविद्यया सकरीङृताः ।
एकाकारत्वमापाद्य कालकमेतरिपाकतः ॥ १८१
व्यष्टयन्तःकरणानां तु समष्टिः स्यान्न संश्रयः ।
शब्दादिपञ्चभूतेषु विज्ञाताः कृतिशक्तयः ॥ १८२
एकाकारत्वमापाद् पूर्ववत्कालकर्म॑तः ।
व्यष्टिप्राणस्य सर्वस्य समष्टिः स्यान्न संशयः ॥ १८३
शब्दादिपश्चभ्रतस्थाः सत्वजा ज्ञानशक्तयः ।
ज्ञनेन्द्रियाणां सर्वेषां भवन्ति च समषटयः ॥
तथा शब्द विरूपस्थाः क्रियारूपास्तु शक्तयः ।
कर्मेन्द्रियाणां सर्वेषां भवन्ति च समष्टयः ॥ १८५
चतुविंधसमष्टयन्तःकरणं भवति क्रमात्‌ ।
मनोबुद्विरदङ्कारशित्तं चेति तथेव च ॥ १८६
प्राणापानादि मेदेन पञ्चधा भवति क्रमात्‌ ।
समष्िप्राणसंज्ञाश्च तेषामेवाभिमानिनः ॥ १८७
दिरण्यगभैः सूत्रात्मा दिग्बाय्वादित्यसंज्ञिताः ।
वरुणञ्च तथाभूमिस्तथा देवस्िविक्रमः ॥ १८८
186 क्रियासारे

साम्बश्च तच्छासनेन ब्रह्मणा विष्णुनापि च ।


रदरेण च स्प्रतिः सर्वेः क्रियते तननिरन्तरम्‌ ॥ १८९
इन्द्राग्नी च प्रजानाथो मित्रशवन्द्रो बहस्पतिः ।
कालाथिद्धो भगवान्‌ शिवा मोगप्रदायिनी ॥ १९०
विशिष्टा विश्वसृष्टयश्च बिश्वयोनिरजायत ।
स्वाभिमानी भगवान्‌ साम्बः सत्यादिलक्षणः ॥ १९१
सवोभिमानिनं साम्बं संसाराम्भोधितारकम्‌ ।
रुक्माभं सूृक्षपरधीगम्यं व्रिदित्वा शुच्यते जनः ॥ १९२
तस्य देवस्य साम्बस्य शिविसल्यस्वरूपिणः।
मायया च शिवादेव साम्ब्रात्सत्यादिरक्षणात्‌ ॥ १९२
अण्डभेदाश्च जायन्ते रोकमेदास्तयैव च ।
भोक्तमोग्यादिभेदाश्च देवादीनां भिदा अपि ॥ १९४
वर्णाश्रमादिमेदाशथ धर्माधर्मभिद्‌ा अपि।
सुखदुःखादिमेदाच्र स्वगश्वभ्रभिदा अपि ॥ १९५
स्ेकारणमीञ्चानः साम्बः सत्यादिलक्षणः ।
न विष्णुनं विरिशचिश्च न रुद्रो नापरः पुमान्‌ ॥ १९६
स एव स्वेबेदान्तैः सादरं प्रतिपाद्यते ।
वेदानुसारिस्म्रतिभिः पुराणेभौरतादिभिः ॥ १९७
श्रोतस्मातैसमाचरैः स एवाराध्यते द्विजैः ।
तच्छेषत्वेन चाराध्यास्तदन्याः सकरा अपि ॥ १९८
क्रचित्कदाचिदरेदेषु तदन्याः सर्वदेवताः ।
जञेयत्वेनैव चोद्यन्ते ध्येयत्वेन तथेव च ॥ १९९
ताश्च तद्रूपतस्तासामुच्यन्ते न कदाचन ।
किन्तु साम्बस्य रुद्रस्य रिवस्येवान्वयेन हि ॥ २००

श्रुतयश्च पुराणानि भारतादीनि सत्तम।


शिवमेव सदा साम्बं हृदि कृत्वा घ्ुबान्ति हि ॥ २०१

चतुथोपदेशः 187

शिवश्ञङ्ररुद्रशब्रहमेश्ानादिनामभिः।
्रतिस्मृतिपुराणायेरुच्यते परमं पदम्‌ ॥ २०२
विष्णुनारायणाचैश्च नामभिः सकठेरपि ।
श्रतिस्मृतिपुराणाचरनोच्यते परमं पदम्‌ ॥ २०३
रूढ्या शद्रादिशब्दस्तु वर्तन्ते परमेश्वरे ।
योगवरृच्या हि विष्ण्वादि शब्दाः सत्यप्ुदीरिताः ॥ २०४
सर्वमूतिः स्वयं साक्षी साम्बः सत्यादिलक्षणः ।
` लक्ष्ामिधः स्थितः साक्षात्तदर्धीनमिदं जगत्‌ ॥
विहाय तं महाभ्रान्तया ब्रह्मविष्ण्वादिदेवताः।
परतत््वतया वेदा रुषन्तीति च्रुबन्ति च ॥ २०६
तथा स्मृतिपुराणानि भारतमप्रपुखानि च ।
वदन्ति मायावन्मर्त्यान्‌ सा माया दुस्तरा खट्‌ ॥ २०७
महापापवतां नृणां शिवः सत्यादिरक्षणः ।
परतत्वतया साम्बः स्वप्रभो न विभासते ॥ २०८
अनेकजन्मसिद्धानां श्रोतस्मारतानुव तनाम्‌ ।
परतत्वतया साम्बः शिवो भाति सनातनः ॥ २०९
शिवदृष्टिस्तु सर्वत्र कव्या सवेजन्तुभिः ।
राजदृष्टियेथाऽपाल्ये क्रियते सवेजन्तुभिः॥ २९०
राजाधिराजः सर्वेषां यम्बकचिपुरान्तकः ।
तस्थैवानुचराः सर्वे ब्रह्मविष्ण्वादयः सुराः ॥ २१९१
मुक्तिदेतुपरिज्ञानं तत्प्रसादेन केवलम्‌ ।
नैव विष्ण्वादिदेवानां प्रसादेन न संशयः ॥ १९१
विहाय › साम्बमीज्ञानं यतन्ते ये विभुक्तये ।
ते महातमसाऽञक्रान्ता न तेषां परमा गतिः ॥ २९३

। कङ््पभूरः-पा, 2 विक्ञाय-पा.
{88 करियासारे

विहाय साम्बमीक्ानं यजन्ते देवतान्तरम्‌ ।


ते महाधोरर्ससारे पतन्ति परिमोहिताः ॥ २१४
महादिवस्य साम्बस्य शेषत्वेनैव केवलम्‌ ।
देवताः सकला ध्येयाः सुविज्ञेया मनीषिभिः ॥ >९५
सवेमन्यत्परित्यञ्य शिव एव शिवङ्करः ।
ध्येय इत्याह परमा श्रतिराथर्षणी खट्‌ ॥ २१६
अथ कं बहुनोक्तेन शिवः साम्बः सनातनः ।
साक्षाज्नष्ठा हि शाघ्नाणां नापरः सत्यमीरितम्‌ ॥ २१७
तदन्यत्सकरं विश्वं स हि विश्वाधिकः शिवः।
सएव जगतां नाथः स हि संसारमोचकः ॥ २१८
अथाप्यन्यत्प्रवक्ष्यामि देवताधिक्यमादरात्‌ ।
यस्य विज्ञानमात्रेण प्रसीदति महेश्वरः ॥ २१९
अचेतनेभ्यः सर्वेभ्यश्वेतना अधिकाः स्मृताः ।
चेतनेषु मनुष्याश्च मनुष्येष्वधिका दिजाः ॥ २२०
द्विजेषु ब्राह्मणास्तेषु इलीना अधिकाः स्मरताः ।
तेभ्यो मनुष्यगन्धर्वा अधिकाः परिकीर्तिताः ॥ २२१
तेभ्योऽपि देवगन्धर्वाः पितरश्च ततः परम्‌ ।
कमेदेवाः समाख्यातास्तथा देवास्ततः परम्‌ ॥ २२२
तेभ्य इन्द्रोऽधिकस्तस्मादधिफस्तु बहस्पतिः ।
बृहस्पतेरपि प्राज्ञः प्रजानामधिपः स्प्रतः॥ २२२
प्रजापतरपि ब्रह्मा ब्रह्मणो विष्णुरेव च ।
विष्णोरपि हरस्तखान्मायी साक्षान्महेश्वरः ॥ २२४
विश्वाधिकपराण्येव नैव विश्वपराणि बै ।
तथा स्परृतिपुराणादि मारतादौनि वै पुनः ॥ ५.५.
चाश्चान्तराणि तकर श्रत्यनुग्राहकास्तथा ।
पिना साश्षाच्छवं साम्बं प्रमाणान्यालिलान्यपि ॥ २२६
चतुर्थोपदेशः 189

विश्वाधिकतया नान्यं प्रवदन्ति कदाचन ।


महेश्वरपुराणानि समस्तानि महान ॥ २२७
असराधारणया मूर्त्यां नास्नाऽसाधारणेन च ।
वदन्ति प्रमं तत्वं शि साम्बं त्रिलोचनम्‌ ॥ २२८
नृत्यन्तं स्वपरानन्दप्रमोदं चन्द्रशेखरम्‌ ।
त्रिमूर्तीनां हरं चापि तदंशं तस्य वैभवम्‌ ॥ २२९
तदंशस्यापि मानं च वदन्ति च सदाशिवम्‌ ।
वैष्णवानि पुराणानि समस्तानि च वै पुनः॥
तिमृतीनां हरेना्ना मत्यां तस्य परं पदम्‌ ।
प्रवदन्ति पुराणे दवे ब्राह्म चैवानया दिश्षा॥ २२१
आग्नेयं च तथा सीरं पुराणं पण्डितोत्तम ।
अष्टादशपुराणानां निष्ठा काष्ठा महेश्वरः ॥ २३२
गुणाभिमानिनो नैव ब्रह्मविष्णुमहेश्वराः ।
वैष्णवानि पुराणानि त्रिमूतीनां हरेरपि ॥ २३३
तदंशस्य तदंशस्य वैभवं च वदन्ति हि।
योऽपकर्पो हरेः शाम्भवेप्वखिेष्वपि ॥ २३४
पुराणेषु हरेस्साक्षान्परलभूतस्य सत्तम ।
वेष्णवेषु पुराणेषु योऽपकर्षस्तु दश्यते ॥ २३५
' रदस्यासौ हरस्यापि बिभूतेरेव केवलम्‌ ।
उत्कर्षो यः पुराणेषु दश्यते शाम्भवेषु च ॥ २२३६
रद्रस्यासौ स्वरूपेण मुने तचखात्मनापि च ।
उत्कर्षो यः पुराणेषु दश्यते वेष्णवेषु च ॥
असौ तखात्मना विष्णोने स्वरूपेण सत्तम ।
एवं पुराणयोः साक्षाद्रह्मणो दर्षिता च दिक्‌ ॥ २३८

1 रुदरस्यापि -पा,
190 ज्रियाप्तरे

पावकस्य प्राणे च तथा सौरे च सत्तम ।


आधिक्य देवदेवस्य शिषस्य परमात्मनः ॥ २३९
अविज्ञाय नरा विष्णुं बरष्टं मन्वते भ्रमात्‌ ।
सद्राधिक्यमा्ज्ञाय ब्रह्मनारायणौ परा ॥ २४०
अहं ब्रह्म त्वहं चेति भ्रमादङरतां रणम्‌ ।
क्रोधेन महता युक्त ब्रह्मा स्वैजगत्पतिः ॥ २४१
शशाप विष्णुं गभस्थो भवत्वमिति मोहितः।
त्वद्भक्ता ब्राह्मणाः साक्षात्‌ त्रिपुण्ड भस्मङुण्ठने ॥ २४२ |
भवेयुविंुखा निद बेदाविद्धे बिभरुक्तिदि ।
त्रिश्चले चतुरस्रे बा वेणुपएत्रोपमे तथा ॥ २४२
पुण्डान्तरे रता नित्यं मवेयुस्तान्तिका द्विजाः।
आयुषः शङ्चक्राचेस्त्वदीपेरङ्किता जनाः ॥ २४४
अभ्रिततमेहामोदाद्धषेयुशवां
योयो ।
वेदाध्ययनमार्गेण त्वदीयाराधने द्विजाः ॥ २४५
त्वदीये पाञ्चरात्रे च तन्त्रे भागवतेऽपि च।
दीक्षिताश्च द्विजा नित्यं भवेयुनि्मेया हरे ॥ २४६
श्रौतस्मार्तसदाचारे सचोभुक्तेकरे द्मे ।
त्वद्भक्ता विश्चखा निलयं मयुः परिमोहिताः ॥ २४७
एवं विष्णुक्रिरेश्वेन शप्तो मोहवशं गतः ।
महाक्रोधेन संयुक्तः शश्चाप चतुराननम्‌ ॥ २४८
शङ्करेण भवेच्छिनं त्वदीयं पञ्चमं शिरः ।
पङ्कजोद्धव केनापि कारणनाचिरेण तु ॥ २४९
त्वद्भक्ता ब्राह्मणा रोके क्षत्रिया वैश्यसं मवाः |
शद्रा सङ्करा निलयं भवेयुश्वतुरानन ॥ २५०

1 भवन्ति च वदन्ति चपा.


चतुर्थोपदेशः 191

तन्त्रं त्वदीयं विच्छिन्नं भवेत्सभैत्र सवेदा ।


न भवे्वत्प्रतिष्ठा च स्वतन्त्रा पसं ॥ २५१
एव प्रस्वकितौ मोहात्तावप्यभवतां द्विज ।
अविज्ञाय शिवाधिक्यं महामोहस्य वैभवात्‌ ॥ २५२
आधिक्यं सषेदेवेभ्थो मनुते शङ्करस्य यः।
ससारसागरोत्तीर्णा घुक्तेपारं स गच्छति ॥ २५३
रुद्रं विश्वाधिकं साक्षात्सदा सव॑साक्षिणम्‌ ।
सर्वस्मादधिकं चैव मनुते स तु शङ्करः ॥ २५४
सषैस्मादधिकत्वं ये न वदन्ति पिनाकिनः ।
सममन्यैवदन्त्येनं ते महापातकैयुताः ॥ २५५
आधिक्यं सर्वमानानां यथा वेदस्य विद्यते ।
तथा रुद्रस्य देवानामाधिक्यं विद्यतेऽनघ ॥ २५६
इति सकलश्चतिसार आदरात्‌
तव कथितः कृपयेव केवलम्‌ ।
शुक हृदये प्रतिभाति चेदयं
तरति जनः स्वकशोकसागरम्‌ ॥ २५७

देवतालिङ्गादरणविधिः, जिवभक्तरावंदयकत्यधरतिपादनं च ।
अतः परं प्रवक्ष्यामि देवतालिङ्गमादरात्‌ ।
यस्य विज्ञानमात्रेण प्रसीदति महेश्वरः ॥ २५८
देवता दिषिधा प्रोक्ता श्रोताश्रौतविमागतः।
श्रौतधर्मेकनिष्ठानां श्रतिसिद्धा हि देवताः॥ २५९
अश्रौततन्त्रनिष्ठानां श्रतिसिद्धा न देवताः ।
अश्रोतधर्मनिष्ठानां अश्रौता एव देवताः ॥ २६०
भ्रौतधर्मेकानिष्ठानां लिङ्गं तु श्रोतमेव हि।
अश्रौतधरमनिष्ठानामश्रोतं लिक्ञमीरितिम्‌ ॥ २६१
192 क्रियासारे

देववा बेदपिद्धा यास्तासां रिङकं तु वैदिकम्‌ ।


अश्रौततन्तरनिष्ठा यास्तासामश्रौतमेव हि ॥ २६२
श्रोतं लिङ्गं तु विज्ञेयं त्रिषुण्डोद्धलनात्मकम्‌ ।
अश्रौतमूर्धवपुण्डादि न वे तिर्यक्‌ त्रिपुडकम्‌ ॥ २६३
वेद सिद्धो महादषः साक्षात्स सारमोचकः ।
उमा्ेविग्रहः शद्रशन्दरारधङृतशेखरः ॥ २६४
लोकानाभुपकाराय श्रौतं लिङ्क दधाति च।
वेदसिद्धस्य विष्णोश्च श्रौतं लिङ्घ न चेतरत्‌ ॥ २६५
्रादुमावविदयेषाणामपि तस्य तदेव दि।
जह्मणो वेदसि द्धस्य श्रोतलिङ्क न चेतरत्‌ ॥ २६६
प्राहुमावविशेषाणामपि तस्य तदेव हि ।
देवता बेदसिद्धा यास्तासां लिङ्गं तु वैदिकम्‌ ॥ २६७
प्रादुभौवविशेषाणामपि तासां तदेव हि ।
तन्त्रसिद्धो महदवस्तन्त्रसिद्धेन बत्मंना ॥ २६८
दधाति भस्मना तियेकतरिषुण्डु भस्मवत्सलः ¦
तन्बरधिद्धो महाविष्णुश्िशरं चो््वपुण्डूकम्‌ ॥ २६९
दधाति भक्तरक्षाथं ललाटे चतुरश्रकम्‌ ।
तन्त्रसिद्धो विरिश्चश्च वर्तुलं तन्त्रवत्म॑ना ॥ २७०
दधाति भक्तरक्षाथं रररे करुणानिधिः।
इनद्रादिदेवतानां च वजपाश्चाङ्कशादयः ॥ २७१
लिङ्गत्ेनैव निर्दिषटास्तन्त्रोक्तेनैव बत्मना ।
तन्त्रनिषठः शिवि भक्तस्तननिष्ठेनैव वर्त्मना ॥ २७२.
तिपुण्टं धारयेन्नित्यं ललाटे भस्मनैव तत्‌ ।
तन्त्रनिष्ठस्तथाविष्णोभक्तस्तान्त्रेण वत्म॑ना ॥ २७६
त्रिश चतुरश्रं वा धारयेदृध्वपुण्द्कम्‌ ।
तस्तरनिष्ठस्तथा नित्यं भक्तस्साक्षाच्चतुंखे ॥ २७४
चतुर्थोपदेशः 1983

ललाटे बतुलं भक्तया धारयत्तन्त्रवत्मना ।


इन्द्रादिदेवताभक्तस्तन्वनिष्ठस्तथा नरः ॥ २७५
ललाटे धारयेन्नित्यं वज्रपाशाङ्शचादिकम्‌ ।
तान्तिकाणां च सर्वेषां भस्मनेव त्रिपुण्डूकम्‌ ॥ ` २७६
वरिष सर्वलिङ्केम्यः सत्यमेव न संशयः।
तन्त्रनिष्टो महदिवभक्त तियकितिषुण्डकभ्‌ ॥ २७७
विना पृण्डान्तरं मोहाद्र(रपेच्ारकी भेत्‌ ।
लकटे भस्मना तियेषूजिुण्ड्‌ं यतु तन्मवप्‌॥ २७८
लिङ्गं मदिशवरं प्रोक्तं वेष्णवं ब्राह्ममेव च।
शैवं भागवतं ब्रह्मं तदिङ्गं परिङ्रीतिंतम्‌ ॥ २७९
वरेदिकस्तह्वरटे तु धार्येदेद॒बत्मेना ।
महापापवतां तृणावेदसिदध महेश्वरे ॥ २८०
रिपुण्टोदूलनारौ च ग्रद्ेषश्च प्रजायते ।
यस्थ स्यातिपतरि देवः सर्वेषां जगतां गुरौ ॥ २८१
उत्पत्तौ तस्य साङ््यैमनुभेयं विपधिता ।
वेदभार्भसमं मामितरं मडुते तु यः॥ २८२
आधेकं वास्य साङक्थमनुमेयं तिषथिता ।
शिषरुदमहे यानब्रह्मश्ानादिनामभिः ॥ २८३
समं विष्ण्वादिशब्दं यो मनुते म हि सङ्रः।
यस्य स्याद्भस्मनि द्वेषल्िषुण्द्‌द्ूरनेऽपि च ॥ २८४
उत्पत्तौ तस्य साङ्कयंमनुमेयं बिपथिता ।
महादेवाधिकं बिष्णु भसुते यस्तु मानवः ॥ २८५
तस्य वंशस्य सङ्कर्थमनुमेयं विपिता ।
पापानामपि बाहुस्यादधीचस्य च शापतः ॥ २८६
सतां मार्मतया प्राज्ञाः प्रवदन्ति महर्षयः।
भस्मना वेदमन्त्रेण त्रिपुण्ड्स्य च धारणम्‌ ॥ २८७
ए, 84.24. 15
194 क्रियासारे

वर्णधर्मतया प्राज्ञाः प्रवदन्ति महेश्वरि ।


भस्मना वेदमन्त्रेण त्रिपुण्डस्य च धारणम्‌ ॥ २८८
महापातकसङ्काततमसश्ण्डमास्करम्‌ ।
भस्मना वेदभन्त्रेण त्रिपुण्ड्स्य च धारणम्‌ ॥ २८९
गौतमस्य मुनेः शापच्छरोतं लिङ्गं न रोचते ।
्रतयत्तरं तु विज्ञानाद श्रौते चेध्वैपण्ड्के ॥ २९०
ब्रह्मणाः शत्रिया वैर्याः श्रद्धां इवैन्ति चापरे ।
अनेकजन्मसिद्धानां श्रोतस्मारतानुवर्तिनाम्‌ ॥ २९१
वेदोक्तेनैव मार्गेण त्रिपुण्ड जायते रतिः ।
भस्मना वेदपन्त्रेण त्रिपुण्ड चावङ्कण्ठनम्‌ ॥ २९२
यस्य सिद्धयेतप्रय्नेन शाम्भवं तस्य पुष्कलम्‌ ।
वेदबेदान्तनिष्ठानां मस्पनैव त्रिपुण्डुकम्‌ । २९२
सम्यगज्ज्ञानब्रदं शीघ्र सल्यशुक्तं न सशयः ।
भस्मना वेदमन्तरेण त्रिपुण्ड्स्य च धारणम्‌ ॥ २९४
सर्वपापहरं प्रोक्तं सत्ययुक्तं न संशयः ।
मस्पना बेदगन्त्रेण त्िषुण्ड्स्य च धारणम्‌ ॥ ५.५.)
पार्वत्याश्च महालक्ष्म्या भारत्यास्त्कषिकारणम्‌ ।
भस्मना वेदमन्त्रेण त्रिपुष्ट्स्य च धारणम्‌ ॥ २९६
विना अुक्तिभनुष्याणां देवानां च न सिद्धयति ।
भस्मना बेदमन्त्रेण त्रिपुण्डूस्य च धारणम्‌ ॥ २९७
शिवस्य षिष्णोर्देवानां ब्रह्मणस्त कारणम्‌ ।
भस्मना वेदमन्त्रेण तिपुष्डुस्य च धारणम्‌ ॥ २९८
बिना बेदान्तविज्ञानं जायते नैव कस्यचित्‌ ।
भस्मना वेदमन्त्रेण तिपुष्डूस्य च धारणम्‌ ॥ २९९
विना वेदोदिताचाराः स्मार्ताश्वानर्थकारणम्‌ ।
भस्मना वेदमन्बरेण तरपुण्डस्य च धारणम्‌ ॥ ३२००
चतुथोपदेशः 195

आश्रमाणां च सर्वेषां धम॑तवेनाहुरास्तिक।


भस्मना बरेदमन्वेण त्रिुण्डस्य च धारणम्‌ ॥
रक्षां मङ्गलार्थं च प्रवदन्ति महपैयः।
बहुना श्िपृक्तेन सर्वसिद्धिकरं परम्‌ ॥ २३०२
विषृण््धारणं युक्ता ुक्तिमिच्छति यः पमान्‌ ।
विषपानेन नियं इ्गसूते द्यासमनो हि सः ॥ २०३
ततच्धिपुण्ड रचयेत वैष्णवं
ब्राह्मं च नैवं मञुजस्सदैव दि ।
विगुक्तिकामस्तु सितेन भस्मना
श्रतिप्रसिद्धेन हि वर्मना यदा ॥ २०४
इत्यादिभिस्तु वचनैः पराशरुभापितैः।
कलो काटप्यनाज्ञाय सिवाशङ्गं प्रपूजयेत्‌ ॥ ३०१५
अष्टावरणविज्ञानी पश्चाचारपरायणः।
वैदिकं कमे कुवीत ज्ञानैकफलसाधनप्‌ ॥ २३०६
न कु्यात्पाशवं कमै वीरशैवः कदाचन ।
ब्रैदिका एव यतयो नाचरन्ति यथा बुधाः ॥ २३०७
तचखज्ञनिकसाध्यानि इुरधीतागमतत्परः।
आगमाथौ बेदिद्धा वैदिका आगमोदिताः॥ ३०८
उभयज्ञानकुश्रस्तदधर्मानाचरदुधः।
मोक्षमार्भैकविमुखाः ककिकरपषचेतसः ॥ ३०९
परस्परं विनिन्दन्ति न स्वात्माहेतकारिणः ।
वीररेबोक्तधर्मास्ते पाराशषरपुराणतः ॥
दृहिता वेदसिद्धाश्च स्मृतिष्वपि त एव हि ।
अतो बेदपुराणस्मरत्युक्ता आगमचोदिताः ॥ २११
प्रलकमभिधास्यन्ते ` शिवधर्माः ` समीहिताः।
[न

1 स्यास्ते-पा. > समीरिताः-पा.


(+4
{96 क्रियासारे

ब्रह्मनिघाङ्गमित्येव मन्त्रवणनस ङ्गतिः ॥ २१२


ब्रह्मविदयाङ्गतां तेषां तत्तत्प्रकरणे पुनः ।
स्फुटीभविष्यति प्रांश्ुयुक्िभिस्तच्मागेतः ॥ ३१३
व्याससूत्रानुकूरत्वं वणितं प्रतिसूत्रके ।
वैदिकत्वं षिद्धेव यत्तेषामेकरूपता ॥ २१४
बैदिकाचरणीयत्वं वैदिकत्वाद निन्दितम्‌ ।
तान्त्रिक द्विषं बेद्‌्रेहितं तद्विरुद्कम्‌ ॥ २१५
व्रमाणप्रुभयं चापि परमार्थोपिदेश्चतः
तान्त्रिकं बेदविहितं वीररोवमुदाहृतम्‌ ॥ २१६
केवल द्वैदिकाद्धमदेतदेव बरिशिष्यते ।
यथा्थाधानिनां पुंसामभिहोत्रमुपासनम्‌ ॥ २१७
।वौधानी नोभयाहैः श्रौतं हि तस्य च।
गृद्यग्रिकषणां रोषाद्यथा नेत्र विशिष्यते ॥ २३१८
उभयार्हो बीरशैवस्तान्व्रिको वेदि कोत्तमः।
व्ेदिकस्तान्तिश्वाच्‌ धमी नार्हयेष दयदीक्षितः ॥ २१९
यच्च वेद
निषिद्धं स्वात्कापालादिमृतं पुनः
अवेदाधिडतानां तदेतदुक्तं समज्जपम्‌॥ ३२०
त [अध्यासखण्डनम्‌]
अत्रेदं बिचार्यते-
कैशित्‌ “" अथातो ब्रह्मजिज्ञासा ” इत्यत्राशत्रित एवा-
ध्यासः प्रपञ्चितः। नचाद्तूत्रस्य विषवप्रयोजनसूचकत्वात्‌
विषधस्थ च जीवत्र्रगोः खूपेकपलश्णस्पर तज्ज्ञानस्य चा-
ध्याष्ठाधीनतात्‌ प्रोऽधत्सूत्रित एेति वाच्यम्‌ । जीवब्रह्मणोः
स्वस्पैक्यस्यैवाभविन तस्य बिषथत्यामम्धरतिषततेः न दहि
जीवब्रह्मणोः स्वस्पेकयस्यैवाभाबेन तस्य बिषधरखपम््रति
चतुर्थोपदेशः 19¶

` पत्तिः । न हि जीवब्रह्मणोः स्वस्ूपैक्यं कचित्मृत्रितम्‌ । प्रत्युत


“41 अञ्चो नाना व्यपदेशात्‌ '' इति जीवो बहर्णोऽशो भिना-
भिन्नश्च “अग्नेखि विस्फुणिङ्गाः” इत्युक्तम्‌। नद्यभिविस्फु-
लिङ्गयोः स्वस्पैक्यमस्ति, येन जीवत्रह्मणोरपि भवेत्‌ ।
नच भेदामिदयोविरोधेनेकत्रासम्मवादविद्यारक्षणोपाधि-
कृतो मिथ्याभेद एवात्रामिहित इति वाच्यम्‌ । *उभयग्यप-
देशात्वदिङकण्डलवत्‌ ” “` प्रकाशाश्रयवद्वा तेजस्त्वात्‌ " ^“ पूर्व
वद्वा" “ "अनुज्ञापरिहारौ देदसम्बन्धाज्ञ्योतिरादिवत्‌ "
'तत्स्वामाग्यापतिरुपपततेः “ श्रदीपवदविद्चस्तथा हि दरब
यति ' इति च भेदाभेदयोः प्रमाणसिद्धसरेन दृ्टान्तेषु
दृष्टत्वेनाविरोधस्यैव व्यवस्थापनात्‌ । तथाच तत्रैव वक्ष्यते।
तथा ““ *भोक्तापत्तरविभागश्वत्‌ स्याह्ोकवत्‌ " इत्यत्रा-
प्यविरोधः समर्थितः । तथार्हादं सूत्रं तैरेवैवं व्याख्यातम्‌ ।
अन्यथा पुनर््रहमकारणवाद स्तकेबलेनेवाक्षिप्यते । यदपि
शतिः प्रमाणं स्वविषये भवति; तथापि प्रमाणान्तरेण
विषयापहारेऽन्यपरा मवितुमहति। यथा मन्बवादे तक्कोऽपि
स्वविषयादन्यत्र प्रतिष्ठितः स्यात्‌। यथा धर्माधर्मयोः।
किमतो ययेवं अत इदगयुक्तम्‌। यत्पुनः प्रमाणान्तरसिद्ार्थ-
बोधनं श्रुतेः । कः पुनः प्रमाणान्तरसिद्धोऽ्थः श्रुत्या
"बोध्यत इति,-उच्यते । प्रसिद्धो ययं मोकरभोग्यविभागो
लोके । मोक्ता चेतनः "` शारीरः; भोग्याश्च शब्दादयो व्रिषया
इति । यथा भोक्ता देवदत्तः ओदनश्च भोग्य इति अस्य च
भोक्तभोग्यविभागस्याभावः प्रसज्येत; यदि भोक्ता भोग्य
1 ज.सू. २-३-४३. 2 मैत्रेय ६-२६. 3 व्र.सू.३-२-२६. 4 ब्र.सू.३-२-२७.
ब्र.सू ३-२-२८. 5 ्र.सू.२-३-४७. 7 ्र.सू.३-१-२२. 8 व्र.सू.४-४-१५,
9 ब्र.सू.२-१-१४; ० बाध्यत-पा. 11 शरीरी-पा.

198 ` क्रियासारे

सावमापदेत, भोग्यं वा भोक्तभावम्‌। तयोश्च इतरेतरभावा- `


पत्तिः परमेकारणाद्रह्मणोऽनन्यत्वात्प्रसज्यते। न च।स्य
प्रसिद्धस्य व्िभागस्य बाधनं युक्तम्‌ । अतो न युक्तं ब्रह्मकारण-
त्वाधधारणमिति चेत्‌ कशि्यात्‌ , तं प्रति ब्रयात्‌-स्यालोक-
वदिति । उपपद्यत एवायमसत्पक्षेऽपि विभागः। एवं लोके
इष्टत्वात्‌, यथा सुद्रादुदकात्मनोऽनन्यखेऽपि फेनर्वाच्या-
दीनामितरेतरभावरापात्ति भेवति । नच तेषामितरेतरभावानापत्तौ
समुदरादुदकात्मनोऽन्यत्यं न मवति। एवमिहापि न भोकर भोग्य-
योरितिरेतरभावापत्तिः। नापि ब्रह्मणः सदात्मकादनन्य-
त्वाभाव इति भविष्यतीति ।
नन्विदमविरोधसमथनमभ्युपगमवादमात्र, ' « तदनन्य-
त्वमारम्भणश्ब्दादिभ्यः " इति प्रूत्ेण वाचारम्भणादिश्रला
स्स्यापि भेदप्रपञ्चस्य बाधितत्रसमर्थनादिति चेत्‌; न,
नद्यनेन त्रेण कृत्सस्य प्रपञ्चस्य बाधितत्व सम्यत ।
तथाहि -ग्रत्यक्षादिप्रमाणसिद्धो भदप्रपञ्चः श्रुलया बाधितुं
न शक्यते । प्रत्यक्षविरोधे श्रुतीनामेवान्यपरत्वदशेनात्‌। यथा
^“ कृष्णलं श्रपयेदि' ति विधेः स्वणमापे प्रत्यक्षेण विक्त.
बाधे उरष्णकिरणमात्रपरता । यथा बा ` ` सोमेन यजेत '" इत्यत
यागेन भावयेदि त्यथांङ्गीकारात्‌ सोमेन याभेनेलयनयोः सामा
नाधिकरण्येनान्वये सति सोमलतायागयोरभेदस्य प्रतयक्षृबाधि
तत्वात्‌ सोमवता यागेनेति सोमशब्दस्य लक्षणाया तत्सम्ब-
न्धिपरताभिता । परैरपि '* श्त्वमसि ''इति वाक्ये, बाच्याथ-
योरभेदस्य प्रतयक्षवाधितत्वात्‌ रक््याथाभेद परताङ्गीकृता । अपि
च यदि इत्स्नस्य प्रपञ्चस्य बाधोऽभ्युपगम्थेत तिं शति.
स्वरूपस्य तज्ञन्यपदाथंसरणस्य बाक्या्थज्ञानस्य च
` परसू.र-१-१५. रेस. इ-२२ उम. इ्स्४् 1
चतुर्थोपदेशः 199

प्रपश्चान्तःपातित्वात्तेषामपि बाधे सति कथं प्रपश्चबाधसिद्धिः ?


कथं वा “मे जननी बन्ध्या, मम जिह्वा नास्ति इतिवन्न
व्याहतिः १
न च प्रपश्चवाधेऽपि तत्स्वरूपं तिष्ठल्येव, ततस्त-
स्कार्थमप्युपपद्यत इति वाच्यम्‌ । प्रतियोग्यप्रतिषेधकेऽमावन्य-
पदेश्स्य परिभाषामात्रतात्‌ । नचन श्रुत्या प्रपञ्चस्वरूपं
बाध्यते, येन व्याघातः स्यात्‌; किन्तु तस्य पत्यत्वमिति
वाच्यम्‌ । स्वरूपवाधामवरेऽवाधिततरूपसत्यत्वस्ापि प्रपश्चेऽ-
भ्युपगमेन सत्यत्ववाधस्यायुपपत्तेः। तस्मान्नानेन प्रपश्च-
वाधः समथ्येते। किन्त्वमेद एवेति नास्ति भेदभिदयो-
विरोध इति स्थितम्‌ ।
तथान्यत्रापि “1 इतरव्यपेदन्ञाद्धिताकरणादिदोषप्र-
सक्तिः” इति, ““तत्वमसि"इति जीवव्रह्मणोरमदव्यपदेशात्‌
ब्रह्कतैका सुष्टिजीवकतकैवेति जीवः सवटितपेव सृजेत्‌ ,
नापि तन्नरकादि,) इत्याशङ्कय “अधिकं तु भदञ्पपदे शात्‌"
इत्यनेन जीवो न कर्ता ; किन्तु तदधिकं ब्रह्मैव कत । तच्च जीव-
स्याहितमपि घ॒जत्यवेत्य॒क्ता, कथमभेद हीनाधिकभावः?
कथं वेश्वरः सर्वज्ञतया सर्वान्‌ जीवान्‌ स्वात्मत्वेन पर्यन्‌
तेषु शोकमोहादिकं सृजेत्‌ ? शोकादेः *स्वृत्तितायामनुभव-
प्रसङ्गादेत्याश्ङ्कय, ^“ °अहमादिवच तदजुपपात्तेः” इत्यनेन
यथा अहमनां वैदयघूर्यकान्तग्रभ्रतीनां पाषाणतवेन सामान्या-
त्मना अभेदेऽपि व्यक्तिमेदात्‌ हीनमध्यमोत्तमस्यभविन
स्वरूपतेचित्रय च, एषं जीवरपरमात्मनोरपि व्यक्तिभेदात्‌
हानाधिकभावः कार्यवैचित्रय चोपपद्यत इत्युक्तम्‌ ।
1 च. सू. २-१-२१. 2 छां. ६-९-४ ब्र. सू.२-९-२२.
4 स्वहृत्तितयानुभव-पा. व्र. सू. २-१-२३.
200 क्रियाकारे

न च पाषाणत्वसामान्यमभिन्न, व्यक्तयस्तु भिन्ना एवेति


नैकत्र भेदाभेदाविति बाच्यम्‌। पाषाणत्यसाभान्योव्रच्छिनन-
प्रतियोगिताकभदाभावसरूपाभेदस्य वैड्यत्वाषच्छिन्नप्रतियो-
गिताकभेदस्य च, व्यक्तिष्वेव सम्प्रतिपन्नत्वात्‌ । न चेव
वजवैदूय॑योरपि सामान।धिकरण्यव्यवहारप्रसङ्गः । सामान्या-
भेदोष्टेखिनस्तस्यावश्याभ्युपेयत्वाद्वि्ेषामेदस्य चाभावात्‌ ।
अत एषेरवरेऽपि आतमत्वेनैव जीवभेद दृष्टिः घचिता, “"आसमेति
तूपगच्छन्ति ग्राहयन्ति च " इति ¦ अत एव च परैरपि व्यक्ति-
स्थानीयमहङ्कारां शमपहाय, समान्यस्थानीयस्य चेतन्यस्थैवा
भेदोऽम्युपगतः। ए च यद्यपि सामानाधिकरण्यन्थव-
हारस्य °भेदाभावोपलक्षितं विशिष्टं का स्वरूपं विषयः।
तथापि सवौत्मना यत्र भेद्श्रादि प्रमाणं नास्ति तत्र स्वस्पैकयं
विषयः, सोऽयं देवदत्त इत्यादौ । यत्र तु मेदृग्राहकप्रमाण-
मस्ति कायैकारणादौ, तत्र प्रथ्‌ सत्तावच्छदकभेदामावोपल-
धितस्वरूपद्रयं सामान्यभेदाभावलक्षितस्वरूपदयं बा विषयः ।
्रकृते च “त तमादशमप्राक्ष्य '” इयेकविज्ञानेन सर्व-
्िज्ञानोक्तया सर्वात्मकत्वं प्रतिज्ञाय, तदुपपादके ग्रन्थे ‹ “देत-
दात्म्यमिदं सर्वं” इति नवकृत्वोऽभ्यस्तोऽपि, सामानाधि-
करण्यव्यपदेशो यथा ब्रह्मप्रपश्चयो्नं स्वरूपैक्यं विषयीकरोति,
एवं तत्वमसीति व्यपदेशोऽपि । मेदाभेदव्यपदश्चस्योभयत्रापि
तस्यत्वात्‌ । “नान्योऽतोऽस्ति द्रष्टा” “यत्र नान्यत्‌ प्यति ”
7“ यस्मात्परं नापरमस्ति किञ्चित्‌ ” इति मेदनिषेधे चतन-
त्वाचेतनत्वाभ्यां ससारित्वासंसारित्वाभ्यां विरुद्रधर्मत्वस्य

1 त्र. सू. ४-१-३. >मेदाभावोपरक्षितविषिष्टं-पा. ४ छां. ६-१-३.


छां, ६-८-७ ऽब. ३.७-२३ छां. ७-२४ 7श्रे. ३-९.
चतु पदेशः 201

चोभयत्रापि तुल्यत्वात्‌ । ततश्च भेदनिषेधात्‌ भेद्रतिपादनाच


भेदभिदो सिद्धयतः । तस्मान्नास्ति मेदाभेदयोरविरोधः ।
यदुक्तमविद्यालक्षणोाधिकरृतो मिथ्यामेद इति तन्न;
अविद्यायास्तदुपाधित्वेऽस्य मिथ्यात्वस्य इुत्राप्यसूत्रितत्वात्‌ ।
नच ““आनुमानिकमप्येकेषां '” इत्यत्र “पक्ष्म तु तदत्वात्‌"
इत्यविद्या प्त्रितेति वाच्यम्‌। तत्र “ महतः परमब्यक्तं
इत्यत्राव्यक्तशब्देन त्रिगुणं प्रधान गृह्यत इति शङ्कायां
^ +श्रीररूपकविन्य स्तगृहीतेः " इत्यनेन “ "आत्मानं रथिन
विद्धि शरीरं रथमेव च" इति रथत्वेन निरूपितं ररीरमेव
गृह्यते, न तु प्रधानमित्थुक्तया शरीरस्य व्यक्तत्वात्‌ ,
कथमव्यक्तमिव्याकाङक्षायां “‹ श्म तु तदहैतवात्‌ " इत्यनेन
घक्ष्मशरीरमेवान्यक्तशनब्देन गद्यते, न स्थृलशरीरमित्येवोक्तम्‌ ।
न त्रिगुणाविच्ा अग्यक्तशब्देन गृह्यते इति सम्प्रतिपन्न-
घक्ष्मशरीरसम्भवेऽप्रसिद्धाविदयाग्रहणाद्योगादविघ्ाया उपा-
दानतया ब्रह्माण्डव्यापित्वस्य च “‹ अदमन्ञ '' इति सवप्रतयक्षस्य
चाभ्युपगमेन घष््मत्वाग्यक्तशब्दाहत्वयोरयोगाच। अन्यथा
पूर्वघत्रऽव्यक्तशब्दे शरीरं गृह्यत इत्युक्छोत्तरत्राविद्या गृह्यत
इत्युच्यमाने व्याघातापत्तेः, प्रधानवादापत्तेश्च । नच “ तद्‌-
धीनत्वादथेवत्‌ ” इत्यनेन प्रधान स्वतन्त्रं अविद्यात्वीश्वराधी-
नति वैरक्षण्ययुक्तमिति वाच्यम्‌ । सेश्वरसाङ्कयानां ' मते
प्रधानस्यापीश्चराधीनतया अभ्युपगमेन तावन्मात्रेण वैरक्षण्या-
सिद्धेः । यथा इन्दरियपरवृतर्थाधीनतवात्‌ ““ “इन्द्रियेभ्यः
परा ब्यथौ ” इत्यथीनामेवात्मत्वग्रवृत्तः शरीराधीनत्वाच्छरीर-
स्यात्मनः परत्वामित्येवमर्थंकत्वात्छूजस्य ।
` पज्र-ब 9-3. भव -३-०-२, उकठ. ३-११. व्र.-१-०-२.
6 कठ.-१¶-४-३. 6 ब्.-१-४-३. 7 ब.-१-४-३. 5 कटठट-३-१०.
202 । क्रियासारे

फिं च यद्यत्राविद्या घरत्रिता स्यादुत्तराधिकरणमनारम्भ-


णीयं स्यात्‌ । अजामन्त्रऽपि तस्या एव ग्रहणसम्भवेन प्रधान-
ग्रहणे विशेषकारणामवरेन पूर्वपक्षानुत्थानात्‌ । प्रत्युत पूर्वे
“८ पदेहारमश्ञाकतं स्वगुणैर्निगूढां " इति, उत्तरत्र च “ भ्रायां तु
प्रकृतिं विद्यान्माथिनं तु महेश्वरं ” इत्यादिना चेश्वराधीनतयेव
प्रकृतेः प्रतिपादनेन मभ्यऽजामन्त्रऽपि तत्पराम्॑स्यैव न्याय्य-
त्वात्‌ ““ "जयोतिरुपक्रमात्तथाद्यधीयत एके ” ““* कस्पनोप-
देशाच मध्वादिषद विरोधः" इति सर्वथाप्यनुपपननमेव स्यात्‌ ।
अनादिभूताया अविद्याया अजाश्चब्देन मुख्यत्वातपरकृतत्वाचच
ग्रहणसंभवे तत्परित्यागेन तेजोवन्नलक्षणां प्रकृतिमजाशचब्देन
शाखान्तरानुसारात्‌ गृहीत्वा तस्या जनिमरत्वादजत्वा भावाच्ा-
जाशन्दानुपपत्तिरिति शङ्कायां ; यथा अमधुन एवादित्यस्य
^ ५ असौ वर आदित्यो देवमधु " इति मधुत्वकट्पनं तथा
अनजाया एव तेजोवनप्रकृतेरजावद्‌ जेत्यजातवकल्पनमित्यस्या-
सम्मवदुक्तिकस्पत्वात्‌। तस्मात्तेजोवन्नलक्षणव्यतिरेकेणानादि-
भूताऽविचया घत्राभिमता नचास्ति । प्रमाणाभावात्‌।
नचाविद्यां विना निरवयवस्य ब्रह्मणो जगत्परिणामा-
सुपपत्तिरिति वाच्यम्‌ । ^“ कत्खप्रसक्तिर्निरवयवत्वज्ञब्द-
कोपो वा"! इत्यादिना सत्रेणेवाशङ्य परिहृतत्वात्‌ । तथाहि--
परिणामो नाम--पदाथौनां पू्ेरूपपरित्यागेन स्पान्तरा-
पत्तिः। तत्र किं ब्रह्म स्वात्मना परिणमते १ उतावयतेन
परिणमते अवयवान्तरेणावापीष्ठते १ इति वक्तव्यम्‌ ¦ तत्र
आच प्रपञ्चकाले ब्रह्म न स्यात्‌ । स्वरूपपरित्यागेन त्स्य

1 श्चे-१-३. 2श्वेत-४-१०. उव्र.-१-४-४०. 4 व्र.-१-४-११.


० छां.-२-१-१. १. सु. २-१-२६.
चतुर्थोपदेशः 208

कायेरूपापन्नतवात्‌ । अन्त्ये निरवयवत्वश्रतिव्याकोप इत्या-


शङ्कय ^ 'श्रतेस्तु
`शब्दमूलत्वात्‌ ”' इत्यनेन परिहृतम्‌ ।
भवेदेवमनुमानगम्येऽये एवंविधतर्कस्यावतारः । श्वत्यै-
कसमधिगम्ये तु श्रुलेवाथेतत्वं व्यवस्थापनीयम्‌ । न तकैण
प्रयोजनमस्ति। यथोक्तं ““ आचेन्त्याः खटुये भावान तांस्तर्केण
योजयत्‌ " इति। श्रतिश्च निरवयवं ब्रह्म परिणमते वान स्वरूपं
जहातीत्याह । तथ। हि - तजोवच्वानां सृष्टगुक्ता अनन्तरमेव-
मास्नायते “सेयं देवतैक्षत हन्ताहमिमास्निस्रो देवता अनेन
जीवेनात्मनायुप्रावेश्य नामरूपे व्याकरवाणि ” इति तेजो-
वन्नलक्षणपरिणामन्यतिरेकेण ईक्षितुः परमेश्वरस्य पथगव-
स्थानाभिधानात्‌ । लोकेऽपि न पूर्वरूपपारित्यागेन सूपान्त-
रापत्तिः परिणामः । उपादाननाशचे निराश्रयस्य परिणामस्या-
सम्भवात्‌ । किं स्थित एवोपादाने तद्धिन्न्यवहारयोग्यकार्यो-
त्यत्तिरेव परिणामः । शरीरादौ गल्यादिरेषेतयक्तं “आत्मनि
चथ विचित्राश्च हि" इति । यथा जीवात्मनि जीवस्वरूपा-
लुपमर्दनैव विचित्राः बुद्धीच्छादयः परिणामविशेषा उत्पद्यन्ते,
यथा च मृत्तन्तवादिषु घटपटादयः । इयांस्तु विषशेषः--
यत्रोत्पादने उत्पत्स्यमानविरोधिका्यन्तरं वर्ते, तत्रोपमरदनैव
कायौन्तरोत्पत्तिः । यथा पिण्डोपमर्देन घटोत्पात्तिः। यत्र
तु विरोधि कार्यान्तरं नास्ति, तत्राभागोपमरदेनैव भावोत्पत्तिः
यथा तन्तुषु पटामाबोपमर्देनैव पटोत्पात्तिः। अङ्करादावपि
न वीजादिकयुपादानग््‌ । कार्यानन्वयित्वात्‌ । कायौनन्व-
यिन एवोपादानत्वा्च । किंतूभयायुस्युतावयवा एव । तथा
च श्रतिः ““एतस्य वै सोम्येषोणिश्न एव महान्‌ न्यग्रोध
स्तिष्ठति" इति। तेषां च स्वरूपानुपमर्देनेवाङ्ङुरादिजनकत्वम्‌।
1 ज्.२-१-२७ टदा. ६-३-२२. उव्र. सू. २-१-२८. (छां. ६-१२-२.
204 क्रियासारे

उक्तं च सूत्रकृता तकैपादे “ "नासतो दृष्टत्वात्‌ ” इति। विवृतं


च तैरपि तथैव । एव ब्रह्मणोऽपि निरवयवस्य स्वरूपानुप-
मर्देनैव जगंत्परिणाम उपपद्यते । विपक्षे च बाधकुक्त
““स्वरपक्षदोषाच ” इति । प्रधानस्य सत्वादीनां कात्स्थेन
परिणामे स्वरूपनाश्चापात्तिः । एकदेशपरिणामाम्युपगमे च
निरवयवत्वाभ्युपगसमन्याकोपः । सोऽयमविद्यायामपि समानो
दोषः ! अविद्याया अपि प्रधानतुखधत्वात्‌ ।
नचाविद्याया विचित्रर्क्तियोगात्‌ परिणामः सम्भ-
वति, न ब्रह्मण इति वाच्यभ्‌ । “परास्य शक्तिविंविधैव
श्रयते ” इत्यादिश्रुत्या ““ “सवेपिता च तदशनात्‌ ” इति
सूत्रेण च ब्रह्मण एव विचित्रशक्तिग्रतिपादनात्‌ । अविद्यायां
तादृशशक्तो च. प्रमाणाभावात्‌ ।
एवं सूत्रार्थे ब्रह्मपरिणामेऽवस्िते अविधा परिणमते
ब्रह्म विवतंत इत्यभिधानमयुक्तम्‌ । ८अ।त्मकृतः परिणामात्‌ "
इति सृत्रविरुद्धं च । यद्यविधयैव परिणमते, न ब्रह्म, तदा
८५ विलक्षणत्वादस्य तथात्वं च शब्दात्‌ '' इत्यधिकरण-
मनुषपन्नं स्यात्‌ । अविद्याजगतोर्वेलक्षण्याभावात्‌ । ब्रह्म
णश्च परिणामाम्युपगमात्‌ । कं च यद्यविद्या नाम काचिद-
नादिसिद्धा आश्चियते, (तदा) तस्या ब्रह्मविकारत्वाभावेन
ब्ह्माभेदाभावात्‌ ब्रह्मणि विज्ञातेऽपि सा न विज्ञातेवेति, एक
विज्ञानेन सर्वविज्ञानप्रतिज्ञा पीडयेत । तस्मान्नास्त्येवाविदया ।
नापि जीवपरभेदस्योपाधिकत्वै कचित्मूतितम्‌ ।
न च “7 अत एवचोपमा सूयैकादिवत्‌ ” इत्यत्ौपाधि-
कत्वं क्रचित्सृत्रितमिति वाच्यम्‌ । तत्र हि जीवपरमेदस्यौपाधि-
1्र.सू. २-२-२६. ब्र.सू. २-१-१०. >विष्णुपुराणम्‌. 4 ब्र.सू. २-१-३०.
ज.सू. १-४-२६. (ब्र.सू. २-१-४. एत्र, स्‌. ३-२-११.
चतुर्थोपदेशः 208

केत्वं न सृच्यते। किं तर ; बरह्मण एव' “ अणोरणीयान्‌ महतो


महीयान्‌ ” इत्यादिना अणुत्वमहस्वादिप्रतीतेस्तदु भयमस्तीति
शङ्कायां “ °न स्थानतोऽपि परस्योभयलिङ्ग से हि ` इति
एकतवाद्रह्मणस्तस्मिन्‌ विरुद्धरूपदयं न सम्मवतीत्युक्ता क्षत्राणां
भिन्नपरिणामलादन्तरनुप्रविषटस्यापि परमारमनो भिन्नपरि
माणत्वप्रतिभामे दृष्टान्त उपादीयते “५ सूर्यकादिवत्‌
इति। अन्रैव जलश्रयेयोभूतेद्रव्यस्वाद्रुपवस्वाचच तत्र प्रतिबिम्बः
सेभवति, ब्रह्मणस्त्वमृतंत्वादसूपत्वा्च प्रतिबिम्बातुपपत्ति-
रिति “ “ अम्बुबदग्रहणान्त न तथात्वं ” इत्यनेनाश्चङ्य, न
ह्यत्र विम्बभ्रातििम्बभविन जीवेश्वरमेदोऽभिप्रेतः ; कितु ब्रह्मण
एव कषत्रपरिणामानुरूपपरिणामप्रतिभास ₹ईत्ययमेवार्थो टश
न्तोपादानन षिवक्षित इति स्पष्टीकृतं “ शद्धिहासमाच्मन्त-
मीवादुभयसामञ्जस्यादेवम्‌ ” इति । तस्मान्नास्ति भदस्यो-
पाधिकत्वम्‌ । अत एवैकस्मिनेवान्तरनुग्रविष्टयो्जवि्चरया-
भदः प्रतिपाचते “ ° गुहां प्रविषटावार्मानौ हि तदशनात्‌ ”
इत्यादौ । तस्माज्ञीवपरमेदस्य खाभाविकत्वान्नास्ति जीव-
परयोः स्वरूपेक्यम्‌ । नापि स शा्चविषयः ।
किच जीवपरयोयदि खस्येक्ये शास्विषयः, तहिं
तदेव प्रत्यधिकरणं प्रतिपादयत; न च प्रतिपाद्यते । किंतु
प्रत्यधिकरणं तेन तेन विषयवाक्येन जीवः प्रतिपाच्यते ईश्वरो
वेति यशये आव इति पूर्वपक्षं द्त्वा तत्तद्वाक्यप्रतिपाय-
धर्माणां जीवेऽभवात्‌ तदबवतिरिक्त इरः प्रतिषाद्यतं इति
प्रतिष्ठाप्यते । “८ नेतरोऽनुपपत्तेः ” ^“ ° भेदव्यपदेशाच्ान्यः "
1ते.ना. य्व्.सू. ३-२-१८. भत्र. सू. ३-२-१८. बर. सू.
३-२-१९. छ. सू. ३-२-२०. ब्र. सू. १-२-११. 7. १-१-१६
8 ब्र, १-१-१७, ।
206 क्रियासारे

^“ जीवयुख्यप्राणलिङ्गान्नेति चेत्‌” ^“ °ुषुष्त्युत््रान्त्योरभेदेन "


“^ १ अनुपपत्तेस्तु न॒ शरीरः ” “ + क्म॑कर्तंव्यपदेश्ञाचच "
^“ स्मृतेश्च " ““शब्द्‌ विशेषात्‌" ““"अभेकोकस्त्वात्तद्रयपदे
लाच
नेति चेन्न निचाय्यत्वादेवं व्योमवच्र ” (“भ्सभोगप्रधिरिति चेन्न
वैशेष्यात्‌ ” ““ ° अनवस्थिनेरसंभवाच नेतरः ” ““ "शारीरो.
भयेऽपि हि भेदेननमधायते ” ` विरेषणमेदव्यपदेशाभ्यां च
नेतरौ" { 12 प्राणभृच"" 13 भदव्यपदेशाच 1) (५ 14 प्रकरणाच्च 1

““भस्थित्यद्‌ नाभ्यां च" “."दृक्षतिकर्मव्यपदे शात्सः '” ^“ '"ईतर-


परामशात्स इति चेन्नासंभवात्‌ ” ““ "° उत्तराच्ेदाश्ररभूतस्व-
रूपस्तु " ““ “अन्यार्थश्च परामशः ” “ °नाणुरतच्छतेरिति
चेननेतराधिक्णरात्‌ ” ““ “अधिकं तु भेदनिर्देशात्‌ ” “ “अधिः
कोपदेशान्न बादरायणस्थैवं तद्थनात्‌ ” इत्यादिना च जीव-
स्वस्यौपाधिकत्वात्तेन स्वरूपेण प्रतिपादयता स्यात्‌ । स्वरूप-
मात्रस्येव स्वाभाविकत्वात्‌ । नच तेन स्वसूपण प्रतिपादयता
परं निषिध्यते । न स्वरूपेणेति वाच्यम्‌ । एवंसतीश्वरस्यौपाधि-
कत्वात्तेनापि सू्पेण न प्रतिपादयता स्यात्‌ । स्वरूपमात्रस्यैव
स्वाभाविकत्वात्‌ प्रतिपा्यता स्यात्‌। न च तथा प्रतिपाधते।
तलरतिषादने हेत्वसम्भवात्‌ । किं तु जीवग्यादृत्तन ईश्वरत्वेनैव
रूपेण प्रतिपाद्यते । ““ “ अन्तस्तद्धर्मोप देश्चात्‌ "“ “५ अन्तयौ-
1. १-१-३१. व्र. ३-३-४२. ब. १-२-३. +न. १-२-४.
ठ. १-२-५. ५ ब्र. १-२३-६. 7 ब्र. १-२-७. 8, १-२-८.
५. १-२-१७. 1५ब्र. सू. ५-२-२०. 11वब्र.सू. १-२-२२ ग्व.सू.
१,३-४. 1ब्र. सू. १-१-2७. 1५. सू. १-२-१०. व्र. सू. १-३-७.
७. सू. १-३-१६. न. सू. १-३-३८. 8 ब्र. सू. १-३-१९.
५७ब्र. सू. १-३-२० 20. सू. २-३-२१. गब, सू. २-१-२२.
५०, सू. ३-४-८. ब्र.सू. १-१-२०. २५ब्र, सू. १-२-१८.
चतुर्थोपदेशः 20¶

म्यधिदेवादिषु तद्धमव्यपदेशात्‌ " इत्यादि । तस्मान्न जीव-


ब्रहमणोः स्वस्यैक्यं नाप्यस्यश्चाञ्चविषयता नापीदं
प्रयाजनम्‌ '' । ^“ ' जगद्रयापारवजं प्रकरणादसन्निदितत्वाच
“^ *मोगमात्रसाम्यारङ्गा्च ” इत्यादिना धुक्तानामीश्वरस्य
च मेदस्यैव प्रतिपादनात्‌ ¦ तस्मादध्यासस्य विषयप्रयोजना-
नुपयोगित्वाद्त्रितत्वं सिद्धम्‌ ।
[ब्रह्मणो ऽजुपादानत्तव्रावेद्यत्वयोः खण्डनम्‌ |
तथा “ जन्माद्यस्य यतः " इति बरह्मणो जगत्कारणत्वं
लक्षणयुक्तम्‌। किंविधं तत्कारणत्वमिति विवक्षायां “' ्रकृातश्च
प्रतिज्ञादृष्टान्तानुपरोधात्‌ ” इत्यादिना निमित्तत्व्ुपादानत्वं
चेत्युक्तम्‌ । एकं ब्रह्मण एवोभयविधकारणत्े पृत्रिते केचिद विचो-
पादानमित्यक्तम्‌ । अन्यः सृक्ष्मशभूतपच्चकुपादानमिति ।
अपरैः प्रङृतिरूपादान मिति । तदेतदुपादानान्तराभिधानं
स॒त्रासम्बद्धम्‌ । तथा `“ श्ञा्रयोनित्वात्‌ ” इति ब्रह्मणः
शाखवे्यत्वे सूत्रार्थे केशिदवे्यत्वं सूत्रविरुद्रमेवोक्तम्‌ ।
नच शाखवे्त्वं शाखजन्यद््तिविषंयत्वम्‌ । अवे्त्वं
तु चेतन्यािषयत्वामिति, ज्ञानभेदान्न विरोध इति वाच्यम्‌ ।
ज्ञानभेदस्य क्राप्यसृत्रितत्वेन तान्तिकत्वात्‌। नच “ 'अन्य-
देव तद्विदितात्‌ ” इत्यवे्यत्वशुक्तमिति वाच्यम्‌ । तस्य
विदिताबिदिततत्तन्मात्वनिषधेने स्वात्मलवपरत्वात्‌। ^ ध्यदि-
मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम्‌ "
इत्यभिधानात्‌ । तथा ““ "तन्न॒ समन्वयात्‌ ” इति ज्ञान-
1 ज्र. सु ४-४-१७. 2 त्र. ४-४-२१. ब्र. १-१-२. त्र. १,४.२४.
5 जीवचित्रपञ्चक-पा. 6 ब्र. १-१५-२. 7 केन. १-४. 8 केन. २-१. 9 ब्र. सू.
१-१-४.
208 क्रियासारे

विधिनिराकरणपूवक अखण्डारथत्वं वेदान्तानां कैिदुक्त ।


तदपि सूशकिरुद्धम्‌। ““ `सर्वबेदान्तभ्रस्ययं चोदनाद्यविश्चे
षात्‌ ” -स्तुतिमात्रयुपादानात्‌ इति चनापूवरत्वात्‌ ” “ ` भाव
शब्दाच्च ' इति च ज्ञनव्रिधेः पत्रितत्वात्‌ ।
नच ज्ञानस्य मानाधीनत्वान्न विधेयत्वम्‌, विधेयज्ञान-
साध्यत्वे मोक्षस्यानित्यत्वं च स्यादिति वाच्यम्‌ । समन्वय-
सत्रे निरसिष्यमाणत्वात्‌ । तथा “ “पारिष्वार्था इति चेन
, तद्‌विशेषत्वात्‌ ” “ तथाचेकवाक्योपवन्धात्‌ ” इति । यथा
^“ स प्रजापतिरात्मनो वपाञुदाकिवदत्‌ ” इत्यव्रमादीनां कमे-
काण्डगतानामाख्यानानां ““ तृबरमारुभेत ” इत्येवमादि-
विधिना एकवाक्यत्वं स्तुत्यादिदरारेव । अथ याज्ञवल्क्यस्य
दे भार्ये बभूषतुरित्येवरमार्दानां बेदगतोपाख्यानानां "“ आत्मावा
अरे द्रष्टव्य ” इत्यादिना वरिद्याविधिनैकवाक्यत्वमित्युक्त्वात्‌ ।
तैरपि तथैव तत्र व्याख्यातत्वात्‌ । तथा “ शशषतेनाशब्दम्‌
“ गोणश्वन्नात्मश्चब्दात्‌ ” “ अदृश्यत्वादिगुणो धर्मोक्तेः"
^“ श्ुभ्वाद्यायतनं स्वरब्दात्‌ ““ ' शब्दादेवप्रमितः ” इत्या-
दिभिः सूत्रैरसाधरणैनदयधर्मेत्यवाचकचब्दैचबरह्मनिणये क्रिय-
माणेऽपि ब्रह्म निरधेमकं कस्यापि शब्दस्य वाच्यं न भवतीत्य-
भिधानं सूत्रविरुद्धम्‌ ।
नच ब्रह्मणि वास्तवधमीमावेऽपि आरोपित धर्माणां
सम्भवान्न विरोध इति वाच्यम्‌ । जगत्कारणत्वादिधर्माणा-
मारोपितत्वस्य क्रप्यसूत्रितत्वात्‌ । प्रमाणाभावात्‌ । बाधका
दुपरन्धेः । आरोपितस्य सर्वत्रापि सम्भवेन निणेयाहेतुत्वात्‌।

५ब्र. सू. ३-४२३. त्र. सू. ३-४-२४. (ब्र. सू. ५-१-५. 7. सू.
१-१-६. ० ब.सू. १-२-२५. भ५व्र.सू. १-३-१. 10. सू १-३२४,
चतुर्थोपदेशः 209

जगत्कारणत्वादीनामन्यत्रात्रसिद्धतया आरोपासम्भवात्‌ । बेदा-


न्तानाभारोपितधर्मजिषयत्वेऽग्रामाण्यापातात्‌ । नच देहात्म
प्र्ययवद्याव्रदात्मतज्ञानं प्रामाण्यगुपपद्यत इति वाच्यम्‌ । न
दि भेदाददेहाौतमप्रत्ययस्य रोकायतिकं॑सुक्ता केनचित्‌
प्रामाण्यमभ्युगम्यते । न हि प्रमाणं कदाचिदग्रमाणे मवति ।
अबाधितविषय हि प्रमाणम्‌ । वाधितविषय चाप्रमाणम्‌ ।
न हि बाधावाधावेकत्र सम्भवतः । बाधो हि नास त्रैकारिक
निषेधः । तत्रैव तद्धावः सम्भवति । तस्माद्यस्रमाणं तत्सदैव-
प्रमाणम्‌ । य्छभ्रमाणं तत्‌ सदेवाप्रमाणध्‌। एव च देहात्म
प्रत्ययः सर्वदेवाप्रमाणम्‌ । तददवेदान्ता अप्यश्रमाणं चेत्तद्थं
निणायकानिचारशाख्रानर्थक्यम्‌ , नास्तिकत्वापातश्च ॥
तथा “आनन्दमयोऽभ्यासात्‌ ” इत्यत्रानन्दमयस्य
ब्रह्मत्वे पूत्रिते तस्यात्रहमत्वामिधानं सूत्रविरुदरभ्‌ । नच
५ यतो वाचो निवर्तन्ते ” इति बाडमनसातीतत्मेन ह्मणो
निरविशचेषत्वप्रतिपादनात्‌ श्रियशचिरस्त्वादिविशिष्टानन्दमयस्य
न ब्रह्मत्वमिति वाच्यम्‌ । न हि “यतो वाचो निवर्तन्ते"
इति वाक्येन ब्रह्मणो बाञ्जनसातीतसत्वं प्रतिषाघयते । “आनन्दं
ब्रह्मणो विद्वान्‌ न विभेति ुतश्चन ” इत्यस्यासङ्गतत्वापत्तेः । न
हि वा्मनसातिरिक्तमानगम्यत्वं ब्रह्मणः, तत्र मानान्तर प्रवृत्तेः।
« नावेदविन्मनुते तं बृहन्तं ” ^ मनसैवानुद्र्टव्य “ इत्यादि-
शास्विरोधाच्च । कितु ब्रह्मानन्दस्ययत्तापरिच्छेदोऽवा्नस-
गोचर इति तस्यापरिमेयत्वभ्रुच्यते । अत दव तादृशमेव
ब्रह्मानन्दं मनसा यो विजानाति सः “न बिभेति इतश्चनं "
इति मनसा वेद्यत्वयुच्यते। न च मनसेत्यध्याहरे माना-
भावः। “ तदप्येष शोको भवति " इति प्रतिक्ञावाक्यस्येव
1, 844. 14
210 क्रियासारे

मानत्वात्‌ । वदपि-तत्रापि मनसि, एष शोको ति


इत्युक्ता तदपि ““ आनन्दं ब्रह्मणो विदान्‌ " इति मनसा
विद्वानिति लभ्यते । अन्यथा प्र्ंसानवगमात्‌ । प्रत्युत
^“ अप्राप्य मनसा सह '" इति गम्यत्वेन निन्दागमग्रसङ्गात्‌ ॥
किंच तैत्तिरीयके आरणे सप्तमप्रश्ने प्रवग्धमन्त्रा
आञ्नाताः। तेषामादावन्ते च शान्तिः पटिता--“* नमो
वाचे” “शंनो वातः पवतां '' इत्यनुवाकाभ्यां | अष्टमग्रश्न
तेषामेव मन्त्राणां कमेविरेषे विनियोगश्च पठितः। न तत्र
पुनः शान्तिः पठ्यते । तथा पञ्चमग्रन्न ब्रह्मविद्या सपरि-
करा आघ्नाता दशभिरदुवाकैः। तस्याः परस्तादुपरिषटाचच
शान्त्य पितं “ हनो मित्रः शं वरुणः" ईत्यनुबाका-
भ्याम्‌ । ‹ सहनाववतु "” इति तस्येव शेषः । न च पृथक्‌
शान्तिः। “नो! इत्यादीनां द्विवचनान्तानां शब्दानां ““ तन्मां~
तद्वक्तार ” इति पू्ेमन्त्राप्नातवक्तुश्रीदृरूपद्रयसाकाङकषत्वेन
तदेकवाक्यत्वस्य वक्तव्यत्वात्‌ । तथेव सर्वलोकाुष्ठानाच् ।
^ ब्रह्मवित्‌" “ भृगुर्वै” इत्यनुवाकदयं अयेक्षिताथसमपेणेन
तस्येव शेषभूतम्‌। अत एव तत्र शान्तिः पुनः परिता ।्रमविद्या
च““तायोवेद। सवेद ब्रह्म। सर्वेऽस्मै देवा बछिमावहन्ति”
इति पठिता । सा चोपासनासूपेति सवै सम्प्रतिपन्नभिति ।
< प्राचीनयोम्योपास्व "' इति दर्शनात्‌, उपासना यदि न मोक्ष-
फा, किंतु निर्विेषत्रह्मवियैव मोक्षफला, सा च “ब्रह्म
वित्‌ इत्यादावेव विवक्षिता, तद्‌ तत्रैव पूर्वोत्तरशान्तिदवयं प्येत
तस्मादुपासंनैव मोक्षफला । तत्र “ स वेद्‌ ब्रह्म '” इति बह्म-
बेदनभुक्तम्‌। तत्र कथं विद्यात्‌ !? इत्र विद्यात्‌ १ कीदृशं
वा फ़लम्‌ इत्याकाङ्क्षायां ब्रह्मविदित्यनुवाकः ॥
चतुर्थोपदेशः 211

तत्र च ^“ स्थं ज्ञानमनन्तं ब्रह्म। यो बेद निदितं गुहायां


परमे व्योम्‌। सोऽश्रुते स्वान्‌ कामान्‌ सह । बरह्मणा वरिपाधि-
तेति '" इति सङ्देणाकाङक्षिताथसमपेणभ्‌। ^ सत्यं ज्ञानमनन्तं"
इति प्रकारः । इतरद्रयक्तम्‌ ॥
तत्र सत्यं नाम-यद्रस्तु येन स्पेण निर्धारितं कालान्त-
रेऽपि तद्रूपं न जहाति तदुच्यते । यज्ञ कालान्तरे तद्वषं
जहाति तद्नृतणुच्यते। कारणं तु तद्रूपम्‌ । तथा हि-एकं
हि कार्यकारणात्मकं बस्तु मृद्धट इति कारणरूपेण कायेस्पेण
चावधारितम्‌ । कालान्तरे अ्रद्ररभरहारानन्तरं कायं षटशूपं
जहाति । ततः काथमनृतच्यते। कारणं तु तद्रूपं न जह।ति।
अतः कारणं सत्यमुच्यते ॥
तच्च सस्यं द्विविधम्‌। अपिक्षिकमनापेक्षिकं चति । मृदादि-
स्थरूपमापेक्षिकं सत्यम्‌ । प्रखयकाले तस्याप्यभावात्‌ । ब्रहम-
स्वरूपमनापेक्षिकम्‌ । तस्य सदा सत्वात्‌ । ततश्च सत्य-
शब्देन कारणत्वं नित्यत्वं चोच्यते । तेन सूपेण ज्ञातव्य-
मित्यथः । ब्रह्मणश्च कारणकारणत्वष्ुपपादितम्‌--“ तस्माद्वा
एतस्मादात्मन आकायः संभूतः” ^“ य इदं सर्वमसूजत "
इत्यादिना । नित्यत्वं च “ असन्नेव स भवति । असंद्रक्ेति
वेद चेत्‌ । अस्ति ब्रह्मेति चेद्‌ । सन्तमेने ततो विदुः ” इति।
ब्रह्म असदिति यो वेद्‌ स॒ असत्पुरुषार्थभाग्मवति ब्रह्म
अस्तीतीत्यत्र इति शब्दः प्रकाराथः । ब्रह्म अस्तीति-सदित्येवं
यो वेद्‌ स परुषाथभाक्‌ । तथा च श्रुत्यन्तरं “ अस्पीत्येवोप-
ठन्धन्यः ” इति। अत्र ज्ञानशब्देन ज्ञाता आत्मोच्यते । न
दयं ज्ञानशब्दः ज्ञाधातोनिष्पन्नः भावसाधनद्युदप्रत्ययान्तो
ज्ञपिषचनः, तथासतिद्या्ुदात्तत्वेन आददात्तः स्यात्‌ । अन्तो-
14
212 क्रियासारे

दात्तश्चाभिधीयत। अतो ज्ञानमस्यास्तीति मत्वथींयाशाच-


च्प्रत्ययान्तः। ““ चितः" इत्यन्तोदात्तः । ततश्च ज्ञाता आस्मेति
तच्वात्मत्वमुपपादितम्‌ । “ तस्माद्रा एतस्मादात्मन आकाशः
सभूतः ” ^“ सोऽकामयत । बहुस्यां प्रजायेयेति । स तपोऽ-
तप्यत । सतपस्तप्त्वा । इदं सर्वमसृजत "' इति त्रनिच्छा-
कृतिमच्वेन । तथाच श्वत्यन्तरं--“ आत्मेत्येवोपासीत ”
इति। अनन्तमिति । यदुद्धियैतो निवतेते स॒तस्यान्तः।
यथा गोबुद्धिरश्चाजिवतेते । तथा च परिच्छिन्न वस्त्वन्तरवदि-
त्युच्यते । यदुद्धिन इतधिद्रयावर्तते तदनन्तं सर्वाःमकम्‌ ।
तच्चोपपादितं ““ बहुस्यां प्रजायेयेति ” ^ तदात्मान स्वयम-
कुरुत " ““ सच त्यच्चाभवत्‌ '' इत्यादिना । ततश्च सल्यत्वेनात्म-
त्वेन सर्वात्मत्वेन ब्रह्मविदित्यादि । तथा च श्रत्यन्तरम्‌--
^“ ठेतदात्म्यमि्दं सवं तत्सत्यं स आत्मा " इति । तथा
चास्यानुघाकस्य प्रकाराद्याकाङक्षानियतेनेन -पू्शेषत्वम्‌ ।
उत्तरानुाकस्य च फं तद्रहयत्याकाङ्क्षानिवतेनात्‌ पूर्वशेषत्व
स्फुटमेव । तथाचानुवाकदयस्य पूैरोपत्वे निर्विशेषगप्रतिपाद-
कत्वाभावादानन्द मयाधिकरणे निर्विेषप्रतिपादनं द्विरद
शतिविरुद्रं च । तथा ““ तदनन्यत्वमारम्भणजन्दादिभ्यः "'
इत्यत्र कायैस्य कारणभिन्नत्वं त्रितम्‌ ॥
केचित्तु, कारणव्यतिरेकेण कार्यस्य सं मिध्या-
त्वमाहुः । तदपि. घत्राविरुद्रम्‌ । नद्यनन्यत्वश्चब्दोऽ-
सत्ववाची । किन्त्वमेदवाची । किञ्च यदि कारणव्यति-
रेकेण कार्यमेव न भवेत्‌ कथमेकविज्ञानेन सवैचिज्ञानप्रतिज्ञा
समर्थ्या इति । अभेदे हि कार्थकारणयोः कारणे विज्ञाते कार्थ
विज्ञातमिति शक्यत वक्तुम्‌, विज्ञातकारणाभिन्नत्वात्‌
चतुर्थोपदेशः 213

कार्यस्य । कथं कारणविज्ञाने सर्वकायेविज्ञानम्‌ । सर्व-


स्यैवामावात्‌ । नच “ मृत्तिकेत्येव सत्यम्‌ ” इति कारणस्यैव
सत्यत्वावधारणेन वाचारम्भणादिशब्दैः कायेस्यानृतत्वाभि-
धानेन च कारणव्यतिरेकेण कार्यस्यासत्वं श्रुत्या प्रतिपाद्यत
इति वाच्यम्‌ । नदीयं श्रतिः गत्तिकायाः सत्यत्वं विकारस्या-
नृतत्वं चापू प्रतिपादयति । किन्तु रोकृष्टमव दृष्टन्तत्वे
नानुवदति । प्रसिद्धस्येव दृष्टान्तत्वात्‌ । ““ लोकिकपरीक्ष-
काणां यस्मिनर्थे बुद्धिसाम्यं स दृष्टान्तः” इत्यभियुक्तोक्तेः ।
तथा च यादशं सत्यत्वं मृत्तिकाया लोकसिद्धं, यादृशं
चानृतत्वं विकारस्य, तादृशमेवाजुवद
तीति वक्तव्यम्‌ । न
वाधितत्वरूपमनृतत्वं विकारस्य लोकसिद्धम्‌ । न हि षट-
काले मृदि षटो नासीति वाधः प्रतीयते । तदाप्यथेक्रिया-
"विसंवादो दृश्यते । नापि मृत्तिकायाः सत्यत्वमवाधितत्व-
रूपमुच्यते । तैस्तस्या अपि सत्यत्वानङ्गीकारात्‌ । मृद्धटः
योरुभयोरपि व्यावहारिकसत्यत्वाभ्युपगमेन
तैः सल्यत्वविदेषा
नङ्गीकाराच्च । किन्तु म्रद्मतिरेकेण स्वातन्त्रथेणान्यत्र
घटदेः सत्वाभाव एवानृतच्छम्‌ । षटव्यतिरेकेणापि पूर्वो
त्तरकालयोः स्वातन्त्रयेण सत्वमेव मृदः सत्यत्वम्‌ । तथा च
मृद्व्यतिरेकेण मृदात्मतां बिना यत्र सच्वाभावलक्षणमनृतत्वं
तदात्मतया तत्र सच्चरूपमभेदं गमयतीत्यभिप्रायेण ““ तदनन्य-
त्वमारम्भणश्ब्दादिभ्यः '' इत्युक्तम्‌ ॥
नच मृदात्मतां विन। यत्र स्वाभावः, तत्र अत्यन्ता-
सचयेनाप्युपपद्यत इति कथमभेद्‌ साधयेदिति वाच्यम्‌ ।
अल्यन्तास्रे कार्यत्वाुपपत्या मृद्धट इति सामानाधिकरण्य
1 बिकारसंवादो-पा.
214 क्रियासारे

प्रतीतिबलेन चाभेदप्यंवसानात्‌ । तथा च तैरेव वाक्या


न्वयाधिकरण -उक्तं-- आत्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञाया-
नन्तरेण ग्रन्थेन । तदेवोपपादयति--“ बरह्म तं परादा्योऽ-
न्यत्रात्मनो ब्रह्म वेद” इत्यादिका श्चतिः। यो हि
ब्रहमक्षत्रादिकं जगत्‌ आत्मनोऽन्यत्र॒स्वातन्व्येण रन्धसद्धावं
पश्यति तमिम मिथ्यादृष्ट बरह्मकषत्रादिकं जगत्‌ पराकरोति इति
भेद
दष्टिमपोद्य ““ इदं सर्वं यदयमात्मा “ इति सवस्य वस्तु-
जातस्यात्माव्यतिरेकतामवतारयति । किश्च वाचारम्भणवाक्ये
नैव विकारस्यानृतत्वं उपादानस्य सत्यत्वं चोच्यते, प्रक़ृता-
लुपयोगात्‌ । किन्त्वमेद एवोच्यते । तस्य हि वाक्यस्यायमर्थः।
आरभ्यत इत्यारम्भणं, तच नामघेयविशेषणम्‌। नधुंसक-
लिङ्कत्वात्‌ । तथा घट इत्यादिनामधेयं बा्वा केवरमारभ्यते ।
नच शद्रयतिरिक्तो मृदारब्धषटादिरथेः । स च विकारो
घटादिभत्तिकेत्येद सत्यामिति । तथाचोपादानाद्धिकारस्यालयन्त
भेदं प्रतिषिध्याभेद्‌ एव प्रतिपाघयते। ततो मृदः सत्यत्वयुच्यते।
मृत्तिका सत्येति श्रतेः ॥
नच मेदसत्यत्वावधारणाद्धेदस्य सत्यतापत्तिः । न-
हीदं वाक्यं मेदात्मत्वपरम्‌ । तथा सति” कार्यकारणभावा-
लुपपत्तः। किन्तु “ येनाश्चतं श्वतं भवति" इत्यत्रा्रताभेति श्रत
भिन्नत्वोक्तया अत्यन्तभिन्नत्वनामेदासच्वशङ्कानिराकरणेना-
भेदसत्वपरमेव । यद्वा एवकारः सत्यमित्यनेन सम्बध्यते ।
तथाचासत्वव्याव्रृत्तिरेष प्रतीयते । न तु भेदसत्वम्‌ । किञ्च
यदि मृब्तिरेकेण घटस्य सच्छं तदा घट इति प्रतीतेः किमा-
लम्बनमिति वक्तव्यम्‌ । न तावन्म्रदेव, कलारव्यापारालरा-
गपि (तस्याः) सत्वेन (सत्वात्‌) तदापि षट इति प्रतीत्या-
चतुर्थोपदेशः 215

पत्तेः । अथ तद्रयतिरिक्ता फं तन्म्रदिति । तेन वा न-


चेत्‌ कथं घट शति प्रत्यक्षापात्तिः । प्रत्यक्षे विद्यमान
विषयस्य कारणत्वात्‌ । विद्यते चेत्‌ कथं तस्यासत्वम्‌
विद्यमानस्यैव सत्यशब्दाथैत्वात्‌ । अस्ति भवति विद्यत
इत्यादीनां पयौयत्वात्‌ ॥
अथान्यदेव सर्वं पारिभाषिकं, किं तत्‌ £ अबाध्यत्व.
मिति चत्‌ षटेऽपि तदस्त्येव । न हि षटे' बाधो दश्यत
इत्युक्तम्‌ । अथ सर्वदा सर्वत्राथाभ्यत्वं सत्वम्‌ । नच घटस्य
तदस्ति । देशान्तरे तस्य वाध इति चेत्‌ तहिं नित्यत्वे सति
विशसं तद्राधश्चाससं स्यात्‌ शशं चासं घटादीनामिष्टमेव ।
न हि कायस्य नित्यत्वविशुत्वे केनचिदभ्युपगम्येते। अथ
मृद्रयतिरेकेणान्यत्र घटस्य स्वातन्त्रयेण स्वाभाव एवासं
तदेव च मिभ्यात्वमिस्येतदपि चानिषटम्‌ । न्युपादानव्यति-
रेकेणोपादेयस्य स्वातन्त्रचेणान्यत्र सत्य केनचिदभ्युपगस्यते ।
एतावता तन्मिथ्यात्वञुच्यतेचेत्किमरुच्यताम्‌ । नचैतदपि
एतरितम्‌ । सूत्रे भिथ्यात्वश्ञन्दाभावात्‌ ॥
नयु वाचारम्भणवाक्यात्‌ मिथ्यात्वासिद्धावपि
वाक्यान्तरैस्तत्सिभ्यति । ““ सदेव सोम्येदमग्र आसीदेक-
मेवाद्वितीयम्‌ " “ नेह नानास्ति छिञ्चन " ^“ अथात आदेशो
नेति नेति " इत्यादिवाक्येव्र्यणि प्रपश्चामावग्रतीतिरिति चेत्‌-
न तावत्‌ ^“ एकमेवाद्वितीयं '” इत्यतो मिथ्यात्वसिद्धिः । तस्य
प्रपश्चोत्यत्तेः प्राश तद
भावबोधकत्वेऽपि प्रपञ्चकाङे तद भावाबोध-
कत्वात्‌ ,तत्काकीनतदं भावस्यैव मिथ्यातप्रयोजकत्वात्‌ ,स्वस-
मानाधिकरणस्वस्मानकारीनात्यन्ताभावग्रतियोभितवं मिथ्या
` 1 घटबाधो-पा
216 क्रियासारे

त्वमिति निर्वचनात्‌ । नापि “नेह नानास्ति किश्चन"'


इति वाक्यात्‌ तत्सिद्धिः । तस्य ब्रह्मणि प्रपञ्चामावबोधक-
त्वात्‌ । ब्रह्मभेदा भावस्यैव बोधनात्‌ । तथाहि--“ न
स्थानतोऽपि परस्योभयलिङ्गं सेतर दि ` इत्यत्र बरह्मणि स्वतो
वा स्थानतो वा विरुद्ररपदयं नास्ति सर्ब तदेवेकं त, न
द्यकस्मिन्‌ विरुद्ररूपदय सम्भवती्युक्ता, अस्तु तहि प्रत्युपाधि
ब्रह्म भिन्नम्‌, नैकमेव, अतो हपद्रयं सम्भवतीत्याशङ्कय-
पत्युपाध्यभेदस्यैव श्चत्या प्रतिपादनात्‌ न ्ह्ममेद इत्युक्तम्‌ ।
“न भेदादिति चेन्न; प्रत्थेकेमतदचनात्‌ '` इति । तवव श्रतय-
न्तरमुपोद्धलकतयोक्तम्‌ , ““ अपि चैवमेके ' इति । तस्या-
थस्तैरेवुक्तः-अपि चैके शाखिन एवं॑भेददशननिन्दापूवै
अभेदमेव ब्रह्मण आमनन्ति ॥
“* यदेवेह तदमुत्र द्रु तदन्विह ।
म्रत्योः स सृत्युमाभ्नोति य इह नानेव परयति ॥ "
«“ मनसैवेदमाप्तव्यं नेह नानास्ति किंचन ।
मत्योः स मृत्युमामोति य इह नानेव पश्यति ॥ ”
इति । तथाचास्य ब्रह्मणि प्रपश्चनिवेधकत्वाभावात्‌ नानेन
मिथ्यात्वसिद्धिः। नापि नानेति वाक्येन भिथ्यात्वसिद्धिः।
तस्यापि बरह्मणोमूतोमूमि्नतवम्रतिपाद
कत्वेन तदतयन्ताभाव-
प्रतिपाद्कत्वाभावात्‌ । तथाहि--“' प्रहृतेतावत्वं हि प्रति-
पथति ततो त्रवीति च भूयः” इति ,प्रकृत्य “द्धे वाव
ब्रह्मणो सूपे ” इति ब्रह्मणो यदेतावक्यं॑मृतीमूतेतावन्मात्र-
त्वम्‌, ववत्यस्यैवकाराथत्वात्‌, तं निषेधति “नेति
नेति "' इति श्रतिः । पृतीमूतेतावन्मात्रमेव न भवेति, किन्तु
ततोऽपि पूर्तामृतीदपि भूयः बहुतरं महत्तरं वीति नद्यतस्मा-
चतुयोपदेशः 217

दिति वाक्यम्‌ । तस्यायम्थः-


नेह नानेत्यादिष्टादेतस्मात्‌
ब्रह्मणः अन्यत्‌ परं नास्ति । इदमेव सर्वस्मात्परमिति ।
तथाचानेन वाक्येन यृतामूतप्रपश्चस्य ब्रह्मणश्रायन्ताभेद-
निराकरणमेव प्रतिपाद्यत इति गम्यते । एतच्च तत्रैवोपपाद-
यिष्यते । अत एवाल्यन्ताभेद निषेधेऽत्यन्तमेद इति शङ्कायां
^“ प्रकाशादिवचेशेष्य प्रकाशश्च कमेण्यभ्यासात्‌ ” इति
घत्रणाऽभेद मप्यक्ता, तर्हिं भेदाभेदयोर्विरोध इति शङ्कायां
“‹ उमयव्यपदशाखहिकुण्डलवत्‌ ” इत्यादिना अविरोधः
समर्थितः । एवमस्थूलादिवाक्यैरपि स्थूलादिभेद ९ प्रतीयत
इत्युक्तं, “‹ अन्यभावव्यावृततेश्च '' इति सूत्रेण । ततश्च नाने-
नापि वाक्येन मिथ्यात्वसिद्धिः। ततश्वाप्रामाणिके मिथ्यात्वं
स॒त्रतश्चेति सिद्धम्‌ ॥
किञ्च यदि कारणव्यतिरेकेण कायांभावः (न) सत्व-
शब्दार्थः इति ब्ह्मव्यतिरेकेण प्रपश्चामावोऽभित्रेतः तर्हि पूर्वा.
पराविरोध आपद्येत । उत्तरत्र हि “ नाभाव उपरन्धेः '” इत्य-
धिकरणे ब्रह्मव्यतिरेकेण प्रपश्चसद्धावः प्रतिपा्यते। तथा
हि- तत्रहि विज्ञानवादिना- विज्ञानव्यतिरिक्तो बाद्योऽर्थो
नास्ति। सत्यपि वाद्ये बुद्धयारोहमन्तरेण प्रमाणादिव्यवहारा-
सम्भवात्‌ । बुध्वारूढेन स्पेणान्तस्थ एव प्रमाणादिव्यहारः सर्वं
उपपाद्यते । न हि बाह्यैः परमाणवो वा स्युः; तत्समूहो वा
स्तम्भादयः । न तावत्परमाणवः; तेषु स्थूलादिवलरतिमासा-
दुपपत्तः । परमाण्ववभासनज्ञानापत्तेश्च । नापि तत्समृहाः । तेषां
परमाणुभ्योऽन्यत्वानन्यत्वाभ्यां दुर्निरूपत्वात्‌। एवं जात्यादी-
नामप्यभाव एव । अपि चानुभवमात्रेण साधारणात्मनो ज्ञानस्य
जायमानस्य योऽयं प्रतिविषयं पक्षपातः स्तम्भज्ञानं ङुडयज्ञान-
218 क्रियासारे

मित्यादिना सरवज्ञानगतं विशेषमन्तरेणोपपद्यत इत्यवश्यं


विषयसारूप्यं ज्ञानस्याभ्युपगन्तव्यम्‌ । अङ्गीकृते च तस्मिन्‌
विषयाकारस्य ज्ञानेनेवावरुद्रत्वादपार्थिका वहिरर्थकल्पना ।
स्वमादिवचेदं द्रष्टव्यम्‌ । यथा हि खसमायामरीच्युदकगन्धर्व-
. नगरादिप्रल्यया विनैव बाह्येन ्ाहयप्राहका भवन्ति, एवश्च
जागरितमोचरा अपि प्रत्ययाः स्तम्मकुडचादिग्रत्यया इव
भवितुमहन्तीत्यवगम्यते ्रत्ययत्वाविदेषात्‌ इत्येवं पूरवपकषे
प्रप्तसिद्धान्तितं “ नाभाव उपलब्धेः ” इति । तदर्थस्तौरेवैव-
युक्तः। न खल्वभावो बाद्यार्थस्यावगन्तुं युक्तम्‌ । कुतः १
उपलब्धेः । उपरभ्यते हि ब्रतिप्रल्यं बाद्योऽथेः स्तम्भ-
कुडयादिः। न दयुपलम्यमानस्याभावो भवितुमर्हति । यथा हि
कथिद्धञ्ञानो भजिसाध्यायां ठप स्वयमलुभूयमानायां ५न
बरृयान्नाहं शुक्तवान्न वृ ” इति तद्राहिन्दरियसननिकर्पेण स्वय-
युपर ममान एव बाह्यमथं नाहुषे नच सोऽस्तीति चरुबन्‌ `
कथमुपादेयवाक्यः स्यात्‌ । नाहमेवं बरवीमि न वाद्यमथुपलम
इति, किन्तु उपलन्धिव्यतिरिक्तं नोपलभ इति बरवीमि । बाढमेवं
बरवीषि, निरङ्छुशत्नवाच्चचुण्डस्य । न तु युक्तयुपेतं बरवीषि ।
यत उपलन्धिव्यतिरेकोऽप्यथैस्याभ्युपगन्तव्यः, उपरन्धेरेव ।
न हि कशिदुपलन्धिमेव स्तम्भं कुडयं वेत्युपरुभते ॥
नमु बाह्यस्यार्थस्यासम्भव उक्तः । प्रमाणाप्रमाण-
प्रवरत्तयप्रत्तिपूैको हि सम्भवासम्भवौ न तु सम्भवासम्भव-
पूर्वके प्रमाणप्रृत्यपरवृत्ती । यद्धि प्रत्यक्षादीनामन्यतमेनापि
प्रमाणेनोपलम्यते तत्सम्भवति । यत्त॒ न केनचिदप्युपलभ्यते
तन्न सम्भवति । इह तु यथास्वं स्वैरेव प्रमाणैर्गद्योऽ्थ
उपलभ्यमानः कथं न्यतिरेकाव्यतिरेकादिषिकस्पैन सम्भवती.
, चतुथ पदेशः 219

त्युच्येतोपरुन्धेरेव । नच ज्ञानस्य विषयसारूप्याद्विषयाभावो


भवति । असति विषये विषयसारूप्याञुषपत्तेः। वरिरूप-
लन्धेच विषयस्य ॥
यदुक्त--स्वभादिप्रत्ययवज्ञागरितग्रत्यया अपि (उप-
लब्धाः) विनैव बाद्यार्थेन भवेयुः प्रत्ययत्वाविशेषादिति, तत्राह-
““वेधर्म्याच्च न स्व्रादिवत्‌ ” इति। न स्वभवद्रा्प्रल्या
भवितुमहैन्ति । कस्मात्‌ ? वैधर्म्यात्‌ । क पुनवेधर्म्यम्‌ १ वाधा-
बाधो । वाधते हि स्वभोपलब्धं वस्तु प्रतिबुद्धस्य । मिथ्या
मयोपर्ब्धो महाजनसमागमः, न ह्यस्ति महाजनसमागमः,
निद्राग्लानं तु मे मनो बभूव, तेनैषा भ्रान्तिरुद्धभूवेति । एवं
मायादिष्वपि मवति यथायथाभावः। नैवं जागरितोपलन्धं
स्तम्भादिकं कस्थांचिद प्यवखायां वाध्यते | अपि च स्मृति-
रेषा यत्स्वभदशनम्‌ । उपरब्धिस्तु जागरितदर्शनम्‌ । स्मृत्यु-
पलच्ध्योश्च प्रलयक्षमन्तरं स्वयमदुभूयतेऽथेविप्रयोगसम्प्रयोगा-
त्मकम्‌ । इष्टं पुत्रं स्मरामि नोपलभे उपलन्धुमिच्छामीति ।
तत्रैवं सति न शक्यते वक्तु-मिथ्या जागरितोपलभ्धिः उपल-
न्धित्वात्‌ स्वमोपरुन्धिवत्‌ इति १ उमयोरन्तरं स्वयमनुभवतः।
न च स्वाुभवापलापः प्रज्ञमानिभिथुक्तः कतुम्‌ ॥
अपिच यदि जागरितोपरुभ्धिरभ्मः, नैव स्वभोपल-
वधर्वाधिका स्यात्‌ । न हि भ्रान्तिवाधिका भवति । ' साध्या-
मावग्रमा बाध ' इति तहक्षणमाहुः । तथा च स्वसदश्रनादि-
दष्टान्तः साध्यविकलः स्यादिति तदेवं विज्ञानव्यतिरिक्तं
बाह्यं प्रतिष्ठापयता सूत्रकारेण ब्रह्मव्यतिरिकतो बह्यार्थोऽवाधितः

\ त-पा.
220 क्रियासारे

प्रतिष्ठापित एव । नच तत्रावाधितत्वं॑व्यावहारिकत्वमे-
वोक्तमिति वाच्यम्‌ । विज्ञानवादिभिरपि बाह्यार्थस्य संरति-
सत्यत्वाभ्युपगमात्‌ । व्यावहारिकरसत्यत्वस्येव सवरृतिसलयत्व-
शब्देन तेर्व्यवहारात्‌ । ततश्च तन्मतनिराकरण पूवकं बाधितार्थं
प्रतिष्ठापयता पारमाथिकसल्यत्वमेव प्रतिष्ठापितम्‌ ॥
किच किमन्यत्वादिना तस्य वक्तुमद्चक्यत्वादपारमार्थ-
किञ्च ङि वा बाधात्‌ १ नाद्यः। न हि निवंचनाधनिं वस्तूनां
तत्वावधारणं । कितु मानाधीनम्‌ । पुरुषाणामस्पवुद्धित्वेन वस्तू
नामद्भतसेन वा अशक्यनिर्वचनत्पेऽपि प्रमाणसिद्धतया प्रति-
मुखवतिवेसक्षण्यवत्‌ सामान्यवच पारमाथकत्वोपपत्तः। नान्यः,
तदनुपलब्धेः । न च “यत्र त्वस्य सर्वमात्मेवाभृत्‌ " इति
वाक्यं बाधमिति वाच्यम्‌ । नहीदं बाद्यविच्यादश्चायां प्रपा-
भावं बोधयति। तथा सत्यन्येषां तदनुपलब्धिप्रसङ्गात्‌ ।
न चास्येति पुरूषविशेपपेक्षयाभाषं बोधयाति। तथा हि--
“ प्रज्ञानघन एतेभ्यो भूतेभ्यः सथुत्थाय तान्येवाचुविनर्यति,
न प्रेय सेज्ञास्ति"” इत्युपश्रतवत्या मत्र्या “अत्रैवमा
मगवानमृमृहत्‌ । न प्रेत्य रज्ञास्ति” ` इति मोक्षभागिन
आत्मनो विनाश्चो न युक्त इति पृष्टो याज्ञवस्क्य आह--
«नवा अरे अहं मोहं ब्रधीमि। अविनाशी वा अरे अयमा-
त्मानुच्छित्तिधममां ” इति । उच्छितिरध्वसः, तत्प्रतियोगी न
भवतीत्यथेः। कथं तर्हिं “ अलुविनश्यति। न प्रेत्य सास्ति"
इत्युक्तम्‌ १ अत॒ अआ!ह--“ मात्रासंसभस्त्वस्य भवतीति ”।
अस्या्थः-मात्राभिः मृतमात्राभिश्च सविषयेरिन्दरिभैः स्वस्वस्था-
नात्‌ प्रच्युतैः सह अस्यात्मनो हृदयस्थेन ब्रह्मणा संसै
, नीरक्षीरवदेकी
मावो भवति। तथा हि श्रूयते। “ वाङ्मनसि
चतुर्थोपदेशः 221

सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्‌ । एवं


ममात्मानमन्तकाले सर्वे प्राणा अभिप्तमायान्ति । ता एतास्ते-
जोमात्राः समभ्याददानो हृदयमेवान्वपक्राम्रति ।यत्रैव चाक्षुषः
पुरुपः परान्‌ पर्यावतते। अथ सूपज्ञो भवति! एकी मवति न
पर्यतीत्याहुः ” इति। वक्ष्यति च पत्रकारः ^ वाद्नसि ददेना-
च्छब्दाच्च ” इत्यारम्य ^“ अबिमामो वचनात्‌ ” ईत्यन्तप्‌।
तेन ्राहकेन्द्रियसम्पत्या च ग्राह्य्रेषयसम्पत्तिरिति द्रष्टव्या ॥
एवं “ सर्वेषां स्पर्शानां त्वगकायतनं ता घा एकादशैव
भूतमात्रा अधिग्रह्ं दश्च प्रज्ञामात्रा अधिमृतं। यदि भरतमत्रा न
सयुमं प्रज्ञामप्राः स्युः। यद्यधि प्रज्ञामात्राः स्युभूतमात्राः स्युः
न ह्यन्यतरतो रूपं किञ्चन सिद्धयेत्‌ । नो एतन्नाना । ““ तदथा
रथस्यारेषु नेमिरपिता नाभावरा अपिताः । एवमेवैता भ्रत-
मात्राः प्रज्ञामात्रास्वपिंताः मरज्ञामा्ाः प्रणेऽपिता '" इति
भतमात्राशब्दोदितानां विषयाणां प्रज्ञमात्रा्ब्दोदिताना-
मिन्द्रियाणां च ग्राद्यग्राहकत्वेनान्योन्यपिकषितेत्वस्येन्दियेषु
विषयाणामपितत्वस्य च प्रतिषादनेन ग्राहकेन्दरियसम्पत्या
ग्राद्यसम्पत्तेरप्यायस्यकत्वात्‌। अत एव सुषुद्वावपि ^“ यदा
सुषुप्तः स्वं न कश्चन परयत्यथास्मिन्‌ प्राण एकधा भवति।
तदैनं वाक्‌ सवैर्नामभिः सहाप्येति” इत्यादिना प्राहकेन्द्रिय-
सम्पत्या ग्रादयसम्पत्तिरप्युच्यते ।यदि विषयस्य च सम्पत्तिस्तदा
ग्राह्यत्वाभाव एव । न स्वरूपेण हादेब्रह्मणि सम्पात्तिनाशो
वा, अन्येषाम्‌ विषयाचुपलम्भप्रसङ्गात्‌ । ^ तौ ह खुं पुरुपमा-
जग्मतुः “¦ “ तदमाबो नाडीषु तच्छतेरात्मनि चे"ति
्रुतिसूत्राम्यां शरीरादिसद्धादगप्रतिपादनाच । उक्तश्च कृरप-
तयै देवताधिकरणे-“ प्रतील्यप्रतीतिभ्यां जाग्रत्युुप्त्योरुत्प-
222 क्रियासारे

तिलयाभिधानमिति। ' अयमेव मात्राससर्गोऽदशननिमित्त-


त्वाद्विनाश्च इत्युपचर्यते । अस्य ज्ञानामावानिमित्तत्वमन्वय-
व्यतिरेकाभ्यां दशेयति “यत्र हि दवैताभिव भवति तदितर
इतरं पश्यति । यत्र त्वस्य स्मात्मेवाभृत्तत्फेनं क पर्येत्‌ ” इति।
यत्र॒ जागरितादौ द्वैतमिव भवति। इवशब्द एवकारार्थः,
^ अण्व्य इवेमा धाना " इतिवत्‌ । दतमेव भवति । तच्च कर
भरतम्‌ १ इवशब्द उपमार्थो वा । यथा द्वैतं षटपटादिविविक्तं
भवति एवमिन्दरियाण्यपि यदा हृदयानिष्कम्य स्वस्वायतन-
गतानि, तदा कम॑करणानां बिभक्तत्वादितर इतरं पर्याति ।
यत्र मरणावस्थायां सर्वमात्मेवाभरत्‌ ; पूर्वोपादानतया सर्वा-
भिन्नेन बरह्मणा उपहूतकरणस्य जीवस्य एकत्वापत्या वा तदा
विभागाभावात्‌ केन कं पर्येत्‌१ अत एव सुपुप्यादावपि
कतेत्वादिविभागामावाञ्ज्ञानाभावः श्रयते । नतु तदितीय-
मस्ति ततोऽन्यद्विभक्तं यत्पद्येदित्यादि॥
नयु कथं सुषुप्ौ ज्ञानाभावः १ “ नहि द्रषटिंपरि-
लोपो विद्यते, अविनाशित्वात्‌ " इत्यादिना दष्टयादीनामवि-
नाशित्वाभिधानादिति चेन्न; इष्टयादीनामषिना्ित्वस्य
तत्राप्रतिपादनाव्‌ । नहि ज्ञानमात्र दष्टयादीति। तथा सति
ङ्कः पट इत्यादिवाक्यादन्धादीनां शुङ्कादिज्ञाने ङ्ख पर्या-
मीति व्यबहारप्रसङ्ञात्‌ । किं तु च्षुरादेकरणविेषजन्य-
ज्ञानमेव । नच तस्यानितयत्वं संभवति । तस्मादृ्त्वादिशाक्े-
लोपामावामिग्रायं । अन्यथा “ नहि वक्छक्तेविपरिखोपो
विद्यते " इत्यादिश्रवणाद्वचनादि क्रियाया अपि नित्यतप्रसङ्गः
नहि ज्ञानवत्करियाया अपि निलयत्वं केनचिदम्युपगम्यते ।
तस्मात्‌ सुप्त ज्ञानाभावः द्ध एव । तदिदं घरू्रकारो वक्ष्यति
चतुर्थोपदेशः ¢ 28

^“ स्वाप्ययसम्पत्योरन्यतरिक्षमाविष्टरते हि ” इति । तस्मा-


दाधकाऽमावात्‌ प्रपञ्चः पारमार्थिक एव ॥
किंच प्तरविरुदधं मिथ्यात्वम्‌। ““ नैकस्मिन्नसंमवात्‌ ”
इत्येकस्मिन्‌ वस्तुनि अस्तित्वनास्तित्वादीनां “न स्थानतोऽपि
परस्योभयसिङ्ग सवत्र हि ” इति ब्रह्मणि सूपादेस्तद भावस्य
चासंभवाभिधानेन मिथ्यात्वस्य कण्ठत एव निराकरणात्‌ ॥
केचित्त, का्यैकारणयोरल्यन्ताभेदमाहुः । तथाहि
मदि धटो नाम द्रव्यान्तरं नोत्पद्यते । फं सेकमेव द्रव्य
पिण्डावस्थां विहाय षटावस्थामापद्यते । पुनश्च षटावस्थां
विहाय कपाङावस्थामित्यादि | ततशावस्थान्तरापत्तिरेव द्रव्यो-
त्पत्तिः । अवस्थाप्रहाणमेव विना इति, तन्न,--किमवस्था
दरन्यादल्यन्तभिन्ना उतात्यन्तमभिन्ना आोखिद्धिन्ा-
भिन्ना! आचे कथमेकविज्ञानेन सपेविन्ञानम्‌ ।द्रव्ये ज्ञातेऽ-
प्यवस्थानामज्ञानात्‌ । नचेकविज्ञानेन सर्वद्रन्यविज्ञानमेव, न
त्ववस्थाज्ञानमपीति वाच्यम्‌ । सङ्काच कारणाभावात्‌ । द्रव्य-
स्थैकत्वन सर्वत्वानुपपत्तश्च । द्वितीये कथमवस्थानामाग-
न्तुकतवस्‌ । सदान्तराद्रव्यादत्यन्तममभेदात्‌ । वतीये किम-
पराद्धं घटादिना द्रव्येण रोकानुभवसिद्धेन £ किंच यद्यवस्था-
न्तरापत्तिरेवोत्पत्तिस्तदावस्थाना्रुत्पा्तनं स्यात्‌ । अवस्था-
न्तराभावात्‌। अवेस्थानामवस्थान्तरस्वीकारेऽनवस्था । अथ
द्व्यस्थेवावस्थान्तरापत्तिरुत्पातिः । अवस्थानां तु अभूता
भवनयुत्पत्तिरिति चेन्न-द्रव्येऽप्यभूत्वा भवनरुत्पत्तिरस्त्विति
कृतं भिन्नाभिनोत्पत्तिकल्पनया ॥
किंच “ तत्तेजोऽसृजत ” इत्यादिना द्रव्याणामेवो-
त्यत्तिरा्नायते । तेज आदिश्चब्दानां रूिद्रग्यवाचकरत्वात्‌ ।
2४4 क्रियासारे

नावस्थानां, तासां रूपाभावात्‌ । रूपवत्ाम्युपगमे द्रव्य


स्यैवावस्थेति मामान्तरकरणापत्तेः । न च तेदवस्थावतो
द्रव्यस्यैव सूपं नावस्थानामिति वाच्यम्‌ । ब्रह्मणो नीरूपत्वा-
दवस्थानां त्रिवृत्करणानुपयत्तेश्च सावयवस्वाभावात्‌ । तस्मात्‌
दरव्याण्येवोत्प्न्ते। तानि भिन्नाभिन्नानीति स्थितम्‌ ।
तथाच ^“ रचनानुपपत्तेश्च नानुमानम्‌ ” इत्यारभ्य ““ विप्रति-
वेधाच ” इत्यन्तः घत्रस्तन्त्राणां परस्परविरोधात्‌ पएरवापर-
विरोधात्‌ शतिविरोधा्च प्रामाण्ये प्रतिपादितेऽपि
तन्त्रा्थानामेव नामान्तरकरणेन सत्राणां च लक्षणाध्याहारादि
भिस्तन्त्राथपरतया तान्त्रिकाणां यानि व्याख्यानानि तानि
सत्रधिरुद्धान्येष । तथा ^“ ज्ञोत एव '” इति जीवख ज्ञातृत्वे घत्रि-
तेऽपि यत्‌ ज्ञानरूपाभिधानं तदपि प्रत्रविरुद्रम्‌ । “ उत्करा
न्तिगत्यागतीनाम्‌ "” इति जीवस्याणुतवे ्त्रितेऽपि मद्वाभि-
धानं त्रविरुद्धम्‌ ॥
न चाणुत्वेन पूवेपश्चं त्वा “ तद्णसारत्वात्‌ ” इति
महेन सिद्धान्तितमिति वाच्यम्‌ । तख महत्वप्रतिपादक-
त्वाभावात्‌ । रथाहि-- कथमस्य सूत्रख प्रहत्तिरिति चिन्त.
नीयम्‌ । रविः जीवख ज्ञानगुणकतवे ज्ञानाभेदन्यपदे
कख का
गतिरित्याकाङ्क्षायामिदं प्रवृत्तं ' उत जीवस्य महव पसेद्धेऽ-
णुत्वादिव्यपदेशस्य का गतिरित्याकाङक्षाथामिदं प्रवृत्तं
्ञानाभावन्यपदेशषस्य का गतिरित्याकाङ्क्षायामिदं ्रवृत्तामिति
युक्तम्‌ । तथाहि--“ उत्क्रान्तिगत्यागतीनाम्‌ ” इति
“ स्वात्मना चोत्तरयोः '”इति च जीवस्याणुतवे साधिते “सवा
एष महानज आत्मा ” इति मह्वशरतेर्नाणुत्वमिति शङ्कायां
महत्वश्तेग्रह्मविषयत्वान्नाणुत्वविरोध इति “ नाणुरतच्छृतेरिति
चतु्थोपदेशः 225

चेन्नेतराधिकारात्‌ ” इत्युक्ता, पुनश्च “ खशब्दोन्मानाभ्यां च!


इत्यणुत्वमेव इदीष्रत्य, जीवस्याणुते कथ सकशररव्यापि
कायैमिति शङ्कायां ““ अविरोधश्चन्दनवत्‌ ” इति चन्दन-
बिन्दोः शरीरशदेशस्थस्यापि सकलशररब्याप्याहादकारित-
वत्‌ जीवस्याप्युपपद्यत इत्युक्त्वा ; चन्दनबिन्दरेकदेशस्थत्वस्य
प्त्यक्षसिद्धत्वात्तत्र तथा भवतु, इहतु जीषस्यैकदेशस्थत्वे
प्रमाणाभावात्‌ सकलदेहव्यापिकायांनुरोधेन व्यापित्वमे किं न
स्यादित्याशङ्कय ^“ अवस्थितिवैशेष्यादिति चन्नाभ्युपगमात्‌
हृदि हि ” इति जविस्यापि “सवा एष आता हदि"
इत्यादि श्रुत्या शरीरेकदे
शहद यस्थत्वस्य सिद्धत्वाचन्द
नचिन्दु-
न्यायेनैव कार्यकरत्वमित्युक्तोपपत्यन्तरघुक्तं “ गुणाद
लोकवत्‌ " इत्यणोरपि जीवस्य चेतम्यगुणव्याप्त्या व्याप्यं
कार्यकरत्वमिति ।
ननु कथ गुणस्य गुणिव्यतिरेक इत्याशङ्कायां,
“‹ व्यतिरेको गन्धवत्‌ " इति गन्धव्यतिरेकयुकंत्वा }‹ चैतन्यस्य
गुणत्वे स्यादेतदेवम्‌ , नहि चेतन्यं गुणः किंतु सवरूप-
मेव, तथाच तस्य व्यापित्वे आत्मन एव व्यापित्वमायातः
मित्याशङ्कायां, ^“ प्रथगुपदेन्चात्‌ ” इति--“"प्रज्ञया शरीरं घमा-
रुह्य ” इति ज्ञानात्मनार्भेदोपदेशात्‌ न स्वरूपं ज्ञाने, कितु
गुण एवेत्यक्तम्‌। तहिं विज्ञानस्य गुणत्वे “ विज्ञानं धङ्ञं तनुते ”
इति कथमातमनि ज्ञानामेदन्यपदेशः १ इत्याकाङ्क्षायाभिदं
प्रवृत्तम्‌ ““ तदुणसारत्वात्तद्वथपदेशः प्राज्ञवत्‌ ” इति तच्छन्द-
दयेन पूवैत्र सनिहितं ज्ञानं गद्यते, सर्वनान्नां साभेहितवाचे-
त्वात्‌। ^“ स चासौ गुणने ” ति कमेधारयसमासः । तद्रुणः
सारो यस्य स तद्ुणसारः, तस्य भावस्तत्त ; तस्मा, तद्टयप्‌-
ष, 8५६५. | 18
426 क्रियासारे

देशः-ज्ञानमिति व्यपदेशः, लवणगुणसारस्य सैन्धवस्य


रुवणमिति व्यपदशवत्‌। प्ाज्ञपदिति- सर्वजञस्येशवरस्य ज्ञानगुण-
सारखाज्ज्ञानमिति व्यपदेशः “्रज्ञानं ब्रह्म” इत्यादौ, तददिति।
अयमेव पक्षो युक्तः, नत्वणुत्वग्यपेदश्चस्य का
गतिरिति विवक्षायामिदं प्रवृत्तमित्येत्ुक्तभ्‌ । एवं जीवस्य
महच्च प्रतिज्ञाते प्रमाणे चोपन्यस्ते यद्यार्मा महान्‌ तस्याणुतव-
व्यपदशस्य का गतिरित्याकाङष्चा भवेत्‌ । नच पूवेत्रात्मनो
महं प्रतिज्ञाते, न प्रमाणं चोपन्यस्तम्‌ । कथमकस्मादा-
काक्षा भवेत्‌ १
न च ब्रह्मणो मह्यात्तद मेदाज्ञीवस्य मदं युक्तमेवेति
वाच्यम्‌ । एषं हि “ नाणुरतच्छरतरिति चन्नेतराधिकारात्‌ ”
इति धूत्रमसुषपन्नमेव स्यात्‌ । तद्वि ष “सवा एष महा-
नज आत्मा ” इति श्रत्या जीवस्य महच्यप्रतीतिरनीणुत्वमिति
शङ्कायां महच्वशततरहयविषयत्वानन जीवस्य महस्वमिति
्रतिप्रादनाय प्रवृत्तम्‌ । यदि हि बरह्ममहछेनेव जीवमह्ं
स्यात्‌ कथं ‹ नेतराधिकारात्‌ ' इत्यनेन जीवमहत्वशङ्कायाः
परिहारः कृतो मवेत्‌१ तस्मात्‌ पूवं जीवे महच्छप्रतिज्ञायाः
प्रमाणस्य चायुषन्यासत्‌ , तद्यणुत्वप्देशस्य का गतिरित्या-
काङ्क्षायामिद स्रं प्रबृत्तमित्ययुक्तमेच ।
ार्थोऽपि तन्पतेऽखमञ्जस एष । एव हि तन्मते खत्राथैः।
प्रथमेन तच्छब्देनान्तःकरणं गृह्यते । तस्य युणः सद्ग इति षष्ठी-
समासश्च। द्वितीयेन तच्छब्दे नायुत्वादेकं परामृश्यते। तथाचान्तः
करणगुणसारत्वाज्ञीवस्याणुत्वादिव्यपदे्ः प्राञमदिति। न च
प्रथमेन तच्छब्द नान्तःकरणग्रहणं युक्तम्‌ । तस्याप्रहक तत्वात्‌ ,
्रहृतवचनस्वा्च तच्छब्दस्य । पष्ठीसमासे ठ्षषष्टयर्थे पू-
चतुर्थोपदेशः 22१

पदस्य लक्षणाश्रयणं दोषः। द्वितीयस्य तच्छब्देन व्यव


हिताणु्वपरामर्ो-दोषः। अन्तःकरणगुणसारत्वात्‌' इत्यपिद्धश्च
हेतः। नहि जीवस्यान्तःकरणगुणोपाधिकलतवं रोके सिद्धम्‌ ।
नवा केनचिदम्युपगम्यते। न च दृष्टान्ते प्राज्ञ अन्तःकरणो-
पाधिकत्वमस्ति। न च प्राज्ञमहत्वन जीवमहरं वदतः
्ाज्ञजीवयोदषटान्तदाषटौन्तिकभावो वा संभवति। उत्तर
सूत्रमप्यस्मत्यक्षाुगुणमेव । ““ यावदातमभाविराच न दोष
स्तदशंनात्‌ '” इति ज्ञानस्य मुक्तावप्यभ्युपगमेन यावदात्म-
भाव्ित्वस्य तत्र संभवात्‌ ।
न च सुपुक्तयादौ ज्ञानाभावात्‌ कथं यावदात्मभाविलव-
मिति वाच्यम्‌ । ^“ पूंस्त्वादिवत्तस्य सतोऽभिव्यक्तियो-
गात्‌ ” इति कारणात्मना सत एव ॒कायीत्मना प्रबोधा-
दनभिव्यक्तिरिति परिहृतत्वात्‌ । त्वत्पक्षे खन्तःकरणस्य युक्तौ
निरन्वयनाशेन यावदात्मभावित्वासंभव एव । “` यावत्सं-
सा्यात्मभावित्यात्‌ '" इति सङ्कोचस्य स्वयमेव द्धितत्वात्‌ ।
तथा ^“ नित्योपलब्ध्यनुपरन्धिग्रसङ्घाऽन्यतरनियमों
वान्यथा" इति विपक्षाधकमूत्रमस्पत्पक्षाजुगुणमे ।तथाहि--
आत्मनोऽणत्वं ज्ञानगुणकत्वं च साधितम्‌ । तदङ्कारे आत्मनो
विरुते ज्ञानस्वरूपत्मे च विभ्रुना आत्मचेतन्यन ` विषयस्य
नित्यसम्बन्धान्नित्योापलन्धिप्रसङ्ग इति! तत्पक्ष त्वन्तःकरणा-
नङ्गीकारे आत्मेन्दरियविषयाणां सन्निधाने सति नित्योपरन्धिः
स्यादिति सङ्खोचनीयत्वात्‌ । तस्मादणुत्वमेव श्रां इति
महखप्रतिपादनं जीवस्य घत्रविरुद्रमेव ॥
तथा “कर्तां शाख्राथवच्ात्‌ ” इत्यादिना आत्मनः
कतेतवे स्रूत्रिते अकर्देयभिधानं साह्कयमताभिनिवेशकृतेमेव ।
15
228 क्रिय।सारे

न च. “ यथाच तक्षोभयथा "इत्यात्मनि कतैत्वमोपाधिक


मित्युक्तमिति वाच्यम्‌ । घते ओपाधिकत्वस्यप्रतीतेः । यथा
तक्षा सत्यामेबेच्छायां वास्यादिकरणसम्पत्तौ करोति,
नान्यथा, एवे जीवोऽपि सत्यामेवेच्छायां मनआदिकरण
सम्पन्नः करोति, नान्यथेलतावन्मारस्यैव सूत्रात्‌ प्रतीतेः।
ओपाधिकशन्दाभावात्‌ तक्ष्ण॒ ओपाधिककरैत्वामावेन तदु-
टान्तवलेनास्यौपाधिककरैत्वाखाभाच । कि च जीवस्य
यद्योयाधिकं केतव कस्य तिं स्वाभाविकम्‌ १ बुद्धेरिति
चेन्न; तस्या अन्तःकरणमिति रोक्वेदयोः करणतया प्रसि-
द्वायाः कृत्वां भवात्‌ । उक्तं च सूचा ^“ शक्तिविपर्य-
यात्‌ ” &ति। तस्याथेस्तरवैवणुक्तः। बुद्धेः करणशाक्तेिं
एतत्कवंशक्तिश्वापय्येत सत्यां च कतेत्वशचक्तौ तस्था एवाह-
प्रत्ययविषयत्वं स्यात्‌। अदङ्करपूर्षैकाया एव प्रवृत्तेः सर्वत
दशनात्‌ । अहं गच्छाम्यहमागच्छमीति तस्याश्च कठ-
शक्तियुक्तायाः सवांथकारि करणमन्यत्‌ कट्पनीयम्‌। शक्तोऽपि
हि कतां लोके करणयुपदाय प्रवतत इति । ततश्च नाम-
मात्रे निवादः स्यात्‌, ना्थमेद्‌ः। कस्यचित्‌ करणव्यति-
रिक्तस्य करैत्वाभ्युपगमादिति ।
नञ “असङ्गो ह्ययं पुरूष '” इति श्रुत्या आत्मानि सबै-
सम्बन्धाभावप्रतिपादनानिमित्तसेयोगाभावे कथ मात्मनि कतैत्य-
मिति चेन्न; तस्याः श्रतेः स्वम्े कामामावप्रतिपादकत्वेन
सम्बन्धा मावप्रातिपादकतवामावात्‌। तथाहि - “ अत ऊर्ध्व
विमोक्षाय त्रृहि” इति. जनकेन मोक्षोपायं पृष्टो याज्ञवल्क्यः
ससङ्गस्यैव कर्मणो बन्धकत्वात्‌ सङ्गत्यागः कर्तव्य
इत्यभिप्रेत्य सङ्गाभावे कमणां बन्धकत्वाभावं प्रदर्शयति
चतुथं पदेशः 229

“सवा एष एतस्मिन्‌ सम्प्रसादे रत्वा चरित्वा द्षव पूरण्यं


च पापं च पुनः प्रतिन्यायं प्रति योन्या द्रवति स्वभायैव स
यत्तत्र॒ रफिचित्‌ परयत्यनन्वागतस्तन भवति, असङ्गो ह्ययं
पुरुष '” इति । अस्याथः-स एष प्रकृतो विज्ञानमयः तस्मिन्‌
सम्प्रसादे पूर्वोक्ते स्वम्रे। यद्यपि सम्प्रसाद शब्दः सुषुतिवाचकः,
तथापि सुपुप्नौ रल्यादेरभावात्‌ स्भ्नः गृ्यते। रत्वा
सीपुरूषादिभिः रतिमनुभूय, चरित्वा नानदेश्ञसश्चारणं इत्वा,
दषैव पुण्ये च पापं च कम, येनैव मार्गेण मनुष्यादिदेहमा-.
गच्छति, स यत्तत्र पूर्वस्मिन्‌ स्वत्र पुण्यं वा कर्मे प्यति
तेनानन्वागतो भवति। तत्र हेतुः । असङ्गोहि ` इति । यतस्तत्र
पूर्वस्मिन्‌ स्वपे असङ्गः अकामः अतस्तं नानुगच्छति। ननु
स्वप्नऽकामत्यमसिद्धम्‌ , “स ईयते अमतो यत्र कामम्‌”
इति कामकामस्य श्रवणादित्या्ञङ्कायां कामाभावसाधकाथौ
अपरा खण्डिका “सवा एप एतस्मिन्‌ स्वम्रता चरित्वा
षे पुण्य पापं च पुनः प्रतिन्यायं प्रतियोन्या द्रवति बुद्धान्ता-
येव । सं यत्त्र किचित्‌ पर्यत्यनन्वागतस्तेन भवत्यसङ्गो ययं
पुरुष ” इति। बुद्धान्ताय जामरिताय । चेषं स्वसवत्‌ । यदि हि
स्वमन कामः स्यात्‌ तदा ससङ्घेन ते कमे जाग्रेऽप्यनुवर्तेत ।
नच तदयुवते । नहि स्वप्नकृतेनेनसामस्कृतमात्मानं मन्यते
प्रतिबुद्धः । नापि स्वप्ने मया आगः कृतमिति स्वप्नदशो
वाक्यं श्रुत्वा निन्दति, परिहरति बा कोकः । तस्मा-
नास्त्येव स्वप्ने कामाः। तदिदं तेरप्युक्तभ्‌ । “ असङ्गो
ह्ययं पुरूष '" इति । असङ्खता चाकरसे हेतुरुक्ता । उक्तं
च “स इयते अखरृतो यत्र कामम्‌ ” इति । सङ्गधथ कामः,
अतः सिद्धो देतुरिति ।
230 क्रियासारे

असङ्धत्वादकर्तेति नस सिद्धोऽयगुच्यत ।
स्वप्ने कामस्य दृष्टत्वात्‌ यत्र कासमिति श्रतेः ।
इत्यस्य परिहारस्य स वा इत्यादिकं वचः ॥
द पर्यायत्वात्‌ !
इत्यादयुपनिषद्धाप्यवारतिके, ' असङ्गकामश््योः
इत्यानन्दगिरिः । एवं च स्वप्ने कामामाये सिद्धे, तत्प्रति-
भानं स्चःदिभानवत्‌ जाग्रत्कारीनभानविषयं मन्तव्यम्‌ । श्रति-
रपि एवमेव तस्प्रतिभानमभित्रेल्याह । नचासङ्कवाक्याजाग्रत्यापि
कामो नेतिशङ्कयम्‌ । जाग्रत्यपि कामाभावे स्वप्नेऽपि तदनु
भवानुपपत्तः । जाग्रति दृष्ट्यैव स्वप्नेऽपि भानात्‌ ¢ यानि-
सक्च ” इति श्रतेः । यदेव जाग्रद्धयं पश्यति तदत्राविद्यया
मन्यते इति च.। अते एव “ सवा एष एतसिन्‌ बुद्धान्ते
रत्या चरित्वा द्व पुण्यं च पापं च पुनः प्रतिन्यायं प्रति-
योन्या द्रधति ख्रान्तायैव " इति जागरितवाक्ये असङ्ग इति न
श्रयते । न चान्तःकरणमत ए जागरितं शक्यम्‌ । तस्या-
चेतनत्वेन कामासंभवात्‌ । तदिदमुक्तं धत्रकृता “ कामाच
नानुमानपेक्षा ” इति ।
नच स्वप्ने कमौभावादेव तदनुपपत्तिः, न तु कामा-
भावादिति शङ्कयम्‌ । ‹‹ आत्मनैवायं ज्योतिषास्ते पल्ययते कमे
कुरुते ” इति स्वप्ने कमेणो दर्शितत्वात्‌ । देवतादर्थ॑नादि-
कर्मणः समवात्‌ । बुद्धेरचेतनतवाच तस्यां कततवानुपपात्तिः ।
यदप्युक्तं तैरेव “ गुहां ्रविष्टावात्मनौ हि '” इत्यत्र --““ वस्तुतो
नैकस्यापि ककैतस्‌ ।बुदधेरचेतनत्वादात्मनो निव्यापारत्वाच्च ”
इति । नच निन्यापारत्वमात्मनः, अहं करोमीति व्यापारस्या-
त्मनि प्रत्यक्षत्वात्‌, “ आत्मनि चैव विचित्राश्च हि" इति
चदुयोपदेशः 231

विचित्रनानापरिणामस्य सत्रिततवाच । तस्मादात्मनः स्वाभा-


विकमेव करैत । नच करवैत्वस्य वह्मयोष्ण्यवत्‌ स्वामा-
विकल्वे सुपृप्रयादौ तदमावः न स्यादिति वाच्यम्‌ । नहि स्वा-
भाविकत्वं यावदृव्यभाव्रितवभ्‌ ¦ रकित्वनारोपितत्वभ्‌ । घटे
पाकजलोहित्यादेरयावदूव्यभाविनोऽपि अनौपाधिकत्वेन खा-
भाविकल्वस्य स्वंसम्मतत्वात्‌ , बदरफलादौ इयामत्वकटोर-
त्वयोरयावदुव्यभाेनरप्योपाधिकल्वात्‌ । नच श्त्या
करेत्वस्यारोपितत्वादौपाधिकतवं प्रतीयत इति वाच्यम्‌ । अत्र
हि ध्यानादेरमावात्‌ इवज्ञब्द प्रयोगः, न तु करैताभावात्‌ ।
अत एव यत्र क्रियास्ति तत्र नेवशचब्द प्रयोगः । उभौ रोका-
वनुसश्चरतीति । तस्मादनौपाधिकत्वं कतत ।
तथा “ अनियमः सर्वेषामपिरोधः चब्दाचुभानाम्यां इति
सर्वेषु विज्ञानेषु देवयानस्य पथ उपसंहारस्य ष्टत्रितत्वात्‌ ,
निथणविज्ञाने देवयानोपसहारो नासतीत्येतत्घत्राषिरुदधम्‌ ।
तथा “ इयदामननात्‌ ” “ ऋतं पिबन्तौ सुकृतस्य
रोके गुहां प्रविष्टौ परमे परार्ध्ये " इति काठकमन्त्रस्य “द्वा
सुपणा सयुजा सखाया समानं वृक्षं परिषस्वजाते ” इत्यस्य
ुण्डकगतस्य धेताश्चतरमगतस्य च द्वित्वोपेतजीषब्रह्मप्रातिषाद-
कत्वस्य तु्यत्वा्े्ेक्येन पिचाया अभेदादुपनिषन्रयगतानां-
गुणानां तत्रोपसंहार इति स्वयमेव व्याख्याय उपनिषत्रयस्यापि,
निथणव्रहप्रतिपादकत्वानासि युणोपस॑हारः ” इति प्रतिपादनं
पूत्रासङ्गतमिति स्फुटमेव ।
तथा (काम्रादितरत्रे तत्र चायतनादिभ्य' इति-““ अथ
यदिदमस्मिन्‌ ब्रह्मपुर दहरं पण्डकं वेशम दहरोऽस्मिन्नन्त-
। इयामरक्तरूपयो-पा. ट दवेयैक्येन बि्यामेव॑-पा, `
232 क्रियासारे

राकाश्च" इति छान्दोग्याष्टमाध्यायगताया विद्यायाः “सवा


एष महानज आस्मा योऽयं विज्ञानमयः प्राणिषु य एषोन्तदृदय
आकाशस्तस्मिन्‌ शेते " इति बृहदारण्यके षष्ठाध्यायगताया
विद्याया हृदयायतनत्वे सतुत्वरोकासेभदहतुत्वादिसामान्यात्‌
बेधेक्येन विद्यायाअमेदमाशरित्य छान्दोग्यगतानां कामादि-
गुणानां बृहदारण्यके उव्ंहारः, बृहदारण्यक गतानां वशचिस्वादि-
गुणानां च छान्दोग्ये उपसंहार इति स्वयमेवोक्ता, बृहदारण्य-
कस्थ “ स॒ एष नेति नेति ” इत्युत्तरवाक्याराचनेन 'प्रतिषिद्ध-
सर्ववि्चेषन्रह्मप्रतिपादकत्वान्नात्र गुणोपसंहार ' इति प्रतिपाद्‌-
नमपि घत्रासङ्गतमव ॥
नच ^“ स एष नेति नेति " इत्यनेन सवैविेषप्रतिपेधः,
तस्य पृतीपूत॑भेदमात्रप्रतिपाद्कल्वादितयुक्तम्‌ । नच निगुणं
ब्रह्मास्ति, येन निगुणवाक्थानां रिचिद्धवेत्‌, भ्रमाणा-
भावात्‌ , क्राप्यसनजितत्वा्च । नच "“अश्रब्दमस्पश्चसरूप
मव्ययं ” “साक्षी चेता केवलो नि्ुणश्च " इत्यादिश्रति-
ब्रह्मणो निमुणले ब्रमाणम्‌ । “ अरूपवदेव हि तत्प्रधानत्वात्‌
इति सूत्रे च निशुणत्वामिधानादिति वाच्यम्‌ । “यः सवज्ञः सवे-
विदश्य ज्ञानमयं तपः “ आनन्दं ब्ह्मणा विद्वान्‌
५“स॒वाषएप महानज आत्मा” इत्यादिश्चतिभिः “`प्रकाश
वच्यियर्थ्यभ्‌ '' ““ सुखविशिष्टाभेधानदिव च आनन्दा-
दयः प्रधानस्य '' ““ बिवक्षितगुणोपपत्तेश्च " इत्यादिसूत्श्
बरह्मणो गुमवचखस्याभ्युपममात्‌ । नच विरोधः, प्रतिषिद्धगुणा-
संभवेऽपि प्रतिणादितगुणानां संभवात्‌। नहि “वहां गन्धी नास्ति
रूपमस्ति 'इत्यनयोविंराधः । एवमशब्द मस्परमित्यादिना
प्रतिषेधादुपादिगुणा मा भूवन्‌ । "यः सबेज्ञ 'इत्यादिना प्रति
चतुर्थोपदेशः 235

पादनात्‌ ज्ञानादिगुणाः एकै न भवेयुः? ^ साक्षी चेता केवलो


निशुणश्च" इति गुणसामान्यनिषेधश्च ““ यः सर्वज्ञः साक्षी, चेता,
ज्ञः कालकालो गुणी सर्वबिद्य'' इत्यादिगुणविक्ेषविधिना अक्षतो
बाध्यते । यथा न हिंस्यात्‌ ' इति सामान्यनिषेधः, अश्रीषोमीयं
पञ्चुमारभेत ' इति विशेषविधिना अंशतो बाध्यते। यथावा
` आहवनीये जुहोति "' इति सामान्यश्ञास्च “ पद जुहोति "` इति
विधिना तदत्‌ ।
नच “सत्यं ज्ञानमनन्त ब्रह्म इत्यादिना ज्ञाना-
धिक्यं ब्रह्मणः स्वरूपत्वेन प्रतीयते, न गुणस्वेनात बाच्यम्‌।
““ तदैक्षत बहुस्यां प्रजायेय '” इति ““ स ईक्षां चक्रे” इति च
ज्ञानस्य अन्यत्वावशमेन स्वरूपत्वायागात्‌ । नचात्र वरात्ति-
रूपं ज्ञानान्तरमेव जन्यते, न स्वरूपज्ञानम्‌ । स्वरूपत्वेऽपि
वा॒बिषयोपरक्तत्वाकारण जन्यत्वश्चृतेरुपपत्तिरिति वाच्यम्‌ ।
अविद्यायाः शशचविषाणतुस्यत्वात्‌ । सत्वेऽप्यस्यास्तद्रयाक्तेत्वेन
ततरक्षणायोगात्‌ । अन्यथा प्रधानस्यापीक्षणसमवे ““ इक्षतेनौ-
शब्दम्‌ ” इत्याद्रसाङ्गत्यापातात्‌ । यदुक्तं स्वरूपत्वऽपि चैत-
न्योपहितविषयोपरक्तत्वाकारेण जन्यत्वोपयपत्तिरिेति, तन्न ।
सृष्टिकारणी
भूते क्षणकाले विषयाभावात्‌ । नच तदाप्यव्याकृतं
नामरूपादिकमस्त्येदेति वाच्यम्‌ । तत्संभवे प्रमाणाभावात्‌ ।
भावेऽपि वा तस्य प्रल्यकाठेऽपि सखन तदानीमुत्पत्य-
योभात्‌ । ईश्षणगततया श्रतस्य जन्यत्वस्य तद्धिधगतत्वकल्पना-
योगाच । कथं तहि ““ सत्यं ज्ञानमनन्तं ब्रह्म ” इति सामाना-
धिकरण्यं नीलगरुत्परमित्यादिवद्णगुणिनोभदामेदाभ्युष-
गमात्‌ । उक्तं च सूत्रकृता ^“ तद्रुणसारत्वात्तद्रयपदेशः
प्राज्ञवत्‌ ” इति ॥
284 क्रियासारे

किंचात्रज्ञानश्ब्दो न॒ जानातेभावसाधनो स्युदप्रल-


यान्तः । तथा सति प्रस्ययाचुदात्ततरेनाद्युदात्तं पदं स्यात्‌ ।
‹ संज्ञानं विज्ञानं भरज्ञानं ' इत्यादेवत्‌ अन्तोदात्त विधीयते ।
तस्मात्‌ ज्ञानमस्यास्तीति मत्व्थीयाज्ञादयच्प्रयये सति
^ चित "इत्यन्तोदात्तं पदं मवति । तथाच ज्ञानवदित्यथ-
लामादनेनापि ज्ञानगुणकत्वमेव सिद्धयति, न ज्ञानस्वरूपत्वम्‌।
तस्माद्रणोऽनिगुणत्वात्‌ इदं निगणप्रतिपादकमिदं सगुण-
प्रतिपाद कमिति भागकरपन मयुक्तमेव ।
तथा “ स्वापिक्षा च यज्ञादिश्रतेरश्चवत्‌ '' इति क्मसपे-
कषाया विद्याया मोक्षदेतुत्वस्य षत्रितत्वात्‌ कमेनिरपेक्षारफे-
वलादेव ज्ञानान्मोक्ष इति प्रतिपादनं सूत्रासम्बद्धम्‌ । तथाहि-
“८ अत एवाग्नीन्धनादपेक्षा "-यदा विद्या कमीङ्गं तदा सा
स्वकायेस्य कारणोपकारस्य सिद्धमेव सहकारित्वेनाम्नानधनादीनि
^ अग्निमीडे '' इत्यादि वाक्यविहितानि अग्न्यन्वाधानादीनि
चापेक्षते । यदा न कमाङ्गं तदा नाङ्गान्तराण्यपेक्षते। यदा
बिद्या पुरषाथेहेतु स्तदा पूरुषाथंसिद्धये सर्वाणि कमणि
नित्यनेमित्तिकानि सहकरित्वनाऽयक्षव इत्याह--““ सवापक्षा
च थज्ञादिश्तेरश्ववत्‌ ” सवाणि कर्माण्यपेक्षते विद्या, ङतः?
यज्ञादिश्चेतः । `" तमेवं वेद।लुघचनेन ब्राह्मणा विविदिषन्ति
यज्ञेन दानेन तपसा नाशषकेन ” इति श्रतेः । अत्रे हि पूवं
‹‹ तमेव भीरो विज्ञाय प्रज्ञां ङर्बात बाह्मणः" इति प्रमाणेन,
विज्ञाय प्रज्ञायुपासनां च कुर्वीतित्युक्तम्‌ । कानि चोपासनासह-
कारीणीत्यरेक्षायामिदगुच्यते । तमेतं बेदाुवचनेनेत्यत्र
बेदानुवचनशब्देन वेद वाक्यगुच्यते। ^“ इति त्रिशङ्को्ेदासु
वचनम्‌” इत्यादौ तथा दर्थनात्‌। नतु बेदाध्यायस्थाप्रमा-
चतुर्थोपदेशः 235

णत्वेन प्रमाणाकाङ्क्षानिव॑तकत्वात्‌ यज्ञादिश्वतरिति घत्र-


क क क

विरोधाच्च । यज्ञस्यादित्वाभावात्‌ वेदानुवचनस्यैवादित्वेन


वेदानुवचनादिश्ृतेरिति वक्तव्यत्वात्‌ । तस्मद्रेदाुवचनेन
वाक्येन विज्ञायत इत्यध्याहूत्य योज्यम्‌ ॥
केचित्तु; एवं प्राप्तं अवगतमित्यथे इत्याहुः । विविदि-
षन्तीत्यत्र वेदनं पूर्त्र प्रज्ञाश्ब्देन निर्दिष्टं उपासनमेव,
उपास्तौ वहुलं वेदेति प्रयोगदश्चनात्‌। आब्रच्यधिकरणे
विद्युपास्त्योव्यंतिकरेण वेदे प्रयोगदशेनात्‌। विदिरुपासनार्थं
इति तैरप्युक्तत्वाच । यज्ञेनेति सहार्थ तृतीया । तथा यज्ञा-
दीनि सहकारितेन पिधीयन्ते । नच करणे तृतीयारकिंन
स्यादिति शङ्कयम्‌ उपास्तौ यज्ञादेः करणत्व संभवात्‌ ।
^“ मनसैवायुद्रष्टव्यं ' इति मनसः करणत्वावधाराणाच । विदेः
प्रमाणज्ञानाथेतरे प्राप्यमाणस्य यज्ञादेः करणत्वार्समभवाचच । नच
्ञानग्रतिबन्धकपापनिव्रत्तिद्वारा यज्ञादेः करणत्वं संभवतीति
वाच्यम्‌ । योग्यताज्ञानादिश्ब्दज्ञानसामग्रयां सत्यां ज्ञानायु-
दयादशेनेन पापस्य प्रतिबन्धकत्वासेद्धः, प्रातिबन्धकाभाव-
कारणत्वस्य परर्यलतो निराकरणेन तहूारा यज्ञादेः कारण-
त्वस्य दूरतोऽपास्तत्वाच । तस्मात्सहाथे एव तृतीया ¦ ततश्च
यज्ञादेः सदहकरित्वाीद्धिः। अत एव ^“ अथोत्तरेण तपसा
बरह्मचर्येण श्रद्धयात्मानमनििष्यादित्यमभिजयन्ते ” इत्यादौ
सहार्थ तृतीयेति परैरपि व्याख्यातम्‌ । अत एव सूत्रकारोऽपि
सहकारित्थेन चेति कण्ठत एव सहकारित्वं वक्ष्यति । अत
एव॒“ तदधिगम उत्तरपूर्वयोर शेषविनाश्चौ तद्वयपदेशात्‌
इतरस्याप्येवमसंश्ेषः पाते तु" इति विद्यायाः पूर्वयोः
पुण्यपापयोविनाशकत्वमक्ता तदयवादत्वेनेदं सूत्रद्मयगुक्तं ।
486 क्रिमासारे

सूत्रकृता-“ अनान्धकाये एव तु पूरवे तदवधेः ” ^ अश्रि-


होतरादि तु तत्काययिव तदशनात्‌" इति । प्रारन्धयोः पुण्य-
पापयोः नाविद्या नाशः, तु भोगन। अभ्रिहोत्रार्दानां निलयः
नैमित्तिकानां तु विया न नाश्चः, कंतु विद्याफले मोक्षे
सहकारित्वेन हेतुत्वमिति तयोरर्थः। यदि हि कमणि ज्ञानस्यै-
वोत्पाद्‌ कानि तहिं फलापवजितत्वात्‌, कर्मणा ज्ञानेन चावरय
भावात्तद पवरादत्वेन मोक्षहेतुत्वग्रतिषादनमसङ्गतं स्यात्‌ ॥
किं चयदि मोक्षसाधनं ज्ञानफरपुादिश्य तत्साधनसखन
यज्ञादयो विधीयन्ते, तदा एरुनिश्वयं विना वैदिके कमणि
प्रृत्यनुपपत्तः ज्ञानरक्षणष़निश्चयो वोाच्यः। ज्ञानं च
ब्रह्मविषयमिति विषयभूतव्रह्मनिश्वयोऽपि बाच्यः। तथापि
ब्रह्मणो निधितषटरस्य सिद्धत्वान साधनानुष्ठानम्‌, अनिश्ये-
फरानिश्वयान साधने प्रब्रत्तिः। एवं मोक्षनिश्वयानिश्चययोरपि
द्रष्टव्यम्‌ । एतचाथोवबाधकामस्याध्ययने विधीयत इति पक्ष
निराङर्द्धिस्तैरेव यत्ततः साधितमिति नातियत्यत ।
नच मोक्षस्य कमेसाध्यत्वेऽनित्यत्वापत्तः ` तद्यथेह कम-
चितो रोकः क्षीयते एवमवाश्रुत्र पुण्याचितो रोकः क्षीयते, इति
श्रुतेरिति बाच्यम्‌। “अथ य इहात्मानमनुविद्य व्रजन्तयतांश्च
सत्यान्‌ कामान्‌ तेषां ” इति विदयारदितकेवठकर्मकृतां लोकस्यैव
श्रवणात्‌ ।तथान्यत्रापि “यो वा एतदक्षरं गाग्यं विदित्वा अस्मिन्‌
लोके जुहोति यजत तपस्तप्यते बहूनि वषसहस्राण्यन्तवदेवास्य
तद्धवति '” ““ यदिहवा अप्यनेवं विन्महत्पुण्यं कम करोति
तद्धास्यान्ततः क्षीथत एवात्मानमेव लोकमुपासीत, स य आत्मा-
नमवे लोकथपास्ते नहास्य कमे क्षीयत " इत्यादिना विद्यारहित-
केवरुकमंणः क्षपिष्णुत्वस्य विद्याय॒क्तकमेफएलस्याक्षयत्वेस्य
चतुथोपदेशः 23१

च प्रतिपादनाच। तस्मासिद्धं कर्मणः सहकारित्वम्‌ । अश्ववत्‌


यथा रथनयायां `नियुक्तो दक्षिणो वाहनाश्चः सहकारित्वेन
सव्यमपेक्ष्यते तद्वत्‌। एतेन यज्ञादेर्वितरिदिषाहेतुत्यमपि निर
स्तम्‌ । अश्वेन जिगमिषतीत्यादवश्वादेजिंगमिषाहेत॒तद शनात्‌,
« अग्निहोत्रादि तु तत्कायोयेव तद्धनात्‌ " इति साक्षान्मोक्ष-
हेतुस्वस्यैव श्व्रैतत्वाच्च । अस्याथस्तेरेवयुक्तः। अग्निहोत्रादि
यन्नित्यं करमवैदिकं तत्‌ तत्कार्यायेव - - तस्य ज्ञानस्य यत्‌ कार्यं
तदेवास्यापि कायेमित्यथः । कृतः `“ तमतं बेदानुबचनेन
ब्राह्मणा विविदिषन्ति " इत्यादिश्रतिद श्नात्‌ ।
नलु ज्ञानकमंणोविंलक्षणकायंत्वात्‌ कर्चैकलतवानुपपात्तः।
नैष दोषः । उ्वरमारणकाथयोरपि द धिविषयोः गुडमन्त्रसयुक्त-
योस्ट्कषिपु्टिकायंत्वद
शनात्‌ । तद्वत्कर्मणोऽपि ज्ञानसंयुक्तस्य
मोक्षकारथत्वोपपत्तेरिति। एवं सति यदुक्तं-आतिक्रान्ताषयमेतत्‌
कार्यैकत्वाभिधाने चित्तश्ुद्धिविषिदिषाद्रारा ज्ञानस्यैव दहि
प्रापकं कमे मोक्षसाधनमुषचयेते । नहि निरविशेषव्रह्मणि
आगाम्य्निहोत्रादिकं समवति । अकत्रीत्मबोधे सति विधि-
निपेधश्चाञ्लानधिकारात्‌ सगुणाखु विद्यासु करैत्वातिवृततेः ।
संभवल्यागाम्यनिदोत्रादिके तस्यापि निरभिसन्धिनः कायौन्त-
राभावात्‌ प्रिया सदैककार्यत्वोपपत्तिरिति ;--तदयुक्तम्‌ ।
कथं द्येकस्माच्छतिवाक्यात्‌ घुत्रवाक्या्चाथंहयप्रतिपत्तिः १
क्चिद्धिविदिषायां हेतुत्वं क्रविद्धिद्याफरुहेतुत्वमिति ।
कथं वा यज्ञादीनां बिविदिषायामवोपयीगघुक्ता ? सगणासु
साक्षात्फरदेतुत्वोक्तो न पूर्वपरविरोधः ¡ नच कलदेतुत्वस्यैवं
वाक्याथत्वेऽरि अकत्रात्मवोधेन कर्मणां प्रद्‌ाहात्‌ कर्मणां
फरपर्यन्तावस्थान।संभवेन विविदिषायामेबोषथोगो नि्ुण-
238 क्रियासारे

विद्यायाुक्त इति वाच्य्‌ । “^ कर्ता शाखार्थवत्वात्‌ "


इत्यात्मनः करेत्वस्प व्यवस्थापितत्वात्‌, अक््रीरमबोधस्य
भ्रान्तित्वेन कमेग्रदाहकत्वासंभवात्‌ । निरयुणविद्याया एवाभावेन
तत्र प्रिविदिषोपए्योगस्य दृरापास्तत्यात्‌। नच कर्मजन्यत्ये
मोक्षस्याऽनित्यत्वं स्थात्‌ , “ यत्‌ कृतकं तदनित्यम्‌ " इति
व्याप्तेः, “ तद्यथेह कभेचितो लोकः क्षयिते एवमेवामुत्र पुण्य-
चितो लोकः क्षीयत'' इति शरुतेशरेति वाच्यम्‌ । यदि ह वा अप्यनेवं
विन्महत्पुण्यं कमं करोति तद्धास्यान्ततः क्षीयत एवं आत्मान.
मेव रोकषुपासीतस्षय अत्मानमेव लोकमुपास्ते न हास्य केम
क्षीयते ” इत्यादिना आत्मविद्‌ कृतस्य क्मेणः फरोपभोगान्त
क्षयस्य, ब्रह्मविदा तु कृतस्य कर्मणः श्षथामावस्य प्रतिषाद-
, नेनानित्यत्वग्रसक्तयभावात्‌ , न्यायस्य श्तिबाधितत्वात्‌ ।
नच क्रियाया आद्युतरविनाशचित्वस्य प्रत्यक्षसिद्धत्वात्‌
कथमक्षयत्वग्रविपादनमिति वाच्यम्‌ । क्रियायाः स॒क्ष्मावस्था-
रूपस्यापूर्वस्य करठब्द्वाच्यस्याक्षयत्वप्रतिपादनात्‌ । नच
तस्मिन्‌ मानाभावः, तदभावे आद्युतरविनाशिन्याः क्रियायाः
कालान्तरे फलजनकत्वानुपपत्तेः, तदभावे “ तं बिच्ाकर्मणी
समन्वारभेते "" इति कस्य वा समन्वारम्भणयुच्येत ? एवं ^ प्रा-
प्यान्तं कर्मणस्तस्य याद्किचेह करोत्यययं ” इति कस्य वा क्षये
परलोकादिहागमनयुच्येत १ “रमणीयचरणाः रमणीयां योनि-
मापदयेरन्‌ ” इति वाक्यन वा योनिविज्ेषभ्रात्धिरूध्येत ॥
नन्वमूतंद्रव्यस्यापूवस्य कथं हानं कथंनोपादानं इति
चेन्न । शाखप्रामाण्यादु भयस्याप्युषपत्तेः। धमाधमयोः शादधैक-
, गम्यत्वन ,ततस्वभावोऽपि शास्ेणेव गन्तन्यः। न॒ तकैण
प्रयोजनमस्ति । ““ तेस्तु शब्दमूलत्वात्‌ " इति दुक्तम्‌ । अतं
चतुर्थोपदेशः 2839

एव ““ स्तैनः प्रकीरणकेशः असे मुसलमाधाय राजानं गत्वा


कमोचक्षीत ; तेनेनं हन्याद्रधे, मोकषिऽनुज्ञातेऽनुज्ञातारमेनः
स्पृशति ।
अन्नादे भ्रणहा माष्टिं अनेना अभिह्ञेसति।
स्तेनः प्रयुक्तो राजनि याचन्ननृतसङ्गरे ॥। इति ॥
अतिथिर्यस्य भग्नाशो गृहात्‌ व्रतिनिवतेते ।
स तस्य दुष्कृतं दत्वा पुण्यमादाय गच्छति ॥ ”
इत्यादिवाक्येः पण्यपापयोहनमुपादाने च स्मर्यते । ^“ तद्य
इह॒ क्मचित '' इत्यादि श्रतिश्वाविद्वद्विषया । “अथ य
इहात्मानमनुविद्य व्रजति " इति, अनन्तरं विदुषः सवेकाम्थफल-
प्ाप्यभिधानात्‌ । तत्पक्षेऽपि दहरात्यायाः सगुणविद्यात्वस्य
सगुणासु विचयासु कर्मसादित्यस्याप्यभ्युपगतेत्वेन, तत्प्रकरणस्थे-
नानेनैव वाक्येन तत्फरं निन्यत इत्यसाङ्गत्यापातत्‌। दहराधि-
करणदहरविधाफलाक्षयत्वस्य तेरेव प्रतिपादनाच्च । तस्मा-
त्कार्यसाध्यत्ेऽपि मोक्षस्य कर्मणः क्षय्यतप्रतिपादना
न्मोक्षस्याक्षय्यत्वमुषपन्नम्‌ ।
तथा ‹ समानाचासृत्युपक्रमात्‌ ' इति विद्रदविदुषोरुक्रा-
न्तिसाम्य प्रतिपादनेऽपि कस्यचिद्धिदुष उत्क्रान्त्यमावाभिधानं
सूत्रिरुदधम्‌। तथाहि
--कथं ‹ वाङ्मनसि दशैनाच्छदाच '
इत्यादिनेन्द्ियप्राणसहितस्य जीवस्य लिङ्कशरीरेण सहोत्करान्ति
विंदरत्सम्बन्थिनः प्रतिपाद्यते । “ समाहितशरुत्स्जन्‌ यायादेव-
वायं ्चरीर आत्मा प्रज्ञेनात्मनान्वारूढ उत्सजेन्‌ याति '
इत्यादिका श्रतिः सप्रपञ्चप्रत्करान्तिष्क्ता “इति त॒
कामयमान इति तस्याविद्रत्सम्बन्धितामभिधाय ' अथा-
कामयमानः इति विद्वांसं प्रस्तुत्य “त तस्य प्राणा
24८) क्रियासारे

उत्क्रामन्ति ' इति तस्योत्करान्ति प्रतिषिध्य * अथ मर्त्योऽगम्रतो


भवत्यत्र ब्रह्म. समश्चते ' इव्यतरैवाख्रतत्वं ब्रहप्रिं दशेयती-
त्याह । ' समाना चासु्युपक्रमादमृतत्वं चानुपोष्य ' समाना च
बिद्रदविदुषोरुत्कर
न्तिः, कस्मात्‌ १ विशेषाश्रवणात्‌ । छान्दोग्ये
परेषां निरविंशेषव्रह्मप्रतिपादकलेनाभिमते षष्ठाध्याये एवमेवाह
" आचायेवान्‌ पुरूषो वेद ' इति विद्वांसं प्रक्रम्य ‹ तस्य ताबेदेव
चिरं यावन्न विमाक्षये अथ सम्पत्स्ये ' इति सम्पात्तमभिधाय
केन क्रमेण सम्पद्यत १ इति वीश्चायां ‹ वाङ्मनसि सम्पद्यते '
‹ इत्यादिनोत्करान्तिक्रमप्रतिपादनाच्च । किं सर्वत्र साम्य?
नेल्याह “ आसृत्युपक्रमादिति ' । आसूत्युपकरमात्‌ गल्युपक्रमतः
प्रार्‌, समानोत्करान्तिः ; सुत्युपक्रमस्तु -मूधन्यनाडीतो विद्वान्‌
गच्छति, इतर .दतराभ्याभेति विरेषः।
यदुक्तमेत्रेव बिदुपोऽमृतत्वादिति तत्राह ` असृतत्वं
चायुपोष्य ' इति । अनुपोष्य अदग्ध्वा लिङ्गश्चरीरादिकं,
सप्राणत्वममरतत्वयुच्यते । अथ मर्त्योऽमृतो भवतीति ब्रह्मग्रा्चि-
रपि दहार्दबह्मप्रािरेव । कस्मादित्यत्र आह ' तथापीतेः
संसारन्यपदेक्ञात्‌। उत्तरत्र तेन धीरा अपि यन्ति ब्रह्मविदः
स्वर्मलाके ” इति ¦ (ऊ्व॑ममी युक्ता इति देवयानेन पथा
अविकृतव्रहमप्रा्िसमय एव लिङ्गश्षरीरादिभ्यो प्ुक्तत्वविधानेन
ततः प्राक संसारित्वावगमात्‌ ।
ननु देहाद्वाहिच्छन्‌ लिङ्गशरीरं पाश्वस्थैः किमिति
नोपलभ्यते ? किमिति वा स्थृल्देहस्य दाहच्छेदादिना तनो-
पमूचेत इत्याशङ्य पकष्मत्वाननेवामित्याह, --“ प्म प्रमाणतश्च
तथोपलब्धेः " “* नोपमर्देनातः " इति ।
अपिच जीवदवस्थायामुपरभ्यमानस्य उष्णस्पशंलिङ्ग-
चतुर्थोपदेशः 241

शरीराश्रयत्वात्‌ ; गृतावस्थायां चोष्णस्पर्चानुपरम्भेन तदा.


श्रयस्य॒लिङ्गशरीरस्योतरान्तिरावश्यकीत्याह “ अस्यैव चोप
पत्तेरेष उष्मा ' इति ।
यदुक्त न तस्य प्राणा उत्रामन्ति, इति विदुषायुत्करान्तिः
प्रतिषिद्धेति तत्राह-' प्रतिषेधादिति चेन्न शरीरात्‌ ' नायञुत्रा-
न्तिप्रतिषेधः प्राणानां, किंतु शरीरादात्मनः। कथं गम्यते ?
^ स्पष्टो दयेकेषाम्‌ । स्पष्टो दयकेषां माध्यन्दिनानां जश्ञाखायां “न
तस्मात्‌ प्राणा उत्क्रामन्ति ' इति पञ्चमीप्रयोगात्‌ । तस्मादिति
च प्राधान्यादभ्युयस्य निःश्रयसाधिकृतो देहो ग्यते, न देहः ।
न तस्मादुचिक्रमिषोजीवात्‌ प्राणा अपक्रामन्ति सह तेनैव
भवन्तीत्यथेः। तथा च प्राणस्य देदादुत्करान्तिर्भवत्येव । एव
च तस्य इति सम्बन्धसामान्ये षष्ठी, शाखान्तरगतया पञ्चम्या
सम्बन्धविशेषेऽवस्थाप्यते ।
नचेवं “इति तु कामयमानः ' इति उत्करान्तेरविद्र-
त्सम्बन्धितोक्तिरनुपपन्नेति वाच्यम्‌ । नहीदयुत्कान्तेरविदत्सम्ब-
न्धिताभिधानम्‌। न द्यविदुषो मूष्नै उतकरान्तिः संमवति।
^ तयोध्वमायन्नरत्वमेति ' इति ‹तदोकोग्रज्वलनमि 'ति च
सूत्राभ्यां विदुष एव मून उत्करान्त्यमिधानात्‌। तथा ^तं
विद्याकर्मणी समन्वारभेते इत्युक्तं समन्वारम्भणं च नाविदुषः
संभवति । ` समन्वारम्भणात्‌ ' “विभागः शतवत्‌ ` इति
घत्राभ्यां समन्वारम्भणस्य विद्रद्विषयताभिधानाच। तथा
"प्राजापत्यं वा ब्राह्मं॑वा' इत्युक्तब्रह्मरूपापत्तिरपि नाविदुषः
सेमवति। 'ब्रह्मिण जेमिनिरुपन्यासादिम्यः' इति घ्त्रेण `
तस्याविद्याफ़रत्वाभिधानात्‌ । किंतु ^ तस्माह्लोकात्पुनरेत्यस्मे
लोकाय कमेणे ' इति यस्प्रत्यागमनयुक्तं तस्याविदरत्सम्बन्धिता-
ए, 8454. 16
242 क्रियासारे

भिधानमेतत्‌। तथाच “ अविद्वान्‌ कमंश्चयात्‌ पुनरागच्छति,


विद्वांस्तु ब्रह्माप्येति ' इत्येव विरशेषाभिधानान्न तदुक्रान्त्यनु-
त्क्रान्तिभ्याम्‌ ।
न च शरीरादुतकरान्तेरप्रसक्तेस्तन्निषधानुपपत्तिः, देव
दत्तो मृत इत्यादि रोकिकव्यवहारात्तत्प्रसक्तौ निपेधसं भवात्‌ ।
‹ जीवापेतं वाव किरेदं प्रियते न जीवो भ्रियते ` इतिवत्‌ ।
अपिचोात्रान्त्यभावोनापूर्वोऽ्त्र प्रतिपाद्यते, किंतु
विभागप्रश्ोत्तरसिद्धोऽनृ्ते । तथाहि-' यत्रायं पुरुषो भ्रियते
उदस्मास्राणाः क्रामन्त्याहो नेति म्रन्न--' नेति होवाच
याज्ञवल्क्योऽतैव समवनीयन्ते स॒ उच्छ्वयत्याध्मायत्या-
त्याभ्मातो मरतः शेते ' इत्युत्तरम्‌ । तत्रास्मादितीदंशब्देन
देही परामृश्यते । ‹अत्रैव समवनीयन्ते `इति जीवे प्राणानां
सलीनतया उक्तायाः संभवात्‌। सोऽध्यक्षे इत्यत्र तथा
प्रतिपादनात्‌ , न शरीरे तस्यासंभवात्‌ ।
न च स उच्छ्वयतीस्युक्तोच्छरनता जीवस्यासुपपननेति
वाच्यस्‌ । न दयच्छरयतीतयत्रोच्छूनता्थैः, कितुर्वगमनमेव ।
“ इ ओश्चिगतिबरद्धथोः ' इति स्मरणात्‌। आध्मायति
-देहंशब्द-
यक्तं करोतीतयर्थः। ध्माधातोः सकमेकत्वात्‌। शङ्खान्‌
दश्छीरेति दशनात्‌ । आध्मातः कर्मभूतो देह, आध्मातः
शङ्ख इति दशनात्‌ । गतः प्राणवियुक्तः शेत इत्यथेः। तथा-
चात्र सिद्धो जीवात्‌ प्राणानागुक्रमाणाभावोऽनूद्यते, “न
तस्य प्राणा ' इति।
नचाुवादो व्यर्थं इति शङ्कयम्‌ । 'ब्रह्मेव सन्‌ ' इत्युक्त
ब्रह्मत्वोपपादकत्वादिति । अत्र च ब्रह सन्निति ब्रह्मभावो
बिदुषो वैशेषिको नोच्यते। विधासाध्यत्रहप्ाप्नः ब्रह्माप्येतीति
चतुर्थोपदेशः 243

पृथगेवाभिधानात्‌ । रितूत्कान्तिप्रस्तावे येयभिन्द्रियमनप्राण-


सहितस्य जीवस्य भूतद्रारा बरह्मणि सम्पत्तिरविभागापत्तिरूपा
विद्वदविदुषोः समाना ‹ बाञ्नसि दशेनाच्छब्दाच्च' इत्यारभ्य
“ अबिभागो वचनात्‌ ' इत्येवमन्तेन निरूप्यते । सैवाभिधीयते ।
तदभिधानं च तस्य ब्रहमप्रापिदारत्वात्‌। नह्मत्कान्त्यभवि
देवयानेन पथा ब्रह्मगमनं संभवति । तदथेमेव हि द्वितीयपादेन
उत्करान्तिनिरूपणम्‌ । न च प्राणसहितस्य जीवस्य ब्रह्मसरम्पत्तिः
जीवात्‌ प्राणानागुतकरान्तिप्रातिषेधं विना संभवतीति तत्प्रति-
षथोऽप्यथवान्‌ ।
यदापि 'ब्रह्मैव सम्‌ ' इत्यस्य स्वयमपि व्रह्मभूतेत्यथैः,
। “देवो भूत्वा देवानप्येति ' इतिवत्‌, तदापि ब्रह्ममावोऽप्य-
त््रान्तप्राणस्य मृतस्य ` न भवतीति प्रतिषेधोऽप्यर्थवान्‌ ।
इयं च सम्पत्तिः कदा केन क्रमेण भवतीत्याकाङ्क्षा-
यामाह-
“ यदा सर्वे प्रमुच्यन्ते
कामा येऽस्य हदि रिताः ।
अथ मर्त्योऽमृतो भवति
अत्र ब्रह्म समश्चते' इति । ‹सर्वे कामाः प्रमुच्यन्ते '
इति। सेन्दरियस्य प्राणे सस्पच्येति शेषः । कारणस्य प्रविख्ये हि
कार्यस्य सर्वात्मना प्रविलयो भवति । अथ मर्त्योऽमृतो
भवतीत्यनन्तरं जीवे प्राणस्य सम्प्तिरुक्ता। तदिदगुक्तं घूत्रा-
वयवेन ` अम्रतत्वं चानुपोष्येति' । अस्याथः। अथ मर्त्य
इत्यत्रामृतश्ब्देन विद्याफरं नोच्यते । उत्तरत्र तस्याभि-
धानात्‌ । किंतखनुपोष्य अदग्ध्वा बन्धहेतुं अनुपेत्य चाविकृतं
ब्रह्म स॒प्राणत्वमात्रं तत्चविद विदुषोः समानमिति। इदमेष-
16*
244 क्रियासारे

चामृतत्वमस्य सत्रस्य विषयः । `“ तयोध्यैमायन्नमृतत्वमेति '


इत्यादावमृतत्वस्योत्करान्तिपूर्वकत्वाभिधानेन तदभावे शङ्कानु-
दयात्‌ । “अत्र ब्रह्म समश्रुते ' इति जीवस्य भूतद्वारा ब्रह्मणि
सम्पत्तिः। ` बाङ्नसि सम्पद्यते मनः प्राणे प्राणस्तेजसि
तेजः परस्यां देवतायां ' इति श्रत्यन्तरात्‌।
नन्वेवं ब्रह्मणि सम्पन्नः सन्निति वक्तव्यम्‌ । न ब्रहैव
सननितीत्याशङ्कां, सम्पत्तिरिह नीरक्षीरबदभितप्रायःपिण्डवच्चा
विभागापात्तरेव, नतु संश्षमात्रमिति परिहरिष्यन्‌, प्रथमं
जीवस्य मृतत्व(मृति)व्यवहारो निरारम्बनः स्यादिति शङ्कां
परिहरति- तद्यथा अहिनिस्वेयनी वल्मीके मृता प्रत्यस्ता शयी-
तेवमेवेदं शरीरं रेते, अथायमश्षरीरोऽगरतोऽप्राणो ब्रह्मैव तेज
एवेति ' यथा अहिनिर्त्वयिनी-अहित्वक्‌, अहिना निथक्ता
प्राणवियुक्तत्वान्मरृता वर्मक शयीत एवमेवेदं शरीरं प्राण-
वियोगान्परत शेते। जीवस्तु शरीरादुत्करान्तत्वादेहस्वाम्य-
निव्त्तेवा अशरीरः, प्राणाेयोगामावाचामृतः, प्राणविभागा-
पत्त्याऽ्प्राणः, ब्रह्माविभागाद्रद्यैव, तेजोऽविभागापच्या तेज
एवेति । तदेवं ब्रह्मैव सनित्येतपपञ्चितम्‌ ।
इदानीं कीटेन पथा कीटक्साधनविशिष्टश्च ब्रह्माप्ये-
तील्याकाङ्क्षायां ब्रह्माप्यतील्येतत्प्रपश्चयति---
अणुः पन्था विततः पुराणो
मां स्पृषटोऽनुवित्तो मयेव ।
तेन धीरा अपियन्ति ब्रह्मविदः
स्वरम लोकमित ऊध्वौ वियुक्ताः ॥
तस्मिच्छु्ृमुतनीलमाहुः
पिङ्गलं हरितं रोहितं च ।
246 क्रियासारे

अपदस्य-स्वस्थानाद्भदयादुत््रान्तत्वात्‌ । पदैषिणः-
परपदप्रप्सोरमा्गे देवयाने देवा अपि युह्यन्तीति मार्गस्य दुरधिज्ञ-
यतोच्यते, नतु मार्गाभावः। तथा च “अथ य एतौ पन्थानौ
न विदुः ते कीटाः पतङ्गावा यदिदं दन्दशूकम्‌ ' इतिमागेद्रय-
भ्रष्टानामधोगतिश्रवणात्‌ प्रतिषेधस्य जीवप्राणोत्करान्तिविषय-
त्वाहिदुषः शरीरउतरान्तिविरहाभिधान सत्रसिद्धान्तविरुद्रमेव ।
तथा “अचिरादिना तत्प्राथेतेः ' इत्यचिरादि मार्भणेव
ब्रह्प्रा्तिने प्रकारान्तरेणेति सत्रितेऽपि केषांचिद्रहमविदां
मारगान्तराभिधानमपि सूत्रासम्बद्धमेव ।
न॒ च ‹ तमेव विदित्वातिम्र्युमेति नान्यः पन्था
विद्यते अयनाय ` इति ज्ञानव्यतिरिक्तमागौन्तरनिषेधान
देवयानः पर्थाः अयेक्षितव्य इति वाच्यम्‌ । ` तमेव
विद्वानमृत इह भवति, नान्यः पन्था अयनाय विद्यते '
इति परहितस्वविशेषविद्यावाक्यवदस्यापि देवयाननिषेधकत्वा-
भावात्‌ । ‹ विद्याकर्मणोरिति तु प्रकृतत्वादि" ति त्र
‹ अथेतयोपथोने कतरेण च ` इ्युपात्तयेर्देवयानपितयानयोः
पथोवि्याकर्मणी प्रतिपेदे इति विद्याया अपि देवयानमाे-
प्रवतेनाभिधानात्‌ । विद्याग्रहणेनेव तददर्दैवयानस्यापि
कामात्‌। तं सक्छ ब्रह्मगमनायान्यो मागो नास्तीति तद्रह्म
गमनाय देवयानस्यैवापेक्षा प्रतीयते । अन्यथा मागान-
वेक्षायामयनायेत्युक्तगमनानुपपत्तेः । ।
ने चायनायेति गमनं नाभिधीयते, किं तु ब्रहमप्राधिरे
वेति वाच्यम्‌ । इण गतो, अय पय गताविति (धातुपटे)
स्मरणात्‌ , तदतिक्रमे कारणामावाचच, मागेमात्रनिषेधे अन्य
इहि विशेषणानर्थक्याच ।
चतुथोपदेशः 245

एष पन्था ब्रह्मणाहानुवित्तः
तेनैति ब्रह्मवित्‌ पण्यङ््तेजसश्च '
इति मूरधन्यनाद्यास्तदविच्वात्‌ दुविज्ञेयत्वाह्वा अणुः पन्था ।
देवयानः, माँस्ृषटः-मां स्पृष्ट इति याज्ञवस्क्योक्तिः। पूर्न्यना-
डसम्बन्धाच देवयानस्य मां स्पृष्ट इत्युक्तिः। अनुवित्तः परिज्ञातः
ध्यानेन, मया । स्वगे लोकमिति निरतिश्चयानन्दं बह्मोच्यते,
ब्रह्मप्येतीति प्रक्रमात्‌ । विमुक्ता इति- स्थलात्पश्ष्माच देहबन्ध-
हेतुपुण्यपापाम्यां च । तर्सिमच्छुक्ृमिति-मृधन्यनाडथा आदि-
त्यररमीनां च नानारूपवत्वस्य श्रतिसिद्धत्वात्‌, तद्धटित-
मास्य नानारूपवत्वं । तैजसश्ेति विद्यादिसाधनसयुचायकश-
कारः। ।
अत एवेकेकसाधनानुष्ाने परुषाथासिद्धिमाह--
' अन्ध तमः प्रविशन्ति येऽविच्राभरुपासते ।
ततो भूय छते तमो य उ विद्यायां रताः ॥
इत्यादिना ।
तदेवं पौर्वापर्येण प्रकरणे पर्यालोच्यमाने विदुषो
गत्युत्करान्त्योरवगमात्‌ प्रतिषेधः शरीरोपादानक एव ।
स्मयते च-स्मयेते हि महाभारते विदुषो गतिः।
‹ शुकः किल वैयासिकिराित्यमण्डलमभिग्रतस्थे ' इति।
तथा--
‹ शुक्रस्तु मारुताच्छीघ्रां गतिं कृत्वान्तरिक्षगः।
द्शेयितवा प्रभावं स्वं स्वभ्रूतगतोऽमवत्‌ ॥
तथा-
‹सर्वभृतात्मभूतस्य सम्यग्भृतानि पदयतः। देवाश्च
मार्ग युद्यन्ति अपदस्य पदेषिणः ` ईति ॥
चतुोपदेश ॥ 244

नच पन्था इत्यनेन मार्गो नोच्यते, किंतु साधनमेव ।


तथा च साधनमात्रनिपेध ज्ञानस्यापि निषेधप्रसङ्गादन्यविरशेषेण-
भीप सार्थकमेवेति वाच्यम्‌ । पथिन्‌ शब्दस्य युख्याथेसं
भवे
लक्षणाश्रयणस्यान्याय्यत्वात्‌ । “अथ य एतौ पन्थानौ न
विदुस्ते कीटाः पतङ्गा वा" इति, ` अथेतयो; पथोः न कतरण
च तानीमानि श्ुद्राण्यसङ्रदाव्त्तीनि भूतानि भवन्ति जायस्व
म्रियस्तेत्येव ठतीयं स्थानम्‌ । तेनासौ रोके न सम्पूर्यते ।
तस्माज्ञगुप्सेत इति च मागेदरयभ्रषटानां कष्टाज्ुगुष्सितस्य तृतीय-
मार्मश्रवणाच । तस्मादेवयानाभाववचनं ब्रह्मविदामयुक्तमव ।
तथा ` अप्रतीकारम्बनान्नयतीति बादरायण उभयथा
च दोषात्‌ तत्रतुश्च ' इत्यप्रतीकोपासेकानां बहमप्राप्षिषुक्त्वा
' तत्क्रतुश्च ' इति तंत्र देतुरुकः । अथ खदु क्रतुमयः पुरुषो
यथाक्रतुरस्मिन्‌ लोके पुरुषो भर्वति अथतः प्रेत्य भवति 'इति
ततक्रतोस्तसप्राप्त्यभिधानात्‌ । एवं स्थिते सूत्रार्थे अप्रतीकोपा-
सकानां हिरण्यगर्प्राप्रयमिधानं सूत्रविरुद्म्‌ ।
न च तदुपासनमपि हिरण्यगर्भविषयमेवेति वाच्यम्‌ ।
' सर्वत्र प्रसिद्धोपदेशात्‌ !इत्यधिकरणे तदुपास्यस्य ॒ब्रह्मत्व-
निर्धारणात्‌। तथा ' सम्पद्याविभावः स्वेनशब्दात्‌ “युक्तः प्रति-
ज्ञानात्‌ ' इति ब्रह्मसम्पस्यनन्तरं भुक्तस्य स्वरूपाविभाव उक्तः।
केन स्वसूपेणाभिनिष्पत्तिरिति वीक्षायां ‹ बाह्मण जेमिनिरुप-
न्यासादिम्य ' इति ब्रह्मणापहतपाप्मेत्यादिना सत्यकामः
सत्यसङ्कट्प इत्येवमन्तेन * स तत पर्येति जक्चन्‌ क्रीडन्‌ रम-
माणः खीभिर्वा यानैर्वा ज्ञातिभिवा वयस्येव ' इत्यादिना
सर्वज्ञः सर्वेश्वर ' इत्यादिना च स्पेण सम्पत्तिरिति जैमिनि
पश्षयुक्त्वा, ' चिति तन्मात्रेण तदात्मकत्वादित्यौडुरोमिः '
248 क्रियासारे

इत्यव्ययेन चेतन्यरूपेणेव सम्पत्तिरित्योडुलोमिपश्षं चोक्त्वा,


“ एवमप्युपन्यासात्पू्ेमावादविरोधं बादरायणः एवमपि
पारमाधिकचेतन्यमात्रार्थस्वरूपामभ्युपगमेऽपि व्यवहारपिक्षया
पूवेस्याप्युपन्यासादिभ्योऽनवगतस्य ब्राह्मस्येश्वररूपस्याप्रत्या
ख्यानात्‌, (अविरोधं बादरायण आचार्यो मन्यत ` इति एवं
बाद्रायणपक्षस्तेव्याख्यातः । एवं चाज्ञानप्रमवत्वात्‌ सम-
स्तस्य प्रपश्चस्य ज्ञानादज्ञाननाशे तन्मूलस्य कृत्स्नस्य
प्रपञ्चस्य निरन्वयनाश्चादात्मस्वरूपमात्रेणावस्थानं मुक्तिरिति
पक्षो बादरायणस्याभिग्रेत इति स्फुटमेव ।
तथा ` एष सम्प्रसादोऽस्माच्छरीरान्‌ समुत्थाय परं ज्योति
रुपसम्पद्य स्वेन सूपणाभिनिष्पद्यत, इत्यस्य, स यदि पितृरो-
कामो मवति सङ्कल्पादेवास्य पितरः सथुत्तिष्ठन्ते ' इत्यादि-
वाक्यस्य च दहरविदयागतत्वेऽपि, सङ्कट्पादेव तच्छतिरिति
सूत्रस्थापि ब्राह्मणेति पूर्वोक्तसत्यसङ्कल्पत्वोपजीवित्वेऽपि,
पूर्वसूत्र निगुणविदयाविषयं इदं सगुणविद्याविषयमिति विभाग-
कथनं निरूलकम्‌। “अत एवचानन्याधिपतिः अत एव
सत्यसङ्कत्पत्वाचच । शब्दोक्तायाः ` सस्वरडभवति ' इति
्रेश्वानन्याधिपतिथक्तो भवति नास्यान्योऽधिपति्ैवतीत्यथेः।
इद मप्यनन्याधिपतित्वं सगुणविध्योपासनया दिरण्यगभभरोक-
गतस्येति तैरुक्तम्‌ । नच तदुक्तम्‌। तस्य दिरण्यगमपरमेश्वर-
रूपाधिपतिद्वयत्वेनानन्याधिपतित्वाभावात्‌ ।
तथा “अभाव बादरिराह ह्येवम्‌' इति। ‹ नह परै सश्री-
रस्य सतः प्रियाप्रिययोरपहतिरस्ति अशरीरं वाव सन्तं न प्रिया-
प्रिय स्पृश्षत ' इति छान्दोग्याष्टमाभ्यायगतवाक्येन युक्तस्य
शरीरं नास्तीति बादरायणपश्युक्ता, ‹ अमाव जेमिनिरविकसपा
चतुर्थोपदेशः 4249

मननात्‌” स॒ एकधा भवति त्रिधा भवति पञ्चधा 'इत्यादिना


सप्तमाध्यायगेतन वाक्येन भुक्तस्य शरीरमस्तीति जेमिनिपक्ष
गर्त, ‹दादशाहवदु भयविधं बाद्रायणोऽतः ' इति शरतिद्रयम्रा-
माण्यादुभयाविधं मवतीति । मुक्तस्य च सत्यसङ्कस्पत्वात्‌। यस्य
सशरीरत्वसङ्कलपः ‹ सशरीरो भविष्यामि 'इति तस्य शरीरित्वम्‌,
यस्य त्वशरीरित्वसङ्कल्पः तस्याश्षरीरित्वं ' इति बादरायणन
स्वपक्ष उक्तः। तथेव तैरपि व्याख्यातः। एतचाध्यायद्येऽपि
विद्याया एकत्वे घटते, अन्यथा विद्यामिदेन पक्षद्रयस्यापि
व्यवस्थितत्वात्‌। सङ्करपाुरोधेन व्यवस्थायोगात्‌ ।
एषं स्थिते सप्तमाध्यायो नियणन्रह्मप्रतिपादकः, अष्टमा-
ध्याये सगुणविद्याविधिः, सगुणविद्याफरमेव एकधा भवती-
त्यादनोच्यमानानैगुणविचास्तुतयेऽत्र कीतितमित्याद्यभिधान
मूलकं, ‹षष्ठाध्याये उपास्यस्य ब्रह्मणः कायैकारणानन्यत्वेन
प्रतिपादनं, सक्षमन च तस्येव वचनादिषु व्यस्तेषपासनं,
समस्तेन भ्रमत्वेन चोपासनं चोक्तम्‌ । अष्टमेन चोपामनस्थानं
हृदयादि, उपास्यस्य ब्रह्मणः कामादयो गुणाः, उपासनाङ्गानि
कानिचित्‌ ,उपासकस्य देवयानेन पथा ब्रह्मप्राप्तिः, ब्रह्म-
प्राप्त्यनन्तरं च सकरुकामावापिरिियेवमादिकमुच्यत ' इति
छान्दोग्यभाष्य तेरन्येशचाध्यायत्रयस्याप्येकवाक्यत्वस्योक्तत्वात्‌।
तथा ^ प्रदीपवदविशस्तथा हि दशैयति ” इत्यत्र
मुक्तस्यनेकशरीरपक्ष फ तानि शरीराणि सात्मकानि उत
निरात्मकनीति संशये एकेनैव शरीरेण योगादितराणि निरात्म-
कनीति पूर्वपक्ष कृत्वा, यथा दीप एॐ अनेकदीपमावमापद्यानेक-
वतिष्वाविशति विकारशक्तियोगात्‌, एवं युक्त एकोऽपि रेश्र्य-
श्ाक्योगादनेकशरीराण्याविज्ञतीति सिद्धान्तितम्‌ । तदेत-
280 क्रियासारे

जीवस्य विुत्ववादिनामसमञ्सम्‌। रि सर्वाणि शरीराणि


सात्मकानि उत निरात्मकानीति संश्चथस्य, निरात्मकान्यात्मन
एकनैव शरीरेण योगादिति पु्ेपक्षस्य च प्रतिपादनेन, एक-
भावमैश्वयैवशादापद्य शरीराण्याविलतीति सिद्धान्तस्य च
तस्मिन्‌ पक्षे असामञ्चस्यात्‌।
तथा युक्तस्य कथमनेकशररवेश्चादिलक्षणमेश्वयेमभ्युप-
गम्यते। यावता क विजानीयात्‌, नतु तदितीयमस्ति,
ततोऽन्यद्विभक्तं यद्विजानीयात्‌, प एव द्रष्टा उ्धैतो
भवति, इत्येवं जातीयकनिर्विंशेषविज्ञानं वारयतीत्याशङ्ायां,
` स्वाप्ययसम्पत्योरन्यतरपिक्षमादिष्ठृतं दहि'--सुपृष््युतक्रा-
स्त्योरन्यतरापेक्षयेदं विशेषविज्ञानभाववचनम्‌ , प्रकरणान्यव-
शत्तथा प्रतीतेरित्युक्तम्‌ ।
केचिदत्र सम्पत्तिशब्देन कैवलयावस्थोच्यत इति तदपेक्षया
विरेषविज्ञान माववचनमित्याहुः ।तेषां पूवौपरविरोधः प्रसज्यते ।
ब्रह्मिण जैमिनिरूपन्यासादेम्यः' इत्यादिना मुक्तस्य सवैज्ञ-
त्वयुक्तं इदानीं ज्ञानाभाव उच्यते इति। किं बहुना यानि
यानि यैरसाधाण्येनाभ्युपगम्यन्ते तानि सवीणि सूत्रितान्येव ।
सत्रेषु तद्राचक्शचब्दानां क्राप्यद्चनात्‌। एवमन्यत्र सूरस्यापि
विरोधोऽस्त्येव । विस्तरभयादुपरम्यते ।
तदेवं सत्रानुसारिव्याख्यानानायुत्सन्नत्वात्‌ विद्यमानानां
च सूत्राननुसारित्वात्‌ घृत्राचुसारिणी व्याख्येयमारभ्यते । तत्र
स्वाध्यायोऽध्येतव्य इति अध्ययन विधौ तव्यप्रत्ययेन स्वाध्याय-
स्याध्ययनसंस्कायंता प्रतीयते । उत्पत्यादीनामसमवात्‌ । संभ-
वेऽपि वा अन्वयव्यीतेरकसिद्धत्ेन विधिैयथ्योत्‌, संस्कारश्च
साधननिवेश्षन व्रीहीणामिव स्वाध्यायस्य साधनताप्रकराणा-
चतुर्थोपदेशः 251

दिना प्रतीयते अध्ययनविषेरनारभ्यार्धातस्वात्‌ तथाचानेनैव


साधनताभ्रतीतिर्वाच्या। अध्ययनसंस्कृतेन स्वाध्यायेन मावमे-
दिति “पुरोहितं ब्रणीते '” इत्य वरणरस्कृतेन पुरोहितेनेषटं
भावयदिति यथा। एवं च स्वाध्यायस्य साधनतयोपादे-
यत्वात्तद्रतमेकत्यै विवक्षितमिति एकस्येव वेदस्थाऽध्ययन-
सिद्धिः इतरथा ' ग्रहं सम्पा त्यादाविव स्वाध्यायस्य
संस्कार्यतयोदेश्यत्वात्तद्वतमेकत्वमविवक्षितमिति सर्षत्र प्रह
सम्मागेवत्सर्ववेदाध्ययने प्रा्ुयात्‌। एवै च स्वाध्यायेनेष्ट
कुर्यादित्यत्र फं तदिष्टदारमिति वीक्षायां दे सत्यदृष्टकस्पना-
नुपपत्तेर्थावबोध एवेष्टद्वारमिति कर्प्यते। तस्याप्यनुष्ठान-
द्वाराम्युदयनिभ्रेयसहेत॒सेन पुरुषार्थद्ारत्वा'पपत्तेः। यत्र राज-
सृयादिवाक्याध्ययनादौ ब्राह्मणादेष्टप्रयोजनं नास्ति ।
अनुष्ठानासं वात्‌ । तत्रानन्यगत्या जपादिद्ारा पुरुषाथेपयंव-
सापित्वम्‌। यत्रादृ्टद्ाराऽत मवात्तत्र दृष्टद्ारेणैव पुरुषाथेपस-
यित्वम्‌। एवं चाध्ययनविधेरथंबोधसापेक्षत्वाद थोवबोधस्य
च सन्दिग्धे विषय विचारसापेक्षत्वाद्विचारोऽप्ययनविधिना-
कषिप्रः। ततश्चाध्ययनानन्तरं सर्वोऽपि वेदार्थो विचारणीयः।
तत्र काण्डस्य प्राथम्यात्तदथेविचारः प्रथमं जैमिनिना कृतः।
तदिचारादेव रियाव्िधयोऽपि विचास्तिप्रायाः। तद्विषयीभृतं
तु ब्रह्म बिचारितम्‌। तच परमसृक्षमत्वाद्विचाराहमेवेति प्राधा-
न्येन तद्विचारं प्रतिजानीते भगवान्‌ बादरायणाचार्यः अथातो
ब्रह्मजिज्ञासेति ।
न च ब्रह्मविचारस्याध्ययनविधिग्रयोज्यतस्रे ^ तद्ि-
ज्ञानार्थं स गुरुपवाभिगच्छेत्समित्पाणिः श्रो्रेयं ब्रह्मनिष्ठम्‌ '
। पपत्तिः-पा,
252 क्रियासारे

इत्यादिना प्रथग््रह्मोपदेश्चविधिरनथः स्यादिति वाच्यम्‌ ।


न हि मीमांमापाठमात्रादेव कमेविद्याया अनुष्ठानं सिध्यति ।
तावता सन्दिग्धवाक्याथेनिणेयेऽपि नानाशाखागताङ्गापसंहारेण
प्रयोगस्यापरिज्ञानात्‌ । किं तु कस्पसूत्राध्ययनेन तत्तत्कमौ-
भिज्ञोपदिष्प्रयोगधचनेन च यथासंभवं प्रयागान्‌ ज्ञात्वा
कर्मानुष्ठानम्‌ । एवमिहापि (आचायोदेव चिचयां विदित्वा
साधिष्ठं प्रापत्‌ 'इत्येवमादिशाच्चातत्त ्वि्याभज्ञादाचायादीदशं
ब्रहमात्रोपास्यमेत बद्ुणविशिष्टमेतानि चोपासनस्य पूर्वात्तराण्य-
ङ्ञानि, ईदशश्चोपासकः तस्य चेतद्तं, ईदृशानि चोपासनानि,
ईदश्युपासकस्य गतिः, इंदशी च फलग्राकषिरित्येव॑विधोपदेशञ-
मन्तरेण विचयानुष्ठानासिद्धः ¦ तदुपदेशबिधेरर्थवत्वादेव
नाभ्ययनविधिरविचारप्रयोजकः। तस्याक्षरग्रहणमात्रपयरसान
त्वात्‌। किं त्वध्ययनविधिरपि तत्रतुपरिधिरेव स्वार्थस्य
धर्मस्य ज्ञात्वानुषटेयत्वात्‌ तैरेव धर्मध्िचार आ्षिप्यत इति
मतम्‌। तेषामपि क्रतुबिधिवद्विद्याविधेरपि वैचारभ्रयोजक-
त्वात ब्रह्मविचारोऽपि इदानीं कतव्य एव ।
नवेदानीं विद्याचुष्ठानामावान्न ब्रह्मविचारः कतव्य इति
वाच्यम्‌ । तदीदानीमग्रीहोत्रायष्ठानाभावात्तदिचारोऽपि न
कर्तव्य इति तुल्यश्रू। यदि `बुष्टरा कमणि यत्कामयेत
तदारभेत ' इति स्मृतेः स्वीकर्तव्या श्रमान्तरे कर्मणामवरयकर्तव्य-
त्वात्‌ तद्विचार इति विद्यायामपि तुस्यः। वस्तुतो ब्रह्मचारिणो
दारािपरिग्रहाभावादग्रिहोत्रा्यचुष्ठानासंमबेऽपि विद्यायाः सर्वा
श्रमसाधारण्यात्‌ ब्रह्मचारिणोऽपि युक्तम्‌ । एवमपि चोद्धीथा-
दयङ्गाववद्धापासनानामधिकृताधिकारत्वेन कर्मायुष्टानकारु एव
' देषां-पा,
चतुर्थोपदेशः 2653

कर्तव्यत्वेन तद्विधेयीभृतव्रह्मविचारोऽपि इदानीं फर्तैव्य एव ।


अथ शब्देन धर्मविचारानन्तयैमुच्यते । नच तदानन्तरये
मानाभावः 'जञाल्लयोनित्वात्‌ * ' हृ्यपक्षया तु मनुष्यांधिकार-
त्वात्‌ ' शेषत्वात्‌ पुरुषाथवादः यथान्येष्विति जैमिनिः `सर्व-
वेदान्तप्रत्यथं चोदनाद्यविशेषात्‌ ' “ नानाश्चब्दादिभेदात्‌ '
हानौ तृपायनचब्दशेषत्वात्‌ शाच्छन्दस्तुत्युपगानवत्तदुक्तम्‌ ' ।
नचाधिकारिकमपि पतनानुमानात्तद योगात्‌ ' उपपूरवैमपित्वेके
भावमशचनवत्तदुक्तं ' इत्येवमादिषु सूत्रेषु पवैतन्त्रसिद्धानां
वेदप्रामाण्यभेदशेषत्वाधिकारादीनापुपजीवनेन तदानन्तर्यस्या
वर्यवक्तन्यत्वात्‌। अत एव पूर्त्तरमीमां सात्वप्रसिद्धिरपि
सङ्गच्छत । अतः शब्दो देत्वथः । यस्मात्‌ स्वाध्यायं)
विवश्चिताथेः ब्रह्म च परिशेषितं तस्मात्तजिज्ञासा कर्तव्येति
ब्रह्म विचायं नवेति सन्देहः । नेति तावत्प्राघ्म्‌ । इत्खस्य
वेदस्य पर्वतन्त्रविचारितत्वात्‌। ब्रह्मणोऽपि वेदाथेत्वात्‌ । नच
कृत्खस्य वेदस्य विचारितत्वसिद्धिः।
तस्मादुक्तेन रूपेण विचायं गुरुषेवया ।
ब्रहमकैवस्यफलद मागमरिङ्शाब्दतम्‌। ॥ १॥
अविनाभूतचिच्छक्तेप्रसादान्मोक्षमा्रयात्‌ ।
श्रोतव्यवाक्यविहितं श्रवणं श्रुतिवाक्यतः ॥ २॥
भाषाप्रबन्धेयेज्ज्ञान यच्च पौरुषवाक्यतः ।
न तस्य चात्र ज्ञानस्य पृरुषार्थेकहेतृता ॥२॥
तस्माद्वैदिकविक्ानं साक्षान्युक्तिप्रदं चृणाम्‌ ।
अस्मिन्नर्थे बहुगरन्थाः प्रसृता भाष्यदक्षिताः ॥ ४॥
वैदिको भाष्यसन्दभेस्तान्तिकाणां न विद्यते।
यश्चायं माष्यसन्दर्मः श्ान्तिपाटपुरस्सरम्‌ ॥ ५॥
254 क्रियासारे

विरक्ते िषयस्तोमे विज्ञेयो गुरुसेवया ।


शनो मित्रादिका मन्त्रास्तत्र सन्दर्षिता बुधैः ६ ॥
कथं वा वीरदैवानां तादगर्थस्यं सङ्गतिः।
अत्रायं सम्प्रदायाध्वा नीलकण्ठेन तन्यते ॥ ७ ॥
वीररवैरीरुकृपासुधयासिच्य योगतः।
दीक्षयाङ्करितं चैव ब्रह्मशब्देन श्ाब्दितम्‌ ॥ < ॥
लिङ्गाङ्गयोः सामरस्यं महावाक्योपदे
शवत्‌ ।
पञ्चाक्षरमहामन्त्राद्रोधनीयं विपश्चिता ॥ ९ ॥
नमःशञब्देन जीवत्वं शिवेति परमात्मनि ।
आयेयेक्य गतो मन्त्रस्तेन पञ्चाक्षरः स्मृतः ।॥। १०॥
इति अह्मोत्तरे खण्डे मन्त्राथेस्य विचारणात्‌ ।
आगमोक्तास्तदथा्च विज्ञायेवोपदेशतः॥ ११॥
स्थूलपश्चाक्षरार्थोऽयं श्रतिवाक्यसमीरितः।
कारिकाथविवेकेन सङ्गाललोऽथ युयुश्चुभिः॥ १२ ॥
प्राचीनो माप्यसन्दर्भः शम्भोनीनुमतस्ततः।
यतः साम्बशिवः साक्षादन्वशान्मामहयुखे ॥। १३ ॥
व्यासीयसूत्रसन्दमंबीरशैवानुसारतः।
व्याचक्ष्व विमला बुद्धिरुदेति तव तत्कृते ॥ १४॥
इत्येवं कारिकारूपं श्रत्य्थानां विचारणम्‌ ।
अधीत्य गुरूकारण्याद पवग समश्युते ॥ १५ ॥
थ इमं पठते ग्रन्थं तस्य युक्तिः करे स्थिता ।
पश्चाक्षरोऽयं मन्त्रश्च शान्त्यर्थं विनियुज्यते ।॥ १६ ॥
तदथः प्राप्यते तस्मात्‌ कारिका्थविचारणात्‌।
कारिका समुत्थाप्य यः प्रचारयति स्वयम्‌ ॥ १७॥
अहं तस्य पदद्रन्द्रं शिरसा धृतवान्‌ पुनः।
चतुर्थोपदेशः 255

अहौवे न प्रदेया स्यात्‌ कारिका शिवमावदा ॥ ९८॥


रत्वा दद्याच्छरावाथेत्रे वेदोक्तामेव दक्षिणाम्‌ ।
गृहस्थाय धनं धान्यं सस्यपृणा वसुन्धराम्‌ ॥ १९॥
सालङ्कारां विरक्तेभ्यो दद्यात्तदनुशासनात्‌ ।
तदङ्गं भोजयद्विदवान्‌ सहस्रं शतमेव वा ॥ २०॥
ज्ञानिनः श्ाम्भवा (श्रान्ते) अन्त सायुज्यं यान्ति शम्थुना।
इति श्रीमद्दिशिष्टद्वेतसिद्धान्तरहस्ये कोत्तरशतस्थखा भिज्ञ नीट -
कण्ठजिवाचार्यैकृते निगमागमसारखङ्ग्रहे क्रियासारे
चतुर्थोपदेगः
॥ श्रीः ॥

क्रियासारपरिशिष्टम्‌

विषयवाक्णाधिकरणार्थसग्रहसदहितानि बदह्यसू्राणि.

प्रथमेऽध्याये प्रथमपादः
१, जिज्ञासाधिकरणम्‌. चक्रि. १५, ५६- ११८.
[्‌. १. अथातो ब्रह्मजिज्ञासा]
"परीक्ष्य लोकान्‌ कर्मचितान्‌ ब्राह्यणो निर्वैदमायान्नास्त्यङकृतः
कृतेन । तद्धिज्ञानाश्र स गुरुमेवाभिगच्छेत्‌ समित्पाणिः श्रोत्रियं
ब्रह्मनिष्ठ इत्यादिवाक्यं विषयः ॥
ब्रह्म विचा नवेति सराय, “ अयमात्मा बह्म ` इत्यादिना परव्यक्ष-
सिद्ध एवात्मनि ब्रह्मत्वो पदेशात्‌ असन्दिग्धत्वान्न विचार्यमिति पू्व-
पक्ष, उक्तोपदेशवत्‌ `ज्ञाज्ञौ द्वौ' इत्यादि मेदोपदेशस्यापि सच्वात्‌
संशयसभवात्‌ ब्रह्म विचार्यैमेवेति, तदुर्थं शाख्ञारम्भोऽपि युक्त
पवेति च सिद्धान्तः ॥
२, जन्माद्यधिकरणम्‌ २०, ११९-१४०.
स्‌. २. जन्माद्यस्य यतः]
यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति)
यत्प्रयन्त्यभिसोविदान्ति । तद्विजिज्ञासस्व । तदृह्येति॥ -सत्ये ज्ञान-
* कियासारे १५शो पृष्टे ५६शश्छोकमारभ्य ११८तमश्छेकपर्यन्त
भागः एतदधिकरणव्याख्यारूपः इत्यथैः. एवमग्रेऽपि आद्या सङ्कथा क्रियासारग्रन्थ
पुटसङ्कयाबोधिनी, द्वितीयाद्या: शोकसङ्कधा बोधिन्यः इति ज्ञेयम्‌.
। मुण्डके, १-२-१२. प्रायज्ञोऽत्र श्रीकण्ठभाप्यानुसारेणेव अधिकरण-
विभागः विषयवाक्यसङ्गहः अधिकरणा्थ॑सङ्गहश्च कृत इति विभावनीयम्‌,
माण्ड. २. नृ. पू. ४-२. नृसिंहो. १-२. बृह. २-५-१९. गणे. ५-६. बहन. ४
शेता. १-९. ना. प. ९-८. भवसं. २-३. + ते. उ, ३-१ ऽते. २-१-१
ए, 844. 4617 17
258 क्रियासारपरिशिष [अ. १, पां १.
मनन्तं ब्रह्म ॥ 'ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गल । ऊध्वैरेतं
विरूपाक्ष विश्वरूपाय वै नमः। श्रयानक्षेचज्ञपतिगौणेशः ससार-
मोक्षस्थितिबन्धहतुः इत्यादि वाक्यं विषयः। एवमग्रेऽपि ॥
जगज्ञन्मादिकं ब्रह्मणो कक्षणं संभवति वा न वेति स्ये,
जन्मादेजगन्निष्ठत्वेन बैयधिकरण्यात्‌ तत्‌ ब्रह्मणो लक्षण न भवतीति `
पू्यपन्च, अचिन्त्यराक्तौ बरह्मणि देतुदतुमद्धावसम्बन्धेन तत्सामा-
नाधिकरण्यसेभवात्‌ तरस्थटक्षणे सभवत्येवेति सिद्धान्तः ॥

३. जशाख्चयोनित्वाधिकरणम्‌ २२, १४१-१४२.


[ख्‌. ३. राख्योनित्वात्‌ .]
अस्य महतो भूतस्य निःदवसितं एतदग्बेदः यजुर्वेदः साम-
वेदः इत्यादि ॥
कि तदद्य शाद्चैकगम्यमुत प्रमाणान्तरेणापीति सशय,
अनुमानयम्यत्वसभवात्‌ प्रमाणान्तराप्राक्निविषयत्वाभावात्‌ न
द्ाच्कगम्यत्वमिति पू्वेपक्षे, शाख्समतविचित्रानन्तशक्तियुक्त-
त्वेन अनुमानगम्यत्वाभावात्‌ शास्रैकगम्यत्वमेवति सिद्धान्तः ॥

४. समन्वयाधिकरणम्‌ २२, १४२-१६६.


ख्‌. ४. तत्त॒ समन्वयात्‌.
अस्य सर्ववेदबेदान्तागमवाक्यानि विषयः। वेदान्तवाक्यानां
ब्रह्मवोधकत्व सभवति वा नवेति सदाय, रशाब्दसामान्यस्येव कार्या-
शैवोधकरतया सिद्धवस्तुबोघनासभवात्‌ न संभवतीति पूर्वपक्षे,
पुरस्ते जातः इत्यादौ सिद्धाथवोधनस्यापि दष्त्वेन गाधका-
भावात्‌ सिद्धन्रह्मबोधकत्वं सभवच्येवेति सिद्धान्तः ॥

1 महाना. १०-१०. `श्वेता. ६-१६. भवस. २-४६. ° वृ. उ. २-४-१०),


४,५-३१. मैत्रा, ६-३२.
अ. १,पा. १.] #॥ जह्मसृन्नाणि 259

५, इकषत्याधेकरणम्‌. २४, १६७-२०९.


सू. ५ ईश्चतेनीराब्दम्‌. ६ गोणश्चन्न(तमशब्दात्‌. ७ तन्निष्ठ-
स्य मोक्षोपदेशात्‌. ८ हेयत्वावचनाच्च. र प्रतिज्ञाविरोधात्‌,.
१० स्वाप्ययात्‌. ११ गतिसामान्यात्‌. १२ श्चतत्वाच्च.]
"सदेव सोम्यदमग्र आसीदेकमेवा द्वितीयम्‌ , तदैक्षत बहुस्यां
प्रजायेय इत्यादि ॥
स्यजगत्कारणत्वेन श्रयमाण सत्‌ किं प्रधानसुत ब्रह्मति
संशये, प्रधानस्यैव अचेतनत्वेन सत्ाद्याश्रयत्वेन च अचतन-
जगदाकारपरिणामोपपत्तः प्रधानसेवेति पूर्वपक्षे, चतनधभैस्य
श्रत्युक्तेक्षणस्य प्रधानेऽसभवात्‌ तद्भह्येवेति सिद्धान्तः ॥
६. आनन्दमयाधिकरणम्‌ २७, २१०-२२८.
सू. १३ आनन्दमयोऽभ्यासात्‌, १४ विकारशब्दान्नेति चेन्न
प्राचुर्यात्‌. १५ तद्धेतुब्यपदेशाच्. १६ मान््रवार्णिकमेव च गीयते.
१७ नेतरोनुपपत्तेः. १८ भदव्यपदेशाच. १९. कामाच नानुमानपिक्षा.
२० अस्मिन्नस्य च तद्योगे शास्ति.]
तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः इत्युपक्रम्य,
तस्माद्वा एतस्माद्धिज्ञानमयात्‌। अन्योन्तर आत्मानन्दमयः
इत्यादि वाक्यम्‌ ॥
आनन्दमयः जीवो वा ईश्वरो वेति संशये, पञ्चावयव-
शरीरादि सवबन्धोक्तेः जीव एवेति पूर्वपक्षे, “सेषानन्दस्येत्यादि
निर तिश्याभ्यस्यमानानन्द्‌वस्वस्य जीवेऽसभवात्‌ इश्वर एवेति
सिद्धान्तः ॥
७, अन्तरधिकरणम्‌ २९, २२९२२३२.
[खू. २९ अन्तस्तद्धमोंपदे
दात्‌. २२ भेदन्यपदेशाञ्च.]
`अथ य एषोऽन्तरादित्य हिरण्मयः पुरुषो दश्यते हिरण्य-
इमश्चः हिरण्यकेशः आप्रणखात्सवै एव सुवणैः। तस्य यथा
' छां. ६-२-१. पेङ्गखो. १-१. 2 तै, उ, २-१-१. तै, उ, २.५,
4 वै, उ. २-८, ऽछा, १-६ ७,
260 क्रियासारपरिरिष्ट [अ. १, षा. १,
कप्याक्तं पुण्डरीक्रं एवमक्षिणो तस्योदिति नाम स एष सर्वेभ्यः
पाप्मभ्यः उदितः, उदेति ह वै सर्वेभ्यः पाप्मभ्यः य एवं वेदेत्यधि-
देवतम्‌ । अथाध्यात्ममपि, य एषोन्तरक्षिणि पुरुषो दश्यते,
इत्यादि वाक्यम्‌ ॥
अन्तरादित्ये चश्चुषि चोपास्यत्वेन विदितः कथचिज्ीवः उत
परमेश्वर इति सदाये, सवांधारे ईश्वरे आदित्यान्तर्भागरूपपरि-
च्छिन्नप्रदेरावर्तित्वचश्चुढेयवेरिष्टयदेरसङ्गत्वात्‌ जीवविोष पवेति
पृवैपक्ष, तज्ोक्तानां सर्वपापराहित्यादीनां जीवेऽसभवात्‌ परमेश्वर
एवेति सिद्धान्तः।
८, आकाशाधिकरणम्‌ २९, २३३.
[स्‌. २३. आकारस्तदिङ्गात्‌. २४. अत एव प्राणः.|
भस्य खोकस्य क! गतिरित्याकाश इति होवाच सवीणिह
वा इमनि भूतान्याकादादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्ति
आक्रारो द्यवेभ्यो ज्यायान्‌ आकाशः परायणं इत्यादि, ` प्रस्तोतयाो
देवता प्रस्तावमन्वायत्ता तां चेदविद्धान्‌ प्रस्तोप्यसि मूभ्रौ ते विपति
ष्यतीति मा भगवानवोचत्कतमा सखा देवतेति, प्राण इति होवाच
सर्वाणिह वा इमानि भूतानि भ्राणमेवाभिसपवि शन्ति प्राणमभ्युजि
हते सैषा देवता प्रस्तावमन्वायत्ता इत्यादि च ॥
इमावाकाराधाणशब्दौ कि प्रसिद्धभताकाश पञ्चच्त्तिप्राण
वायुबाचको उतेदवरवाचकाविति संशय, प्रसिद्धपरित्यागे माना-
भावात्‌ नेश्वरवाचकाविति पूवैपक्े, उक्तानां सवेभूतोत्पत्तिख्य-
कारणत्वसवैभृतस्वेशनोद्धमनादीनां इईेश्वरातिरिक्तेऽसभवात्‌
ईश्वरवाचकावेवेति सिद्धान्तः ॥

९. ज्योतिरधिकरणम्‌ २९, २३०-२३७.


(सू. २५. ज्योतिश्चरणाभिधानात्‌ . २६. छन्दोभिधाना
तनेति चेन्न तथा चतोऽषणनिगमात्तथादि दरीनम्‌ .२७. भूतादिपाद-
अ. १,१ा. १] जह्मसुत्रणि 261
व्यपदेरोपपत्तश्चैवम्‌ . २८. उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्य-
विरोधात्‌ .] <
'अथ यदतःपरो दिवो ज्योतिर्दीप्यते विश्वतःपृषठेष्वदुत्तमेषृत्त-
मेषु लोकेष्विदं वाव तद्यदिद्‌ मस्मिन्‌ अन्तः पुरुषे ज्योतिः इत्यादि॥
अत्र दिवि श्रूयमाणे ज्योतिः सूयै एव वा ईश्वरो वेति संशये,
भ्रसिद्धत्वात्सर्य पवेति पूर्वपक्षे, सर्वभूतानां एतज्ज्योतिरेकांशत्वाभि-
धानात्‌ परिच्छिन्न सपे तदसभवाच्च ईश्वर पवति सिद्धान्तः ॥
१०. प्राणाधिकरणम्‌ ३०, २२३८-२४६.
[सृ. २९. प्राणस्तथाज्ुगमात्‌ . ३०. न वक्तुरात्मोपदेशादिति
चेदध्यात्मसंचन्धभूमा यस्मिन्‌. ३९. शाच्रष्टया तूपदेशो वामदे-
ववत्‌ . २२. जीवमु ख्यप्राणलिङ्गान्ेति चन्नोपासान्नैविध्यादाध्ितत्वा-
दिह तद्योगात्‌. |
° प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रिये धामोपजगाम युद्धेन च
पौरुषेण च, तं हेन्द्र उवाच प्रतर्दन वरं ते ददानीति, स होवाच
प्रतदैन त्वमेव वरं चरणी. यं त्वं मनुष्याय हिततमं मन्यस इति,
स दोवाच, ध्राणोऽस्मि प्रज्ञात्मा ते मामायुरख्रतमित्युपास्व
इत्यादि ॥
› अचर उपास्यत्वेन निर्दिष्रः किमिन्द्र पव उत ईश्वर इति
साये, इन्द्रेणेव ° मां ' इति आत्मनिर्दैशात्‌ प्रसिद्ध इन्द्र एवेति
पूवैपक्ष, ईश्वरासखाधारणानां अजरत्वाख्ृतत्वादीनां इन्द्रेऽसभवात्‌
परमेश्वर एवेति सिद्धान्तः॥
अयमत्र सङ्गहः --
विचायं श्रेयस ब्रह्म हेतुत्वं तस्य लक्षणम्‌ ।
तत्र शाच्ं परमाणं स्यात्‌ श्रतयोऽस्मिन्‌ समन्विताः ५ १॥
ईश्चणात्‌ सत्पर ब्रह्म, तथानन्दमयः परः ।
तथ्रेव चान्तरादित्ये प्राणाकाशौ तथा पसे ॥ २॥
ज्योतिः प्राणौ तथेवरौ दशाये पाद ईरिताः।
इति प्रथमाध्याये प्रथमबादः

"छां, ३-१३ ७, यग्कौ, त, ३१, उको, त, ३-२,


26 क्रियासारपरिषिष्ट [अ. १, पा. २.

अथ प्रथमे द्वितीयः पादः


१, ` सवत्र प्रसिद्धयधिकरणम्‌ ३१, २४७-२७७.
सू. १. सवेत प्रसिद्धोपदेशात्‌. २. विवश्नितगुणोपपत्तेश्च.
३. अचुपपत्तस्तु न शारीरः. ४. क्थकरवुभ्यपदेशाच्च. ५. राब्द-
चिदेषात्‌. ६. स्मृतेश्च. ७. अमेकोकस्त्वात्तद्वयपदेशाच्च नेति
चेन्न निचाय्यत्वादेवं व्योमवच्च. <. सम्भोगप्राक्षिरिति चेन्न वैरो-
ष्यात्‌ .]
' स्थं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत, अथ खलु
क्रतुमयः पुरुषः यथाक्रतुरस्मिन्‌ खोके पुरुषो भवति तथेतः
प्रत्य भवति स क्रतुं कुर्वीत, मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्पः
आकाशात्मा सर्वेकमौ सवकामः स्वेगन्धः सर्वरसः सर्वमिदम-
भ्यात्तोऽवाक्यनाद्‌रः इत्यादि वाक्यं विषयः ॥
मनोमयत्वादिधर्मा परमेश्वरः जीवो वेति संराये, पटृतत्वा-
जीव पवेति पूवेपक्षे सर्वकारणत्वसकटचिद्‌चित्प्रपञ्चावि
रिषटत्वा-
दीनां अत्रोक्तानां जीवेऽसभवात्‌ परमेश्वर एवेति सिद्धान्तः॥
२, अ्रधिकरणम्‌ २३, २७८,
[गब्‌. ९. अत्ता चराचरग्रहणात्‌. १०. भ्रकरणाच्च.|
भ्यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । सत्युथस्योपसेचनं
क इत्थावेद यत्र सः इत्यादि ॥
अविलजगद्धोक्ठतया श्रूयमाणः किं परमरिवः उतान्य इति
सशय, परमकार्णिकस्य परम्धावस्य सवैमक्षकत्वासभवात्‌
अन्य एवेति पूर्वपक्षे, काटविदोपे परमहिवस्यैव सर्वसहर्दैत्वस्य
शाख्खम्मतत्वादोषामावात्‌ परमश्वर एवेति सिद्धान्तः ॥
३. गृहाधिकरणम्‌ ३४, २७९-२८०.
[स्‌. १९. गुहां प्रवि ए्ावात्मानौ हि तददनात्‌. १२. विशेष-
णाच्.|
ऋतं पिबन्तौ सुरतस्य रोके गुहां प्रविष्टौ परमे परार्ध ।
न. १, ग] बरहासत्राणि 263
छायातपौ ब्रह्माषेदो वदन्ति पश्चाञ्चयो ये च जणाचिकेताः इत्यादि
वाक्यं विषयः॥
अत्र करि बुद्धिजीवौ विवक्षितौ उत जीवेशौ इति संशये
सधरव्याप्तस्येश्वरस्य देराविशेषप्रच शकव्यनाया अयुचितत्वात्‌
बुद्धिजीवावेति पूवेपक्ष, सर्वध्याक्षत्वेऽपि तत्साक्ात्कास्योग्येदेश-
विशेषोपदेगे वाधकामावात्‌ जीवेश्वरावेवेति सिद्धान्तः ॥
४, अन्तराधेकरणम्‌ ३४, २८१-२८८.
म्बू. १३. अन्तर उपपत्तेः, १४. स्थानादिव्यपदेशाच्च.
१५. उखविरि्टाभिघानादेव च. १६. श्ुतोपनिषत्कगव्यभिधा-
नाच्च. १७. अनर्वस्थितेरसेभवाच् नेतरः.]
"य ए्रोऽक्षिणि पुरूषो दयते एष आत्मति दोवाच एतदस्रत-
मभयमेतद्रह्येति, तयद्यप्यारेमन्‌ सपिंयोदिकं वा सिञ्चन्ति वत्मनी
पव गच्छति इत्यादि ॥
अत्रान्तरक्षिण्युपदिश्यमानः ईश्वरोऽन्यो वेति सराये, स्थान-
विशेषनिदजन्ेष्वर इति पूवेपक्ष, ईश्वरासाधारणधमाणासुक्ता-
नामन्यज्रासम्भवात्‌ ईश्वर एवेति सिद्धान्तः ॥
५. अन्तयौम्यधिकरणम्‌ ३४, २८९-२९३.
[सू. १८. अन्तर्यम्ययिदैवाधिलोकादिषु तद्धमव्यपदे रात्‌.
१९. न च स्मातमतद्धमोभिलापात्‌ शारीरश्च. २०. उभयेऽपि हि
भेदेनेन मधीयते.।
° यः परथिव्यां तिष्ठन्‌ पृथिव्या अन्तरः य पृथिवीन वेद यस्य
पृथिवी शारीरं यः भूथेवीमन्तरो यमयति एष त आत्मान्तर्याम्यम्रतः
इत्यादि ॥
उक्तः अन्तर्यामी ईश्वरः अन्यो वति त्तद्ये, सर्वाधि-
कस्याखिरवि कार दन्यस्य स्वविकारास्पदप्पञ्चाचुपवेशोक्तिः
अयुक्तेति अन्य एव कथिदिति पूवैपक्च, सर्वकारणस्य सर्वनियमन-
प्रयोजकीभूतेतादशम्रवरास्य युक्तत्वात्‌ ईश्वर पवति सिद्धान्तः ॥
1 छा, 9-१५-१, ८-७-४, 2बृह, ३-७-३ .
264 क्रियासारपरिशिष्ट [अ. १,पा. २,

६. अदृश्यत्वाधिकरणम्‌ ३५, २९४-२९६,


सू. २१. अददश्रत्वादिगुणको धर्मोक्तेः. २२. विदाषणमेद
व्यपदेशाभ्यां च नेतरौ. २३. रूपोपन्थासाच.]
' अथ परा यया तदक्षरमधिगम्यते यत्तदद्रद्यमथ्राद्यमगोज-
मवण अचश्चुःश्नोत्र तदपाणिपादं नित्यं विश्रु सर्वगतं खुसक्ष्म
तदव्ययं यद्भतयोनिं परिपद्यन्ति धीराः इत्यादि ॥
अश्षरशब्द्‌वाच्यः इेश्वरो वा प्रधानादिर्वा इति संशय, महदा-
दिपरिणामिनः प्रधानादेः भूतयोनित्वादुपपस्या प्रधानादिरेवेति
पूर्वपक्च, सर्वक्ञत्वादीनां धमीणां तक्रासमवयात्‌ ईश्वर पवेति
सिद्धान्तः ॥
७. वैश्वानराधिकरणम्‌ ३५, २९७३ ०५.
[स्‌. २४. वैश्वानरः साधारणराब्दविरोषात्‌, २५. स्मयमाण-
मञुमानं स्यादिति. २६. रब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति
चेन्न दण्थुपदेशादसंभवात्पुरुषमपि चैममधीयते. २७. अत पव
न देवताभूते च. २८. साक्षादप्यविरोध जैमिनिः. २९. अभि-
व्यक्तेरिव्यादमरथ्यः. ३०. अनुस्मरतेवौदरिः. ३१. सपत्तेरिति
जेमिनिस्तथादि दशयति. ३२. आमनन्ति दैनमस्मिन्‌.|
* यस्त्वतमेवे प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते
स सवेषु लोकेषु सर्वषु भृतघु स्ैष्वार॑मखन्नमत्ति इत्यादि वाक्यं
विषयः ॥
अच्रोक्तः ईश्वरोऽन्यो वेति सशय, धरदिशमात्रत्वादीनां ईश्वरेऽ
संभवात्‌ अन्य एव जाटराञ्नधादिरिति पू्ेपक्ष, यमूधैत्वादेः परमेश्व-
रातिरिक्तेऽसभवात्‌ परमेश्वर एवेति सिद्धान्त ॥
अयमत्र संग्रहः--
मनोमयस्तथात्ता च सम्मतौ परमेश्वरो ॥ ३॥
गुहां पविष्ट जीशौ, अन्तरक्षिंणि चेश्वरः ।
अन्तर्यामी च सर्वेषां अक्षरश्च तथेश्वरः ॥ ४॥
वैश्वानर्चेश्वरः स्याव द्वितीये सप्त बणिताः ।
इति प्रथमे द्वितीयः पादः

। मुण्ड. १-५, ° छा. ५-१८-१,


अ. १,पा. ३. ब्रह्मसूत्राणि 265

अथ प्रथमे ठृतीयः पादः


१. दुभ्वा्यधिकरणम्‌ २३६, २३०६२१०.
[सू्‌. १. दभ्बाद्यायतनं स्वशब्दात्‌. २. मुक्तोपरप्यव्यप-
देशाच. ३. नानुमानमतच्छब्दात्‌ प्राणभ्र्च. ५. प्रकरणात्‌ .
५. मेदव्यपदेदात्‌. ६. स्थियदनाभ्यां च. |
' यस्मिन्‌ दयौः पृथिवी चान्तरिश्नमोतं मनः सह प्राणैश्च सर्वैः,
तमेवे जानथात्मानं अन्या वाचो विमुञ्चथाम्रतस्येष सेतुः इत्यादि॥
दभ्वाद्याधारः परमेश्वरो ऽन्यो वेति सशय, ° वायुना सर्वाणि
भृतानि सदञ्धानीव्यादि शर्या ईश्वर्भिन्न एव सवौधारः वायवादिः
इति पूवेपक्ष, आत्मशब्दश्रवणगादिना परमेश्वर पवेति सिद्धान्तः॥
२. भूमाधिकरणम्‌ ३७, ३११.
[सू. ७. भूमा सप्रसादादध्युपदेशात्‌. ८. धर्मोपपत्तेश्च.]
3 भ्रमात्वेव विजिज्ञासितव्य इति भूमान भगवो विजिक्ास
इति, यत्र नान्यत्‌ पश्यति नन्यच्चरृणोति नान्यद्विजानाति स
भूमा, अथ यत्रान्यत्पदयल्यन्यच्छरणोलन्यदविजानापि तदल्पम्‌
इत्यादि वाक्य विषयः ॥
अत्र भूमा ईश्वरोऽन्यो वेति सशय, भरकरणानुगुण्येन ईश्वरा-
दन्यः भ्राणादिरेवेति पृ्वैपक्ष, स्वौपेक्चया आधिकयप्रतिपादनात्‌
परमेश्वर पएवेति सिद्धान्तः।
३. अक्षराधिकरणम्‌ ३७, ३१२-३१५.
[स्‌. ९. अक्चरमम्बरान्तधरतेः. १०. सा च प्ररासनात्‌.
११. अन्यभावञ्याच्रत्तेश्च. |
+ एतदव तदक्षरं गार्गं बराह्मणा अभिवदन्ति अस्थूकमनण्वहस्व-
मदीधैमलोदितमस्रहसच्छायं इत्यादिवाक्ये विषयः ॥
अश्नरशब्द वाच्यः ईश्वरोऽन्यो वेति संशये, वणं प्रसिद्धत्वात्‌
जीवे प्रयोगसच्वाच्च वणो जीवो वा स्यादिति पूर्वपक्षे, आकाश्चान्त-
सक्ररुप्रपञ्चधारणध्रवणात्‌ परमेश्वर एवेति सिद्धान्तः ॥

' मुण्ड, २-२-५. “चरु. : -७-२, `छा, ७-२३-१, “बु. ३-८-८.,


266 क्रियाक्षारपरिशिष्ट [म. १, पा. १.

४, ईश्षतिकर्माधिकरणम्‌ २३७, ३१७-३२२.


(सू. १२. इेक्चतिकमेव्यपदेशात्सः.|
' यः पुनरेतं त्रिमत्रणोमिव्यनेनैवाक्षरेण परं पुरषमभिध्या-
यीत स तेजि सूयं सम्पन्नः यथा पादोदरस्त्वचा विनिञ्ुच्यत
पवेदेव स पाप्मना विनिशु्तः स सामभिरुन्नीयते बह्यलोकं स
पएतस्माज्ोवधघरनात्‌ परात्परं पुरुषम्रीश्चते इत्यादिवाक्ये विषयः ॥
अत्र ईक्षतिकमत्वन श्रयमाणः किमीश्वर: अन्यो वेति सशय,
बरह्मखोकप्राप्तेः फठत्वेन श्रवणात्‌ जीवादप्युत्कृष्ः कञ्चन दहिरण्य-
गभौदिरभरति पूवैपक्च, ईग्वरासाधारणशान्तत्वादिधममैव्यपदेश्चात्‌
ईश्वर पवति सिद्धान्तः ॥
५, दहराधिकरणम्‌ ३८, ३२३-३२९.
[सृ. १४. दहर उत्तरेभ्यः. १५. गतिशाब्दाभ्यां तथाहि दष
लिङ्गं च. १६. ध्रतेश्च महिश्नोऽस्यास्मिक्चपरन्धेः. १७. प्रसिदश्च.
१८. ईतरपराम्गौत्स इति वचेन्नासम्भवात्‌. १९. उत्तराचदा-
विर्भृतस्वरूपस्तु. २०. अन्यार्थश्च परामरः. २१. अच्पश्चतेरिति
चत्तदुक्तम.|
-अथ यदिदमस्मिन्‌ ब्रह्मपुरे द हर पुण्डरीकं वेदम ददरोऽन्यस्मि-
च्नन्तर आकाशः तस्मिन्‌ यदन्तस्तदन्वेव्ये तद्वाव विलिज्ञाक्षितव्य-
मिस्यादि॥
अच्रश्रतः दहराकाशः कि भरताकाडाः उतश्वर इति सशय
आकाशपदस्य भरताकाडा एव रूढत्वात्‌ स पवति पूवेपन्षि, अपहत-
पाप्मत्वादिधर्माणां श्रतानां, तच्रान्वयासरभवात्‌ ईश्वर षवेति
सिडान्तः॥
६. अनुकृत्यधिकरणम्‌ ३८; ३३०३२३२.
[सू्‌. २२. अचुदृतेस्तस्य च. २३. अपि च स्मर्यैते.]
न तत्र सूर्यो भाति न चन्द्रतारके नेमा विद्यतो भान्ति
कुतोऽयम्चिः। तमेव भान्तमनुभाति स्वं तस्य भासा सर्वमिदं
विभातीद्यादि वाक्यं विषयः॥
प्रश्नो. ५-५. छा. ८.१-१. कटो. ५-१५, सु. २-२-१०.
श्वेता. ६-१४. गुह्यका. ४५,
अ. १,१ा. ३.] बह्मूत्राभि 26१

अच्र श्रूयमाणं प्रकादाक्तं वस्तु तेजोविरेष एव वा ईश्वरे


क 0

वेति सशय, प्रकाशकत्वं तजस एच धमै इति नेश्वरः इति पूर्वपक्ष,


स्वय प्रक्रारात्मे सति सवौवभ।सक्रत्यं ईश्वरे पवोपपन्नमिति स
एवेति सिद्धान्तः ॥
७. प्रमिताधिकरणम्‌ ३९, ३३२३-२३३४.
[सृ. २४. शब्दादेव प्रमितः. २५. हयवेश्चया तु मचुष्याधि-
कारत्वात्‌ |
अङ्गष्ठमाचः परुषो मध्य आत्मनि त्तिष्ठति । ईशानो भूत
भव्यस्य न ततो विजुगुप्सते इत्यादि वाक्य विषयः ॥
इदोक्तः अङ्गष्टपिमाणः जीवो वा ईश्वरो वेति संशये, नियत-
परिमाणनिर्देशात्‌ जीव एवेति प्रपक्षे, ईश्वरासाधारणधमैनिरदै
शायुगुण्यन सवेंशक्तः इश्वर एवेति सिद्धान्तः ॥
८. देवताधिकरणम्‌ ३९, २३३५-२४४.
[सृ. २६. तदुपयेपि बादरायणः सम्भवात्‌. २७. विरोधः
कमेणीति चन्नानेकम्रवत्तदरनात्‌. २८. खब्द इति चेन्नातः
प्रभावास्परव्यक्लाचुमानाभ्याम्‌. २९. अत एव च नित्यत्वम्‌.
३०. समाननामरूपत्वाच्चाड्त्तावप्यविरोधो द्रानात्‌ स्ेतश्च
३१. मध्वादिष्वसम्भवाद्नधिकरारं जमिनिः. ३२. ज्योतिषि
भावाच्च. ३३. भावेतु बादरायणाऽस्त दे.
“ततो देवा रुद्रं तापदयन्‌ , ते देवा दद्र ध्यायन्ति, ततो देवा
उर्वंबाहवस्स्तुन्वन्ति, ओम्‌ इत्यादि वाक्य विषयः ॥
देवानां ब्रह्मविद्यायामधिकारोाऽस्ति नवेति सये, अर्थित्व-
सामथ्यामावान्नेति पूवैपश्च, अर्थित्वा्यभावे प्रमाणाभावादस्त्येवेति
सिद्धान्तः ॥
९. अपशृद्राधिकरणम्‌ ४०, ३४५-२४८
[ख्‌. ३४. शुगस्य तदनाद्रश्रवणात्‌ तद्‌ाद्रबणात्‌ सूच्यते हि
३५. क्च्नियत्व गतश्च, उत्तरत्र चेचरथेन लिङ्गात्‌, ३६. सस्कार-
कठो. ४-१२ अथर्वदिरः (रुद्रो, दिवो)
268 क्रियास्तारपरिरिष्टे [अ. १, पा. ३.

परामरात्तदभावाभिटापाच्च. ३७. तदमावनिर्धारण च भ्रचत्तेः.


३८. श्रवणाध्ययनप्रतिषेधात्‌ स्मृतश्च.
' ज्ञानश्रतिई पौत्रायणः श्रद्धादेयः बहुदायी बहुपाक्य आस,
सह॒ सवेत आवसश्वान्मापयां चक्रे स्वेत एव मेऽन्नमत्स्यन्तीति,
अथदहदंखा निह्ायामतिपतुः, तद्धेव हंसो हेसमभ्युवाद,. हाहोयि
भ्वाक्ष ! महान्न ! जानश्चनेः पौत्रायणस्य समं दिवा ज्योतिराततम्‌।
तन्मा प्रसाङ्श्चीः, तच्वा श प्रघाक्षीरिति। तसह परः प्रत्युवाच,
कम्बर पनमेतत्सन्ते सयुग्वानमिव रैक्वमात्थेति, यो चु कथं
सयुग्वा रेक्व इति, यथा कृतायविजितायाघरेयाः संयन्त्येवमेनं
सर्वे तदभिसमेति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्सवेद्‌
स मयेतदुक्तः इति ॥
तदु ह जानश्चतिः पौत्रायणः उपशुश्राव सह सख्िहास एव
क्षत्तार्ुवाचाङ्गारे ह सयुग्वानमिव रैक्वमात्थेति, यो जु कथ
सयुग्वारेकव इति । यथाकृतय विजितायाधरेयाः सेयन्त्येवमेनं सर्वे
तरभिसमेति, य्त्किच प्रजाः साधघुङ्कर्बन्ति यस्तद्रेद्‌ यत्सवेद स
मयेतदुक्त इति । स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय, तं
होवाच, यत्रारे बराह्मणस्यान्वेषणा तरेनमच्छैति । सोघस्ताच्छ.
कटस्य पामान कषमाणे उपोपविवेश्ष, त हाभ्युवाद त्वं जु भगवः
सयुग्वा रेक्व इत्यह ह्यरा ३इति ह प्रतिअक्ञस ह क्षत्ताविदमिति
प्रयाय ॥
तदुह जानश्रतिः पौत्रायणः षट्‌ शतानि गवां निष्कमश्वतरी
र्थ तदादाय प्रतिचक्रमे, तं हाभ्युवाद, रेकेमानि षररूजतानि
गवामयं निष्को ऽयमश्वतरीरथः, अनुम एतां भगवो देवतां राधि
यां देवतामृपास्ल इतत । तमु इ पररः प्रत्युवाच, अहहारेत्वा शद
तवैव सड सोभिरस्विति। तदु ह पुनरेव जानश्चतिः पौच्रायणः सहस्र
गवां निष्कं अश्वतरीरथ दुहितरं तदादायगप्रतिचक्रमे । तं हाभ्युवाद
रेक्वं इदं सहस गवां अवं निष्कः अयमश्वतरीरथः इयं जाया अय
ग्रामः यस्मिन्नास्सेन्वेव मा भगवःजाघीति। तस्याह मुखमुपोदरहचचु-
वाच, आजहारेमाः शूद्र अनेनैव मुखेनालापयिष्यथा इति। तदैते-
' छां. ४-१-१,
अ.१,१ा. ३.] जह्मदत्राणि 269

रेक्वपणीनाम महाचदषु यत्रास्मा उवास स तस्मै टोवाच । इति-


वाक्य विषयः॥ .
शद्रस्य ब्रह्मविद्यायामाधिकासोऽस्ति नवेति सोय, अर्थत्व-
सामथ्ययोः सत्वात्‌ अस्त्येवाधिकार इति परवैपक्ष, अध्यय-
नाधिकाराभावात्‌ सामथ्याभावेन नाधिकार इति सिद्धान्तः ॥
१०, कम्पनाधिकरणम्‌ ४०, ३४९.
[स्‌. ३९. कम्पनात्‌ .]
' यद्विदे क्तिञ्च जगत्सवं प्राण एजति निःखतम्‌। महद्भयं
वज्रसुद्यतं य एतद्धि दुरग्रतास्त भवन्ति इत्यादिवाक्यं विषयः ।
अये कभ्पनहेतुः किं परं ब्रह्म उत भरतविक़षः इति सश्ये,
सकलाभयप्रदातुः परब्रह्मणः भयकायैकम्पनहेतुत्वानुपपत्तेः भृत-
वि्चेष एवति पूर्वपक्षे, जासकत्वात्‌, अतिक्रमे भयहेतुत्वोपपत्तश्च
स कम्पनहेतुः परं ब्रह्मेवेति क्तिद्धान्तः ॥
११. उयोतिरधिकरणम्‌ ४०, ३४९.
[स. ४०. ज्योतिर्दं शनात्‌.]
: अञ्नरीरो वायुरश्र विद्युत्‌ स्तनयिज्ञः अश्रीराण्येतानि तद्य-
थेतान्यमुष्मादाकाशात्‌ समुत्थाय परंजोति रुपसपद स्वेन सूपेणाभि-
निष्पद्यन्त एवमेष सम्प्रसादः अस्माच्छरीरात्‌ समुत्थाय स्वन
सू्पेणाभिनिष्पद्यत स उत्तमः परुषः इत्यादिवाक्यं विषयः ॥
अन्न सक्तश्राप्ये परं ज्योतिः परमेश्वरः उतान्य इति सज्ये
परपोत्तमदाब्दस्य छिव रूढ्यभावात्‌ अन्य एवेति पूवैपक्च, तेन
रुब्देन पररिवाभिधाने बाधकाभावात्‌ तदञुगुणधमविह्षाणां
श्रवणाच्च परमेश्वर एवेति सिद्धान्तः ॥
१२. अथौन्तरत्वाधिकरणम्‌ ४०, २५०.
[सखू्‌. ४१. आकाशो ऽथौन्तरत्वादि व्यपदेशात्‌]
आकाशो ह वै नामरूपयोर्निवैहिता ते यदन्तरा तद्भह्य तदसत
स आत्मा प्रजापतेः खभां वेदम प्पे योऽद भवामि ब्राह्मणानां
यदो राज्ञां यश्चो विशां यशोऽहमनुप्रापत्सि सदार्द यासां यशः
कटो. ६-२. ° छां. ८-१२-२. उ छां. ८-१४-१.
270 क्रियासारपरिशिषट [अ.१,षा. ४.
उवेतमदत्कमदत्कं दवेतं चलिन्दुमाभिगां लिन्दुमाभिगाम्‌ । इति
वाक्यं विषयः ॥
अत्र आकाशः ईश्वर वा भृतविशेषो वेति संशये
अवकारप्रदातृत्वादिना अन्वथत्वात्‌ भूतविदाष एवेति पृवपक्ष
नामरूपभेदस्य आत्मत्वस्य च श्रवणात्‌ ईश्वर एवेति सिद्धान्तः ॥
१३. सुषक्तयधिकरणम्‌ ४०, ३५०-४२३.
[सू्‌. ४२. सखुषृष्त्युत्करान्त्योभदन. ४३. पत्यादिशब्देभ्यः.]
' कतम आत्मेति योऽय विज्ञानमयः (पुरुषः) प्राणेषु हद्यन्त-
<्योतिः पुरुषः इत्यादिवाक्ये विषयः ॥
अन्न विज्ञानमयः रिवो वा अन्यो वति सशय, उपक्रमो-
पसरहारादिषु शारीरसवन्धस्य स्पष्ट प्रतिपादनात्‌ जीव एव नेश्वरः
शति पूवैपक्षे, सवरधेपतित्वाद्यक्तथा उक्तसर्वज्ञत्वादिधर्माणा-
मन्यत्रास्रभवाज्च रिव एवेति सिद्धान्तः ॥
अयमत्र सङ्कहः--
द॒भ्वाद्याधारः इशः स्यात्‌ भमापि परमेश्वरः ।
अक्षरश्च रातेः कमे तथा दहर एव च ॥
सर्वावभासकोऽङ्गष्टपरिमाणोऽपि शाङ्करः ।
विद्याधिकारिणो देवाः न शद्रा इति सम्मतम्‌ ॥
शिवः कम्पनहेतुः स्यात्‌ परंज्योतिः रिवः स्मरृतः।
आकाशविज्ञानमयौ रिवो उक्ताः जयोदश ॥
इति प्रथमे तृतीयः पादः

अथ प्रथमे चतुर्थः पादः


१, आनुमानिकाधिकरणम्‌, ४६, ४२४-४३३.
[स्‌. १. अचुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्त-
ग्रहीतेशयति च । सुक्ष्म तु तदहैत्वात्‌ तदधीनत्वाद्‌थैवत्‌
४. ज्ञयवत्वावचनाच्च. ५. वदतीति चेन्न प्राज्ञो हि प्रकरणात्‌
६. याणामेव चेवमुपन्यासः प्रश्चश्च. ७. महद्वच्च.]
ब्रह. ४-३-9७.
अ, १,पा.४.] ब्ह्म्नाणि 271
' इन्द्रियेभ्यः परा ह्यथौ अर्थभ्यश्च परं मनः। मनसस्तु परा
बुद्धिः बुद्धरात्मा महान्‌ परः। महतः परमभ्यक्तं अव्यक्तात्पुरुषः
परः। पुख्षान्न परं किचित्‌ सा काष्ठा सा परा गतिः । इत्यादि.
वाक्यं विषयः॥
अन्न महतः परत्वनोच्यमान किं साङ्खयसम्मत प्रधानं उत
शरीरमिति संशये, सांख्यमत्रत्यभिज्ञानात्‌ प्रधानमिति पूवैपक्ले,
° आत्मान रथिने इत्यादि स्पणाजुसारेण शरीर मेवेति सिद्धान्तः ॥

२. चमसाधिकरणम्‌ ७७, ४२३४-४२६.


स्‌. ८. चमसवदविशेषात्‌. ९ ज्योतिरुपक्रमा तु तथाद्यधी-
यत एके. १०. कल्पनोपदेशाच्च मध्वादिवद्विरोधः.|
3 अजामेकां लोदहितशुङ्ककृष्णां बह्वीः प्रजाः खूजमानां सरूपां।
अजो हयक्रो जुषमाणो
ऽचुशेत जहावयेनां भुक्तभोगामजो
ऽन्यः इत्यादि ॥
अन्न अजाराब्दिन किं प्रकृतिरुच्यते उत्त परः इत्याशङ्काया,
वर्णोपलक्षितगुणत्रया `भ्रकृतिरेवेति पूर्वपक्ष, उपक्रमाद्यानुगुण्येन
पर एवेति लिद्धान्तः॥
३. सदह्योपसङ्हाधिकरणम्‌ ४८, ४२३७-४३८.
स्‌. १९१. न सह्भथोपसस्ग्रहादपि नानाभावादातिरेकाच्च.
१२. प्राणादयो वाक्योषात्‌, १३. ज्योतिवैकेषामसव्यन्ये.]
+ यस्मिन्‌ पञ्च पञ्चजनाः आकाशश्च प्रतिष्ठितः। तमेवं मन्य
आत्मानं विद्धान्‌ ब्रह्माखतोऽश्तम्‌ इत्यादि ॥
पञ्च पञ्चजना इत्यत्र रं साङ्कयाभिमततस्वानि विवक्षितानि
उत श्रोतानीति सराये, पञ्चधागुणितपञ्चसङ्कयाकाणां तत्वानां
साङखय पएव प्रसिद्धत्वेन तान्यवेति पूर्वपक्ष, पञ्चजनशब्दस्य इन्द्रि
याथक्रतया तच्निष्ठपञ्चत्ववोधकेनानेन पश्चेन्द्रियाण्येवोच्यन्ते इति
सिद्धान्तः ॥

"कठो. ३-१०. गुह्यका, ४१. 2कठो. ६-३. पैङ्गलो, ५-५,


भवस. २-१०. ` महाना. ८-४, ना. षृ. ता. ५-५. “ब्र, ४-४-१७,
27 क्रियासारपरिशिष्ट [अ. १, पा. ४,

४. कारणत्वाधिकरणम्‌ ४८, ४२३९४४०


[स्‌. -१४. कारणत्वेन चाकादादिषु तथा व्यपदिष्टोक्तः.
१. समाकषाल्‌,.|
आत्मन आकाशः सम्भूतः, आकाशाद्वायुः, वायोरश्चिः,
अभ्चेरापः, अद्धथः पृथिवी, पृथिव्या ओषधयः, ओषधीभ्योन्नऽम्‌,
अन्नात्पुरुषः, ` तत्तजाऽसटजत इत्यादि वाक्यं विषयः ॥
वेदान्तवाक्यानि जगत्कारणत्वेन किं पर ब्रह्मिवाभिदधति
उतान्यदेवेति संशये, अन्योन्यविरुद्धाथीभिधायकपरस्वहस्रवाक्य-
स्वात्‌ परंब्रह्मेव जगत्कारणमिति वेदान्तेने सिद्धधतीति पूर्वपक्ष
प्रावस्यदोवल्यपोवपर्यादिविमरौ सति सर्वेषां वाक्यानां बरह्यकारण-
परत्वांशो सामरस्यसम्भवात्‌ नेव दोष इति सिद्धान्तः ।
५, बालाक्यधिकरणम्‌ ४८, ४४१-४४२.
[ख्‌. १६. जगद्वाचित्वात्‌. १७. जीवमृ ख्यप्राणलिङ्गान्नेति चत्त-
द्वधाख्यातम्‌. १८. अन्या तु जमिनिः प्रश्चव्याख्यानाभ्यामपि
चेवमेके
गार्ग्या ह वे बालाकिः अनूचानः सस्पष्ट आस नोऽयमुजीनरेषु
सत्सु मत्स्येषु कुरुपाश्चाटेषु काशिविदेदेष्विति सदहाजातशघुं
कारयमेत्योवाच ब्रह्म ते वाणीति तं होवाचाजातशच्नः सदस दद्मः
एतस्यां वाचि जनको जनक इति ह वै जनाः धावन्तीति इत्युपक्रम्य
तत आह वालाकिस्तृष्णीमास तं टोवाचाजातशद्चरेतावन्न वाटाका
इति एतावाद्धीतिहोवाच बालाकिः तं दोवाचाजातज्च्चः खषा वै
किख मासवदिष्ठा ब्रह्म ते ्रवाणीनि सहोवाच यो वै बालाक एतेषां
पुरुषाणां कतौ यस्य वे तत्क सद्ग्बेदितभ्य इति तत उह बालाकिः
प्रतिचक्राम इत्यादि वाक्यं विपयः॥
अत्र किं जीवादि वेदितव्यत्वेनोच्यते उत परमश्वर इति
सज्य कतो इत्यादिना कर्मवन्वोक्तथा जीवादिरेवेति पूवैपक्षे, बहम
ते इत्याद्यपक्रमाचुगुण्येन परमेश्वर पवेति सिद्धान्तः ॥
ते. उ. २-१-१. यो. चू. ७२. छां. ६-२-३. उकौ. उ, ४-१,
+को. उ, ४-१८,
अं, 4, पा. ४] नेहयसूत्ाणि 213
६. वाक्यान्वयाधिरूरणम्‌ ७८, ४४२३-४४७
[सख. १९. वाक्यान्वयात्‌. २०. भ्रतिज्ञासिद्धेलिङ्गमादमरथ्यः
२१. उत्क्रमिष्यत पवं भावादित्योडखोमिः. २२. अवस्थितेरिति
कारारत्सरः. |
नवा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु
कामाय पतिः प्रियो भवति, न वा अरे जायाये कामाय जाया प्रिया
भवति आत्मनस्तु कामय जाया भरिया भवति इत्यारभ्य-"न वा
अरे स्वस्य कामाय सर्वं प्रियं भवति॥3 आत्मा वा अरे

ष्रव्यः श्रोतव्यो मन्तव्यो निधिध्यासितव्यः मैत्रेयि ! आत्मनि खद्धु
दषे श्चते मते विज्ञाते इदं सर्वं विज्ञातं भवति इत्यादि वाक्य विषयः
अत्र आत्मा, मैतरेय्या जिज्ञासानुगुण्येन अग्रृतत्वाद्यक्तया चश्वर
पवन जीव इति सिद्धान्तितम्‌ ॥
७. प्रकृत्यधिकरणम्‌ ७९, ४४८-४५१
[स. २३. प्रकृतिश्च प्रतिज्ञाद्टान्ताचुपरोधात्‌. २४. अभिध्यो
पदेश्ाच्च. ८५. साक्षाच्चोभयाच्नानात्‌. २६. .आत्मरृतेः परिणा-
मात्‌. २७. योनिश्च हि गीयत.
ब्रह्मविद्‌भ्रोति परं, तदेषाभ्युक्ता, सत्ये ज्ञानमनन्तं ब्रह्म, यो
वेद निहित गुहायां परमे व्योमन्‌ ,सोऽश्चुते सर्वान्‌ कामान्‌ सह,
ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः ॥
दयावाभरमी जनयन्‌ देव एकः इत्यादिवाक्यं विषयः॥ ह्वरे निमित्तो-
पादानकारणत्वे सभवतो वान वेति संशये, एकस्मिच्चभयासभव
इति लोकदष्टान्तेन पृवेपक्ष, एकविज्ञानेन सवेविज्ञानप्रतिक्ञानु-
गुण्येन सर्वशक्तौ परमेश्वरे उभयमपि सम्भवव्येति सिद्धान्तितम्‌ ॥
८. सवेव्या ख्यानाधेकरणम्‌ ४९) ७५२-५९२.
[ख्‌. २८. पतेन सवे व्याख्याता व्याख्याताः] कमेप्रकरणपटि-
तानां सर्वैषामपि वाक्यानां तात्पथषिङ्गखम्बन्धेन बह्मपरत्वमेवेति
अनेन निर्णीतम्‌ ॥
1 जह. २-४७-५, ४-*-६. 2 बृह. २-४४-५, ४-५-५, बह.
२-४-५, ४-५-द. + तै. उ. २-3३-१, भस्मजा. २-७, 3 शरिता. ३-३.
ए. 8474. ` 18
214 क्रियासारपरिचिष्ट [अ. २, पा. १.
अयम सङ्गटः--
महतः परमव्यक्तं देहोऽजा परमेश्वरः ।
पञ्चपञ्चजनाः पञ्चन्द्रियाण्युक्तानि नेतरे ॥
ब्रह्मेव जगतां हेतुः कतौ च परमेश्वरः।
[4 # भ नक

आत्मा चद्योऽत्रतस्यैव चोपादाननिगित्तता ॥


सर्वे व्याख्यातयेतेनेव्यष्ाथौः प्रतिपादिताः! .
+ {तसेतने ५ [५

॥ इति प्रथमे चतुधैः समाप्तश्चाध्यायः ॥

अथ द्वितीयोऽध्यायः
१. स्मृत्यधिकरणम्‌ &१, १-१२५.
[स्‌. ९. स्म्रत्यनवकारदादोषप्रसङ्ग इति चेन्नान्यस्म्रलयनवकाश-
दोषग्रसङ्गात्‌. २. इतरेषां चायुपरन्धः.]
प्रधानकारणवादिनीनां सांख्यादिस्म्रतीन(मनवकारप्रसङ्गात्‌
न वेदान्तानामीश्वरकारणपरत्वामिति शङ्कायां, तथा सति तद्धि-
रुद्धानां बह्यीनां स्मरतीनां अनवकाराप्रसङ्गात्‌ तदाचुगुण्येन वेदा-
न्तानां ब्रह्मकारणपरत्वमेव युक्तमिति सिद्धान्तितम्‌ ॥

२. योगग्रतयक्तयधिकरणम्‌ ७१, १२६-१४६.


[सू . २. एतन योगः प्रत्युक्तः.)
अन्र सांव्यस्प्नातिवत्‌ श्चतिस्म्रतिङतविरोध्यथौभिधायिनी
योगस्छरतिरपि निराङ््‌तप्रायेत्युक्तम्‌ ॥
३. न बिरक्षणत्वाधेकरणम्‌ ७३, १४७७-१६५.
[सू. ४. न विलक्षणत्वादस्य तथात्वं च शब्दात्‌. ५. अभिः
मानिव्यपदेशस्तु विदाषानुगतिभ्याम्‌. ६. दद्यते तु. ७. अस-
दिति चेन्न प्रतिवधमाच्रत्वात्‌. ८. अपी(पि)तौ तद्धत्परसङ्गाद-
समञ्जसम्‌ . ९.न तु दृष्टान्तभावात्‌ . १० स्वपक्षदोषाच्च १९१. तका
प्रतिष्टानादप्यन्यथानुमयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः.|
ॐ. २, पा. १,] बेहासृत्रणि 275
अस्य जगतः ईश्वरकारणक्रत्वं न संभवति; कायैकारणयो-
स्सालक्षण्यनियमरूपव्याक्षिविरोधादिति पूवैपक्षे, गोमयवृश्िकादौ
तादशनियमभङ्गेन व्याप्तरभावात्‌ जगतः ईश्वरकायत्वे न दोषः इति
सिद्धान्तितम्‌ ॥

४, शिष्टापरग्रदाधिकरणम्‌ ७४, १६६.


[स्‌. १२. पतेन शिष्टापरिग्रहा अपि व्याख्याताः.]
पतेन साङ्खयादिदरनवत्‌ केवखतकैमूरुत्वनाप्रतिष्ठितः अक्ष-
पादाद्यभिमतः परमाणुकारणत्ववादो
ऽपि निराकृतः इत्युक्तम्‌ ॥

५, भोक्तापत्यधिकरणम्‌ ७४, १६७- १६८,


[स्‌. १३. भोक्ापत्तरविभागश्चत्स्याट्धोकवत्‌,]
एवे चिद्‌ाचच्छरीरकस्य ईश्वरस्य कारणत्वाङ्गीकारे सहारी-
रत्वप्रयुक्तुखदुःखाद्यापात्तरिचयाशङ्कथ, खुखादिकं भ्रति कर्मेण
एवै निमित्तत्वात्‌ कमान धीनस्वास्य सुखादिभोक्तृत्वभ्रसङ्गः नास्त्य-
वेति समाहितम्‌ ॥

६, आरम्भणाधेकरणम्‌ ७५, १६९-१७२.


[स्‌. १४. तद्नन्यत्वमारम्भण शब्दादिभ्यः १५. भावे चोप~
रन्यः. १६. सच्वाच्चापरस्य. १७. असद्धय पदेशान्नति चेन्न धमा-
न्तरेण वाक््यशोषाद्युक्तेः शाब्दान्तराचच. १८. पटवच्च. १९. यथा
च प्राणादिः. २०. इतरञ्यपदेशाद्धिताकरणादिदोषप्रसक्तिः
२१. अधिकं तु मेदनिर्देशात्‌. ८२. अदमादिवच तद्‌जुपपत्तिः.|
उक्तं जगदीश्वरयोः कायैकारणयोरनन्यत्वे अयुक्तं, बुद्धि-
शाब्दान्तरादिभेदात्‌ जीवामेदप्रयुक्ताज्ञानानान्यथाज्ञानादिप्रसज्ञाच्च
इति प्रपक्षे, मृद्धरद्ाविव अवस्थान्तरेणेव बुद्धिशब्दादि-
भेदोपपत्या अपृथगभावरूपानन्यच्वे विदवाधिकस्याज्ञानाद्यनापस्या
च नोक्तमनन्यत्वं दोषायेति सिद्धान्तितम्‌ ॥
18*
276 क्रियासारपरिशिष्टे [अ. २, पां, १.

७. उपसहारद शनाधिकरणम्‌ ७५, १७३,


[सू. २३. उपसहारदर्शनान्नेति चेन्न क्षीरवद्धि. २४. देवादि-
वद्पि लोके.]
रोके सर्वस्यापि कायस्य अनेककारकसमूह सम्पन्नस्थैव दश-
नात्‌-पकमेवाद्धितीयं, द्ावापरथिषी जनयन्‌ देव एकः इत्याद्युक्तं
कारणेक्यं नैव युक्तमिति पूर्वपक्ष, क्षीरादीनामसदायानामपि
दध्यादिकायेकारणत्वदरीनात्‌ सर्वशाक्तस्थैकस्येवेश्वरस्यस्योक्त
कारणत्वे दोषगन्धोपि नास्तीति सिद्धान्तितम्‌ ॥
८. कृत्स्नप्रसक्तयधिकरणम्‌ ७५, १७४-१८४.
[स्‌. २५. कृत्छ्प्रसक्तिरनिंरवयवत्वशब्दकोपो वा. २६. शचते-
स्तु राब्दमृखत्वात्‌. २७. आत्मनि चैव विचित्राश्च दि. २८. स्वपक्ष-
दोषाच्च. २९. सर्वोपेता च तदरानात्‌. ३०. विकरणान्नति चेत्त-
दुक्तम्‌.।
क्षीरादिदष्टान्तन छत्खस्याप्येकस्येश्वरस्य जगदाकार परिणामे
दृश्वर एव न परिशिष्येत, नाप्यंशन, साघयवत्वाभावात्‌, तथा च
न युक्तं ब्रह्मकारणत्यामिति पूवैपक्षे, रब्दैकम्रमाणके जगदीश्वर
विचित्रमाक्तयुक्ते श्रुल्याचगुण्यनेव स्वैस्याप्यथस्याज्गीकायत्वेन
न कस्या अपि दाङ्काया अवकादरा इति सिद्धान्तितम्‌ ॥
९. रीराकेवल्याधिकरणम्‌ ७६, १८५.
[स्‌. ३१. न प्रयोजनवत्वात्‌. ३२. रोकवत्त टीटाकैवस्यम्‌.|
पूणेकामे नित्यतृप्त ईश्वरे प्रचरत्तिसामान्यप्रयोजकीभूतफला-
भिकाषाऽसम्भवात्‌ जगत्छष्िपरदृत्तिरेव न सम्भवतीति पूर्वपक्ष,
साथैभोमादिकरठककन्दुककीडादिवत्‌ रीख्येव जगत्सृष्टौ पवत्तिः
सभवव्यवति सिद्धान्तितम्‌ ॥

१०. वेषम्यनेधरण्याधिरणम्‌ ७६, १८६-१९१.


[खू. ३३. वैषम्यनेधृण्ये न सायेक्चत्वात्तथाहि दशयति. २७. न
कमौविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपङभ्यते च.
३५. सर्वैघ्मोपपत्तश्च.|
अ.२,षा. ३. ब्रह्मसूत्राणि 2177

लीखया जगभत्खष्ौ वैषम्यस्य दुर्वारतेति पूवेपक्षे, दष्टस्य-


वैषम्यस्य जीवङृतकम॑स्मवेश्चत्वेन नेश्वरस्य दोषभागित्वप्रसङ्धः
इति सिद्धान्तितम्‌ ॥
॥ इति द्वितीये प्रथमः पादः ॥

अथ द्वितीये दितीयः पादः


१, रचनानुपपच्यधिकरणम्‌ ७७, १९२-२३९.
[सू. १. रचनाजुपपत्तश्च नाजुमानं प्रघ्त्तश्च. २. पयोम्बु-
वञचत्तत्रापि. ३. व्यतिरेकानवस्थितेश्चानयेश्चत्वात्‌. ४. अन्या
वि # [० क ४०९

भावाच्च न ठणादिवत्‌. ५. पुरुषादमवदिति चेत्तथापि. ६. अङ्गि-


त्वानुपपत्तेश्च. ७. अन्यथायुमितौ च ज्ञशक्तिवियोगात्‌. ८. अभ्यु-
पगमऽप्यर्थाभावात्‌. ९. विप्रतिषेधाच्चासमञ्जसम्‌,)
प्रधाने यल्लसामान्पहेतुभूतन्ञानाययभावात्‌ जगत्ख्छ्य-
चुपपरथा, अचेतनं भ्रधाने चेतनाधि्ठितमप ि नैव जगत्कारणं
« वतीति सिद्धान्तितम्‌ ॥

२, महहीधाधिकरणम्‌ ८१, २४०-३०८.


[स्‌. १०. महदीधवद्वा हस्वपरेमण्डलाभ्याम्‌. ११. उभयः
थापि न कर्मातस्तदभावः. १२. समवायाभ्युपगमाच्च साम्या-
द्नवस्थितेः. १३. नित्यमेव च भावात्‌. १४. रूपादि मत्वा
विपर्ययो दरीनात्‌ १५. उभयथा च दोषात्‌. १६. अपरिव्रहा-
ऋात्यन्तमनपेक्षा.|
खथणुकादिगतहस्वत्वादीनां स्वविज्ञातीयधर्मारम्भकत्वस्येव
वैरोषिकादिमतेऽङ्गीकारेण, कारणगुणानां कायं स्वसमानजातीय-
गुणारम्भकत्वनियमाभःवात्‌, णवे परमाणुषु अचेतनेषु निर्निमित्त
क्रियाऽसभवेन परमाणुकारणतावादस्याप्ययुक्तत्वात्‌ वेरोषिकः-
मतमप्ययुक्तमिति सिद्धान्तम्‌ ॥
278 क्रियास्तारपरिशिष्ट [अ. २,पा.२.

३. सष्ुदायाधिकरणम्‌ ८७, ३०९२३८८.


[ख. १७; समुदाय उभयहेतुकेऽपि तदपरासिः. १८. इतरेतर-
प्रत्ययत्वादुपपन्नमिति चेन्न सधघातभावानिपित्तत्वात्‌. १९. उत्त-
रोत्पादे च पूवैनिरोधात्‌. २०. असति प्रतिज्ञोपरोधो यौगपद्य-
मन्यथा. २१. प्रतिसख्याप्रतिसख्याध्राप्िरविच्छद्‌ात्‌. २२. उभ-
यथा च दोषात्‌. २३. आका चाविशेषात्‌. २४. अचुस्ख-
तेश्च]
कारणानां क्षणिकत्वाङ्गीकारे कार्यारम्भस्यैवाजुपपच्या
अविद्यादीनां सङ्गातभाव प्रत्यनिमित्तत्वाचच पतादशविरुद्धाथी
भिधायिवैभाषिक्रादिमतमपि हेयमेवेत्युक्तम्‌ ॥
४. दृष्टत्वाधिकरणम्‌ ९४, ३८९-४०४.
[सू. २५. नासतो दृष्टत्वात्‌. २६. उदासीनानामपि चेवे
क्िद्धिः.]
सर्वेषां पदार्थानां ज्ञानायुमेयत्ववबादः अभावाद्धाबोत्पत्ति
वादश्चायुक्तः, तन्मताचचसारेण अर्थानां क्चषणिकत्वेनाचुमानासंभवात्‌।
न्रसतिपिण्डादेः घटादिजनकत्वाद्‌ रनाच्च इति निर्णीतम्‌ ॥

५. उपरुन्ध्यधिकरणम्‌ ९५, ४०५४७५४.


[सू. २७. नाभाव उपलब्धेः २८. वैधर्म्याच्च न स्वमादिवत्‌.
२९. न भावोऽनुपरन्चेः.|]
घटमहं जानामीव्यादिना ज्ञानकर्मत्वेन कर्तत्वेन च ज्ञाना-
तिरिक्तपदार्थस्योपलम्भात्‌, कारणदोषाद्यभावेन मिथ्यात्ववचन-
स्यायुक्तत्वात्‌ अथशरान्यज्ञानस्यासंभवाच्च विज्ञानातिरिक्तवाद्या-
थापखापोऽयुक्त इति सिद्धान्तितम्‌ ॥
६. सर्वथानुपपत््याधिकरणम्‌ १००, ४५५-४६३.
[सू. ३०. क्षणिकत्वा्च. ३१. स्वैथाजुपयपत्तेश्च.]
सस्वासच्वादीनां वस्तुधरममत्वात्‌ असदिति भ्रतिन्ञायामन्यथा-
अ, २, पा, २.] ब्रह्मसूत्राणि 279

प्रतिक्ञायां व स्वशन्यत्वासंभवात्‌ माध्यमिकोक्तः सवेशन्य.


त्ववादः न युक्तः इति सिद्धान्तः कृतः ॥

७. एकस्मिन्नसमवाधकरणम्‌ १००, ४६४-४९८.


[सू्‌. ३२. नैकस्मिन्नसभवात्‌, ३३. प्व चात्माकात्स्न्यम्‌.
२४. न च पर्यायादप्यविरोधो विकारादिभ्यः. ३५. अन्त्याव-
स्थितेश्चोभयनित्यत्वाद्‌ विशशषः.]
एकस्मिन्‌ वस्तुनि अस्तित्वनास््तित्वादीनां परस्परविरुद्ध-
धमांणामसंभवेन, जीवस्य देदपरिमाणत्वे विकारित्वादि-
पसगाच्च पएतदङ्गीकठैजेनमतमप्ययुक्त मित्युक्तम्‌ ॥
<. परत्यधिकरणम्‌ १०१, ४९९-५१५.
[सू. ३६. पत्युरसामज्ञस्यात्‌. ३७. अधिष्ठानाठुपपत्तश्च.
३८. करणवच्चेन्न भोगादिभ्यः ३९. अन्तवत्वमसवेज्ञता वा.|
शेवागमेकदेरिभिः टोकरिककुटखाटादिदष्टान्तेन उक्तं
ईश्वरस्य केवठनिमित्तकार
णत्वं अयुक्त, सवैशक्तविषये दीनटोकि-
कदष्टान्तस्याकाथकरत्वात्‌ श्चतिन्यायविरोधाज् इति सिद्धान्तितम्‌ ॥

९. उत्पत्त्यसम्भवाधिकरणम्‌ १०५, ५१६-५३०.


[स्‌ ४०. उत्पच्यसभवात्‌. ४९१. न च कतः करणम्‌.
४२. विज्ञानादिभावे वा तदप्रतिषेधः. ४३. प्रतिषेधाच.|
पाञ्चरा्ोक्तं सङ्कषणादिजीवोत्प्यादिकं युक्तं न वेति सराय,
भगवदुक्तत्वात्‌ युक्तमेवेति पूवेयक्चे, जीवानासृत्पस्यसभवात्‌ तथा
सति अनित्यत्वादिमहानथेप्रसङ्गाच्च नैव युक्तमिति सिद्धान्तितम्‌ ॥
॥ इति द्वितीये द्वितीयः पादः ॥
280 क्रियासारपरिरिष्ट [अ. २, पा. ३.

अथ ठृतीयः पादः
वियदधिकरणम्‌ १०७, ५३१-५३८.
[सू. १. न वियदश्चेतः. २. अस्ति तु. ३. गौण्यसम्भवात्‌
शब्दाच्च. ४. स्याच्चैकस्य ब्रह्मराञ्दवत्‌. ५. प्रतिज्ञाहानिरव्यति-
रेकात्‌. ६. शब्देभ्यः. ७. यावद्विकारं तु विभागो टोकवत्‌.]
'तत्तजोऽखजत इत्यादिखृष्िप्रकरण आकाशोत्पत्तरश्रवणात्‌
आकाशः नोत्पद्यत एवेति पूर्वपक्षे, आत्मादाविव `न जायत इत्यादि
निषेधाश्रवणात्‌ तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः इत्यादि-
वचनद्‌रनाच्च आकारोऽप्युत्पद्यत एवेति सिद्धान्तितम्‌ ॥

२. मातरिश्राधिकरणम्‌ १०८, ५४०.


[स्‌. <. एतेन मातारेश्वा व्याख्यातः. |
वायुः उत्पद्यते न वेति सदे" “ सेषानस्तामेता यद्धायु"रिति
निषेधात्‌ नोत्पद्यते इति पूवैपक्ष, स्पष्टतयैव ऽ ^ आत्मन आकारा
सम्भूतः, आकाशाद्वायुः इति वायूत्पत्तिश्रवणात्‌ वायुरप्युत्प-
द्यत एवेति सिद्धान्तितम्‌ ॥

३. असम्भवाधिकरणम्‌ १०८, ५४१-५४२.


[सू्‌. ९. असम्भवस्तु सतोऽयुपपत्तः.]
असद्वा श्दमग्र आसीत्‌ ,ततो वै सद जायतेति श्च॒तेः परथ-
मसत: कारणात्‌ सद्रुपं ब्रह्म जायते इति पूवैपक्ष, 'सदेव सोम्येद्‌-
मघ्न आसीदेकमेवाद्धितीये ; यदा तमस्तत्र दिवा न राचिः न
सन्नचासच्छवि एव कवः इत्याद्यनकश्चत्यानुगुण्यन परब्रह्मणः
शिवस्य सर्वकारणत्वानुत्पत्ती सिद्धान्तिते ॥

' छा. ६-२-३, गगी. २-२०. उत. उ, २-१-१. “व्र, १-५-२२.


ऽत, उ, २-१-१. शतै, उ, २-७. छा, ६-२-१, श्रिता, ४-१८.
अ.२,पा. ३.] बह्मसुत्राणि 281

४. तेजोऽधिकरणम्‌ १०८, ५४६.


[स्‌. 7०. तजोऽतस्तथा ह्याह. ११. आपः. १२. प्रथिवी. १३,
अधिकार रूपशब्दान्तरेभ्यः. १४. तदभिध्यानादेव तु तलिङ्गात्सः.]
वाय्रादिरूपं सर्वमपि कार्य स्वस्वपूवैकारणादेवोत्पद्यते न
परस्मात्‌ रिवादिति पूर्वैपक्चे, 'तेज दक्षत : आप एक्षन्तत्यादिषु
ईक्षणादिश्चवणात्‌ तत्तच्छरीरकः परमात्मा शैव एव सर्वकारण-
मिति सिद्धान्तितम्‌ ॥

५. विपर्ययाधिकरणम्‌ -१०९, ५४७-५५३.


{सू. १५. विपयैयेण (पारेपययैण) क्रमोऽत उपपद्यते च.
१६. अन्तरा विज्ञानमनसी क्रमेण तद्िङ्गादिति चेन्नाविशेषात्‌. ]
पूवोँक्ताकाशाद्यत्पत्तिक्रमः नाविचलः, तद्धिरुद्धतया मुण्डका-
थर्वशिखाधिषु व्युत्रमेणाक्रमेण च खष्िश्रवणात्‌ इति पूवैपक्ष,
भौतिकानां प्राणादीनां ` भूतोत्पच्यनन्तरकालिकत्वस्य न्याय्यतया
तदनुसारेण मुण्डकादिपाटक्रमस्योपक्षणीयत्वेन पवोंक्त एव खृष्ठि-
क्रमः न्याय्यः, इति सिद्धान्तितम्‌ ॥

६. चराचरव्यपाश्रयाधिकरणम्‌ १०९, ५५४-५५६.


[ख्‌. १७. चराचरव्यपाश्रयस्तु स्यात्तद्वयपदेशोऽभाक्तस्त-
द्वावभावित्वात्‌.]
अज्र स्वे शाब्दाः ब्रह्मणि सुख्यच्रर्या वतैन्त इति सिद्धान्तितम्‌ ।

७. आत्माधिकरणम्‌ ११०, ५५७-५६०.


[स. १८. नात्मा श्चतेर्नित्यत्वाचच ताभ्यः.]
आक्रारादिन्यायेन जीवोऽपि ब्रह्मणः उत्पद्यत एव, 3 शिव
एव केवलः इति सृष्टेः पूर्व स्वस्याप्यभावश्चवणादिति पू्ैपक्ष, न
। छा. ६-२४. "छा. ६-२४. श्वेता, ४-१८, +गी, २-२०.
282 क्रियास्रारपरिशिष [अ. २,षा. ३,

जायते श्रियते वा इत्यादिना जीवस्यापीश्वरवत्‌ नित्यत्वश्रवणात्‌


नैव तस्योत्पच्चिरिति सिद्धान्तितम्‌ ॥

<. ज्ञाधिकरणम्‌ ११०, ५६१-५६२.


[स्‌. १९. ज्ञोऽत एव.]
'ज्ञाज्ञो द्ावजावीरानीह्ाविति अनीशस्य जीवस्य अन्ञत्व-
श्रवणात्‌ अस्य स्वाभावेकं ज्ञानघर्भित्वं नास्तीति पू्वैपक्षे अथयो
वेदेदं जिघ्राणीति ` स आत्मा इत्यादौ गन्धादिवेदनस्मैव आत्मनो
खक्षणत्वेन प्रतिपादनात्‌ तदानुगुण्येन स्वाभाविकमेव ज्ञानधर्मि-
त्वामिति सिद्धान्तितम्‌ । अज्ञत्वोक्तिस्तु ससारदशायां सा्ज्ञथान-
मिव्यक्तिपरेति भावः ॥

९. उत्क्रान्त्यधिकरणम्‌ ११०, ५६३-५८७.


[सू. २०. उक्क्रान्तिगत्यागतीनाम्‌. २९१. स्वात्मना चोत्तरयोः
२२. नाणुरतच्छुतेरिति चेन्नेतराधिकारात्‌. २३. स्वशब्दोन्मानाभ्यां
च. २४. अविरोधश्चन्दनवत्‌. २५. अवस्थितिवैशष्यादिति
चेन्नाभ्युपगमाच्खदि दि. २६. गुणाद्वा लोकवत्‌. २७. व्यतिरे-
को गन्धवत्तथा च द्रौयति. २८. प्रृथगुपदेशात्‌. २९. तद्वणसार-
त्वान्त तद्धधपदेशः प्राज्ञवत्‌. ३०. यावदात्मभावित्व्च न दोषस्त-
इदानात्‌. ३१. पुस्त्वादिवच्वस्य सतोऽभिव्यक्तियोगात्‌. ३२. नित्यो.
परब्ध्यनुपरन्धिप्रसङ्गो ऽन्यतरनियमो वान्यथा.
पवं ज्ञातत्वेन सिद्धः आत्मा विभुरणुर्वेति संशये ख वा
पष महानज आत्मा इत्यादिना विभुत्वोक्तेः विभुरेवेति पूर्वैपश्च,"
उत्कान्तिगल्यादिवबोधकश्चलयादि्रामाण्यादणुरेषेति सिद्धान्तितम्‌ ।
१०. कत्रैधिकरणम्‌ ११३, ५८८-६०३.
[स्‌. ३३. कर्तां राखाथवच्वात्‌. ३४. उपादानाद्विहायो-
पदेराच्च. ३५. व्यपदेशाच्च क्रियायां न चेन्निर्देराविपयैयः.
1 श्वेता. १-९. "छा. ८-१२-४. उचृह. ४-४-२४.
अ. २, पा, ३.] जह्यसूत्राणि 283

३६. उपरुब्धिवदनियमः. ३७. शाक्तिविपययात्‌. ३८. समाध्य-


भावाच्च. ३९ यथा-च तन्नोभयथा ]
आत्मनि कर्वैत्वमव नास्ति, प्रकूव्यादिगतं कवैत्वमेव आत्म-
गतत्वेन प्रतिभातीति पूैपश्च, विधिनिषेधादिसर्वैशाख्लवेयथ्यं-
प्रसङ्ञादिना, तत्र तच्च स्पष्टमेव कठैत्वव्यपदेशाञ्च, आत्मनि
कतैत्वे वर्तत एवेति सिद्धान्तितम्‌ ॥

११. परायत्ताधिकरणम्‌ ११५, &०४-६०६.


[सू. ४०. परात्त तच्तः ४६. कृतभ्रयलायेक्चस्तु विदहित-
प्रतिषिद्धावेयर्थ्यादिभ्यः)
य आत्मानमन्तरो यमयतीत्यादिना आत्मनः कठैत्वसामान्य-
मीश्वरायत्तमिन्युक्ता, तत्तत्कृतानादिकरमप्रवाहाघधीनतत्तत्पवृत्तिषु
ईश्वरः अनुमन्तेव भवतीति न विधिन्पिधशासख्रवेयर््य नापि भग-
बतः बैषम्यादिदोषभाजनत्व च इति सिद्धान्तितम्‌ ।
१२. अश्ञाधिकरणम्‌ ११५, ६०७ -&२४.
[सू. ४२. अशो नानाव्यपदेशादन्यथा चापि दाहशकितवा-
दित्वमधीयत एक. ४३. मन्त्रवर्णा. ४४. अपि च स्मर्यत.
४५. प्रकाशादिवत्त नैवं परः. ४६. स्मरन्ति च. ४७. अनुज्ञापरिहारौ
देहसम्बन्धाज्ज्योतिरादिवत्‌. ४८. असन्ततश्चाव्यतिकरः. ४९.
आभासा प्व च. ५०. अदषछानियमात्‌. ५१. अभिसन्ध्या-
दिष्वपि चैवम. ५२. प्रदेशादिति चन्नान्तर्भावात्‌.]
यद्घीना जीवस्य प्रचत्तिरुच्यते स॒ णवेश्वरः यत्किाञ्चदु-
पाध्यवच्छेदेन कदिपितसेद्‌ स्सन्‌ जीवपद वाच्य इति नेश्वराद्धेदो जी
वस्येति पूषैपक्ष, न॒ तयोरभेदः भ्य आत्मनीत्यादि श्तेः, किन्तु
ईेश्वरातिरिक्तः जीवः ईश्वरशरीरत्वेन विरिच्चेकदेदापदवाच्य इति
सिद्धान्तितम्‌ ॥
॥ शति द्वितीये वृतीयः पाद्‌; ॥ ६

ब्रु. ३-७-१९ °ज्र. ३-७-१९


284 क्रियासारपरिशिषटे [अ.२,पाभ.

अथ पदरैतीये चतुर्थः पादः


१. श्राणोत्पच्यधिकरणम्‌ ११७, ६२५-६२८.
[ख्‌. १. तथा प्राणाः. २. गौण्यसम्भवात्‌ तत्प्राक्टुतेश्च.
३. ` तत्पू्वैकत्वाद्वाचः]
इन्द्रियाणामसुत्पत्तिरस्ति न वेति सये ' कषयो वावते अग्रे
सदासन्‌ तदाहुः केते ऋषय इति प्राणा वा ऋषयः ` इति ऋषि
प्राणादिशब्दवाच्यानां इन्द्रियाणां ईश्वरवत्‌ नित्यसच्वोपपादनात्‌
इन्द्रियाणि नित्यान्येवेति पूर्वपक्ष, एतस्माज्ञायते प्राणो
मनस्सर्वेन्द्रियाणि च ` उ^सदेव सौम्य इत्यादि प्रमाणवलात्‌
इन्द्रियाण्युत्पद्यन्त पवेति, पूवेश्रतो ऋषिप्राणादिशब्दवाच्यः
इश्वर पवेति च सिद्धान्तितम्‌ ॥
२, सप्रगत्याधकरणम्‌ ११७, ६२९.
[स्‌. ४. स्तगतेर्विरोषितत्वाच. ५. हस्तादयस्तु
स्थितेऽतो नैवम्‌.
इन्द्रियाणि सेवेति[3 पूर्वपक्ष, ^*इन्द्रियाणिन, दरौकञ्च
~ [+ सेवेति र ।8 क =. > 9

इत्यादिश्रामाण्येन उपकरणत्वाविशेषाच्च एकादं शेति सिद्धान्तितम्‌॥


३, प्राणाणुत्वाधिकरणम्‌ ११८, ६३०.
[सू. ६. अणवश्च.)
चक्षुरादिभिः इन्द्रियैः अतिदृरदेशगतवस्तूनामपि ग्रहणात्‌
इन्द्रियाणां विभुत्वं सयुक्तिकमिति पूवेपक्ष, सर्वेषामिन्द्रियाणां
प्राणमनूत्करान्तिश्रवणात्‌ विभुत्वे गल्यसंमवात्‌ ` अणून्येवेति
सिद्धान्तितम्‌ ॥
४. शअष्ठयाधिकरणम्‌ ११८, ६३०-६२४.
[सू. ७. शरष्टश्च. <. न वायुक्रिये पृथगुपदेशात्‌. ९. चश्चु-
रादिवत्त तत्सदरिष्टयादिभ्यः. १०. अकरणत्वाच्च न दोषः
तथा दि दृदयति. १९१. पञ्चवृत्तिरमनोवद्वयपदि
दयते .|
1 ब. २-२-३.
[-} न
°मुण्ड, २-१-३. उ छां, &-२-१, † गीता,
अ. २.पा. ४.] ब्हमस्नाणि 2865
अच्र-प्राणो न नित्यः नापि भूतवायुरूपः ' ^ पतस्माज्ञायतेः
इत्यादिना प्राणोत्पत्तिश्रवणात्‌, तत्रैव :खे वायुः इति
पाथक्येन वायुप्रहणाच्च इति सिद्धान्तितम्‌ ॥
५, अणुत्वाधिकरणम्‌ ११८, ६३४.
[सू. १२. अणुश्च.
° ^प्राणसुतकरामन्तं › इव्यादिप्रामाण्येन मुख्यभ्राणोऽपि
अणुरेव न विभुरिति सिद्धान्तितम्‌ ॥
६. ज्योतिराद्यधिष्ठानाधिकरणम्‌ ११८, ६३५-६४०.
(सू. १३. ज्योतिराद्यधिष्ठानं तु तदामननात्‌ प्राणवता-
शब्दात्‌. १४. तस्य च नित्यत्वात्‌]
आदिव्यादीनामभिमानिदेवतानां जीवस्य च प्राणाधिष्टा-
तस्व † * य आदित्यमन्तरो यमयती यादि प्रामाण्येन परमेश्वरा-
यत्तमेवेति सिद्धान्तितम्‌ ॥
७, इन्द्रियाधिकरणम्‌ ११८, &४०-६४३,
स्‌. १५. त इन्द्रियाणि तद्वपथपदेरादन्यत्न श्रष्ठात्‌.
१६. भदश्॒तेनैलक्षणयाच.]
ऽ प्राणो मनः सर्वेन्द्रियाणि च' इत्यादि परथङ्निर्ेशानु-
गुण्यन मुख्यप्राणस्य इन्द्रियत्वं नास्तीति सिद्धान्तितम्‌ ॥
८. सज्ञामूतथैधिकरणम्‌ ११९, ६४४-६४९,
ख्‌. १७. सन्ञामूर्तिक्टक्तिस्तु तिवरत्कुबेत उपदेशात्‌.
१८. मांसद्िभौमं यथारब्दमितरयोश्च. १९. वैदष्यात्त
तद्वादस्तद्वादः.
अत्र-नामरूपव्याकरणे दिरण्यगर्भादिजीवकलतैकं इत्याशङ्का
निरसनपूवंकं परमेश्वरकलुकमेवेति सप्रमाणमुपपादितम्‌ ॥
इति द्वितेये चतुथः पादः अध्यायश्च समाप्तः.

' ण्ड, २-१-२३. “सुण्ड. २-१-२३. बु. ४-४-२. "वु. ३-७-९.


°, २-१-३.
286 ्रियासारपरिशिषट [अ. ३, प्रा. $.

अथ तृतीये प्रथमः पादः


१, तदन्तरप्रतिपत्यधिकरणम्‌ १२१, १-२०.
[स्‌. १. तदन्तरप्रतिपत्तौ रहति संपाशष्वक्तः प्रश्चनिरूप
णाभ्याम्‌. २. अधात्मकत्वात्त भूयस्त्वात्‌. ३. प्राणगतेश्च
४. अञ्चथादिगति श्चुतेरिति चेन्न भाक्तत्वात्‌. ५. प्रथमेऽश्रवणादिति
चेन्न ता एव हयपपत्तः. ६. अश्चतत्वादिति चन्नेष्टादिकारिणां प्रतीते
७. भाक्त वाऽनात्मविच्वात्‌ तथा हि दरेयति.|
भ्वेतके
तुदर्णियः पञ्चालानां समितिमेयाय, तं ह प्रवाहणो-
जेबिलिरूवाच, कुमारानुत्वारिषत्पितति, अचि भगव इति"
इत्यारभ्य, ° इति तु प्रञ्चम्यामाहुता वापः पुरुषवचसो भवन्ती
व्यादि वाक्यम्‌ ॥ ,
अत्र जीवः छोकान्तरगतागतसमये देहान्तरप्राभिदेतुभूतैः
भूतसक्ष्मेः वेष्टित एव वतैते इति सिद्धान्तितम्‌ ॥
२. कृतात्ययाधिकरणम्‌ १२३, २१-२५.
(सू. ८. कृताल्ययेऽनुशयवान्‌ दष्स्म्रतिभ्यां यथेतमनेवं
च. ९. चरणादितिचेन्न काष्णोजिनिः. १०. आनथक्यभिति
चेन्न तदपेक्षत्वात्‌. १९१. खुकृतदुष्छृते एवेति वादरिः.]
3 तस्मिन्‌ यावत्सम्पातमुषित्वा अथेतमेवाध्वानं पुर्ननिवतैन्ते
तद्य इह रमणीयचरणाः अभ्यारोह यत्ते रमणीयां योनिमापयय-
रन्‌ ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा, अथ य इह
कृेयचरणाः अभ्याशोह यत्त॒ कपूयां योनिमापद्येरन्‌ श्वयोनिं
सूकरयोनिं चण्डाख्योनि वा इत्यादि वाक्यम्‌ ॥
अमुष्माहोकादिमे लखोकमवतरन्‌ जीवः सकर्मशेष एवा-
तरति न तु निःदेषभुक्तकमा इति सिद्धान्तितम्‌ ॥
३. अनिष्टादिकायैधिकरणम्‌ १२४, २६-४३.
[स्‌. १२. अनिष्टादिकारिणामपि च श्चतम्‌. १३. सय
मने त्वजुभरयतेरेषामारोहावरोहौ तद्वतिद शनात्‌. १४. स्मरन्ति
छां. ५३-१. -छां. ५-९-१, छां. ५-१०-५.
अ. ३, पा. १.] बहासत्राणि 287
च. १५. अपि च सपन. १६. तत्रापि च तद्धयापाराद-
विरोधः. १७. विद्याकर्मणोरिति तु प्रकृतत्वात्‌. १८. न
तृतीये तथोपङ्न्यः. १५. स्मयेतेऽपि च लोके. २०. दशनाच्च.
२१. ठतीयदाब्दावरोधः सशोकजस्य.]
"ये वेके चास्माहोकात्प्रयन्ति चन्द्रमसमेव ते सवं गच्छन्ति
इत्यादिवाक्यम्‌ । अच्र-चन्द्रगमनं इष्टापूतौदिकारिणामेव न ठं
तदन्येषां पापकारिणामपि इति सिद्धान्तितम्‌ ॥
४. तत्स्वाभाव्यापत्तयधिकरणम्‌ १२६, ४४,
[ख्‌. २२. तत्स्वाभाव्यापात्तिरुपपत्तः.]
° अथेतमेवाध्वाने पुननिवर्तन्ते यथेतमाकाडं आकाशा-
दवाय वायुभ्रत्वा धूमो भवति, धूमो भूत्वा अभ्रं भवति अभ्रे भूत्वा
मेघो भवति मेघो भूत्वा प्रवति इत्यादि वाक्यम्‌ ॥ अत्रोक्तः
जीवस्याकारादिभावः आकाशादिखाददयापात्तिरिव न तु तद्रूपता-
पत्तिः इति सिद्धान्तितम्‌ ॥
५. नातिचिराधिकरणम्‌ १२६, ४५-४८.,
[सू. ८३. नातिचिरेण चिदोषात्‌ .]
उत इह वीहियवाःओष्िवनस्पतयः तिरमाषाः जाय्ते
अतो वै खलु दुर्निष्पपतरम्‌ इत्यादि वाक्यम्‌ ॥
इमं खोकमवरोहतः जीवस्य बीह्यादिभावानन्तरमेव वेलम्बः
न तु ततः प्राक्‌ ईति सिद्ध(न्तितम्‌ ॥
&. अन्याधिष्ठिताधिकरणम्‌ १२६, ४९-५६.
[खृ. २४. अन्याधिष्ठिति च पूवैवदभिलामात्‌. ३५. अद्युद्ध-
मिति चेन्न राब्दात्‌. २६. रेतस्सिग्योऽथ. २७. योनेः
शरीरम्‌ .|
+त इह वीहियवाः ओषधिवनस्पतयः तिरखमाषाः जायन्ते
इत्यादि वाक्यं विषयः ॥ अत्र जीवस्य वीद्याद्यात्मना जनन न
श्रतिसम्मतम्‌, कन्तु बीद्यादिसच्छेषमाच्रमेव इति सिद्धान्तितम्‌ ॥
इति तृतीये प्रथमः पादः

"कौ. त, १-२. छां. ५-१०-५. छां. ५-१०-६. + छां, ५-१०-६,


288 क्रियासारपरिरिष्टे [अ. ३, षां. २.
अथ तृतीये द्वितीयः पादः
१. सन्ध्याधिकरणम्‌ १२७, ५७-&४.
[सू. १. सन्ध्ये खृष्टिराह दि. २. निर्मातारं चेके पुत्रा-
द्यश्च ३. मायामात्रं लु कात्त्र्यैनानमिव्यक्तस्वरूपत्वात्‌,.
४. पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ. ५. देह-
योगाद्वा सोऽपि. ६. सचक्श्च दि श्चतेराचक्चते दि तद्धिदः.]
`न तत्र रथाः न रथयोगाः न पन्थानो भवन्ति अथ रथान्‌
रथयोगान्‌ पथः खृजते न तत्रानन्दा मुदः प्रमुदो भवन्ति अथा-
नन्दान्‌ मृदः प्रसृद्‌ः खजते न तत्र वेशान्ताः पुष्करिण्यः
खवन्त्यो भवन्ति अथ वेशान्तान्‌ पुष्करिणीः स्रवन्तीः खजत
सहि कतो इत्यादि वाक्यं विषयः॥ अच्र परमेश्वर एव तत्तत्काला-
वसानान्‌ तत्तत्पुरुषमाच्राचुभाव्यान्‌ स्वाप्ान्‌ पदार्थान्‌ खजत
न जीवः इति सिद्धान्तितम्‌ ॥
२, तदभावाधिकरणम्र्‌ १२८, ६५७१.
[खू. ७. तदभावो नाडीषु तच्छुतेः आत्मनि च <. अतः
भ्रवौधोऽस्मात्‌ .]
-तदयत्रैतत्छुक्तः समस्तः सम्प्रसन्नः स्वप्न न पिजानाति आसु
तदा नाडीषु खु्तो भवति ॥ `अथ यदा सुषुता भवति तदान
कस्यचन वेद्‌ हिता नाम नाड्यः द्वासप्ततिसहसख्रणि हदयात्पुरी
ततमभिप्रतिष्ठन्तर ताभिः प्रत्यवखप्य पुरीतति शेते ॥ “ यज्रैतत्पु-
रुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवनि इत्यादिवाक्यं
विषयः ॥ अत्र खुषुत्निकाछे जीवः नाडीपुरीतत्प्वशद्वारा पर-
मात्मन्येव शेते इति समृच्चयः सिद्धान्तितः ॥
३. कमीयुस्मरत्यधिकरणम्‌ १२९, ७२-७३.
[सू.९. सप्वतु कमोनुस्मरतिशब्दविधिभ्यः.]
° उद्ाखको हारुणिः श्वेतकेतु पुत्रमुवाच स्वरान्तं मे सोम्य
विजानीदीति. यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो
"बु. ४-३-१०, "छा. ८-६-:. -वु. उ. २-१-१९. "छां. ६-८ १.
° छां. ६-८-१.
अ. ३,पा.२.] जहमसूत्राणि 289
भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षत स्वं ह्यपीतो
भवति इत्यादिवाकथे विषयः ॥ अत्र उक्तधरकारण ब्रह्मण्येव सुप्नोऽ-
प्ययं जीवः स्वीयाध्रिमक्तसारनिमित्तयोः पृण्यपावयोः स्वरूपतो
नाराभावात्‌ प्रतिबद्धः सन्‌ ततः उत्तिष्ठतीति सिद्धान्तितम्‌ ॥
४. पुग्धाधिकरणम्‌ १२९, ७४-७९.
[ख्‌. १०. मग्ध.ऽधसम्पत्तिः परिशेषात्‌ .]
अच्र खुषुप्तथदः भिन्ना, चिकित्साद्यभावे मरणपर्यघसायिनी
मरणावस्याऽधसम्पत्तिः मूछोवस्था इति सिद्धान्तितम्‌ ॥
५, उभयलिङ्गाधिकरणम्‌ १३०, ८०-१००.
[सू्‌. ११. न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र दहि.
१२. भदादिति चेन्न प्रत्येकमतद्धचनात्‌. १३. अपि चैवमेके. १४.
अरूपवदेव हि तत्पधानत्वात्‌. १५. भ्रकाशवच्यावेयर्थ्यात्‌. १६.
आह च तन्मात्रम. १७. दशयति चाथो अपि स्मर्येते. १८. अत-
एव चोपम। सूर्यकादिवत्‌. १९. अम्बुवद्‌ ्रहणात्त॒ न तथात्वम्‌,
२०. चद्धि्ासभाक्तमन्तभावादुभयसामञ्जस्यादेवं दशनाच्च]
" सोऽन्तरादन्तरं प्राविशत्‌ दिशश्चान्तरं स प्राचिशत्‌,यः
पृथिव्यां तिष्ठन्‌ इत्यादि वाक्यं विषयः ॥ सर्वास्ववस्थासु सवौन्त-
्यामितया स्थितिमतोऽपि परमेश्वरस्य अपहतपाप्मेत्यादिश्ुत्यजु-
सारेण न तत्तदोषदुष्रत्वप्रसङ्गः इति सिद्धान्तितम्‌ ॥
६. ग्रदृतैतावत्वाधिकरणम्‌ १२२, १०१-१२४.
[सू. २१. प्ररृतैतावस्वं॑दहि प्रतिषेधति ततो वीति च
भूयः. २२. तदृभ्यक्तमाद हि. २३. अपि सराधने प्रत्यक्षाचु-
मानाभ्याम्‌. २४. प्रकाश्यादिवच्चावेशष्ये प्रकारश्च कममेण्यभ्या-
सात्‌. २५. अतोऽनन्तेन तथा हि लिङ्गम्‌. २६. उभयव्यपदेशा-
स्वटिङुण्डलवत्‌. २७. प्रकाश्रयवद्धा तेजस्त्वात्‌. २८. पू्वेवद्वा.
२९. प्रतिषेधाच्च.)
1 अ, हिर. १-१.
ए, 8474. 19
290 क्रियासारपरिरिषट [अ, ३,पा. २.

"द्धे वाव ब्रह्मणो रूपे मूर चैवामूर्तेच मर्त्य चाग्रत च


स्थितं च यञ्च सच त्यै च, इत्यारभ्य, ° तस्य हैतस्य पुरुषस्य
रूपे माहारजनं वासो यथा पाण्डाेकं यथेन्द्रगोपः यथाञ्चय्चिः
यथा पुण्डरीकं यथा सङृद्धिदुत्त यथा सङृद्धिदयुत्तेव ह वा
अस्य श्रीभेवति य एवं वेद्‌ाथात आदेशो नेति नेति न द्यतस्मा-
दिति नेत्यन्यत्परमस्त्यथ नामधेय सत्यस्य सत्यमिति पाणा वै सत्यं
तेषामेष सत्यं इत्यादि वाक्यम्‌ ॥ अत्र॒ नेति नेतीत्यादि श्चत्युक्तः
निषेघः नोभयलिङ्गादिविषयकः, किन्तु तद्धिकगुणाभावविष
यक पवेति सिद्धान्तितम्‌ ॥
७, पराधिकरणम्‌ १२३५, १२५-१२८.
[सू. ३०. परमतः सतृन्मानसम्बन्धमेदव्यपदेदोभ्यः. ३१.
सामान्यात्त्‌. ३२. बुद्धथथः पादवत्‌. ३३. स्थानविशेषात्‌ परका-
शादिवत्‌, ३४. उपपत्तेश्च.
अत्र परमेश्वराद्‌पि पर वस्तु नास्त्येवेति सिद्धान्तितम्‌ ॥
८. अन्यप्रतिषेधाधिकरणम्‌ १३५, १२९.
[ख्‌. ३५. तथान्यप्रतिषधात्‌. ३६. अनेन सर्वेगतत्वमाया-
मशब्दादिभ्यः.]
अन्न परमेश्वरसदशामपि वस्त्वन्तरं नास्तीति सिद्धा-
न्तितम्‌ ॥
९, फराधिकरणम्‌ १३५, १३०-१३८.
[ख्‌. ३७. फलमत उपपत्तः. ३८. श्रतत्वाचच. ३९. धर्म
जैमिनिरत एव. ४०. पूर्व तु वादरायणो हेतुव्यपदेशात्‌.
अत्र उक्तः परमेश्वर एव सर्वकमेणां तत्तदेवतारूपेण
स्वरूपण च फलदाता भवतीति निरूपितम्‌ ॥
इति तृतीये द्वितीयः पादः

1 जह. २-३-१. जु. २-३-६९.


अ. ३, षा. ३. जह्यसूत्राणि 291

अथ तृतीये तृतीयः षादः


१, सप्रवेदान्तप्रत्ययाधिकरणम्‌ १३७, १३९-१४४.
[ख्‌. १९. स्ववेदान्तप्रत्ययं चोदना्यविदोषात्‌. २. भदादि-
ति चन्नेकस्यामपि. ३. स्वाध्यायस्य तथात्वेन हि खमाचारऽधि-
काराच्च सववच्च तन्नियमः. 9. दरीयति च.]
स्ष वेदान्तेष श्रयमाणानां दहराडुपाखनानां एक्यमेव
न त॒ सेदः, चोदनाद्यविशेषात्‌ इति सिद्धान्तितम्‌ ॥
२. उपसंहाराधिकरणम्‌ १३७, १४५ १४६.
[५. उपसंहारो ऽर्थाभिदात्‌ विधिशेषवत्समाने च.]
उक्तरीत्या विधयेक्य सिद्धे तत्तच्छाखास्वनान्नातानामपि
शाखान्तरगतानां गुणानां तत्तदुपासनसम्बन्धिनां खवैच्र उपसंहारः
युक्त इत सिद्धान्तितम्‌ ॥
३. अन्यथात्वाधिकरणम्‌ १३८, १४७-१५२.
[ल. ६. अन्यथात्वे शब्दादिति चेन्नाविङषात्‌. ७. नवा
प्रकरणमद्‌ात्‌ परोवरीयस्त्वादिवत्‌. ८. सज्ञातश्चेत्तद्क्तमस्ति तु
तदपि. ९. व्याप्तेश्च समञ्जसम्‌ .]
अथ हेममासन्यं प्राणमूचुः त्वे न उद्धायेति तथेति तेभ्यः
एष प्राण उदगायत्‌ ॥ : अथ ह य एवायं मुख्यः प्राणः तसृद्धीथ-
मपासांचक्रिरे इत्यादियाक्यम्‌ ॥
एतत्पकरणद्धयोक्तयोः उद्रीथविद्ययोः नेक्यं, प्रकरणभेदात्‌
इति सिद्धान्तितम्‌ ॥
४, सर्वाभेदाधिकरणम्‌, १३८, १५२.
„ (ख. २० सर्वाभिदादन्यनेमे.]
्योहतरे ज्येष्ठचध्रेष्ठेचवेद्‌ ज्येष्ठश्च ह वै श्ष्ठश्च भवति
प्राणो वा ज्यश्च ्र्ठश्च ॥ + अथ देने वागुवाच यदहं वसिष्ठास्मि
` त्वे तद्वसिष्ठोऽसीति, अथ हनं चश्चुखुवाच यदहं पतिष्ठास्मि त्वं
1 बृह्‌, १-३-७. ° छा. १-२-७ = उछा०. ५-१-१. + छा०. ५-१-१३.
19*
202 क्रियास्तारपरिशिष्ट [अ, ३, पा. ३.

तत्पतिष्ठासीति, अथ दैनं श्रोचरुवाच यदहं सम्पदस्मि त्वै तत्सम्प -


दसीति, अथ दैन सन उवाच यदहमायतनमस्मि त्वं तदायतन-
मसीति इत्यादिवाक्यम्‌ ॥
कोषीतक्यादिश्ाखास्वनुक्ताः अ्रपि वसिष्ठत्वादिगुणाः अन्य-
चोक्ताः प्राणोपासने उपसह्तग्या एवेति सिद्धान्तितम्‌ ॥
५. आनन्दाद्यधिकरणम्‌ १३८, १५३-१५८.
[ख्‌. ६१. आनन्दादयः प्रधानस्य. १२. प्रिय्िरस्त्वाद्यप्रासि-
रुपचयापचयो हि मेदे. १३. इतरे त्वर्थसामान्यात्‌, १४. आध्या-
नाय प्रयोजनाभावात्‌. ६५. आत्मशब्दाच्च. १६. आत्मणगरदी-
तिरितरवदुत्तरात्‌. १७. अन्वयादिति चेत्‌ स्याद वधारणात्‌.]
पररिवब्रह्मस्वरूपानुसन्धानं येगुणैविना नोपपद्यते ते स्वंऽपि
सर्वासु ब्रह्मविद्यास्वजुसन्धयाः इति सिद्धान्तितम्‌ ॥
६. कायौख्यानाधिकरणम्‌.
[स्‌. १८. कार्याख्यानादपू्वैम्‌]
‡ तस्मादेववित्‌ अशिष्यन्नाचाभेत्‌ अदित्वाचाचामेत्‌ पतमेव
तद्‌नमनन्ने कुरुते इत्यादिवाक्यम्‌ ॥
आचमनस्य स्सृत्याचार्राप्तत्वेन नास्यात्र विधेयत्व, किन्तु
आचमने प्राणवासस्त्वस्यैवेति सिद्धान्तितम्‌ ॥
७. समानाधिकरणम्‌ १३९, १५९.
[सि्‌. १९. समान एव चाभेदात्‌.|
° आत्मानमुपासीत मनोमय प्राणशरीरं भारूपं सखलयसङ्कल्पं
आकाश्चात्मानम्‌ ॥ ` मनोमयोऽयै पुरुषः मास्सत्यः तस्मिन्नन्त-
हेदये यथा वीदिर्वा यवो वा स एष स्वैस्य वशी स्ेस्येश्ानः सर्व-
स्याधिपतिः सवैमिदं प्रशास्ति इत्यादि ॥ एतदुभयनत्राप्युक्तानां
धर्माणां अभदात्‌ तच्रोक्तायाः शण्डिव्यविद्यायाः एेक्यमेवेति
सिद्धान्तितम्‌ ॥

\ बु. ६-१-१४. > माध्यन्दिनिशाखायाम्‌,. ` बृ. ५-६-१.


अ, 3; पा. ३.] ब्रह्मदज्नाणि 298

८, सम्बन्धाधिकरणम्‌ १३९, १५९- १६०.


[सू्‌. २०. सम्बन्धादेवमन्यत्रापि. २१. न वा विज्ञेषात्‌.]
"य एष एतस्मिन्‌ मण्डल पुरुषः यश्चायं दक्षिणेऽक्षन्‌ इत्युप.
क्रम्य ° तस्योपनिषदह: इत्यधिदैवतम्‌, 3 तस्योपनिषदह मिव्यध्या-
त्मम्‌ इत्युक्तम्‌ ॥
अश्र अहः अहं इति उपनिषदौ रहस्यनामनी उभयत्रापि नोष-
५ ॥१५अ विरोष नव [+
संहार्य, आदित्याक्षिस्थानविरोषसम्बन्धित्वेनोपास्यभदात्‌ विद्य-
क्याभः चादित्युक्तम्‌ ॥
९, मण्डलविद्याधिकरणम्‌ १३९, १६०.
[२२. ददयतति च.]
+य पषोऽन्तरादित्ये हिरण्मयः पुरुषः दद््यते हिरण्यदमश्ुः
हिरण्यकः आप्रणखात्‌ सये एव खुवणेः ॥ 3य एषोऽन्तरादित्ये
हिरण्मयः- इत्यारभ्य ° सर्वो वै रुद्रस्तस्मै रुद्रायनमो अस्तु
इत्युक्तम्‌ ॥
छान्दोग्यतैत्तिरीययोरास्नाता मण्डखविद्या न भिन्ना, ^ अन्त-
रादित्य" इति उभयत्रापि स्थानैक्यनिर्देरात्‌ इति सिद्धा-
न्तितम्‌ ॥
१०, सम्भृत्यधिकरणम्‌ १२३९, १६१,
(सू. २३. सम्थरति द्यृव्याप्ल्यपि चातः]
? ब्रह्मज्येष्ठ वीर्या सम्भृतानि । ब्रह्मात्र ज्येष्टं दिवमाततान ।
ऋतस्य ब्रह्म प्रथमोत जज्ञे । तेनाहेति ब्रह्मणा स्पार्धतुं कः इत्यादि
वाक्यम्‌ ॥
अबोक्तवीर्यसम्थ्रति द॒व्याक्तयोः सर्वासु परविद्यासु नोप
सहारः, किन्तु अल्पस्थानव्यातरिक्तासखु वैश्वानर विद्ादिष्वेवोप-
संहारः इत्युक्तम्‌ ॥ *

` बुह-५-४-३. °वृह, ५-४-३. ` बह. ५-४-४. "+छा. ४-१५-१.


ऽमहाना. १०-१, ° महाना. १०.११. 7 ते, चा, २-४-७,
294 क्रियासारपरिरिष्ट [अ, ३, पा, ३.

११. पुरुषवि्याधिकरणम्‌ १४०, १६२१६९४.


[सूृ. २४. पुरुषविद्यायामपि चेतरेषामनान्ञानात्‌|
' पुरुषो वा व यज्ञः, तस्य यानि चतुर्विशतिवर्षाणि तत्‌ प्रातः
सवनम्‌ ॥ ` तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पली
शरीरमिध्ममुरो वेदिः इत्यादि वाक्यम्‌ ॥
अत्र छान्दोग्यतैत्तिरीयकयोः आ्नाता पुरुषविद्या भिन्नैवेति
सिद्धान्तितम्‌ ॥
१२, वेधाद्यधिकरणम्‌ १४०, १६५.
[स्‌. २५. वेधाद्यर्थमेदात्‌.|
ञज्ञानो निजः क्च वरुणः। दनो भवत्वयैमा। शेन डन्द्रो
बृहस्पतिः । श नो विष्णुरख्क्रमः। नमो ब्रह्मणे । नमस्ते वायो ।
त्वमेव प्रव्यक्च ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं
वदिष्यामि । . सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु;
अवतु माम्‌। अवतु वक्तारम्‌ । ओम्‌ शान्तिः शान्तिः शान्तिः ॥
+सह नाववतु । सह नौ भुनक्तु । सह वीय करवावहे । तेजस्वि
नावधीतमस्तु मा विद्विषावदै । ओम्‌ शान्तिदशान्तिर्शान्तिः ॥
इत्यादि वाक्यम्‌ ॥
अत्र इमौ मन्त्रौ न विद्याङ्गभूतो इति सिद्धान्तितम्‌ ॥
१२, हानोपायनाधिकरणम्‌ १४०, १६६ १७३.
[सू. २६. हानौ तृपायनशब्दषत्वात्‌ कुराच्छन्दस्तुत्युप-
गानवत्तदुक्तम्‌.]
अत्र पुण्यपापहानौ तदुपायनसमुच्चयः निर्णीतः ॥
१४. साम्परायाधिकरणम्‌ १४१, १७४-१७८.
[सृ. २७. साम्पराये ततेव्याभावात्‌ तथ। ह्यन्ये. २८. छन्दत
उभयाविरोधात्‌. २९. उपपन्नः तद्छश्चणा्थोपङब्चलोकवत्‌.
३०. गतेरथवच्वसुभयथान्यथा हि विरोघः.]
' छा. ३-१६-१. 2 महाना, १८-१, उत, उ. १-१, +तै, उ. आ,
अ. ३, पा, ३.] ब्रह्मसूत्राणि 295

अज्र जीवानां देहवियोगकाले यथा पापानां विनाशः, एव


विरजातिक्रमणकालेऽपीति सिद्धान्तितम्‌ ॥
१५. आधिकारिकाधिकरणम्‌.
[स. ३९१. यावद्‌धिकारमवस्थितिराधिकारिकाणाम्‌.]
अच्र अधिकारपुरुषाणां देहपातादृध्वैमपि आध्रारन्धाधिकार
हेतुकभमविनाशात्‌ फलान्तराचुभव एव, न मुक्तिरिति सिद्धान्ति-
तम्‌ ॥
१६. अनियमाधिकरणम्‌ १४१, १७९- १८९१.
[स्‌. ३२. अनियमः सर्वेषामविरोधः शब्दाजुमानाभ्याम्‌|
अत्र सर्वेषामुपासकानां अ्चिरादिगति्नियतेवेति सिद्धाः
न्तितम्‌ ॥
१७. अक्षरध्यधिकरणम्‌ १४२, १८१-१८५.
[सृ. ३३. अक्षरधियां त्ववरोधः सामान्यतद्धावाभ्यां
ओपसद वत्तदुक्तम्‌. ३४. इयदामननात्‌ |
अत्र अस्थृलादिनिषेधानां परविद्या सर्वासूपसहारः न्याय्य
इति सिद्धान्तितम्‌ ॥
१८. अन्तराभूतग्रामाधिकरणम्‌ १४२, १८६-१८८
[स्‌, ३५. अन्तराभूतग्रामवत्‌ स्वात्मनोऽन्यथा भेदायुपपत्ति-
रिति चेन्नोपदेशवत्‌. ३६. व्यतिहारो विर्दिषन्ति हीतरवत्‌. |
अथ हैनमुषस्तः चाक्रायणः पप्रच्छ, याज्ञवल्क्येति होवाच
यत्साक्चादपरोक्षाद्रह्य य आत्मा सर्वान्तरस्तं मे व्याचक्ष्व इत्येव त
आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सवौन्तरो यः प्राणेन प्राणिति स
त आत्मा सर्वान्तरे योऽपानेनापानिति स त आत्मा सर्वान्तरोयो
व्यानेन व्यानिति सख त आत्मा सर्वान्तरो य उदानेनोदानिति स त
आतमा सर्वान्तरः एष त आत्मा सर्वान्तरः ॥ स होवाचोषस्तश्चा-
क्रायणो यथा विन्रयादसौ गौरसावदव इत्येवमेवेतद्रयपदिष्ठ
भवति यदेव साक्षाद परोक्षाब्रह्य य आत्मा सर्वान्तरः ते मे व्या-
बह. ३-४-२,
296 क्रियास्तारपरिशिष्ट [अ. ३, पा. ३.
चक्ष्वेव्येप त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सवन्तिरः।
नदृष्टः द्रष्टारं.पद्येः न श्चुतेः श्रोतारं श्चुणुया न मतेमेन्तारं मन्वीथा
न विज्ञातेः विज्ञातारं विजानीयाः एष त आत्मा सर्वान्तरः अतोऽ-
न्यदार्तं ततो होषस्तश्चाक्रायण उपरराम ॥
' अथ हैनं कहोखः कौषीतकेयः पप्रच्छ याज्ञवस्प्यति होवाच
यदेव साक्षादपयेक्षाद्रद्य य आत्मा सर्वान्तरः तं मे व्याचक््वेत्येष
त आत्मा सर्बान्तरः। कतमो याज्ञवल्क्य सर्वान्तरः योऽखानाया
पिपासे शोकं जयं मोहं जरां खत्युमत्यति इत्यादिवाक्ये विषयः ॥
अत्र उपास्तिप्रश्चप्रतिवचनत्वेन कटोद्धगप्रश्चप्रतिवचनत्वेन च
निर््टा एकैव विद्या, न तु विद्याभेदः इति सिद्धान्तितम्‌ ॥
१९. सत्याधिकरणम्‌ १४२३, १८९.
[स्‌. ३७. सैव हि सत्यादयः. ]
उक्तन्यायेन सद्धि्यापि न प्रश्चभेदेन भिन्ना किन्तु एकेवेति
सिद्धान्तितम्‌ ॥
२०. कामाधिकरणम्‌ १४३, १८९-१९०.
[स्‌. ३८. कामादयस्तत्र चायतनादिभ्यः. |
° यदिदमस्मिन्‌ पुरे दहरं पुण्डरीकं वेदम दहरोऽस्मिन्नन्तर
आक्राराः॥ ` दहरे विपाप्मे परवेदमभूतं यत्पुण्डरकिं पुरमध्य-
संस्थम्‌ ॥ ^य ॒पषरोन्तहेदय आकाशः तस्मिन्‌ रेते सवस्य वशी
सर्वस्येशानः सर्वस्याधिपतिः ॥ र हृत्पुण्डरीकं विरज विद्युद्धं
विचिन्त्य मध्ये विशदं विदोकम्‌ । इत्यादिवाक्यं विषयः ॥
अत्र आसु छान्दोग्य-तैत्तिरीय-वाजेराखा-कैवस्योपनिषत्खु
श्रूयमाणा दहरविद्या अभिन्नेव इति सिद्धान्तितम्‌ ॥
२१, अलोपाधिकरणम्‌ १४२, १९०.
[ख्‌. ३९. आदरादलोपः. ]
श्चत्युक्तानां सत्यज्ञानानन्दत्व-अपरि च्छिन्नस्वरूपत्व-सवज्ञत्व-
नित्यतृप्तत्व-स्वतन्बत्व--अना दिप्रकाशत्व--अनन्तालुप्तशक्तिकत्व-
\ बृह, २-४-३. ° छान्दो. ८-१-१, २, ` महाना, ८-१६,
+ जह, ४-४-२२, 5कैवल्य, ६,
अ, ३, पा. ३.] ब्रह्मसूत्राणि 297
आत्मारामत्व-अन्तरनुभवेकविषयपरमानन्दत्व-उपशान्तत्व-असतत्व
नीटकण्ठत्व --विरूपाक्त्व--उमासदितत्व--सवात्मकत्वादि धमषु
कस्यापि धर्मस्य परे ब्रह्मणि खोपाभावः सिद्धान्तितः ॥
२२. तद्चनाधिकरणम्‌ १४३-१९१.
[स॒. ४०. उपस्थितेऽतस्तद्धचनात्‌ |
अञ्न सगुणमेव ब्रह्म सुक्तप्राप्यमिति सिद्धान्तितम्‌ !

२३, तननेधारणाधिकरणम्‌ १४३, १९२-१९३
[स. ४१. तन्निर्धारणानियमः तर्द प्रथगध्यप्रतिवन्धः फम्‌ .|
उद्वीथादिकमाङ्गाबवद्धानां उपासनानां कममेस्वनियतत्यं
सिद्धान्तितम्‌ ॥
२४. प्रदानाधिकरणम्‌ १४३, १९३.
[ख्‌. ४२. प्रदानवदेव तदुक्तम्‌.|
परा्धेद्योपास्यवस्तुन एेक्येऽपि चिन्तनीयगुणमेदात्‌ विद्या-
भेदस्य न्याय्यत्व समधथितम्‌ ॥
२५. लिङ्गभूयस्त्वाधिकरणम्‌ १४३, १९४.
(ख्‌. ४३. लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि]
" सर्वो वरै रुद्रस्तस्मै खद्राय नमो अस्तु । पुरुषो वै रद्रस्स-
न्महो नमो नमः। विश्वं भूतं रुनं चित्रं वहुधा जातं जायमानं च
यत्‌ । सर्वो द्यष रुद्रस्तस्म रुद्राय नमो अस्तु । कद्रुद्राय प्रचेतसे
मीदुष्टमाय तव्यसे । वोचेम शन्तम हदे, स्वां ह्येष रुद्रस्तस्मै
रुद्राय नमो अस्तु। नमो हिरण्यबाहवे दिरण्यपतये ऽम्विकापतय
उमापतये नमो नमः। इत्यादिषु सर्वा्मत्ेन उमापतित्वेन च
श्रयमाणं परं ब्रह्मैव सवांस्वपि परविद्यासु उपास्यमिति निर्णीतम्‌ ॥
२६. पृवैविकल्याधिकरणम्‌ १४३, १९४- १९९.
[सू. ४४. पू्वविकस्पः प्रकरणात्‌ स्यात्‌ क्रियास पालवत्‌.
४५. अतिदेशाच्च. ४६. विद्यैव तु निधौरणाददौनाच्च. ४७. श्रल्यादि
वलीयस्त्वाच्च न वाघः. ४८. अयुबन्धादिमभ्यः प्रज्ञान्तरप्रथक्त्ववत्‌
1 महाना, १०-११,
298 क्रियाप्तारपरिशिष्टे [अ. ३, पा. ३.

दश्च तदुक्तम्‌. ४९. न सामान्यादप्युपलन्धेः सत्युवन्न दि रोका-


पत्तिः. ५०. पुरेण च शब्दस्य ताद्धिध्य भूयस्त्वाच्वनुवन्धः.]
' षट्शतं सहस््राण्यपदयदात्मनोऽस्गीन्‌ अरकान्‌ मनोमयान्‌
मनश्ितः इत्यादिवाक्यम्‌ ॥ अत्र मनथ्िदाद्रिगणस्य विदयामय-
्रत्वङ्गत्व निर्णीतम्‌ ॥
२७, शरीरे भावाधिकरणम्‌ १४४, २००-२०३.
(सू. ५१. एक आत्मनः दारीरे भावात्‌ . ५२. व्यतिरेकस्तद्धाव-
भावित्वात्‌ न तूपटन्धिवत्‌.]
_ परविद्याखु शिवस्य प्रत्यगात्मत्वेनाजु सन्धानं युक्तमेवेति
सिद्धान्तितम्‌ ॥
२८, अङ्घाववद्भाधिकरणम्‌ १४४, २०४-२०५,
[ सू. ५३. अङ्गाववद्धास्तु न शाखासु हि प्रतिवेदम्‌ . ५४.
मन्ादिवद्वाऽविरोधः.]
भस्मोद्धूलनादयः उपासनाङ्गाववद्धाः स्वैरपि ब्रह्मोपासकरः
कायौ एवेति सिद्धान्तितम्‌ ॥
२९. क्रतुञ्यायस्त्वाधिकरणम्‌ १४४, २०५-२०६.
[स्‌. ५५. भृशः कतुवज्ञ्यायस्वे तथा हि दशौयति.|]
अनेन वैश्वानरविद्यायां समस्तोपासनस्यैव मुख्यत्वं
निर्णीतम्‌ ॥
३०. नानाश्चन्दाचधिकरणम्‌ १४५, २०७,
[ख्‌. ५६. नानाशब्दादिमेदात्‌|
अचर ब्रह्मणः स्वरूपैक्येऽपि गुणभेदात्‌ › अनन्तश्चतिवोध्यानां
अनन्तानां विद्यानां एकीकृव्याचुष्ठानायोगात्‌ विद्याभेदः युक्त एवेति
क्िद्धान्तितम्‌ ॥
३१. विकल्पाधिकरणम्‌ १४५, २०७,
[स््‌. ५७. विकल्पो ऽविदिष्टफलत्वात्‌.]
अन्न एकस्मिन उपासके सवासां परविद्यानां विकल्प एव,
पकेनेवोपासनेन प्रयोजनसिद्धौ उ पासनान्तरस्यानावदयकत्वादिति
सिद्धान्तितम्‌ ॥
। शतपथे अभ्निरहस्ये, ५-२.
अ, ३, पा. ४.] ्रह्यसत्राणि 299

३२२. यथाकामाधिकरणम्‌ १४५, २०८.


[ख्‌. ५८. काम्यास्तु यथाकाम समुच्चीयेरन्‌ न वा पूवैहेत्व
भावात्‌.|
अच्र काम्यविद्याविषये समुच्चयः सिद्धान्तितः ॥
३३. यथाश्रयाधिकरणम्‌ १४५, २०९-२१२.
[स्‌. ५९. अङ्गेषु यथाश्रयभावः. ६०. रिष्टश्च. ६१. समा-
हारात्‌. ६२. गुणसाधारण्यश्चुतेश्च. ६३. न वा तत्सदभावाश्चतेः
६४. ददोनाच्.]
अत्र उद्रीथाद्ङ्गावबद्धोपास्रनानां स्वातन्त्र निर्णीतम्‌ ॥
इति तृतीये तृतीयः पादः

अथ तृतीये चतुथः पादः


१. पूरुषाथाधिकरणम्‌ १४५, २१३-२५२.
[सख्‌. १. पुरूषार्थोऽतदशब्दादिति बादरायण दोषत्वात्‌
पुरषाथैवादो यथान्येज्विति जैमिनिः. ३. आचारदरीनात्‌
४. तच्छतेः. ५. समन्वारम्भणात्‌. ६. तद्धतो विधानात्‌
७. नियमात्‌. ८. अधिकोपदेशात्तु वारायणस्थैवं तदरीनाव
९. तु्यं तु दरीनम्‌. १०. असावेत्रिकी. ६१. विभागः शतवत्‌,
१२. अध्ययनमान्रवत १३. नाविशेषात्‌. १४. स्त॒तयेऽ
च॒मतिर्वा. १५. कामकारेण चैके. १६. उपमदं च. १७. ऊर्वे
रेतस्खु च रब्दे हि.
अचर ज्ञानस्यैव प्राधान्येन मोक्षदेतुत्वेसमथितम्‌॥
२, परामर्शाधिकरणम्‌ १४८, २५३-२७१.
[ख्‌. १८. परामदरी जैमिनिरचोदनाच्चापवदति दहि
१९. अचुष्ठेय बादरायणः साम्यश्चतेः. २०. विधिर्वा धारणवत्‌. |]
अत्र गृहस्थादययाश्रमवत्‌ सन्न्यासाश्रमस्याप्ययुष्ठेयत्वे, तत्र
अग्प्रयुद्धासनदोषाभावश्च प्रतिपादितः ॥
300 क्रियाप्तारपरिषिष्ट [अ. ३, पा. क.

३. स्तुतिमात्रााधेकरणम्‌ १५०, २७२.


[स्‌. २१. स्तुतिमाच्रसपादानादिति चेन्नापूर्वत्वात्‌.
२२. भावदराब्दाच.|
' ओभित्येतदक्षरमुद्वीथमुपासीत ओमिति युद्धायति तस्योप-
व्याख्यानम्‌ । एषां भूतानां पथिवीरसः पृथिव्या आपो रसः अपा-
मोषधघयो रसः ओषधीनां पुरूषो रसः पुरुषस्य वाग्रसः वाचः
ऋश्रसः ऋचस्सामरसः साञ्च उद्धीथो रखः। ख एषः रसानां
रसतमः परमः परार्ध्योऽष्टमो यदुद्धीथः इत्यादि वाक्यम्‌ ॥
अत्र उद्वीथादिश्रु रसतमत्वादिदष्टिर्विधीयत एव, न स्तुति-
मात्रमिति निरूपितम्‌ ॥
४, पारिषुवाधिकरणम्‌ १५०, २७३-२७४.
[सू. २३. पारि्बार्था इति चेन्न विशेषितत्वात्‌. २४. तथा
चैकवाक्यतोपवन्धात्‌,]
"प्रतर्दनो ह वै दैवोदासिः इत्या्याख्यायिकाः न पारि्रुवार्थाः,
न्तु विदयार्थाः इति निणींतम्‌॥
५. अग्नीन्धनाधेकरणम्‌ १५०, २७५-२७६.
[स्‌. २५. अत एव चाश्नीन्धघनादययनपेक्षा.|
अत्र सन्न्यासिनां कर्मानपेक्चत्व सिद्धान्तितम्‌ ॥
६. सवोपेक्षाधिकरणम्‌ १५०, २७७,
बोपे

[स्‌.*२६. सवौपेक्षा च यज्ञादिश्चतेः अश्चवत्‌.]


अच्र गृहिणां चिद्या यज्ञादिक््रसापेश्चेवेति निर्णीतम्‌ ॥
७, शमदमाद्यधिकरणम्‌ १५१, २७८-२७९.,
[सू्‌. २७. शमदमाश्चपतः स्यात्तथपि तु तद्धिघेस्तदङ्गितया
तेषामप्यवदयाचुष्ठेयत्वात्‌.]
शछ्ान्तो दान्तः उपरतः तितिष्चुः समाहितो भूत्वा आत्मन्ये-
चात्मने पदयेत्‌। श्रद्धामक्तिभ्यानयोगाद्वेदि । इत्यादि
वाक्यम्‌ ॥ ।
"छां, १-१-१. `को, २-१-१९. „ "वृ, ४४२६.
अ.३,पा.४.| अहासृल्नाणि 301
अत्र दहामादीनां तत्तदाश्चनविदहितदेहथात्रोपयुक्तेतरब्यापारो
परतिरूपतया यज्ञादिभिर्धिरोघाभावात्‌ कर्थिणामपि शम्रादि-
सम्भवः तेषां अवद्यसम्पादनीयता च निरूपिता ॥
। ¢ [*
८. सवान्नानुमलत्याधकरणम्‌ १५१, २८०२९२३.
[सू्‌. २८. सवान्नाचुमतिश्च प्राणात्यये तदशेनात्‌. २९. अवा-
धाच्च. २०. अपि च स्मर्यते. ३९१. ` शब्दश्चातोऽकामकारे.|
'नहयषाषएव विदि किञ्चनानन्नं भवति इत्यादि वाक्यम्‌ ।
अच्च प्राणविद्यानिष्स्यापि सर्बीन्नायुमतिः इतरसाधारण्येन प्राणा-
ल्य एवेति सिद्धान्तितम्‌ ॥
©
९. आश्रमकमाोधेकरणम्‌ १५२, २९४-२९६.
[सू. ३२. विहितत्वाच्चाश्रमकमपि. ३३. सदकारित्येन
च. ३४. सर्वथापि च वोभयलिङ्गात्‌. ३५. अनभिभवे च
द्रयति.]
अत्र विद्यासएधनस्तेन अङ्गित्वेन च यक्ञादिकमस्कृदेवानुष्ठेय-
मिति सिद्धान्तितम्‌ ॥
१०. अन्तराधिकरणम्‌ १५३ २९७-२९९.
[ख. ३६. अन्तरा चापि तु दष्टः. ३७. अपि च स्मर्येते.
३८. विशेषानुग्रहश्च. . ३९. अतस्त्वितरज्ञथायो लिङ्गाच.]
अच्र अश्रमानन्तरा वतैमानानां स्रातकविधुराणामपि विद्या
सम्पद्यत एव, रेकादिषु ससगवियादिदष्ेरिति सिद्धान्तितस्‌ ॥
११. तद्भताधिकरणम्‌ १५३, २९९-३०१.
[सू. ४०. तद्भतस्य तु नातद्धावः जैमिनेरपि नियमात्‌
तद्रपाभावेभ्यः. ४१. न चाधिकारिकमपि पतनाचुमानात्तदयोभात्‌.
४२. उपधूवैमपीत्येकरे भावम तनवत्तदुक्तम्‌. ४२. वदहिस्त्‌-
भयथापि स्मरेतराचाराच्.
अच ऊर्वरेतसामाश्चमं प्राप्तानां तदाश्चरमपरिव्यागो नैव शाख
समतः, तथापि नियमोह्धङ्घने तेषां शाखपयुद स्तानां विद्याधे-
कारो नास्त्येवेति निणींतम्‌ ॥
302 क्रियासारपरिशि्ट [अ, ३, पा. ४.

१२. स्वाम्यधिकरणम्‌ १५३, ३०२-२०३,


[सू. ७४. स्वामिनः फलटश्रुतेरिलयत्रयः, ४५. आल्धिज्य-
सित्यौडलोमिः तस्म हि परिरियत.]
अच्र उद्रीधाद्युपासनं ऋत्विक्ककठैकमेवेति निर्णीतम्‌ ॥
१३. सहकार्यन्तरविष्यधिकरणम्‌ १५४, ३०४,
[सू्‌. ५४६. सहकायैन्तरविधिः पक्षेण तृतीयं तद्धतो विध्या-
द्वित्‌.]
` तस्माद्राह्मणः पाण्डित्यं निर्विद्य वाव्यन तिष्ठासेत्‌, वाघ्यं
च पाण्डित्य च निर्विद्याथ सुनिः इत्यादि वाक्यम्‌ ॥
अत्र विद्यासदहकारितया मौनस्यापि विधेयत्वं सम्भवतीति
निरूपितम्‌ ॥
१४. कृत्सखभावाधिकरणम्‌ १५४, २०५.
[सू. ४७. कत्छरभावान्ञ गरृदिणोपसहारः.]
अत्र सवंषामाश्रमिणां विद्याधिक्रासोऽस्त्येवेति निरूपि-
तम्‌ ॥
१५. मोनवदाधिकरणम्‌ १५४, ३०६.
[सू्‌. ४८. मौनवदि रेषामप्युपदश्ात्‌. ४९. अनाविष्ठुर्व-
न्नन्वयात्‌ .|
° तृष्णां छित्वा हेतुजालस्य मूलं बुद्धथा सञ्चिन्त्य स्थापयित्वा
चरुद्रे। सुद्र एकत्वमाहुः। रद्र शाश्वतं वै पुराण इषमूर्जं तपसा
नियच्छत बतमेतत्पाद्युपतम्‌ इत्यादि वाक्यम्‌ ॥
अत्र पाद्युपतव्रतस्यापि मोक्षहेतुत्वं निणींतम्‌ ॥
१६. रेहिकाधिकरणम्‌ १५४, ३०६-३०७.
[सू. ५०. ेहिकमप्रस्तुतभ्रतिवन्धे तदहनात्‌.]
अत्र प्रवखक्मेभ्रतिवन्धाभावे परोपासनफलं इदेव जन्मनि
सिद्धति, तत्सद्भावे तु जन्मान्तरे इति निर्णीतम्‌ ॥
| ग्ब. इपर. उभधङ्गशिरसि, `
अ, ४.पा. १.] ब्रह्मसूत्राणि 303

१७. गुक्तिफराधिकरणम्‌ १५४, ३०७-२३१९१.


[सू्‌. ५९. एवं `मुक्तिफलानियमः तद्वस्थावध्रतेः तद्व-
स्थावधृतेः.]
अच्र कमेफलस्येव न ज्ञानोपासनफलटस्य सातिशयत्व-
नियमो ऽस्नि, बह्मस्वरूपावस्थाया एव॒ फख्त्वावध्रतेः, सर्वेषां
अपि व्रिद्य(वतां प्राप्यभूतस्य ब्रह्मसअरूपस्मेकत्वान्न स्वरूपफलयो
्वैषम्यकथापीति इति सिद्धान्तितम्‌ ॥
इति तृतीये चतुथः पादः
अध्यायश्च समाप्तः

अथ चतुथोध्याये प्रथमः पादः


१, आब्ृत्यधिकरणम्‌ १६८) १-३७,
[स्र्‌. १. आन्त्तिरसकृ पदेशात्‌. २. लिङ्गाचच.]
' ब्रह्मविदाप्नोति परम्‌। ज्ञात्वा शिव शान्तिमत्यन्तमेति
इत्यादिवाक्यम्‌ ॥ अब्रोक्तं ब्रह्मसाक्चात्कारफलकं वेदने अवधघाता-
दिवदाफलोदय आवतैनीयमेवति सिद्धान्तितम्‌ ॥
२. आत्माधिकरणम्‌ १७१, ३८-४५.
[ख्‌. ३. आत्मति तूपगच्छन्ति ्राहयन्ति च .|
उक्तं च ब्रह्मोपासनं आत्मनो जीवभावेनैव न तु तदर्थान्तरत्वे
नेति सिद्धान्तितम्‌ ॥
३. प्रतीकाधिकरणम्‌ १७२, ४६-५०,
सू. ४. न प्रतीकेन दहिसः. ५. ब्रह्मष्टिरुत्कर्षात्‌]
अच ब्रह्मदष्टयैव मनः्रभृतिकं उपास्यमिति सिद्धान्तितम्‌ ।
"तै. उ, २-२-१. 2 शेतारव. ४-१४,
304 क्रियासारपरिशिष्ट ` [अ. ४, पा. १.

४. आदित्यादेमल्यार्धेकरणम्‌ १७२, ५१.


(सू. ६. आदिव्यादिमतयश्चाङ्ग उपपत्तेः]
अन्न कमङ्गि उद्वीथादौ आदित्यादिदृष्टिरेव कायौ इति
सिद्धान्तितम्‌ ॥
५, असीनाधिकरणम्‌ १७२, ५२-५६,
ख्‌. ७. आसीनः सम्भवात्‌. <. ध्यानाच. ९. अच-
ङ्त्व चापेक्ष्य. २०. स्मरन्ति च १९. यत्रैकाग्रता तत्रा
विशेषात्‌. १८. आप्रायणात्तत्रापि हि ष्टम्‌|
विविक्तदेशे तु सुखासनस्थः
1 (6 {> क क

शुचिः समप्रीवरिरः शरीरः।


अन्त्याश्चमस्थः सकटेन्द्रियाणि
निरुद्धय भक्तथा स्वगुरं प्रणम्य ॥
. हृत्पुण्डरीकं विरज विशुद्धं
विचिन्तय मध्ये विशदं विशोकम्‌ ।
अनन्तमव्यक्तमचिन्त्यरूपं
शिवं प्रशान्तममतं ब्रह्मयोनिम्‌ ॥
तथादिमध्यान्तविदीनमेकं
विभु चेदानन्द मरूपमद्ध तम्‌ ।
उमासहाय परमेश्वरं प्रु
चिखोचने नीलकण्ठं प्रशान्तम्‌ ॥
ध्यात्वा मुनिर्गच्छति भूतयोनिं
समस्तसाक्षि तमसः परस्तात्‌ ॥
इत्यादिप्माणाचुगुण्येन उपासकस्य आसननियमोऽप्यस्त्यैवेति
सिद्धान्तितम्‌ ॥
६. तदधिगमाधिकरणम्‌ १७२, ५७,
[स्‌. १३. तदधिगम उत्तरपूर्वाधयोरच्छेषविनाशौ तद्वयप-
देशात्‌]
‡ कैवल्य. ५.
अ. ४. पा. १.] ब्रह्मसत्राणि 305

' तद्यथषीकातूकमभ्नो घों प्रदूयेत, एवं हास्य सर्वे पाप्मानः


प्रदूयन्ते । ` तद्यथा पुष्करपलाश आपो न च्छिष्यन्ते एवमेवं विदि
पापं क्म न च्छिष्यत इत्यादिवचनध्रामाण्यात्‌ , उपासने आरब्धे
तत्सामथ्यीदेव उपासकानां पूर्वोत्तराघयोः अन्छिषविनाशो भवत
एवेति सिद्धान्तितम्‌ ॥
७, इतराधेकरणम्‌ १७३, ५८-५९.
[सृ. १४. ईतरस्याप्येवमसच्छेषः पति तु.]
विदुषां पापवत्‌ पुण्यस्य(पि मोक्षविरोधित्वेन तस्याप्य-
च्छेषविनारो भवत प्वेति सिद्धान्तितम्‌ ॥
८. अनारन्धकायौधिकरणम्‌ १७३, &°
स. १५. अनारब्धक्रायं एव तु पूरं तदवधेः.
अत्र फल्दानपरचरृत्तयोः पुण्यपापयोः नोक्तो विनाशः इति
सिद्धान्तितम्‌ ॥
९. अगभिहोत्राधिकरणम्‌. १७३, ६१६३.
[सू. १६. अज्रिदोत्रादि त तत्कार्यायैव तद रेनात्‌. १५. अतोऽ-
न्यापि हयकेषामुभयोः. १८. यदेव विद्ययेति हि]
3 तमेवं वेदानुवचनेन ब्राह्मणाः विविदिषन्ति यज्ञेन दानेन
तपसानाशकेन इत्यादि प्रामाण्यात्‌ , यावच्छरीरपातं अश्चिहोत्रादि
कर्मायुष्ठेयमेवेति सिद्धान्तितम्‌ ॥

१०. मोगाधिकरणम्‌ १७४; ६४.


[खु. १९. भोगेन त्वितरे क्षपयित्वा अथ सपद्यते|
अत्र येषां प्रारन्धकमे विद्यायोनिशरीरावसानं तेषामिव
अनकदारीरानुयायिप्रारब्धानां तद्धि्यायोनिकरीरावसाने सुक्तय-
भावेऽपि धारब्धकर्मावधौ मुत्ति रवद्यं भवव्येवेति सिद्धान्तितम्‌ ॥
इति चतुथ प्रथमः पादः

1 छान्दो. ५-२४-३. छा. ४-१४-३. 3 बह. ४-४-२.


ए, 84.24. 20
306 क्रियासारपरिरिष्ट (अ. ४. षा. २.

` अथ चतुर्थं द्वितीयः पादः;


१-२ ३, वीङ्मनोऽध्यक्षाधिकरणानि १७४, ६५-७२.
[सू. १. वाङ्मनातसि ददोनात्‌ रष्दाच्च. २. अत पएव सर्वा-
ण्यनु.] [३. तन्मनः प्राण उत्तरात्‌. ] [४. सोऽध्यक्षि तदुपगमा-
दिभ्यः ५. भरतेषु तच्चरतेः ६. नैकस्मिन्‌ दरीयतो हि.]
' अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते; मनः
प्राणि प्राणस्तेजसि तेजः परस्यां देवतायाम्‌ इत्यादिवाक्यम्‌ ॥
अन्न वागादीनां इन्द्रियाणां मनसि, मनसश्च प्राणि चृत्तिखयः ;
एवे प्राणस्य जीवेन सह भूतेषु सयोगश्च शास्रसिद्धः इत्युक्तम्‌ ॥
४. आसृत्युपक्रमाधिकरणम्‌ १७५, ७२-,
[सू. ७. समाना चाखत्युपक्रमादखतत्यं चाचुपोष्य.]
अश्चिहो्रञ्योतिष्रोमादिरूपकारणविराषात्‌ तत्तत्कार्य स्वर्गे
यथा विदोषः, एवं अविदुपामपि तत्तष्टोक्तावाप्तिरूपफरखविदषात्‌
उत्क्रान्तावपि विरोषः अस्व्यतेति पूवैपक्षे, गत्युपक्रमप्रश्ति श्र॒ता-
द्विषेव फलविरषोपपत्तेः ततः प्राक उत्क्रान्तो न विशेषः कल्प-
नीयः इति सिद्धान्तितम्‌ ॥
५, तदपीत्यधिकरणम्‌ १७५, ७४-८२.
[सू. ८. तदापीतेः संसारव्यपदेशात्‌. ९. सूक्ष्मं प्रमाणतश्च
तथोपलब्धेः. १०. नोपमर्दनातः. ५१. अस्यैव चोपपत्तरूष्मा
१२. प्रतिषेधादिति चेन्न शारीरात्‌ स्पष्टो द्यकेषाम. १३. स्मयते
च].
अत्र विदुषां उत्कान्तिगव्याद्यभावपक्चः निराकृतः ॥
६. परसम्पत््याधेकरणम्‌ १७६, ८२८५.
[स्‌. १४ तानि परे तथा ह्याह. १५. अविभागो वचनात्‌]
भूतान्तरसरखष्रस्य. जीवयुक्तस्य तेजसः परस्यां देवतायां
उपादानभूतायामपि न स्वरूपल्यः, किन्तु अभ्रिभागमात्रमिति
सिद्धान्तितम्‌ ॥
। छान्दो. ६-७-&
अ, ४,१ा. ३.] बरह्मत्राणि 301¶

७, तदोकोग्राधिकरणम्‌ १७६, ८६-८८.,


[स्‌. १६. तदोकोऽग्रज्वलनं तत्प्रकारितद्वारो विघासाम-
श्यात्‌ तच्छेषगव्यनुस्मरति योगाच हार्द्ायगृदीतः शताघकया)].
अत्र विदुषां मूधन्यनाङ्या उत्क्रान्तिः सयुक्तिकं साधिता॥
८. रर्म्यनुसायेधिकरणम्‌ १७६, ८९-९१,
[सू. १७. रदम्यनुसखारी. १८. ैक्चे नेति चेन्न सम्बन्धस्य
यावदेहभावित्वात्‌ दशयति च.|
दिवा रात्रौ बा उत्क्रान्तो विद्धान्‌ रदम्यनुखासी ऊर्ध्वं गच्छल्ये
बेल्यंशः सिद्धान्तितः ॥
९. दक्षिणायनाधिकरणम्‌ १७७, ९२-९३.
।खु. १९. अतश्चायनेऽपि दक्षिण. २०. योगिनः प्रतिस्म्यत
स्मातं चेते].
अन्न दृक्षिणायनस्रतस्यापि विदुषः बह्मप्रासिरस्त्येवेति सिद्धा-
न्तितम्‌ ॥
इति चतुर्थं द्वितीयः पादः

अथ चतुर्थे ठर्तीयः पादः


१, अ्चिराद्यधिकरणम्‌ १७९, ११९.
[ख्‌. १. अर्चिरादिना तत्प्राथितेः]
अत्र॒ घिदुषः अचिरादिमागैणेव ब्रह्मप्रात्तिः इति निर्णी
तम्‌ ॥
२, वाय्रधिकरणम्‌ १७९, १२०
[सृ. २. वायुमब्दाद्विदषविाषाभ्याम्‌.]
। तेऽार्चेषमभिसम्भवन्तय्चिषोऽहरह आपूयैमाणपक्षमापृथ-
माणपक्षाद्यान्‌ षड्द ङ्ङति मासांस्तान्‌ मासेभ्यः सवत्सरं सेवत्सरा
' छान्दो. ५-१०-१.
20*
308 क्रियासारपरिशिष्ट [अ. ४. पा. ३.
दादित्यं आदिव्या्न्द्रमघं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स
एनान्‌ ब्रह्म गमयति ॥ ' यद्‌ वै पुरुषोऽस्माछ्लोकात्‌ त्रेति स वायु-
` मागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खेतन स
ऊर्ध्व आक्रमते स आदित्यमागच्छति इत्यादिवाक्यं विषयः ॥
अर अर्चिरादिरूपक्रमिकातिवादिकगणेषु सवत्सरादित्ययोः
मध्ये वायुर्निवेद्यः इति सिद्धान्तितम्‌ ॥
३. तदिदाधिकरणम्‌ १७९, १२९१.
[सू. ३. तरितो ऽधिवरुणः सम्बन्धात्‌]
स्र पतं देवयाने पन्थानमापद्य अश्चिखोकमागच्छति स
वायुटखोकं स इन्द्रखोकं स प्रजापतिलोकं स ब्रह्मखोकम्‌ इत्यादि
वाक्यम्‌ ॥ अत्र विद्यः उपरि बद्णादीनां निवेराक्रमः
निरूपितः ॥
४. -आतिवाहिकाधिकरणम्‌ १७९, १२२-१२३.
सू. ४. आतिवादिकास्तलिङ्गात्‌. ५. वरैदयतेनैव ततस्त-
च्छतः|.
` अत्र आश्चरादयो मार्गाभिमानिनः विदुषां गमाथेतारः देवता-
विषा एवेति सिद्धान्तितम्‌ ॥
५. कार्याधिकरणम्‌ १८०, १२४-१३२.
[सू. ६ कार्यं बादरिः अस्य गत्युपपत्तेः. ७. विरषितत्वाचच.
<. सामीप्य।त्तु तद्धचपदेशः. २. कायीत्यये तदध्यन्नेण सहातः
परमभिधानात्‌. २०. स्तेश्च. ११. पर जैमिनिः मुख्यत्वात्‌.
१२. दहनाच्च. १३. न च काये प्रत्यभिसन्धिः. १४. अप्रती-
कालम्बनान्नयतीति वाद्रायण उभयथा च दोषात्‌ तत्करतुश्च.
१५. विप्र च दरोयति.]
अच्च अप्रतीकालम्बनानां रिवपदप्रा्िः निरूपिता ॥
इति चतुथं तृतीयः पादः

' बह. ५-१०-१. -को. त. १-३.


अ. ४. पा, ४] त्रह्मसू्चाणि 309

अथ चतुर्थ चतथः पादः


१, सम्पद्याविभौवाधिकरणम्‌ १८१, १३३-१३७.
[स्‌. १. सम्पद्याविर्भावः स्वेन शब्दात्‌. २. मुक्तः प्रतिज्ञा
नात्‌. २. आत्मा प्रकरणात्‌]
अन्न स्वाभाविकमेव मुक्तस्य स्वरूपं चिदानन्दघनं सर्व॑ज्ञ-
त्वादिविशिष्टमाविभभैवतीति सिद्धान्तितम्‌ ॥
२, अविभागाधिकरणम्‌ १८१, १३८.
| [सू. ४. अविभागेन दष्टत्वात्‌.|
मुक्त आत्मा सादृश्यात्‌ ब्रह्मस्वरूपाविभागेन स्वस्वरूपमनु-
भवतीत्युक्तम ॥
३. ब्राह्माधिकरणम्‌ १८१, १३८-१४१,
[सू. ५. ब्राह्ण जेमिनिरुपन्यासादिभ्यः. ६. चिति तन्मात्रेण
तदात्मकल्वादिव्यौहलोमिः. ७. एवमयप्युपन्यासात्‌ पू्वेभावाद-
विरोध वाद्रायणः].
अत्र जीवस्य अपहनपाप्मत्वादिगुणन्न्देनाचिभावः स्व-
प्रकाशाचिन्मात्ररूपेणाविमावश्चेति दविविधमपि रूपे श्चुतिप्रतिपन्नं
अप्रल्याख्येयमेवेति सिद्धान्तितम्‌ ॥
४. सङ्करपाधिकरणम्‌ १८१, १४१-१४२.
[सृ. ८. सङ्कल्पादेव तच्छतः. ९. अत एव चानन्याधि-
पतिः.
अत्र मुक्तानां सत्यसङ्कव्पत्वमपि निवधमित्यु पादितम्‌ ॥
५, अभावाधिकरणम्‌ १८१, १४२-१४६.
[खू्‌. १०. अभावे वादरिराह येवम्‌. ६१. भाव जेमिनि-
र्विकल्पामननात्‌. १२. द्वादशशषाहवदुभयदिघ बाद्रायणोऽतः.
१३. तन्वभावे सन्ध्यवदुपपत्तेः. १४. भावे जाग्रद्वत्‌]
सर्वज्ञाः सर्वैगाः शुद्धाः परिपूर्णः स्वभावतः।
310 क्रिधाह्लारषरिदिष्ट [अ, ४.षा. ४

शिवतुल्यवलोपेताः परमेश्वयैसयुताः।
सदेहाश्च विदेहाश्च भवन्त्यात्मेच्छया पुनः.
इत्यादिप्रामाण्यात्‌ मुक्तानां स्तरेच्छानुसरेण सदेहत्ये विदेहत्वं
चेत्युभयमपि उपपन्नं भवतीति सिद्धान्तितम्‌ ॥

६. प्रदीपवदविश्चाधिकरणम्‌ १८२, १४६-१५१.


[स्‌. १५. प्ररीपवद्‌ वेशः तथा टि दशयति. १६. स्वाप्य-
यसंपस्योरन्यतरपक्षमाविष्कृतं दि .]
“स नो बन्धुजेनिता सविधाता धामानि वेदमुवनानि विश्वा ।
य देवा अग्ृतमानशानास्ठृतीये धामान्यभ्यैरयन्त । परि यावापृ-
थिवी यन्ति सद्यः परिलोकान्‌ परिदिशः परिखवः। ऋतस्य तन्तुं
विततं विचित्य तदपदयत्तदभवत्प्रजाखु '' इत्यादि प्रामाण्यात्‌ मुक्तः
स्वीयधमेन्ञानवि कासेन युगपदेव अनेकशरीरपरित्रहसमथों भवत्ये
वेति सिद्धान्तितम्‌ ॥
७. जगद्वयापाराधिकरणम्‌ १८२, १५१-१५८.
[सृ. १७. जगद्धयापारवज्ं भ्रकरणादसन्निहितत्वाचच.
१८. प्रत्यक्षोपदेरादिति चेन्नाधिकारिकमण्डलस्थोक्तेः.
१९. विकारावर्ति च तथा हि स्थितिमाह. २०. दरयतश्चेवे
प्रत्यक्षानुमाने. २९१. भोगमात्रसाम्यलिङ्गाच.|
अचर मुक्तस्य परमेश्वरपरमसाम्येऽपि भोगवस्तुविषये
जगत्खष्टथादिव्यापारवजमेव स्वातन््रथमिदययमंश्ः सिद्धा-
न्तितः ॥
८, अनावृत्याधेकरणम्‌ १८२, १५९-१६०.
[सू. २२. अनाचरत्तिः शब्दादना्ात्तदशब्दात्‌.|
३५८ स खल्वेवं वतेयन्‌ यावदायुषं ब्रह्मलोकमभिसम्पदयते न च
पुनरावतैते न च पुनरावतेते ”› इत्यादिश्चुलयजुसारेण ;
+^ दिनरृत्कोटि सङ्काशं स्थानमाद्मुमापतेः।
' पौराणिकी फणितिः ° महाना, २-५. उछान्दो, ८-१५-१,
+ पुराणश्छोकाः
शाखाथ सङ्गः 311

सवैकामसमायुक्तं विशुद्धं निव्यमक्चयम्‌ ॥


सम्प्राप्य तत्पदं दिव्यं समस्तङ्केदावार्जिताः।
सवज्ञाः सर्वेगाः शुद्धाः परिपूर्णा भवन्ति च ॥
विश्युद्धकायकरणाः परमैश्वर्यसयुताः।
सदेहाश्च विदेहाश्च भवन्त्यात्मेच्छया पुनः ॥
ये सम्धाप्ताः परं स्थानं ज्ञानयोगरताः नराः।
न तेषां पुनरावृत्तिः घोरे ससारमण्डट ॥ `"
इत्याद्य पबृहणप्रामाण्याच, सर्वज्ञस्य सर्वशक्तेः सरवश्वयै सम्पन्नस्य
सर्वानु्राहकस्य सर्वकर्मसमाराध्यस्य निरस्तसमस्तदोषकलङ्कस्य
निरतिशयमङ्गलगुणरत्नाकरस्य विरूपाक्षस्य उमापत्खोकं निरवधि
कानन्दप्रकाशं नित्यमक्षयं अभिसम्पन्नाः, प्रकाद्ावपुषः सर्वज्ञाः
सर्वगताः शान्ताः नित्यपरमैश्वर्याघाराः निःरेषावगकितमला-
वरणाः तस्मिन्‌ परमाकाशटक्षण स्वाभिमतानि धामानि प्राप्य
स्वेच्छोपगतसकलकामाः तेन सह सवत्र सदा विद्योतन्ते, नैव पुनः
ससारमापद्यन्त ईत्ययमंशः सविस्तरं निरूपितः ॥
इति चतुथं चतुथः पादः । अध्यायश्च समाप्तः।
इति विषयवाक्याधिकर णाथसङ्गहसहितानि ब्रह्मसूत्राणि च समाप्तानि ॥

अथ शास्दिकाध्यायपादाथौनां सङ्गः.
तदेवं समग्रं व्याससूत्र अध्यायचतुश्टयारमकं वेदान्तभागग्रतिपायन्रह्य-
विचारपरिपृणमिति सिद्धम्‌ ॥
तत्र॒ आचेनाध्यायद्धयेन चेतनाचेतनविलक्षणस्य निसिरजगदेक-
कारणस्य परब्रह्मणः स्वरूपं सम्ययुपपादितम्‌ । +
द्वितीयेनाध्यायद्धयेन तादश्रह्मप्ाप्तयुपायभूतोपा पननिरूपणपूर्वकं
तसप्रासिभ्रकारः उपपादितः इति द्विकाथेसङ्गहः ॥
तन्न प्रथमेनाध्यायेन सर्वेषां वेदान्तवाक्यानां तदृनुगुणानां स्दलयादीनां
च परे ब्रह्मणि दिवे तात्पर्येण समन्वयः अभिहितः ।
31: क्रियासारपरिशिष्टे

द्वितीयेनाध्यायेन तस्य समन्वयस्य वेदान्तविरुदैः स्तितर्कादिभिः


विरोधः निपुणतरं परिहृतः ।
तृतीयेनाध्यायेन उपासकोपास्योपासनमेदाश्रमध्मादयः विचारिताः ।
चतु्ैनाभ्यायेन उपासकपरब्रहमप्राधिरूपं फलं, तत्तसप्रकारादि निरूपण-
पुरःसरं निरूपितमित्यध्यायार्थसङ्गहः ॥
अथ पादार्थेसङ्गहः ;--तच्र प्रथमे प्रथमे स्पष्टिङ्गकानां ‹ तदैक्षत "
इत्यादिवाक्यानां ब्रह्मणि समन्वयः प्रतिपादितः ।
प्रथमद्धितीये “ मनोमयः प्राणशरीरः ` इत्यादीनां अनतिस्पष्टलिङ्गकानां
वाक्यानां ब्रह्मणि समन्वयः ।
प्रथमतुतीये “ यस्मिन्‌ यौः › इत्यादीनां स्पषास्पष्टलिङ्गकानां वाक्यानां
ब्रह्मणि समन्वयः ।
प्रथमचतु्थं ‹ अजामेकां ' इव्यादीनां अस्प्टलिङ्गकानां वाक्यानां ब्रह्मणि
समन्वयः प्रतिपादितः ॥
द्वितीये . प्रथमे उक्बरद्यकारणवादसमन्वयस्य सांख्यादितक॑विरोधः
परिहृतः ।
दवितीयद्धितीये प्रधानकारणवादादिषु तक॑विरोधः प्रदुक्षितः ।
द्वितीयतृतीये भूतसूष्टयवान्तरविरोधपरिहारपूैकं जीवनित्यत्वादिकं
निरूपितम्‌ ।
द्वितीयच
तुथ प्राणेन्दियाणां स्वरूपनिरूपणं, तेषां बरह्मणः सकाशा-
दुत्पत्तिनिरूपणं, सर्वेषां नामरूपन्याकरणनिरूपणं च कृतम्‌ ॥
ततीये प्रथमे नित्य्वादियुक्तस्य जीवस्य गव्यागत्यादिः ।
तृतीयद्धितीये ओीवावस्थादयः, उपास्यस्वरूपं च ।
कतीयतृतीये उपासनविदोषाणां गुणोपसंहारः ।
तृतीयच
तुथ विद्यासहकार्याश्रमधर्मादयः ॥
चतुथ भ्रथमे उपासनप्रकाराः।
चतुथद्धितीये उपासकस्योस्करान्विदज्ञाः ।
चतुथतुतीये भविरादिगतयः।
चतुर्थचतुथै ब्रहमपरा्तानां स्वरूपाविर्भावपरकारशरस्येते अर्थाः कमात्‌
निरूपिताः ।
इति शाखद्धिकाध्यायपादायौनां सङ्गः
क्रियास्षारे उपदेश चतुष्टये प्रमाणत्वेन उपन्यस्तानां ग्रन्थान्तरस्थ
वाक्यानां आकरनिरदेशसदिता अकारादि सूचनी.

प्रमाणानि आकरः

अंशो नाना (ज. ख्‌. २-३-४२) 23 23
54 24
111 19
$ “ण
अच्चिमीढे (जट. स. १-१-१९) 234 14
अच्चिहोजादि तु (त्र. सू ४-१-१६) 236
287
अञ्नीषोमीयं पद्युम्‌ (ते. स. ६-१-१९-६) 233
अभ्चेरिव विष्फुलिङ्गाः (मै. च. ६-२-६) 19¶
अङ्गानि वेदाश्चत्वारः (वि. पु. ६-५-२७)
अङ्कष्टमा्ः पुरुष; (क. उ. २-१-१२) 110 ।~#

^
«प
॥~
©

अचिन्त्याः खलु ये , 203


अणुः पन्थाः विततः (ब. उ. ४-४-८) 244 ५५

अणोरणीयान्‌ (क. उ. १-२-२०) 205 (>


°
।+

अण्व्य इवेमाधानाः (छां. उ. ६-१२-१) 2:29


अत ऊर्ध्वं विमोक्षाय (बृ. उ. ४-३-१४) 228 22
अत एव चा्नीन्धना (त्र. सू. ३-४-२५) 234 12
अत एव चानन्या (न. सू. ४-४५-९) 248 16
अत एव चोपमा (ब्र. सू. ३-२-१८) 204 23
अतो वै खलु (छां. ५-१०-६) 126 19
अच्रैव मा भगवान्‌ (बृ. उ. ४-५-१४) 220 16
अचर ब्रह्म समश्रुते (बर. उ. ४-४-७) 244
अन्नेैव समवनीयन्ते (ब्रू. उ. २-२-११) 242 12
313
314 क्रियासारपरिरिष्ट
प्रमाणानि आकरः
अथ खदु क्रतुमयः (छं. ३-१४-१) 247
अथ मर्व्योऽश्ृतो भवति (वृ. उ ४-४७-७) 240
अथ य इहात्मानं (छां. उ. ८-१-६) 236
239
अथ.य एतौ पन्थानौ (ब्र ६-२-१६) , 246
११ 9) 24¶
अथ यदिदमस्मिन्‌ (छा० <-१-१) 231
अथ योऽन्यां देवतां (व. उ. १-४-१०) 172
अथ यो वेदेदं (छां. उ. ८-१२-४) 110
अथाकामयमानः (वृ. उ. ४-४-६६) 239
अथात आद्रो नेति (बर. उ. २-३-६) 215
अथातो ब्रह्मजिज्ञासा (त्र. स. १-१-६१) 23 21
११ 3 9 20
। 39 3१ 196 20
अथेतयोः पथोः (छां. उ. ५-१०-८) 145
99 3) 246 16
24¶
अथोत्तरेण (प्र. उ. १-१०) 34 18
235 19
अद दयत्वादे गुणकः (ज्र. सू. १-२-२९) 208 15
अधिकंतुमेद ( , २-१-२१) 199 18
206 11
अधिकोपदेश्ा (र. स॒. २३-४-८) 206 11
अधिदेवतम्‌ (व. उ. ५-५-२३) (छां. २-१८-१) 139 17
अधील्याचा्यैकुलतः (छां. उ. ८-१५-१) 147
अध्यात्मम्‌ (छां. उ. ३-` <-१) , 139 ५६
अनन्यविषयं (याज्ञ. यतिध-१११) 131 11
अनवस्थितेरस (ब्र. सू. १-२-१७) 206
अनारन्धकायं (ब्र. सू. ४-१-१५) 286
अनाचरत्तिः ब्दात्‌ (ब्र. सू. ४-४-२२) 170
प्रमाणानामकारादिसूचनौ 315
प्रमाणानि अकारः
अनियमः सर्वेषां (त्रः सू . ३-३-३२) 231 +~

अनुज्ञापरिहारो ८, २-३-४७) 52
अनुपपत्तेस्तु ( ,›, १-२-३) 206 <>
©
¢(3
अयुविनदयति (वृ. उ. २-४-१२) 220 21
अन्तर्याम्यधि त्र. सू. १-२-१८) 206 19
अन्तस्तद्धमों ( , १-१-२१)
अन्धं तमः प्रविशन्ति (ई. उ. ९) 245 13
अन्नात्प्राणो मनः (मु. उ. १-१-८) 109
अन्यदेव तद्धि (के. उ. १-२) 207 18
अन्यभावव्या (ज्र. सू. १-३-११) 217 10
अन्याथश्च (ब्र. सू. १-३-२०) 206 10
अन्योऽन्तर आत्मा (तै. उ. २-५) 28
29 , 9 29
1171 {>
अन्योऽसावन्योऽदहं (वु. उ. १-४-६०) ५.0 £छर ~
अन्तवेदिश्च (म. ना. उ. १-६) 170 ९०
अपाणिपादः (व. उ. ३-१९) 14
अपि चेवमेके (त्र. सू. ३-२-१३)
अप्रतीकाटम्बनान्नयति (,, ४-३-१५) 10
अप्राणो ह्यमनाः (सु. २-१-२)
अप्राप्य मनसा सह (तै. उ. २.९) 210
अभाव भादरिः (ज. सू. ४-४-१०) 248
अमृतम्‌ (वृ. उ. २-३-३६) 107
अस्नृतत्वे चानुपोष्य (र. सू. २-२-७) 240
243
अग्रृतस्थैष सितुः (स॒. उ. २-२-५)
अम्बुवद्ग्रहणात्‌ (र. सू. ३-२-१९) 2085
अय पय गतौ (घा. पा. भ्वा. ४७४६) 246
अरूपवदेव हि (व्र. ख्‌. ३-२-१४) 282
अर्चिरादिना (, ४-३-१) 246
816 क्रियासारपरिशिषट
भ्रमाणानि आकरः
अभभकाकस्त्वात्‌ (त्र. सू. १-२-७) 206
अवस्थितिवैदोष्या ( ,, २-३-२५) 246
अत्रिभागो वचनात्‌ ८ , ५-२-१५) 221
११ ( १9 99 ) 248
अविरोधश्चन्दनवत्‌ ( ,, २-३-२४) 425
अव्यक्तोऽये (गी. २.२५) 132 >=च0
॥>
&
४3
@
«4
अशाब्द मस्परोम्‌ (क. उ. १-३-१५) 932
अदमादि वच्च (व्र. सू. २-१-२२) 199 <
"+>
अश्व ईव रोमाणि (छां. उ. ८-१३-१) 1.40 ।>
+~
।-
असङ्गकामरब्दयोः (बु. वा. आ. ४-३-१२) 230
असङ्गत्वादकतंति (वृ. वा. ४-३-१२) 930
असङ्गो ह्ययं (वृ. उ. ४-३-१५) 114
1123 }-~+#
°
@>
€॥~

228
249
असन्नेव स भवति (तै. उ. २-६) 211
असावादित्यो (सूर्यो. ५) 60
असौ वा आदित्यो (छां. उ. ३-१-६१) 209
असौ वाव लोकः ( , ५-४-९१) 144
अस्तीत्येबोपलब्धव्यः (क. उ. २-३-१३) 211
अस्य सौम्य (छां. उ. ६-८-द) 174
अस्यैव चोपपत्तः (ज. स्‌. ४-२-११) 241
अहं ब्रह्मास्मि (वृ. उ. १-४-१०) 179
अहमेकः प्रथमे (अ-शिरः. ९) 180
अदिकुण्डलवत्‌ (त्र. सू. २-२-२६) 53


आकादावत्‌ स्वगतं (शां. उ. २-१-३२) 107 16
आचारहीनं (भ. सं उ. ४-१) 148 17
आचायैवान्‌ पुरुषो वेद्‌ (छां. उ. ६-१४-२) 240
प्रमाणानां मकारादिसूचनी

प्रमाणानि आकरः
आचायपदिव विद्या -~( छं. उ. ४-९-३)
आत्मरृतेः (त्र. सू. १-७-२६)
आत्मनि चैवम्‌ ( , २-१-२७)
3) 39
आदित्ये (ल्मनैवाये (वु. उ. ४-२३-२)
आत्मलिङ्गाय नमः (म. ना. उ. ३७)
3 (म. ना. उ. ३७)
आत्मानन्दमयः (तै. उ. २-५)
आत्मानं रथिनं (क. उ. १-३-३२)
92 99
आत्मा ब्रह्म (नू. उ. ९-९.)
आत्माय नमः म. ना. उ. १-२३७)
92 >
आत्मा वा अरे द्रष्रव्यः (वृ. उ. २-४७-५)
आत्मा वा इदम्‌ (पि. उ. १-१.१)
आत्मा सर्वान्तरः (नू. उ. ७-२)
आत्मति तूपगच्छन्ति (ब्र. सू. ४-१-३)
आत्मत्येवमुपासीत (वृ. उ. १-९-७)
अल्मेन्द्रियमनो (क. उ. १-३-४)
आत्मेत्येवोपासीत (वृ. उ. १-४-७)
आनन्दं ब्रह्मणो (तै. उ. २-४)
9) 9)

११ +,

आनन्दयाति (ते. उ. २-७)


आनन्दमयोऽभ्यासात्‌ (ब. स. १-१-१३)
आनन्दादयः प्रधानस्य ,; ३-३-११)
आयुमानिकमप्येकेषाम्‌ ,, १-४-९१)
आभ्नोतिस्याराज्यम्‌ (तै. उ. १-द)
आस्नायस्य क्रियार्थं (पू. मी. सू. १-२-१)
आराग्रमात्रो ह्यव (प)रः (श्वे. उ. ५-८)
318 क्रियाप्तारपरिरिष्ट
प्रमाणानि आकरः पु. १,
आलोमभ्यः (छ. उ. ८-१-१९) 114 19
आहवनीये जुहोति (ते. स. ६-२३-२) 233
आहार्युद्धौ सत्वश्ुद्धिः (छां. उ. ७-२६-२) 152 8

द्‌
इतरपरामर्शात्‌ (ब्र. सू. १-३ १८) 206
इतरव्यपदेशात्‌ ( ,, २-१-२०) 56
199 19
इतरेषां चानुपर्ब्धः ( , २-९१-२) 64 11
इति जु कामयमानः (बु. उ. ४-४-६) 239 23
241
इति त्रिशङ्को्वेदायुवचनम्‌ (तै. उ. ११०) 284
इदे सव यदयम्‌ (वु उ. २-४-६) 214
इन्द्रियेभ्यः परा यथाः (क. उ. १-२-१०) 188
201
इण गतौ (धात्‌. अदा. १०४५) 246
इयदामननात्‌ (ब्र. सृ. ३-३-३४) 231
इ्टापृतं (छां. उ. ५-१०-३) 125

दश्षति कर्मं (न. सू. १-३-१२) 206


` ईश्षतेनीशब्दम्‌ (, १-१९-५) 208
५5:

उत तमादेशम्‌ (छां. उ. ६-१-२) 200 16
उस्करान्तिगव्यागतीनाम्‌ (र. ख्‌. २-३-२०) 224 12
224 22
उत्तराच्चेदाविभरैत (त्र. सू. १-३.१९) 206
उपपत्तेः ( » ३-१-२२) 58 10
उपपूर्वमपीत्येके ( >» ३-५-४२) 258. रै
्रमाणांनामकारादिसूचनौ
प्रमाणानि - आकरः
उपासीत (छां. उ. १-१-९१) 137
उभयव्यपदेशात्‌ (ब्र. सू. ३-२-२६)
19¶
417
उमासहायम्‌ (कै. उ. ७) 79

उद्धैममी मुक्ताः 240

ऋण्वेदोऽथ (वु. उ. २-४-१०) `
ऋतं पिबन्तौ (क. उ. १-३-२१)


एक पव हि भतात्मा (या. स्ख. भ्रा. १४४)
एकधा भवति (छां. ७ २६-२)
११ ११

पकमेवाद्धितीयम्‌ (छां. उ. ६-२-१)


पएकोऽणुरात्मा (या. भ्रा. १४४)
एतस्य वै सोम्यैषः (छां. उ. ६-१२-२)
एवमप्युपन्यासात्‌ (त्र. सू. ४-४६-७)
एवमरवेष सम्प्रसादः (छां. उ. ८-१२-३)
एष आत्मा (नू. उ. ९-१)
एष देवपथः (छां. उ. ४-१५-५)
एष सम्प्रसादः (छां. उ. ८-२३-४)
पष दयवानन्दयाति (ते. उ.)
एषोऽणुरात्मा (मु. उ. ३-१-९)
चे
फेतदात्म्यमिदं सर्वम्‌ (छां. उ. ६-८-७9) 58
3१ १ 133
320 क्रियासारपरिशिषटे
प्रमाणानि आकरः

एेतदात्म्यम्‌ (छां. उ. ६-८-७9) 200 1¶


१ 9) 219 13

ओङ्कारश्चाथशब्दश्च (वृहन्न रदीये पू. ५१.१०) 15 21

कतौ शास्रार्थवत्वात्‌ (त्र. ख्‌. २-३-३३) 227


288
कर्मकवव्य पदेशा (ब्र. सू. १-२४) 206
कल्पनोपदेशाच्च ( , १-४-१०) 60
/ 99 १ 202 @
~
£
॥~

कामाच्च नानुमाना( ,; १-१-१९) 280 15


कामादितर्रः ( ,, ३-३-३८) 281
कुर्वन्नेवेह (ई. उ. २) 147 18
कृत्छध्रसक्तिः (र. सू. २-१-२५) 202 18
„११ 9) 60 29
कृष्ण तदन्नस्य (छा. ६-४-९१) 108 20
कृष्णल श्रपयेत्‌ 58
११9 198 17
क्षरः सवौणि भ्रतानि (गी. १५-१६) 65 14
क्षीयन्ते चास्य (मु. उ. २२-८) 178 15

1
खच्वेषां त्रीण्येव (छां. ६-२३-१) ॥) 125 %2

गुणाद्धा लोकवत्‌ (व्र. सू. २-३-२६) 225 12


गुहां प्रविष्टाबात्मानो (र. सू. १-२-११) 205 15
9) ) 21
भरमाणानामेकरारादिसूचनी 321

प्रमाणानि आकरः पु. प.


गोणश्चन्नात्मराब्दात्‌ ( . ., १-१-६) .... 208 15
ग्रहं समां (पू. मी. ग्रहस. अधि.) ... 91 `6

चितः (पा. सू. ६-१-१६२) .... 219 9
१ 9 , 234 5
चिति तन्मात्रेण (ब्र.सू. ४-४-६) ... 247 25

जगद्धधापारवजजम्‌ (ब्र ७-७-१७) „.. 207 8
जन्माद्यस्य यतः ( , १-१-२) .... 207 5
9 त । ० 26 16
जप्यनेव तु (म. स्म. २--७) ... 159 5
जायस्व च्रियस्वेति (छां. ५-१०-८) ... 125 15
जीञमुख्यप्राण त्र. स्‌. १-६-३२) ५. -99. 18
२५ वा .... 406 1
जीवापेतं वाव किलेदम्‌ (छां. ६-११-२) । ,... 242 6
ज्ञोऽत एव (ज. सू. २-३-१९) .... ‰24 11
ज्योतिरादिवत्‌ (ब्र. सर. २-३-५७) ... 5 9
ज्यातिरुपक्रमात्‌ (च. सू. १-६४-९) .. 209 1
ज्योतिश्चरणाभिधानात्‌ (ब्र.सू. १-१-२५) ~~ 5] 28
9 ध +. 110... 4
ज्वललिङ्गाय नमः (म. ना. उ. ३७) ~ - 10 9
ज्वलाय नमः 9 =+. 140 ॐ

3
टुओश्वि गतिवृद्धशधोः (धा. पा.भ्वा. १०१०) .... 242 17

तं यथायथोपासते (मुद्ध २-३) „„ 180 2
ते विद्याकमेणी (बृ. उ. ४-४-२) । ~» 988 -14
ए, 844 21
222 क्रियसिरपरिशिथे

प्रमाणानि आकरः

ते विद्याकर्मणी (बर. उ. ४-४-२) 24] 18


ततस्तु तं पयति (मु. ३-१-८) 133
तत्त॒ समन्वयात्‌ (ब्र. सू. १-१-४) 23 22
201 22
तत्तेज रेक्षत (छां. उ. ६-२-३) 4 24
तत्तजोऽखूजत प 2:23 24
तच्वमस्ि (छां. ६-९-४ ; ६-८-७9) 14
2) 9 56
58
142
172 "<
८८

>>
£

199
198
तत्स्वाभाग्यापत्तिः (ब्र. सू. ३-१-२२) 58
"=+ 10
तत्खष्ा (ते. उ. २-द) 133
तथाक्षरात्‌ (मु. उ. १-१-७५) 109
तथा चेकवाक्यो (त्र. सू. ३-४-२४) 208
तथापीतेः ससार ( ›» ४-२-८) 2:0
तथा विदान्‌ (मु. ३-१-३) 183
तथा हि दीयति (ब्र. सू. ४-४-१५) ` 5४
तदधिगम उत्तर , ४-१-१३) 235
तदधीनत्वादर्थवत्‌ › १-४-२३) 201
तद्नन्यत्वमारम्भण > २-१-१४) 54 23
198 11
219 1४
213 20
तदप्येष छोको भवतिं (तै. उ. २-१-१) 209 25
तदभावो नाडीषु (ब्र. सू. ३-२-७) 221 ५8.
तदात्मानं स्वयमकुरुत (तै. उ. २-७) 212 10
प्रमाणीनामेकारादि
चनी 4

प्रमाणानि आकरः
तदैश्चत बहुस्याम्‌ (छां ‡ उ. ६-२-३२) 23 10
9 ११ 133 16
तदोकोत्रज्वलनम्‌ त्र. सू. ७-२-१६) 241 1¶
तद्ुणसारत्वात्‌ ( :' २-२-२९) 224 68
225 ‰2
233 24
तद्य इत्थ विदुः (छां. ऊ. ५-१०-१) 141 24
तद्यथा अहिनिष्वैयिनी (बु. उ. ४-४-७) 244
तद्यथा रथस्यारेषु (कौ. उ. ३-८) 221
तद्यथेह कर्मचितः (छो. उ. ८-१-६) 228
239
तद्वक्तारम्‌ (तै. उ १-१३) 210
तद्विज्ञानाथम्‌ (म. उ १-२-१२) 251
तन्माम्‌ (तै. उ. १-२३) 210
तपसा चीयते (मु. उ. १-१-८) 109
तमुत्करामन्तम्‌ (बृ. उ. ४-४-२९) 119
तमेतं वेदाचुवचनेन ( » ४-४-२२) 237
तमेव धीरो विज्ञाय ( › ४-४-८१) 254
तमेव भान्तमनु (क. उ. २-२-१५) 133
तमेव विदित्वातिषव्युम्‌ (भ्व. उ. ६-८) 246
तमेवे विद्वान्‌ (नै. आ ३-६९-३) ` 246
तमेवे वेदाजुवचनेन (वृ. उ. ४-४-२२) 174
234
तयोरन्यः पिप्पलम्‌ (मु. उ. ३-१-१९). 116
तयोध्वमायन्‌ (छां. उ. <८-६-६) 241
244
183
175
तरति शोक माः्मवित्‌ (छां. उ. ७-६१-३) 148
9) 23 168
21*
324 कियाक्षारपरिशिष्टे .
प्रमाणानि आकरः
तस्माद्वा एतस्मात्‌ (तै. उ. २-५) 29
3) (० २-१-९१) 211 641
1] ( 9) २-१-१) 212 13
तस्माह्लोकात्पुनरेति (वु. उ. ४-४-६) 4241 24
तरिमच्छङ्कमुत नीटे ( » ४-४-९) 244 24
तस्य तावदेव (छं. ६-१४-२) 178 19
188
तस्य हैतस्य (वृ. उ. ४-४-२) 176 16
, तस्यैतस्य तदेव (छां. १-७-५) 1४9 18
तस्यैव विदुषः (म ना. उ. ५२) 140
ताभिः प्रयवस्प्य (बृ. उ. २-१-१९) 129
तायो वेद (तै. उ. १-५) 410 18
तूवरमालभेत (तै स. २. का.) 288 10
तेजस्त्वात्‌ (्र. सू. ३-२-२७) 53
ते ब्रह्मलोके (म.ना. उ. २४) 180 10
तौ ह सुकं पुरुषं (कौ. उ. ४-१-८) ">. * 91 2
त्वं न उद्वायेति (बु. १-३-२) 148

द्‌
दहरं पुण्डरीकं (छां. उ. ८-१-९१) {9
दिव्यो मूर्तः (मु. उ. २-१-२) 365
[दुनिस्सृतिः) (छां. उ. ५-१०-६) 146
देवो भूत्वा (ब्र उ. ४-१-२) 245
देहसम्बन्धात्‌ (र, सू. २-३-४७) 53
देहात्मश्क्तिम्‌ (श्वे. उ. ६-३) 60
202
दभ्वाद्यायथतनम्‌ (र. सू. १-२३-१) 208
द्रष्टा श्रोता तथा (प. . उ. ४-९) 110
द्वाद शाहवदुभय (ज. सू. ४-४-१२) 449
प्रमाणानामकारादिसुचनी 445

प्रमाणानि आकरः पु. प.


द्धा सुपणा (श्वे. उ. ५-६) 142 14
281 16
दधे वाव ब्रह्मणः (मैत्रा. ६-१५) „... 216 21

धर्मस्कन्धाः (छां. उ. २-२३-१) 148


ध्यायतीव ( › ७-६-१९) 173
ध्यायीतेश्ानम्‌ (अ. शिखा. २) 168
ध्येय आत्मा स्थिरः (या. स्मर.) 131

न कमणा न अजया (म.ना. उ. ८-१४)


न कटञ्ज भक्षयेत्‌
न चाधिकारिकमपि (ज्र. सू. ३-४-४२)
न जायते भ्रियते वा (गी. २-२०)
न तत्न रथा न रथयोगाः (बृ. उ. ४-३-१०)
न तद्भासयते (गी ९५-६)
न त(स्य)स्मात्‌ प्राणाः (वृ. उ. ४.४-६)
ने तस्य प्राणाः ( 9

न तु दष्टान्तभावात्‌ (ब्र. ख्‌. २-१-९)


न विभेति कुतश्चन (तै. उ. २-९)
न भेदादिति चेन्न (त्र. सृ.)
नमो ब्रह्मणे (तै. उ. ; -१)
नमो वाचे (ते. आ. ४-१)
न छिप्यते फलैः (गी. ५-१० ्छोकाडवादः)
न वा अरे अदे मोहं (घृ. उ. २-४-१३)
न विलक्षणत्वात्‌ (त्र. ख . २-१-४)
न स्थानतोऽपि (ब्र. सु. ३-२-११) .
326 क्रिथासारपरिशिपर

प्रमाणानि आकरः

न स्थानतोऽपि (ब्र. सू. ३-२-११) 216 €

११ 9१9
223
न हन्तन्यः 115 10
नदे वा पएर्विदि (छां. उ. ५ २-१) 151 ४3
नह वै स्रीरस्य (, ८-१२ १) 249 £
न हिंस्यात्‌
233
नदि द्रष्टुः दष्टः (बु. उ. ४-३-२३) 2:22 15
न हि वक्तवेक्तः ( 3, ४-३-२६ ) 2:22
नाणरतच्चरुतेः (र. ख. २-२३-२२) ८06 10
224 25
१३ 9)
246 11
नानाशब्दादिभेदात्‌ ( ,, ३-२३-५६) 252
नाभाव उपलन्धेः ( ,, २-२-२७) 217 15
०१ ११
218
नामरूपे व्याकरोत्‌ (छां. ६-३-३) 180 16
नान्यः पन्थाः अयनाय (पु. ख्‌.) 15४ 18
नान्यत्पदयति (छां. ७-२४) 176 10
नान्योऽतोऽस्ति द्रष्टा (बु. ३-७-२३) 59
9१

१३
200 21
नायमात्मा (क. उ. १-२-६२) 25 15
नावेद विन्मुते (शास्या. ४) 209 20
नासतो दृष्टत्वात्‌ (ब्र. ख्‌ . २-६-२५) 204
नास्य जरयैतत्‌ (छा. <-१-५) 145
नित्योपरब्ध्यचुप (र. सू . २-३-२२) 224 16
निष्कलं निष्क्रियं (भव. उ. ६-१९) 5 91
नेतरोऽयुपपत्तः (ज. सू. १-१-१७) 205 28
नेति नेति (ब. २-३-६) ` 13४ 15
9१ 9१
216 28
नेति होवाच याह (बू. उ. २-४-२) 242
प्रमाणानामकारादि सृचनी 32

प्रमाणानि आकरः छ; ` प
नेह नानास्ति (क. उ. २-१-११) . 215 19
> ष +>, 16: -1
नेकस्मिन्न सभवात्‌ (ब्र. सू. २-२-३२) ... 208 8
नोपमर्देनातः ( + ४-२-१०) ... 240 24

पदे जुहोति (तै. स. ५-१-६) .... :288 6
पञ्चम्यामाहुतौ (छां. उ. ५-९-१) ~ 192 5
+ ५ ०"
परास्य शक्तिः विविधैव (दवे. उ. ६-८) .... 204 9
परो वरीयान्‌ (छ्रां. उ. १-९-२) 2 68८ -9
पर्यावतेय (छां. १-५-२) ... 169 14
पादोऽस्य विश्वा भूतानि (पु. सू.) + "118 -19
पारि्रुवाथौ इति (त्र. सू. ३-४-२३) .. 08 1
पुस्वादि वच्वस्य ( , २-३-३१) = .921 11
पुरोहितं वृणीते .... 261 8
पूत्ैवद्धा (त्र. सू. ३-८-२८) + 0?
४ त > 4
पृथगुपदेशात्‌(,, २-३-२८) „.. 225 18
प्रकरणाच्च (त्र सू. >-२-१०) 09 7
प्रकाराचच्ावैयर्थ्य (ब्र. सू. २-२-१५) ... 239 19
प्रकादाश्रयवद्धा ( ,, २३९२७) ९" 208.
$. = ४ 1004
भकाादिवच्चावैरोप्यम्‌ (ब्र. सृ. ३-२-२४) „„ प `6
प्रकृतिश्च प्रतिज्ञा ( ,, १-४-<३) ... 207 9
प्रकतैतावच्वम्‌ ( ,, ३-२-२१) .... 216 20
प्रज्ञया शारीरम (कौ. त. ३-६) .... 26 18
क न .... 119 17
प्रज्ञानं ब्रह्म (पे. उ. '५-३) .. 225 3
प्रज्ञानघन एव (मा. उ. ५) ; „^ 929 16
328 -क्रियात्तारपरिशिष्ट
प्रमाणानि आकरः पु
1 प.
भ्रतीत्यप्रती त्याम्‌ (क. त. १-३-८) .,. 2४] 25
प्रदीपवदावेशः (्र. सू. ४-७-१५) 53 10
१३ ५. 191
११ 9३ 249 10
प्राचीनयोग्योपास्व (तै. उ. १-६.) 210 20
प्राज।पत्य वा बाह्य बा (बर. उ. ४-७-४७) 241 22
प्राणभरच् (ब्र. सू. १-३-३) 206
प्राणसशयमापन्नः 15४ 11
प्राणस्तेजसि (छा. उ. ६-८-२) 175
प्राणा वा ऋषयः (बृ. उ. २-२-३) 117 20
प्राणो ब्रह्म कं ब्रह्म (छां. उ. ४-१०-५) 34 14
प्राप्यान्तं कर्मणः (वृ. उ. ४-४-६) 238 18

। ब
बहु स्यां भज्ञायेय (छां. ६-२-३) 133 14
133 11
214 10
बुद्धा कर्माणि 252 20
ब्रह्म तं परादाद्यो (वृ. उ. ४-५-७) 214
ब्रह्मद राः ब्रह्मदासाः (स उ.) 115 16
ब्रह्मवित्‌ (ते. उ. २-१-९१) 168
169
93 {11 169 21
9 ११
210 16
[1 ४ 29 210 21
ब्रह्म वेद्‌ ब्रह्मेव (मु. उ. ३-२-९) 27 23
27 26
ब्रह्मसंस्थो ऽगरतत्वम्‌ (छां. २-२२-१) 148 11
ब्रह्मैव सन्‌ (बृ. उ. ४-४-६) 249. 23
9१ ६,
243
प्रमाणानामक्रारादिसूचनी 329
प्रमाणानि आकरः
ब्रह्मेव सन्‌ (बृ. उ. ४-४-६) 20 19
बरह्यण ज्ञेभिनिः (तर. सू. ४-४-५) 241 28
241 20
250 15

भाति च तपति च (छां. उ. ३-१८-३) 133 ॥ 1 3]

भावं जमिनिः (त्र. सू. ४-४-११) 248


भावशब्दा (त्र. सू. २-४-२२) 208
भगव वारुणिः (तै. उ. ३-१) 210
भेदन्यपदे
शा (र. सू. १-१-१८) 205
405
भोकत्रापत्तेः (व. सू. २-१-१३) 84
११ * 197
भोगमात्रसाम्य (न. त. ४-४-२१) न. 20¶

मध्वादिवदविरोधः (त्र. सू. १-४-१०) 60
मनः प्राणि (छां. उ. ६-८.द) 174
मनसेवाचु (ब. उ. ५-४-१९) 209
9 9) 235
मनो ब्रह्मति (छां. उ. ३-१८-१) 169
मनैवांशाः (गी. १५-७) 115
मह इति ब्रह्मणि (तै. उ. १-६-२) 182
महतः परमन्यक्तम्‌ (क. उ. १-३-११) 201
महतोऽन्यक्तम्‌ (क. उ. २-३-७) 58
मात्रा संसगैस्त्वस्य 9:20
मायां तु श्रङूति (श्वे. उ. ७-१०) 60
208
मुक्तः प्रतिक्षानात्‌ (ब्र. सू. ४-४-२) 244
` अत्तिकेत्येव सत्यम्‌ (छां. उ. ६-१-४) 218
330 क्रियासारपरिषशिष्ट
प्रमाणानि आकरः
। य
य आत्मा (छां. ८-७-३)
18
य आदित्ये (बृ. ३-७-९)
29
[य] इदं सर्वमखजत (वृ. १-२-५) 211
य पयं वेद्‌ (छां. उ. ३-०८-३)
169
य पष सुत्षषु (क. उ. २-२-८) 128
य पषोऽक्षिणि (छां. उ. ४-१५-१) 34
यजेत स्वरौकामः (आ, श्रौ. १०-१-१५) 115
3 2 116
9५ 9
136

यतो वा इमानि (तै. उ. ३-१) 26


19 9३
26
99 ि 9१
26
१ 11
41 23
यतो वाचो निवतैन्ते (तै. उ. २-४) 209
9) 2१ 209
यच्च त्वस्य सर्वं (वृ. उ. ४-५-१५) 202
यत्न नान्यत्‌ (छां. ७-२४.१) 200 }1

58
यत्र हि दैतमिन (वृ. उ. २-४-१४) 222
यत्राये पुरुषो (वृ. उ. ३-२-११) 24४
यच्रैतत्सुक्तः (कौ. त. ३-३) 148
यथाच तक्षोभयथा (ब्र. सू. २-३-३९) 228
यथा वदहेर्विस्फुलिङ्गाः (वृ. २-१-२०) 115
यथा हानेविस्फुलिङ्गाः (वृ. ८-१-२०) 110
110
यथेषीकातूलमभ्नौ (छं. ५-२४-३) 178
यदा कमसु (छां. ५-२-८) 128
यदाङ्कते (ते. स, ६-१-१) 146
श्रमाणानामकारादिसूचनी 381
प्रमाणानि आकरः पु. ५
यदा पडयः पदयते (मु ३-१-३) 67 18
यदा सर्व प्रमुच्यन्ते (क. उ. २-३-१४) 243 18
यदा सुषुप्तः (वृ. उ. २-१-१९) 221 17
यद्‌ ह्यवेषः (ते. उ. २-७) 29 10
यदि मन्यसे (के. उ. २-१) 207 20
यदि हवा अप्यनेवे (वृ. उ. १-४-२५) 236 22
यदेव विद्यया (छां. उ. १-१-१०) 174
174
146 2>
यदेवेह तदस (क. उ. २-१-१०) 216 18
यद्भक्तं प्रथम (छां. ५-१९-१) 143
यश्चोभयोः समः 4
यः सवेक्ञः (सु. १-१-२९) 2४० 25
232 17
१ 9१ 138
9? 99 109
99 7
११ 299 146 जं
1
(र्वो€
९८++
=]

यस्तद्ेद (छां. ४-१-४) 169


यस्मात्परं नापरं (म. ना. उ. <८-१३) 58
9१ 2८.39 200 *५।

११ 9) 70
यां देवतामुपास्स (छां. उ. ५-२-२) 169
यांवैकांच (अथर्व) 154
या(ता)नि सुप्तः (वृ. उ. ५-३-१४) ५:30
यावत्ससायौत्म (शां. भा.) 227 ~

यावद्‌ात्मभावि (ब्र. सू. २-३-३०) 297 ध


&ष


.+~
~

छर
याचान्वायं (छां. उ. ८-१-३) ` 135
येनाश्चत श्वतं (छां. उ. ६-१-२३) 214
योयोयां यां तनुम्‌ (गी. ७-१) 136 ।-~
+¬९
।-~<©

382 क्रियासतारषरिशिष्ट

प्रमाणानि आकरः
24
योऽप्सु तिष्ठन (वु. ३-७-४)
यो वा एतदक्षरं (बु. ३-८-१०) 20


रचनानुपपत्तेश्च (र. स्‌. २-२-१)
रमणीयचरणाः (छां. उ. ५-१०-७) 20
रदमीस्त्वम्‌ (छां. १-५-२) 13
११ 9१ 1¶

लोकिकपरीक्षकाणाम्‌

वस्तुतो नैकस्याः 230


वाचारम्भणम्‌ (छां. ६-१-४) ६4
वायुश्चान्तरिक्चम्‌ (वृ. ३-९-३) 108
वायोरञ्निः (तै. उ. २-१) 108.
वाड्रनसि ददीनात्‌ (त्र. सू. ५-२-६) 243.
9१ 9१ 239
9) *9 221
वाङ्‌ मनसि सम्पद्यते (छां. ६-८-६) 176
182
220
240
33 ११
444 ॐ
#>

वालाग्रहातभागस्य (श्वे. उ. ५-९) 111


विज्ञानं चाविज्ञानं च (तै. उ. २-६) 72 10
9) । 2१ 114 12
विज्ञानं यज्ञं तुते (तै. उ. २-५) 20 `
विज्ञानघनः (वु. २-४-१२) 110 12
्रमोणानामकारादिस्‌
चनी
ग्रमाणानि आकरः
विज्ञानमानन्दम्‌ (वृ. ३-९-२८) 13
विद्याकमेणोरिति (ब्र. सू. ३-१-१७) 246
विप्रतिषेघाच (र. सू. २-२-४३) 224
विभागः शतवत्‌ (ब्र. सू. ३-४-११) 241 20
विवाश्तगुणो (ब्र. ख्‌. १-२-२) 282 21
विरशेषणभेदञ्यपदेश्चाभ्य( (त्र. सू. १-२-२२) 206
वीर्यासभ्रतानि (तै. बा. ८-४-७) 1:39 20
वीरहा वा एषः (तै. स. १-५-२) 148 16
वद्धहासभाक्तुम्‌ (त्र. खू. ३-२-८०) 205 19
वृष्टौपञ्चधिध (छां. २-३-१९) 153
चत्थ यथां केनासौ (छां. ५-३-३) 12
124
वैधर्म्याच्च न स्वप्रादि
यत्‌(त्र. सू. २-२-२८) 219
वैवस्वत सङ्गन (तै. आ. ४-६) 124
व्यतिरेको गन्धवत्‌ (र. सू. २-३-२७) 245


शोनो मित्रः दा वरुणः (तै.उ. १-१) 210
254
शनो वातः (तै.आ. ४.) 210
शक्तिविपथयात्‌ (त्र. सू. २-३-३७) 228
शतं चेका च (क. उ. २-३-१६) 171
शब्द विराषात्‌ (त्र. सू. १-२-५) 208
शब्दादेव प्रमितः ( ,, १-३-२४) 206
117]
शसीररूपकविन्यस्त (न. स्‌. १-५४-९) 58
201
शारीरश्च ( , १-२-१९) 206
राख्रयोनित्वात्‌ ( , १-१-३) 207
> ( 9१ ) 51
334 क्रियासारपरिशिषट

प्रमाणानि आकरः
शाखयोनित्वात्‌ (त्र. सू. १-१-३) 253
पि ( ## ) 23
शिक्षा कल्पो ब्याकरणम्‌ (मु. उ. १-१-५)
शकः किर वैयासकिः (म. भा. ) 245
शछ्ुकस्तु मारुतात्‌ 245 (*।
¢>
।-~
&*
शुङ्खकष्णगती (गी. <-२द) 14 ८
<

¢

*॥^~

शचौ दशे प्रतिष्ठाप्य (गी. ६.११) 173


रोषत्वात्पुरूषाथ (त्र. सू. ३-४-२) 253
ज्ञेवान्‌ पाश्युपतांश्चव
श्रुतेस्तु शब्दमटत्वात्‌ (त्र. स्‌. २-१-२६) 204 ">
2
€<
~

248
` श्रोतव्यः (ब. २-४-५) 142
श्वभ्यः इवपतिभ्यश्च (ते. स ४-५-४) 79 1)
+~
~ॐ>छ


संज्ञाने विक्षाने (का. १-९१-१) २३4
सभोगप्रािः (त्र. सू. १-२-८) 206 "~

स आत्मा (छा. उ. ६-८-७) 172


25
स ईक्षांचक्रे (भर. उ. ६-३) 233 11
स ईयत असतो (बृ. उ. ४-३-६६) 229 24
99 १ 229 12
स एकधा भवति (छां. उ. ७ २६-२) 249
स एनान्‌ ब्रह्म गमयति (छां. ४-१५-५) 179 20
स एष नति नेति (बर. उ. ३-९-२६) 232
११ ११ 232 11
स पषोऽश्चिः (मत्रा ६२). 35 1
सच्च व्यञ्चाभवत्‌ (तै. उ. २.६) 134 14
93 9 21 11
स तन्न पयति (छा. उ. ८-१८-३) 247 2
प्रमा्णानांमकारादिसचनी

प्रमाणानि आकरः
सता सौम्य तदा ( छां ६-८.६) 1४29
सद्यं ज्ञानननन्तम्‌ (ते. उ. २-१) 28
1.43
५:48
248
211
सदेव सोम्येदं (छा. उ. ६-२-६१) 139
१३ 3) 24
99) 99 215
स प्रजापतिरात्मनः (तै. स. २) 408
सभां वेदम प्रपद्ये (छां ८-१४) 1680
समन्वारम्भणात्‌ (ज्र. सू. २-४-५) ५41
समाना चादखल्युप ,, ४५-२-७) 2६9
4, । 1, 240
समादितमुत्लजन्‌ 2:39
समरद्धि तत्न (चां ५-२-९) 128
सम्पद्याविर्भावः (नर. सू. ५-५-१) 247
सयदि पितृलोक (छां उ. ८-२-१) ५4
स यावत्कतुः 113
सर्वे खल्विदं (छां. ३-१४-१) 23
सर्वज्ञः सर्वेश्वरः (मा. उ. ६) 247 24
सर्वभूतात्म (म.भा. ) 249 ५
सवेवेदान्त (ब्र. सू. ३-३-१) 253 `
208
सवैर प्रसिद्धोप ( , १-२-१९) 47 17
सवमन्यत्परित्यज्य (अ शि. ३) 6 11
सर्वापक्चा च (न. सू. २-४-२६) 24
५34 14
सर्वेषां स्परानास्‌ (ठृ. उ. २-४-११) 2४1
सर्वं ब्रह्म (ते. वि. ६-४) 18 48
556 क्रिया्तारपरिशिष्टे ..

प्रमाणानि आकरः क.
सबौपेता च (र. सू. २-१-२९) 204 10
सवा पष आत्मा (छा० उ. ८-२३-३) 9225 10
सवा एष एतस्मिन्‌ (वृ. उ ४-३-१५) 229
„, बुद्धान्ते (ब॒. उ. ४-३-१७) 230 11
,„ स्वम्रान्ते (वृ. उ. ४-३-३४) 229 , 14
सवाषएष महान्‌ (वृ. ४.५-२५) 43
111 १
[1

23
224 28
स वेद ब्रह्म (ते. उ. २-५) 210
स स्वराड्‌ भवति (छां. उ. ७-२५-८) 248
सह नाववतु (ते. उ. शान्तिपाठः) 210 `
साक्षी चता वलः (श्वे. उ. ६-११) 238
284
साध्यामाघधरमा बाधः 219
खुखविशिष्टाभिघानात्‌ (व्र. सू. १-२-१५) 252
खुषुप्टयुतकरान्त्योः (व्र. सू. १-३-४२) 206
सृक्ष्मे तु तदहे (र. सू. १-५-२) 20;
201
59
सक्षम पमाणतश्च (र. सू. ४-२-९) 240
सूर्यकादिवत्‌ (ज. ख्‌. २-२-१८) 205
खजते स हि कर्ता (बु. ४-३-१०) 12
सेतुर्विधरणः (ब. ४.५-२२) 36
सेयं देवंतेक्षत (छां. ६-३-२) 208
119
76
9 9१

सोऽकामयत बहुस्यां (तै. उ. २-६) 109


219
115
9

सो ऽन्वश्रव्यः (छा. <-७-१)


ब्रमाणानामारादिसूचनी 387
प्रमाणानि आकरः
198
सोमेन यजेत (तै. स. ३-२-२)
सोऽदनुते सर्वान्‌ (तै. उ. २-१-२) 188
208
स्तुतिमात्रस॒पा (त्र. सू. ३-४-२१)
239
स्तेनः प्रकीणकेश्ाः
206
स्थिल्यदनाभ्यां च (त्र. सू. १-२३-६)
स्पष्टो हयकेषाम्‌ (४-२-१२) , 241
( ,» १-२-६६) 206
स्मरतेश्च ¶4
स्वपक्षदोषाच्च ( > २-१-१०)
११ ( ११
204
147
स्वपिति नाम (छा० ६-८-९१)
स्वप्नस्थानः (मा. उ. १०) 127
स्वमपीतो भवति (जा. ६-८-१) 182 `
स्वशब्दोन्मानाभ्यां (ब्र. सू. २-२-२३) 225
223
स्वात्मना चोत्तरयोः (ज्र. सृ. २-३-२१)
250
स्वाप्ययसम्पस्योः (बर. सू. ४-४-१६)
११ ^,
५ १५५१ %28


हानौ तूपायन (जर. सू. ३-३-२६) 258
हद्यपेश्चया तु (र. सू. १-३-२५) 253

1, 8414. %2
५ #

५ ¢ ~

४"

५ = ५ ५ न

: + +

4.1 +

म 1



$ ॥ न >

"५

* * च
~
$ ~,

ध ^.
\ । प
च च 8. ॥॥

ष पि

+ ५
३, क्रियास्रारव्याख्यातानां ब्रहमघरत्राणां
अकारादिष्रचनी

सूत्राणि ~~=+ च, पु श्लो


अदो नानाव्यपदेशात्‌ 115 607
अकरणत्वाच्च न दोषः 118 634
अक्षराधयां त्ववरोधः 142 181
अक्षरमम्बरान्त भा 31:
अच्चिहोदि तु 173 61
अञ्चयादिगतिश्चेतः 122 15
अङ्गावबद्धास्तु 144 204
अङ्गित्वायुपपत्तश्च 80 230
अङ्गषु यथाश्रयभावः 145 209
अचखत्व चापेक्ष्य 173 53
अणवश्च 118 630
(अणुश्च)
अत एव च नित्यत्वम्‌ 29 389
अत एव च सवोणि 114 68
अत एव चास्नीन्धनाद्य 25 150 2175
-अत एव चानन्याधिपतिः 181 14४
अत एव चोपमा 18 131 9]
अतष्वनदेवता 27 35 301
अत एव प्राणः 24 29 238
अतः प्रबोचोऽस्मात्‌ 199 ¶]1
अतश्चायनेऽपि 19 177 92
अतस्वितरज्यायः 39 15 299
अतिदेशाच्च 45 143 195
अतोऽनन्तन तथाहि 4 &
<
#>
५०
८८

#>
>
¢।~

॥~
+~
(9
८७
& ॥~
>

(9
॥>
¢
#>


+>
(<

&।-~
।~
#~
५० > 133 113
339 22
340 क्रियासारपरिचिषटे

सत्राणि अ पा सू. पु च्छो


अतोऽन्यापि दयेकषाम्‌ 4 1 17 174 62
अत्ता चराचरग्रहणात्‌ 1 2 9 38 278
अथातो ब्रह्मजिज्ञासा ६ 1. -1 1४ 6
अदृदयत्वादि गुणकः 1 2 21 35 %94
अद ्ानियमात्‌ 2 3 50 116 620
अधिकन्तु भेदनिर्देशात्‌ 2 1 2 75 172
अधिकार रूपशाब्दान्तरेभ्यः 2 3 15 1086 544
अधिकोपदेरात्त 3 4 8 146 281
अचिष्टानायुपत्तेः 2 2 37 105 518
अध्ययनमात्रवतः 3 4 14 147 241
अनभिभव च 8 4 365 162 2906
अनवस्थितेरसभ्भवाञ्च 1 2 17 34 288
अनारब्धकायं 4 1 15 178 60
अनाविष्कुर्वन्‌ 3 4 49 154 306
अनाचरत्तिः शब्दात्‌ 4 4 22 183 159
अनियमः सर्वेषां 3 3 32 141 179
अनिष्ठादिकारिणाम्‌ 3 1 12 124 96
अनुङृतेस्तस्य 1 8 21 38 330
अचुज्ञापरिदारो 3 47 116 616
अनुपपत्तस्तु 3 20
अञुवन्धादिभ्यः 3 3 48 143 196
अयुष्ठेयै बादरायणः 3 4 19 148 254
अनुस्पृतेर्बाद्रिः 1 2 30 356 308
अचुस्मरतेश्च 2 2.24 98 384
अनेन सगतत्वम्‌ 3 2 36 135 149
अन्तर उपपत्तेः 1 2 18 34 281
अन्तरा चापि तु 3 4 36 153 %97
अन्तरा भूतग्राम 3 3 55 142 186
अन्तरा विज्ञानमनसी 2 $ 16 109 550
अन्त्याम्यधिंदेवा 1 2 18 34 289
व्याख्यतव्रह्मसन्सूचनी 341
सत्राणि
५५ ~| 64

अन्तवच्वं असर्वज्ञता - 108 815


अन्तस्तद्धमों 29 299
अन्त्यावास्थितेश्च 103 496
अन्यत्राभावाच्च 19. 914
अन्यथात्वं शब्दात्‌ ८८ 138 141
अन्यथानुमितौ 80 244
अन्यभावव्याचृत्तिः 37 313
अन्याधिष्ठिते पृवेवत्‌ 24 126 49
अन्यां तु जञेमिनिः 18 48 449
अन्यार्थश्च परामहाः 19 38 329
अन्वयादिति चत्‌ १ 159 158
अपरिग्रहाच्च 16 8¶ 304
अपिच सप्त 18 124 29
अपिच स्मयेते 2 38 330
१)
44 115 611
१3 30 152 292
१ 317 153 ०97
अपि चैवमेके 15 151 87
अपि सराधने 23 133 104
अपीतौ तद्वत्‌
अप्रतीकाटम्बनान्‌ 14 180 130
अबाधाच्च 29 152 291
अभाव बादरिः 15 161 144
अभिध्योपदे शया 24 49 449
अभिमानिन्यपदेशः
अभिव्यक्तेरिति 29 36 302
अभिसन्ध्यादिष्वपि 51 114 641
अभ्युपगमेऽपि 81 239
अम्बुवदभ्रहणात्त 19 131 93
अरूपवदेव £>
¢


>
।-+

।-
+~



४७
<
&
॥~
^
@




।~
७०



4 €
-
¢


¢>
+>
@
॥~

<
>~
८9
©+>


>
~9
2

भन
।-


।>
६०
©
3 14 151 8¶
344 क्रियासारपरिषिष्टे

सत्राणि अ पा. स॒ पु छो
अर्चिरादिना - „ 4 8 1 179 119
अ्भैक्रोकसर्त्वात्‌ . 1 ४ 7 88 975
अस्पश्चतेरिति चेत्‌ „ 1 8 20 58 52
अवस्थितित्रेरष्यात्‌ 2 8 25 111 571
अवस्थितेरिति . 1 4 922 48 445
अविभागेन „. 4 4 4. 181 138
अविभागो वचनात्‌ . 4 9 15 176 84
अविरोधश्चन्दनवत्‌ 2 3 24 111 570
अद्युद्धामिति चन्न . 8 1 25 196 51
अदमादिवच् „, 9 1 22 75 119
अश्रतत्वादिति चेत्‌ „ 8 1 6 128 19
असति प्रतिज्ञोपरोधः „ 2 2 10. 91 559
असदिति चेन्न „94 1...
असद्यपदेशात्‌ „~ 9. 1 17 १6 170
असन्ततश्च 2 3 48 116 61
असम्भवस्तु . % 3 9 108 542
असावेकिकी „. 8 4 10 146 23
अस्तितु „ 2 $ 9 107 588
अस्मिन्नस्य च ... 1 1 20 22 227
अस्यैव चोपपत्तेः ... 4 2 11 175 78

आकाशस्तछिङ्गात्‌ 1 1 2} 99 288
आकाशे चाविशेषात्‌ 2 2 28 93 378
आकाशोऽथोन्तरत्वादि 1 3 41 40 350
आचारददोनात्‌ 3 4 8 146 215
आतिवादिकास्तलिङ्गात 4 85 4 179 122
आत्मङ्तः 1 4 26 49 451
आत्मग्रहीतिः 3 8 16 189 167
आत्मनि चेव 2 3 28
व्याख्यातब्रह्मदुत्सुचनी 343
सूत्राणि 4 (|

आत्मराब्दाच्च 139 156


आत्मा प्रकरणात्‌ 181 137
आत्मेति तूपगच्छन्ति
आदरादलोपः 1485 190
आदित्यादिमतयश्च 142 51
आध्यानाय 139 156
आनन्दमयः 27 210
आनन्दादयः 188 152
आनथक्यमिति 19 24
आयुमानिकमपि 4¶ 426
आपः 108 544
आप्रयाणात्‌ 12 178 85
आभास एव 49 116 619
आप्नन्ति चैन 3४ 36 304
आत्विज्यमित्यौडलोमिः 45 154 303
आचृत्तिरसरृत 168
आसीः सम्भवात्‌ 174 59
आह च तन्मात्रम्‌ #>

च>
॥~
॥>
<

>
3
#>
॥~
¢

& &
#>
<
।~
¢3

#>
॥~
।-
€>
।-¬
~
।-
॥-~ 16 131 89

इतरपरामशोत्‌ 17 38 3४4
इतरन्यपदेरात्‌ 20 १5 171
इतरस्याप्येवम्‌ 143 17 58
इतरेतरप्रत्ययत्वात्‌ 18 88 3४85
इतरे त्वर्थसामान्यात्‌ 13 139 156
इतरेषां च 64 41
इयदामननात्‌ ४
#॥#>
८५
(ॐ

¢+~ ॥~

।~
¢>
। 34 149 1865

ईश्षतिकमे (न 19 3¶ 317
ईक्षतर्नाशब्द्म्‌ €
+ 24 167
344 क्रियासतारपरिशिषटे
सृष्राणि अ पा सू पु शो
- ६1
उत्क्रमिष्यत पव 1 4 21 48 445
उत्कान्तिगत्यागतीनां 2 3: 20 110 563
उत्तर 1 3 35 40 346
उत्तराच्ेत्‌ 1 3 18. 38 328
उत्तरोत्पादे च 2 2 19 91 353
उत्पत्यसभवात्‌ 2 2 40 105 516
उदासीनानां 2 2 26 95 401
उपदेशभदात्‌ 1 1 28 30 ‰88
उपपत्तश्च 8 2 34 135 128
उपपन्नस्तदक्चषणा 3 3 29 141 178
उपपूमपि 8 4 42 1583 300
उपमर्दं च 3 4 16 148 247
उपरुब्धिवत्‌ 2 3 56 114 601
उपसंहारदशनात्‌ 2 1 28 75 118
उपसदहारोऽर्थाभेदात्‌ 3 3 5 1847 145
उपस्थितेऽतः 3 3 40 148 191.
उपादानात्‌ 2 3 34 114 598
उभयथा च 2 2 15 86 23
र 2 2 22 93 375
उभयथापि 2 2 11 83 265
उभयव्यपदेशात्‌ 3 92 26 184 118
उभयेऽपि हि 1 2 20 35 298


ऊर्ध्वरेतस्सु च „.. 8 4 17 148 ‰€४

एक आतमनः 3 3 51 144 200
एतेन मातरिश्वा „„„ 2 8 8 108 540
व्याख्यातवब्रह्मसत्रसूचनी

सूत्राणि
पतेन योगः € ¶1 126
एतेन रि्टापरि ग्रहाः 12 ¶4 166
एतेन सवें ¢^

~ 28 49 452
एव चात्मा 33 103 495
एवं सुक्तिफटखानियमः ।५
1 31 1654 3017
पएवमप्युपन्यासात्‌ ४+>
।~
॥>
६2 181 140

देहिकमप्रस्तुत 50 154 30¶

कम्पनात्‌ 39 40 349
करणवच्चेन्न 38 105 515
कर्ता शाखाथे 33 113 588
कमैकलतैग्यपदेशात्‌ ` 23 272
कल्पनोपदे राच 10 41 436
कामकारेण 15 148 247
कामाच नाचुमाना 19 29 226
कामा (दीतर्ज्) दयः तत्र तत्र 38 145 189
काम्यास्तु 58 145 208
कारणत्वेन चाकाशादिषु 14 48 439
कार्य बादरिः 180 124
[कार्याख्यानाद पवेम्‌ | 18
कार्यात्यये 180 146
कृतप्रयलनापेश्चः 41 115 606
कृतात्ययेऽचुशयवान्‌ 123 21
कृत्छप्रसक्तिः 25 ¶5 174
ङत्ल्ञभावात्त ४3
५८८७ न
।--

†~

<
।-~
&
#>
>
५०
¢

॥~ >€
¢>
#>

।~

+>
©

+>

।~ 44 157 305

श्षणिकत्वाचच || 30 100 455


क्षज्नियत्वगतेश्च ५2
+~ 34 40 346
846 क्रियासारपरिशिष्ट

सत्राणि अ. पा चू पु श्छो
५ ग ।

गतिरब्दाभ्याम्‌ 1 8 14 88 324
गतिसामान्यात्‌ 1 1 11 2 209
गतेरथवच्वम्‌ 8 8 30 141 175
गुणसाधारण्य 3 5 6४ 145 210
गुणाद्वा खोकबत्‌ 2 ऽ ` 26 111 572
गां प्रविष्टौ 1 2 11 84 279
गोणञ्चन्नात्म 1 1 6 ‰4 17
गौण्यसम्भवाच्छब्दाच्च 2 3 8 107 584
गोण्यसम्भवात्तत्प्राक्‌ 2 4 2 11प 2

चश्ुरादिवत्त , 2 4 . 9 118 688
चमसवत्‌ 1 4 8 47 434
चरणादिति चेन्न 8 1 9 128 2
चराचरव्यपाश्चयः 2 3 17 109 554
चिति तन्मात्रेण 4 4 6 181 1359

छन्दत उभया „„ 8 8 28 141 174
छन्दो ऽभिधानात्‌ 1 26 50 284

जगद्वाचित्वात्‌ 1 4 16 48 441
जगद्धयापारवजं 4 4 1¶ 182 151
जन्माद्यस्य 1 1 2 26 122
जीवसुख्यप्राण-तद्कया 1 4 17 48 441
| नोपा 1 1 ॐ 80 248
ज्ञेयत्वावचनाच् 1 4 4 4१. 481
ज्ञोऽत पव 2 3 19 110 561
व्याख्यातब्रह्मसतर सृचनी 347

सत्राणि अ पा सू शो
ज्योतिरादयांघेष्ठानं 2 4 18 118 685
ज्योतिरुपक्रम (तु 1 4 9 47 484
ज्योतिदैशेनात्‌ 1 3 40 40 349
ज्योतिञ्चरणाभिधानात्‌ 1 1 % 2 284
ज्योतिषि भावाच्च 1 5 81 40 848

त इन्द्रियाणि 2 4 15 119 641
तच्छरूतेः 3 4 4 146 216
तटितोऽधे 4 8 3 179 121
तच्च समन्वयात्‌ 1 1 4 22 144
तत्पूवैकत्वात्‌ 2 4 3 11¶ 629
तत्रापिच 8 1 16 124 30
तत्स्वाभाव्यापत्तिः 3 1 22 126 44
तथा चैक 3 4 24 150 274
तथन्यभ्रतिषेधात्‌ 3 2 36 1865 129
तथा प्राणाः 2 4 1 117 6:27
तदधिगम उत्तर 4 1 18 178 57
तद्‌ धीनत्वात्‌ 1 4 53 47 430
तदनन्यत्वं 2 1 14 78 169
तदन्तरपरतिपत्तो 8 1 1 120 8
तद्भावनिर्धारण 1 3 ॐ 40 848
तदभावो नाडीषु 8 2 7 128 65
तदभिध्यानादेव 2 8 14 108 545
तदभ्यक्तमाह हि 3 2 22 152 108
तदापीतेः ससार 4 2 8 175 75
तदुपयैपि 1 8 25 39 335
तदोकोग्रञ्वर्नं 4 2 16 176 87
तद्वुणसारत्वत्त 3 2 112 581
तद्ध तुग्यपदेशाच्च 1 1 18 28 220
348 क्रियास्तारपरिशिष्ट
सत्राणि ` 4\ ५4 श्लो
तद्भूतस्य तु . 40
153 299
तद्वतो विधानात्‌ 146 247
तन्निर्घारणानियमः 41 143 192
तन्निष्ठस्य 25 176
तन्मनः प्राण 174 70
तन्वभावे सन्ध्यवत्‌ 13 182 145
तकाप्रतिष्ठानात्‌ 11 ¶4 160
तस्य च नित्यत्वात्‌ 14 118 687
तानि परे तथाहि 14 176 88
तुर्यं त॒ दशनम्‌ 146 288
ठतीयशब्दावरोघः 21 125 42
तेजोऽतस्तथा हि €
>+>
#>
८9
-&
(3
+>
€6७
।¬
€ ©#>+> 10
।~+
3
५>
+>
।~
८2
८+~
~ 108 543
चयाणामेव चैव 41 432
चथात्मकत्वात्त्‌ €
= +>
¬ 128 . 13

ददानाय ~ 145 40
५,
145 211
1860 128 `
ददीयत्चिस 185 156
ददोयति च 137 145
139 160
9१
131 89
दहर उत्तरेभ्यः 38 323
द्यते तु ¶5 153
[देवादिवदपि] ‡;-4
देहयोगादया 128 62
द॒भ्वाद्यायतनम्‌ 36 306
दादशाडवत्‌ #>
८५ #+>
।-

(2
&७
।-

#>

॥+> ^>
€¢

।+"
+>
€ 182 144
व्यांख्यातन्रह्यसत्रसू
चनी 349

सूत्राणि अ

धर्मोपपत्तः 37 312
घर्म ज्ञेमिनि 1 1:36 132
घतेश्च मदिखः 38 323
ध्यानाच >
॥~

~ &
3

{~ 179 5४

न कर्माविभागात्‌ 76 187
न च कतुः करणम्‌ (> 106 525
न च कार्य 180 149
न च पर्यायदपि 103 495
नच स्मातं 35 291
न चाधिकारिकमपि, 153 299
नतु दष्टान्त 74 158
न तृतीये तथोप 125 37
न प्रतीकेन हि 172 46
न प्रयोजनवच्वात्‌ 76 185
न भावोऽनुपलब्धेः 99 4.50
न वक्तरात्मोपदेशात्‌ 239
न वा तत्सहभावा 145 211
नवा प्रकरण 158 149
न वायुक्रिय 118 682
[न वा विरेषात्‌]
न वियदश्चतः 107 5338
न विरक्षणत्वात्‌ 73 141
न सङ्खथोपसङ्हात्‌ 48 437
न सामान्यात्‌ 144 19
न स्थानतोऽपि 130 88
नाणुरतच्चरतेः 111 566
नातिचिरेण 9)
[*
४५०
#>
।~
४८
4

¢>
>
८८
€€

॥-
&1
€८10 ४3
€ ४५
॥~
<#>
~

+~

+

&७
>

&
>
।~
।॥
~
¢€ 126
350 क्रियासारपरिशिषट

सूत्राणि अ पा सू पु शो
नात्माश्चतेः 2 3 18 110 55
नानाशब्दादि „, 3 3 56 145 201
नादुमान . 1 8 8 56 509
नाभाव उपलक्न्चेः 2 2 2 9¶ 422
नाेद्ेषात्‌ 3 4 13 147 248
नासतोऽदष्टत्वात्‌ . 9 2 25 94 389
नियमेव च „ 9 ‰ 18 84 280
नित्योपरब्ध्युप „ 9 3 82 118 567
नियमात्‌ , 8 4 7 146 227
निर्मातारं चैके 3 2 2 128 60
[निरि नेति चेन्न] त
नेतरोऽचुपपत्तः 1 1 17 99 228
.नैकस्मिन्‌ दशयतः 4 2 6 175
नेकस्मिन्नसम्भवात्‌ 2 2 32 103 494
नोपमदंनातः 4 2 10 175 77

[पञ्चघ्रत्तिः) ^
पटवच्च 2 1 18 75 171
पव्यादि शब्देभ्यः 1 3 43 40 851
पत्युरसामञ्चन्यात्‌ 2 2 86 105 514
पयोऽम्बुवच्चत्‌ 2 2 2 78 207
परं जेमिनिः 4 3 11 190 128
परमतः सेतृन्मान 8 2 80 135 125
परात्त्‌ तच्छतः 2 3 40 115 604
पराभिध्यानात्त 3 2 4 18 61
परामर्री जैमिनिः 3 4 18 148 258
परेण च शब्दस्य 3 3 50 144 199
पारिष्वाथः 3 4 2 150 2783
पुस्त्वादिवत्वस्य 2 8 31 113 584
व्यार्यातब्रह्मसत्रस्‌
चनी 351
सूत्राणि
न)
(~|=

पुरुषविद्यायामपि 24 140 162


पुरुषाथौऽतः 145 214
पुरुषादमवत्‌ 9 216
पूर्वंतु बादरायणः &© 136 135
पूवैवद्वा 134 12
पूवैविकल्पः 44 143 194
पृथगुपदेशात्‌ 28 112 580
पृथिवी 19 108 544
प्रकरणाच्च 10 33 2179
प्रकरणात्‌ 5 36 310
प्रकाश्ादिवच्च 15 131 89
प्रकारादिवनत्त ` 40 116 619
प्रकाड्याश्रयवद्वा %7 134 120
प्रकतिश्च प्रतिज्ञा 23 49 448
प्रकृतैतावत्वम्‌ 21 132 101
[श्रतिज्ञाविरोधात्‌ |
प्रतिन्ञासिद्धः 20 48 444
प्रतिज्ञाहानिः 101 537
प्रतिषेधाच्च 43 106 526
प्रतिषेधाच्च 29 134 192
[प्रतिषेधादिति 12
प्रतिसङ्कथा 21 92 366
प्रलट्योपदेशात्‌ 18 182 152
प्रथमऽश्चवणात्‌ ` 199 16
प्रदानवदेव 49 143 193
प्रदीपवदावशः 15 189 146
प्रदेरादितिचेन्न 52 117 624
प्रसिद्धेश्च 16 38 327
प्राणगतेश्च 129 14
प्राणस्तथाजगमात्‌ 4€

4
।~
~~
॥>
£
¢>
¢
#>



3
&७



।-
॥~

।~
+. ५9
352 क्रियासारपरिशिष्ट
सूत्राणि अ पा सू पु शो
प्राणादयः ... 1 4 12 48 4858
भियशिरस्त्वादि .... 3 8 12 138 158
फ्‌

फटमत उपपत्तेः ... 3 2 57 185 130


बहिस्तभयथा 3 4 43 1583 301


बुद्धधथैः पादवत्‌ 8 % 3 185 125
ब्रह्मदण्िः 4 1 5 172 51
ब्राह्मण जमिनिः 4 4 5 181 188

भाक्त वा ना्मविच्वात्‌ . 3 1 ¶7 125 20


भावं ज्ञेमिनिः 4 4 11 181 142
भावं तु बादरायणः „ 1 8..52: 40 844
भावशब्दाच्च „, 3 4 22 150 27
भावे चोपर्ग्यः „. 2 1 15 ¶5 169
भावे जाग्रद्वत्‌ . 4 4 14 189 146
भूतादिपाद + 1 1 9 ॐ 99
भृतु तच्छतः - 4 9 5 1165 71
भरमा सप्रसादात्‌ < 4.0 7. 91.311
भ्ल: कतुवत्‌ „ 8 3 56 144 205
भेदन्यपदेशाच „, 1 1 18 29 224
9 . 1 1 22 29 232
मेदव्यपदेशात्‌ „1 3 4 36 310
भेदादिति चेन्न „ 3 92 19 180 85
भोकत्रापत्तेः . 2 1 13 74 167
भोगमात्रसास्य . 4 4 21 183 15
भोगेन त्वितरे . 4 1 19 174 64
व्यार्यात्रह्मसूत्र॑सू
चनी 363
सूत्राणि अ


मध्वादिष्वसभवात्‌ ब । 30 39 342
मन्त्रवणात्‌ ८. 43 115 610
मन््रादिवद्ा 3 “54 144 205
महदीधवद्या 10 81 244
मदद 1 47 433
मांसादिमौमे ~ 18 119 6
मान््रवर्णिकं न । 16 28 240
मायामान्न ग. 128 61
मुक्तः प्रतिज्ञानात्‌ न 181 135¶.
सुक्तोपखप्य „ 1 36 308
सुग्धेऽ ध्रसम्पत्तिः 3 €
#
#>
४3
¢
&

।~
€ 10 129 १4
मौनवदितरेषां 3 [~ 48 164 306


यत्रैकाग्रता 11 173 54
यथाच तक्षोभयथा 39 115 604
[यथाच प्राणादिः] £ 19
यदेव विद्यया ५ 18 174 63
यावदधिकारं 3 31 141 178
याव्रद्‌ाटमभावित्वात्‌ 2 30 112 588
यावदधिकारं 108 589
योगिनः प्रति 4 20 177 92
योनिश्च दि गीयते १ 91 49 4650
योनेदशरीरम्‌ 3 #>
+
¢>
€+~

।~
&
।¬ 27 197 55


रचनानुपपत्तेश्च 2 78 198
रद्म्यनृसासी 4 ५2
¢> 17 176 89
रूपादिमत्वाञ् £ 14 85 287
ष, 84.84. 23
364
सूत्राणि
रूपोपन्यासाच 35 29¶
रेतस्सिग्योगोऽथ 127 5४

लिङ्गभयस्त्वात्‌ 143 194


लिङ्गाच्च 169 13
खोकवत्त #>
<
४3 ^~
†~+ {6 185

वदतीति चेन्न 47 481


वाक्यान्वयात्‌ 48 443
वाड्रनसि द्दानात्‌ 1१7५4 68
वायुमन्दात्‌ 179 120
विकरणत्वात्‌ १6 184
विकस्पोऽविरिष् 5¶ 145 2017
विकारशब्दात्‌ 14 28 216
विकारावर्ति 19 183 158
विज्ञानादिभावे 42 106 526
विद्याकर्मणोः 1¶ 124 31
विद्यैव तु 46 145 195
विधिवौ धारणवत्‌ 20 148 258
विपयैयेण तु 15 109 547
विप्रतिषेधाच 43 106 526
११ 81 243
विभागः शतवत्‌ 11 144 240
विरोधः कर्मणि 26 39 3357
विवक्षितगुणोप 20 33 269
विशोषं च दशयति 15 180 182
-विदेषणसमेद 29 35 296
विरोषणाच 12 . 34 280
विरषायुप्रहश्च ©“
4
&
£>

॥~
#>
2
च>
।-~
॥+>

(¢>
¢
।~
©
+>

।-~
।- ध्रै
भ>
#2
#>

¢
॥2
॥>
(2
॥~
+>
€¢
£<
।-

॥~ 153 29¶
व्या्यातब्रहममूत्रसू
चनी 355
सूत्राणि & -3=

विशषितत्वाञ्च 180 125


विदहितत्वाञ्च 152 294
बृद्धिह्ठासभाक्तुम्‌ 132 96
वेधाद्यथेभेदात्‌ 140 165
वैद्युतेनेव ततः 179 148
वैघर्म्याञ्च न 98 442
वैरोष्यात्त तद्धादः 120 648
वैश्वानरः 35 297
वैषम्यनेधृण्ये 76 186
व्यतिरेकः तद्भाव 144 208
व्यतिरेकानवस्थितः 78 209
व्यतिरेको गन्धवत्‌ 119 575
व्यतिहारो विशिषन्ति 142 188
व्यपदेशाच् 114 598
व्याप्तेश्च समञ्जसम्‌ ¢


©
(ॐ
४3
¢
॥~

+>

€ &

~

>
¢
£
€+> 138 15४

शक्तिविपयैयात्‌ 3¶ 114 601


. शब्द्‌ इति चेन्न 27 39 358
शब्द विशेषात्‌ 8 33 273
शब्द्श्चातः 31 152 298
राब्दादिभ्यः 26 35 299
शब्दादेव प्रमितः 23 39 333
शब्देभ्यः 107 537
शमदमाद्पेतः 27 151 278
शाखदष्टया तु 31 30 241
शाखयोनित्वात्‌ 92 141
शिष्टेश्च 60 145 210
श्युगस्य तदनाद्र 33 ` 40 345
शेषत्वात्पुरषाथे ५2
¢
&
॥~
€&ॐ
।-~
॥~
€ ।~
#>
¢
ॐ&

।॥
+> 145 214
23*
856 क्रियासारपरिशिषटे
सत्राणि शो
श्रवणाध्ययन- 88 40 348
श्रतत्वाच्च 1४ 27 210
2१ 38 136 139
श्चतेस्तु शब्दमूलत्वात्‌ 26 ¶5 177
श्रुतोपनिषत्क 16 34 285
श्ल्याद्वलीयस्त्वात्‌ 4¶ 143 1.6
भ्रष्टश्च &४2
+>
४०८।¬
+~ ¢
॥-~
#>

¢3
।- 118 681

सन्ञातश्चत्‌ 131 150


सक्लामूनेक्तिस्त्‌ 119 645
सयमनेतु 124 27
सस्कारपरामर्शात्‌ 40 347
सप्वतु 129 7४
सङ्कस्पादेव 181 141
सत्वाच्चापरस्य ¶१३ 156
सन्ध्ये खष्टिराह 127 59
सक्तगतेः 117 629
समन्वारम्भणात्‌ 146 216
समवायाभ्युपगमात्‌ 84 2179
समाकर्षात्‌ 48 440
समाध्यभावाच्च 114 60
समान एवं 139 159
समाननाम ‡9 340
समाना चाखत्युप 1758 ¶३
समाहारात्‌ 145 910
समुदाय उभय 88 321
सम्पत्तेरिति ५०
~
#>

८७
।-+
+४
+>
~
¢
3

४2
€ 3
&
४>
५ॐ
>

+>
४©

>
£>

+~
€ 36 308

सम्पद्याविर्भावः 181 186


ग्याख्यातब्रह्मप्‌तरसृ चनी 3857

सूत्राणि & 4 ने शो
सम्बन्घदेवं 1859 160
सम्द्रतिद्ब्याप्तथपि 139 161
सम्भोगप्रातिः 33 277
सर्वत्र प्रसिद्धोप 34 262
सर्वथानुपपत्तेश्च 100 463
सवैथापितषव 159 295
सर्वधर्मोप (| 188
स्ववेदान्तप्रत्यय 187 140
सर्वान्नाचुपतिः 151 281
सर्वापेक्षा च 150 271
सर्वाभेदादन्यत्रेमे 138 15४
सर्वोपेता च 76 18
सहकारित्वेन च 159 294
सहकार्यन्तर 2

>

2
८2
€>
~~=
लप

#
&
<
©

~
@

€७
५ 154 304
साक्चाश्चोभया [*५।छप 49 450
साक्षादप्यविरोध 28 36 309
साच प्रासनात्‌ 10 37 313
सामान्यात्तु 31 135 + 145
सामीप्यात्त 180 125
सास्परषयि 27 141 1174
सुकूतदुष्ृते 133 25
खुखदिरिषटाभिधानात्‌ 34 284
खुषुप्त्युक्रान्त्योः 40 350
सृक्ष्म तु तदर्हत्वात्‌ 47 430
सुक्ष्म प्रमाणश्च 175 76
सृचक्श्चहि 128 63
जैव हि सत्यादयः 143 189
सोऽध्यक्षेण [1
च#क11
1कै
9च[4
#'
च##* 1175 ¶1
स्तुतयेऽनुमतिः 147 246
स्तुतिमाच्र >
©¢
€#+
भन
,

।+
¢ॐ
€€
।-+
+>
¢
©
।।~



~
। ८, €
©€€
+~ ४
¢

(~
&८
८2
+~

~~
+>
¢
€€
&ॐ
&

८०

४+>
©~ 150 272
358 क्रियाचारपरिशिषटे

सूत्राणि अ पा सू पु च्छो
स्थानविशषात्‌ „ 8 2 38 185 126
स्थानादिव्यपदेशाश्च . 1 2 14 34 263
स्थित्यदनाभ्यां च „, 1 8 6 86 311
स्मरन्तिच 2 3 46 116 613
5 . 8 1 14 124 28
४ 4 1 10 173 58
स्मयैते च . 4 2 18 175 80
स्मयैतेऽपि च „ 8 1 19 125 39
स्मर्यमाणे 1 2 25 35 298
स्मृतेश्च "1.9. 6 98 9
१ 4 3 10 180 19
स्मत्यनवकाश „. 9 1 1 68: 8
स्याच्चैकस्य „ 9 8 4 10 586
स्वपक्चदोषाच्च' 2 1 10 74 157
् 2 1 28 76 182
स्वराष्दोन्मानाभ्यां „ 2 8 928 111 567
स्वात्मनाच „ % 8 21 110 566
स्वाध्यायस्य तथात्वेन 3 8 3 187 144
स्वाप्ययसम्पत्योः 4 4 16 182 149
स्वाप्ययात्‌ 1 1 10 27 209
स्वामिनः फलश्चतेः . 8 4 44 1658 308

हस्तादयस्तु 2 4 5 117 629
हानौ तूपायन 3 3 26 140 166
हृदयपेक्चया 1 3 24 39 3854
हेयत्वावचनाच्च 1 1 8 . 2 209
अथिकरणानामकारादिमृचनी

अधिकरणानि अ, पा, अधि.



[३
। । अ
अशाधिकरणम्‌ (२-३-१२) = « 115 288
अक्षरध्यधिकरणम्‌ (३-२३-१७) .... 142 295
अश्चराधिकरणम्‌ (१-२३-३) „... 87 966
अच्िहोत्रांधेकरणम्‌ (४-१-९) ,... 178 308
अभ्नीन्धनाधिकरणम्‌ (३-४-५) .... 150 300
अङ्गाववद्धाधिकरणम्‌ (२-३-२८) .... 144 298
अणत्वाधिकरणम्‌ (२-७४-५) „.. 118 285
अच्चाधकरणम्‌ (१-२-२) „. 89 269
अददयत्वा्धिकरणम्‌ (१-२-६६) „ 86 %64
अध्यक्षाधिकरणम्‌ (४-२-२३) .... 174 306
अनारन्धाधिकरणम्‌ (४-१-८) ~» 148. 806
अनाच्रच्याधिकरणम्‌ (४-४-८) ... 182 310
अनियमाधिकरणम्‌ (२-३-१६) । ,„ 141. 296 .
अनिष्रादिका्यैधिकरणम्‌ (३-१-३) , „~ 124 286.
` अनुकृत्याधिकरणम्‌ (१-३-६६) „„ 98 ..906 .
अन्तरधिकरणम्‌ (१-१-७) ... % 269
अन्तराधिकरणम्‌ (१-२-४७) .... 84 268
9 (३-४-१०) „„ 168. ` 801
अन्तराभूतग्रामाधिकरणम्‌ (३-२-१८) ,.. ` 148 ` 295
अन्तयम्यि्धिकरणम्‌ (१-२-५) .... 34 268.
अन्यथात्वाधिकरणम्‌ (३-३-३) , 188. ` 991
अन्यप्रतिषेधाधिकरणम्‌ (३-२-८) ,... 156 290
अन्याधिष्ठिताधिकरणम्‌ (३-१-६६). .... 126 98
अपश्ुद्राधिकरणम्‌ (१-२३-९) .... 40 267
अभावाधिकरणम्‌ (४-४-५) ` ..... 181 309
आर्चैराद्याधेकरणम्‌ (४-३२-१) .... 179 307
अर्थान्तरत्वाधिकरणम्‌ (१-२-१२) ,... 40 269
359
360 क्रियासारपरिशिष्टे

अभिकरणानि अ, पा. अधि, (करि. पु.) (प. षु.)


अलरोपाधिकरणम्‌ (३-३-२१) 148 296
अविभागाधिकरणम्‌ (४-४७-२) 181 309
असम्भवाधिक्ररणम्‌ (२-३-३२) "~+" 08 280

आकाराधिकरणम्‌ (१-१-८) 29 260
आतिवाहिकाधिकरणम्‌ (४-२३-४) 179 308
आत्माधिकरणम्‌ (२-३-७) 110 281
9) (४-१-७ ) 171 308
आदित्या दिमल्यधिकरणम्‌ (४-१-४) 17 304
आधिकारिकाधिकरणम्‌ (३-३-१५) 295
आनन्दमयाधिकरणम्‌ (१-१-६) 27 259
आनन्दाद्यधिकरणम्‌ (३-३-५) 1388 292
आलुमानिकाधिकरणम्‌ (१-४-१) 46 2170
आरम्भणाधिकरणम्‌ (२-१-६) ¶5 275
आतच्ररयधिकरणम्‌ (७-१-९१) 168 308
आश्रमकर्माधिकरणम्‌ (३-४-९) 152 301
आसीनाधिकरणम्‌ (४-९१-५) 172 304
अआखृत्युपक्रमाधिकरणम्‌ (४-२-४) 176 306

१३
इतराधिकरणम्‌ (४-१-४५) 173 308
शद्वियाधिकरणम्‌ (२-४-७) 118 285
हे
हैक्षव्यधिकरणम्‌ (१-१-५) 24 259
» (१-३२-४) 37 266
{1

उत्करान्त्याधिक्ररणम्‌ (२-३-९) 110 289


उत्पच्यसभवाधिकरणम्‌ (२-२-९) 105 %79
उपटष्ध्याधकरणम्‌ (२-२-५) 95 278
५ र
उपसहारद्रःनाधिकरणम्‌ (२-१-७) १5 276
अधिकरणानामकारादि
सूचनी 361
अधिकरणानि अ. पा, अधि, (क्रि. पु.) (१. पु.)
उपसं हाराधिकरणम्‌ (२-३-२) 187 291
उभयलिङ्गाधिकरणम्‌ (३-२-५) 150 289

पकरिमन्नसभवाधिकर
णम्‌ (२-२-७) 100 219

ेदिकाधि रणम्‌ (३-४-१६) 302

कम्पनाधिकरणम्‌ (१-३-१०) 40 269
कञ्चैधिकरणम्‌ (२-३-१०) 113 289
कर्मायुस्स्रत्यधिकरणम्‌ (३-२-३) 129 288
कामाधिकरणम (३-३-२०) 143 296
कारणत्वाधिकरणम्‌ (१-४-५४) 48 ८74
कार्याधिकरणम्‌ (४-२३-५) 180 308
कार्याख्यानाधिकरणम्‌ (३-३ ६) 292
कृनादययाधिकरणम्‌ (३-१-२) 123 ०86
कनस्रप्रसक्तथधिकरणम्‌ (२--८) 7 216
ङत्सभा्वाधकरणसम्‌ (२-४-१४) 154 30४
क्रतुज्यायस्त्वाधिकरणम्‌ (३ ३-२९) 144 298

गुहाधिकरणम्‌ (१ ३) 34 262

चमसाधिक्ररणम्‌ (१-४-२) 47 271
चराचरव्यपाश्रयाचिकरणम्‌ (२-२३-६) 109 281

ज्गद्यापाराधिक्रणस्‌ (४-४५-७ 182 310
जन्माद्याधेकरणम्‌ (१-१-२) 20 257
जिज्ञासाधिकरणम्‌ (१-१-९१) 15 257
ज्ञाधिकरणम्‌ (२-३२-८) 110 289
362 क्रियाप्तारपरिरिष्टे

अधिकरणानि अ, पा, अधि, (कर. पु.) (प. पु.)


ज्योतिरधिकरणम्‌ (१-१.९) 29 260
9 (१-३-११) 40 269
ज्योतिराद्यधिष्ठानाधिकरणम्‌ (२-७४-६) 118 288
| त
तटिद्धिकरणम्‌ (४-३-३) 179 308
तत्स्वाभाग्यापच्यधिकरणम्‌ (३-१-४) 16 287
तदधिगमाधिकरणम्‌ (४-१-६) 178 304
तदन्तरप्रतिपत््याधेकरणम्‌ (२-१-९१) 121 286
तद्‌
पीत्याधेकरणम्‌ (४-२-५) 175 306
तदभावाधिकरणम्‌ (३-२-२) 128 488
तदोकोभ्राधिकरणम्‌ (४-२-७) 176 307
तद्वचनाधिकरणम्‌ (३-३-२२) 143 29१
तद्भताधिकरणम्‌ (२-४-११) 158 301
तन्निर्घारणाधिकरणम्‌ (२-३-२३) 148 %9¶
तेजोधिकरणम्‌ (२-३६-४) 108 281
द्‌
द्क्षिणायनाधिकरणम्‌ (४-२-९) 1 307
दहराधिकरणस्‌ (१-२३-५) 38 266
दध्रत्वाधिकरणस्‌ (२-२-४) 94 278
देवताधिकरणम्‌ (१-३-८) 39 67
दयुभ्वाद्यधिकरणम्‌ (१-२-२) 36 265

नविटक्षणत्वाधिकरणम्‌ (२-१-३) ¶१३ 274
नातिचिराधिकरणम्‌ (३-१-५) 1426 287
नानाशब्दाद्यधिकरणम्‌ (२-३-२०) 145 ०98

पलयधिकरणम्‌ (२-२-८) 101 279
परसम्पस्यधिकरणम्‌ (४-२-६) 176 306
पराधिकरणम्‌ (३-२-७) 135 290
अधिकरणानामकारादिमू
चनौ 368
अधिकरणानि अ, पा. अधि, (करि. पु.) (प. षु.)
परामरशाधिकरणम्‌ (३-४७-२) 148 299
परायत्ताधिकरणम्‌ (२-३-११) 115 288
पारिष्रुवाधिकरणम्‌ (३-४-४५) 150 300
पुरुषविद्याधिकरणम्‌ (३-३-११) 140 294
पुरुषार्थाधिकरणम्‌ (३-४-२१) 148 299
पूवैविकस्पाधिकरणम्‌ (३-३-२६) 143 297 `
प्रकृते
तावच्वाधिकरणम्‌ (३-२-६) 132 289
प्रकृत्यधिकरणम्‌ (१-५४-७) 49 213
प्रदानाधिकरणम्‌ (२-३-२४) 143 29¶7
प्रदीपवद्‌ावेशाधिकरणस्‌ (४-५-६) 182 310
प्रतीकाधिकरणम्‌ (४-१-२) 179 308
प्रमिताधिकरणम्‌ (१-३-७) 39 26¶
प्राणाधिकरणम्‌ (१-१-१०) 30 261
प्राणाणुत्वाधिकरणम्‌ (२-७४-३) . 118 284
प्राणोत्पच्यधिकरणम्‌ (२-४७-१) 11¶ 284

फलाधिकरणम्‌ (३-२-९) 135 290

बाराकयपिकरणम्‌ (१-४-५) 48 279
ब्राह्माधिकरणम्‌ (४-४-२३) 181 309
` भ
भूमाधिकरणम्‌ (१-३-२) 37 265
भोक्रापत्यधिकरणम्‌ (२-१-५) ¶4 215
भोगाधिकरणम्‌ (४-१-१०) 174 305

मण्डलटविद्याधिकरणम्‌ (३-२३-९) 139 293
मनोऽधिकरणम्‌ (४-२-२) 174 306
महदीर्घाधिकरणम्‌ (२-२-२) 81 277
मातरिश्वाधिकरणम्‌ (२-२३-२) 108 480
सुक्तिफखाधिकरणम्‌ (२-४-१७) 154 308
364 क्रियासारपरिदिष्ट
अधिकरणानि अ, पा, अधि (क्रि. पु.) (ष, पु.)
मुग्धाधिकरणम्‌ (३-२-४) ` 129 289
मौनवद्‌ धिकररणम्‌ (३-४-१५) 154 30४

यथाकामाधिकरणम्‌ (३-३-३२) 145 299
यथाश्रयाचिक्ररणम्‌ (२-२-३२) 145 299
योगप्रत्युक्तथधिकरणम्‌ (२-१-२) ¶१1 2174

रचनायुपप्त्यधिकरणम्‌ (२-२-९१) प 277
रदम्यनुसायैधिकरणम्‌ (४-२-८) 176 307
> ख
लिङ्गभूयस्त्वाधिक्ररणम्‌ (३-३-२५) 143 97
रीटाकैवल्याधिकरणम्‌ (२-१-९) 76 276

वाक्यान्वयाधिकरणम्‌ (१४-६) 48 ५78
वागधिकरणम्‌ (४ २-१) 174 306
` वाय्वाधेकरणम्‌ (४-३-२) 1179 30¶
विकर गाएधिकरणम्‌ (३-३-३१) 145 298
विपर्ययाधिक्ररणम्‌ (२-३-५) 109 281
वियद्‌ धिकरणम्‌ (२-३-१) 107 280
वेधाद्यधिकरणम्‌ ३-३-१२) 140 294
वैश्वानराधिकरणम्‌ (१-२-७) 35 264
वैषम्थनेधूण्याधिकरणम्‌ (२-१-१०) १6 276

श्रा
शमदमाद्यधिकरणम्‌ (३-४-७) 151 300
शारीरेभावाद्याधकरणम्‌ (३-३-२७) 144 298
शाख्रयोनित्वाधिकरणम्‌ (१-१-२) 29 258
रिष्रापरिप्रहाधिक्ररणम्‌ (२-९१-४) 74 2175
्ेष्ठथाधिकररणम्‌ (२-४-४) 118 284
अधिकरणानामकारादिस्‌
चनी 365
अधिकरणानि अ, पा. अधि (क्रि. पु.) (प, पु.)

सङ्कल्पाधिकरणम्‌ (४-४-४५) 181 309
सङ्कथोपसङ्गहाधिकरणम्‌ (१-४-२३) 48 2171
सनज्ञामून्येधिकरणम्‌ (२४-८) 119 285
सत्याधिकरणम्‌ (३-३-१९) 143 296
सन्ध्याधिकरणम्‌ (२-२-९१) 147 288
सप्तगत्यधिकरणम्‌ (२-४-२९) 4 284
समन्वयाधिकरणम्‌ (१-१-४) 22 258
समानाधिक्ररणम्‌ (३-३-७) 139 29
समुदायाधिकरणम्‌ (२-२-३) 87 278
सम्पद्याविभावाधिकरणम्‌ (४-४-१) 181 309
सम्बन्धाधिकरणम्‌ (३-२३-८) 1.9 293
सम्भूरत्याधकरणम्‌ (३-३-१०) 139 298
सवथानुपपत्तथधिकरणम्‌ (२-२-६) 100 278
सर्वत्रप्रसिद्धचयधिकरणम्‌ (६-२-१) 31 26
स््ैवेदान्तप्रत्ययाधिकरणम्‌ (३-२३-१) 1357 ५91
सर्वव्याख्यानाधिकरणम्‌ (१-४-८) 49 273
सर्वान्नाजुमत्यधिकरणम्‌ (३-४-८) 151 301
सवपिक्षाभ्रिकरणम्‌ (२-४५-६) 150 300
सवीभदाधिकरणम्‌ (३-३-४) 138 291
सहकार्यन्तराधि करणम्‌ (३-४-१२) 154 302
साम्परापाधिकरणम्‌ (३-३-१७) 141 294
खषुप्तधधिकरणम्‌ (१-३-१३) 40 270
स्तुतिमात्राधिकरणम्‌ (३-४-३२) 150 300
स्मृत्यधिकरणम्‌ (२-१-१) 61 274
स्वाम्यधिकरणम्‌ (३-४-१२) 158 30४

हानोपायनाधिकरणम्‌ (१-३-१२) 140 ४94

----
~ = ~ (1 ~~ +.~ 2
(0 | ४

। (ॐ .>) (४ न) ` ४ मक न? > निन


= ।~: 4

तिः, 7 18; +. (४-४७-४) ए कनतन्क


* ~ 19६ (:; ~ '. 0 ४)) ए््कगणकि
वः ` „: + ह (36 5} पिण्न्कफतिनक्षकत , ,
५५ &५1 ~ ~ " (न) कतो ४
1५३ न | `(८) कराण ` `'
ॐ8ः ने ` (४) पार्क मि
-8£ ` " = ब्‌ "^. `` "09 कनकेितलल्योकः
५२ (5) कि
€ 7 {ड प्राणन्कयनो ष्यक
~. (4-५४-४) गणकी कन्ति
६५: (7 {£ निणपनीकनन्द
क,

"च

क (१) कारक जस
[11५
४४२ +» ।(२४
५५

18
2{19€ 14
+

#न

कणऋ=& ~

१8४
$

(
६५< ५५५४ ॥।

44६ चै


चै


# ३

=

१४
2
1

४०२ ॥ + २9 ~ १
तकन

कै ६०६९६६६६
ह क्री


~+

संकषिप्ाक्षरविवरणम्‌
अथर्व--अथर्ववेदसंहिता.
अ. शि--अथर्वशिरोपनिषत्‌ .
अ-- पाणिनीया अष्टाध्यायी.
आन -तैत्तिरीयोपनिषदि आनन्दवह्टी,
आ. श्रौ--आपस्तम्बश्रौतख्‌जम्‌ .
®>०¢&© ई. उ--ईशावास्थोपनिषत्‌ .
{~
ऋ. स -ऋर्वेद सहिता.
रे. उ-तरेयो पनिषत्‌.
९> क. उ--कटोपनिषत्‌ .
®
10. क. त--कव्पतरः (शाङ्करभाष्यव्याख्यायाः भामल्याः व्याख्या)
11. का- काठकम्‌. ।
14. के. उ- केनोपनिषत्‌ .
13. कै. उ-कैवल्योपनिषत्‌.
14. को. त-कौषीतकी ब्राह्मणम्‌ .
18. गी-भगवद्रीता.
16. छां. उ--कछान्दोग्योपनिषत्‌ .
14. ते. वि-तेजोविन्दूपनिषत्‌ .
18. तै. आ--तैत्तिरीयारण्यकम्‌ .
19. तै. उ- तैत्तिरीयोपनिषत्‌ .
20. तै. ना- तैत्तिरीय) महानारायणोपनिषत्‌.
21. तै. व्रा-तेत्तिरीयब्राह्यणम्‌ .
29. ते. स- तैत्तिरीयसदिता.
23. धा. पा-चातुपाठः. (पाणिनीयः)
24. ना. पू-नारसिहपूवैतापनी.
25. ख. उ--चखिहोपनिषत्‌ .
26. पा-पाठान्तरम्‌.
24. पा सू-पाणिनीयानि अष्टाध्यायीसखू्ाणि.
- 86१
368 क्रियासारपरिरिष्टे

28. पु. स्‌-पुरुषसूक्तम्‌ .


29. पू. मी. स्‌-जेमिनीयः पूवैमीमांसाष्ू्रपाठः.
30. भ्र. उ--प्रश्नोपनिषत्‌.
31. बू. उ-बरृहदारण्यकापनिषत्‌ .
बृ. ना-बृहन्नारदीयसंहिता.
33. बृ. वा. अ-बृहदारण्यकवार्तेकथ्याख्या आनन्दगिरिः.
34. चृ. वा-बृददारण्यकवार्तिंकम्‌ सुरेश्वराचायङृतम्‌ .
38. त्र. सू ब्रह्मघूत्राणि व्यासमहा्वरचितानि,
36. भ स. ऊ--भवसतरणोपनिषत्‌.
37. म. ना. उ-- महानारायणोपनिषत्‌.
38. म. भा--मडाभारतम्‌.
39. म. स्मृ-मनुस्परनिः,.
40. मा. उ--माद्भकयोपनिषत्‌ .
41. मु. उ-मुण्डकापनिषत्‌ .
419. खद्-स॒द्खोपनिषत्‌ .
43. मेत्रा -मेत्रायण्युपनिषत्‌ .
44. मेते - मैत्रेय्युपनिषत्‌ .
45. यज्ञुः- तैत्तिरीययज्ञुस्सहिता.
46. या. स्मु--याज्ञवस्क्यस्म्रतिः.
47. वि. पु-विष्णुपुराणम्‌.
48. श. ब्रा -रातपथत्रद्मणम्‌ .
49. शां. उ--शाण्डिल्योपनिषत्‌ .
80. शा. भा--शाङ्करभाव्यम्‌.
51. दाव्या--शास्यायनीयोपनिषत्‌ .
82. श्वे. उ--श्वेताश्वतरोपनिषत्‌ .
53. स. उ-सं.हतोपनिषत्‌.
84. स. सा. उ सवैसारापनिषत्‌ .
55. ख्‌. उ--सखूयौपनिषत्‌ .
66. ख. उ-खुबाखोपनिषत्‌ .

प] 4662-682 ४--1,000--6-9-54
मेसूरुमाच्यवि्ासशोधनसंस्थायां परिष्छेत्य देवनागराक्षः
समुद्य प्रकाशिताः
संस्कतम्रन्थाः

अन्थनाम मूल्यम्‌
रू. आ,
आपस्तम्बगरृह्यसूत्रम्‌ , खद
रोनार्यप्रणीततात्पर्यददी- 1 19
नाख्यभाष्यसदितम्‌ .
आपस्तम्बयज्ञपरिभाषासूत्रम्‌ , हरदत्तकपर्दिंस्वामि-
भाष्याभ्यां सहितम्‌ .
माधवीयधातुवृत्तिः (अद्‌ादि-दिवादि-जुहोद्यादयः)
तैत्तिरीयसंहिता, सस्वरचिद्वा सपदपाठा, भड-
भास्करीयज्ञानयज्ञाख्यभाष्यसहिता च, प्रथमं
संपुटम्‌.
धष तैत्तिरीयसदिता, सस्वरचिह्वा सपदपाठा भट
भास्करीयज्ञानयज्ञाख्यभाष्यसदहिता च, द्वितीयं
सपुटम्‌ .
दक्षिणामूर्तिस्तोत्रम्‌,खुरेभ्वराचार्यटीकासदितम्‌
तैत्तिरीयसंहिता, सस्वरचिह्वा सपदपठटा भह
भास्करीयज्ञानयज्ञाख्यभाष्यसहिता च, तृतीयं
सपुटम्‌ . ।
श्रीभगवद्रीता, श्रीङ्कराचायैभाष्यसदहिता
तैत्तिरीयसदहिता, सस्वरचिहा सपद्पाठा भट
भास्करीयज्ञानयज्ञाख्यभाष्ययुता च, चतुथं
संपुटम्‌ .
*10 मण्डलव्राह्यणोपनिषत्‌
+11 सौन्दर्यलहरी (प्रथममुद्रणम्‌ ) &>
~ ॐ
^

* एतचिहवाङ्किता मन्थाः संप्रति विक्रयायात्र नोपलभ्यन्ते,


अन्थनाम । भूल्यम्‌ू- रू, आ.

#12 तैत्तिरीयसंहिता, सस्वरचिह्ा सपदपाठा भट 3


भास्करीयज्ञानयज्ञाख्यभाष्यसःहता च, पञ्चम
संपुटम्‌.
*+{8 3 ॥ दशम सपुटम्‌
*{4 + » पकादश सपुटम्‌
#*15 आपस्तम्बध्मखूत्रं हरदत्ताचायैप्रणीतोज्ुलाख्य- €
†~+

वृत्तियुतम्‌
*16 तैत्तिरीयस हेता, सस्वरचिह्वा सपदपाठा भट्-
भास्करीयज्ञानयज्ञाख्यभाप्यसहेता च, अष्टमं
सपुटम्‌ .
(त ५, ध] 3) नवम स्पुटम्‌
+18 ») द्वादश सपुटम्‌
*+19 श्रीशङ्कराचार्यप्रबन्धावरी, प्रथमसंपुटम्‌ ,(श्रीविष्णु- .. ।
सहस्रनाम-सनत्सृजातीय भाव्यम्‌ )
*+%20 2) द्वितीयसपुटम्‌ $ (अपरोक्षाचुभूतिः 9
रातन्छोकी, हरिस्तुतिः, दरण्छोकी च).
"2 » ठृतीयसपुटस, (उपदेशसाहस्री गद्य- ....
पद्योभयात्मिका, रामतीर्थव्याख्यायुता).
*229 „» चतुर्थसपुटम्‌ , (आत्मबोध -विवेक-
चूडामणि-वाक्यचत्ति -स्वात्मनिरूपण -योग-
तारावली-सवैवेदान्तसिद्धान्तसारसं्रहाः)
ह. माधवीयधातुचृत्तिः भ्वादौ प्रथमसपुटम्‌
+24 9) 2) दितीयस्पुरम्‌
*925 गोरप्रवरनिबन्धकदम्बम्‌
*26 तैत्तिरीयारण्यकम्‌ , सस्वरचिहम्‌ ,भट्धभास्करीयः ४2
£
>
1 ~ॐ
¢
भाष्यसहितम्‌ , प्रथमसपुरम्‌ (1-4 प्रञ्ाः)
1 तैत्तिरीयारण्यकम्‌ , सस्वरचिह्नम्‌ , भटभास्करीयः >
भाष्यसदहितम्‌ ,द्वितीयसपुटम्‌ (5-6 प्रश्नौ)
*28 पकािकाण्डः सस्वरचिह्ः, हरद्‌
त्तीयभाष्यसदहितः
* एतच्विहाङ्किता ग्रन्थाः संप्रति विक्रयायाच्र नोपलभ्यन्ते,
अन्थनाम मूल्यम्‌--रू, आ.
+29 तैत्तिरीयारण्यकम्‌,. सस्वरचिदं, भट्रभास्करीय- 1 0
भाष्यसहितं, ठतीयसपुटम्‌ (7-8 प्रश्चो).
*30 ब्रह्ममीमांसा, श्रीकण्ठभाष्यसदहिता 2
*81 माघबीयधातुत्तिः, स्वादिमारभ्य समप्रा 2
+82 बोधायनगरृह्यसूत्रम्‌, सपरिशिष्रम्‌ (प्रथममुद्रणम्‌) 2
*33 तेत्तिरीयप्रातिशाख्यम्‌, वेदिकाभरण चभाष्य- 4 ॐ
#>
<>

रलज्ञाख्यव्याख्याद्वययुतम्‌,
*84 बोधायनधमैसूत्रम्‌, गोषिन्दस्वामिविवरणसमे- 8
तम्‌.
*85 भाट्दीपिका, प्रथमसपुटम्‌ (ठृतीयाध्याये तुरीय- 3
पाद्‌ान्तम्‌ ).
*36 तैत्तिरीयन्राह्यणम्‌ , सस्वरचिद्स्‌ भट्कभास्करीय- 3
भाष्ययुतस्‌.
*+57 कौटलीयमथेदाखम्‌ (्रथमसुद्र णस्‌) । 8
*58 तैत्तिरीयब्राह्यणम्‌ , सस्वरचिदम्‌ , भट्भास्करीय 3
भाष्यसहितम्‌ (ठतीयाष्के 1-7 पञ्चाः).
*59 श्रीमद्रह्यखूजभाष्यम्‌ , आनन्द तीर्थींयम्‌ , तच्वप्रका- 3
दिका-चन्द्रिका-प्काासदहितम्‌, 1 स.
*40 भाट्टदीपिका, द्वितीयसपुटस्‌, (क॒तीयाध्याये पञ्चम- 3
पादप्रभ्रति सप्तमाध्यायान्तम्‌ ).
41 खादिरग्र्यसू्रम्‌, रुद्रस्कन्दीयचरत्तिसदितम्‌ ॥
*49 तैत्तिरीयतव्राह्मणम्‌, सस्वरचिह्नम्‌ , भटभास्करीय- 2
भाष्ययुतम्‌ (ठतीया्टके 8-12 प्रश्चाः).
43 स्मरतिचन्द्िका याज्ञिकदेवणभट्ृकृता, सस्कारकाण्डः .... 1
44 2) 9) आदिककाण्डः £

45 स्मृतिचन्द्रिका याक्ञिकदेवणभटकृता, व्यवहारकाण्डे -.. 2


प्रथमसपुटम्‌.
+46 भाहृदीपिका, तृतीयसपुटम्‌ (अष्टमाध्यायग्रभरति
दरम 4 पादान्तम्‌).
* एतचिद्वाद्धिता अन्धाः संप्रति विक्रययात्र नोपरभ्यन्ते,

न्नाम मूल्यम्‌--रू, आं,
+4¶ श्रीमद्रह्यसचर भाष्यम्‌, आनन्द तीर्थीयम्‌ , तत्वप्रका- 3 0
शिका-चन्द्रिका-प्रकाशयुतम्‌, 7 स. सम-
न्वयाधिकरणध्रभ्रति आकाडाधिकरणान्तम्‌,.
48 स्म॒तिचन्द्रिका, याज्ञिकदेवणभटङूता, व्यवहार-
काण्डे द्वितीयसंपुटम्‌,.
+49 भाटृदीपिका, खण्डदेवङूता, चतुथेसंपुटम्‌ (दशामा-
ध्याये पञ्चमपाद प्रभृति समभ्रम्‌ ).
+60 गौतमधरमसूत्रम्‌, मस्करिभाष्ययुतम्‌
*51 अलङ्कारमणिदहारः, प्रथमसंपुटम्‌ (समासोक्तथ-
लङ्कारान्तः).
52 स्मतिचन्द्रिका, याज्ञिकदेवणभटकृता, श्राद्धकाण्डः
53 श्रीमद्रद्यसूत्र भाष्यम्‌, आनन्द तीर्थीयम्‌, तत्वप्रका-
रिका-चन्दिका-प्रकाशयुतस्‌, 177 स. (ध्राणा-
धिकरणप्रथ्रति प्रथने द्वितीयपादान्तम्‌).
+*54 कोटरीयमथैशाख्म्‌ (द्वितीयमुद्रणस्‌)
*55 बोधायनग्र्यसूजम्‌, सपरि रिषम्‌ (द्वितीयमुद्रणम्‌ ) >
& धै

56 स्मृतिचन्द्रिका, याज्ञिकदेवणभड्ङृता, आशौच-


काण्डः.
57 तैत्तिरीयतव्राह्यणस्‌, सस्वरचिह्नम्‌, भट्रभास्करीय-
क्ाचित्कसायणभाष्याभ्यां युतम्‌, दितीया-
षटकम्‌.
58 अलङ्कारमणिदारः, द्वितीयसपुटम्‌ (परिकरालङ्कार-
प्रभृति माखादीपकारङ्कारान्तः).
59 श्रीमद्रह्यसू्रभाष्यम्‌ , आनन्द तीर्थीयम्‌, तत्वप्रका-
ज्ञिका-चन्द्रिका-प्कारायुतम्‌ , 7४ स. (प्रथमा-
ध्याये वृतीयपादे आदितः अपश्ुद्राधिकरणान्तम्‌,.
*60 काव्यप्रकाहाः, मम्मटभट्रूतः, माणिक्यचन्द्रकत-
सङ्कताख्यटीकायुतः.
61 आयरवेद सूत्रम्‌ , योगानन्दनाथभाष्यसहितम्‌
*# एतचि्वाङ्किता न्थाः संप्रति विक्रयायाच्र नोपलम्यन्ते.
5
अन्धनाम मूल्यम्‌--रू, आ,
69 अरकारमणिहारः, ठवृतीयसपुटम्‌ (साराख्ङ्कारभ-
भ्रतिहेत्वलङ्कारान्तः)
63 विद्यामाधवीयम्‌, विष्णुशमेकूतमुहतेदीपिकाटी
कायुतम्‌ 1 स. (1-5 अध्यायाः)
+*64 कौटलीयमथेराख्म्‌, (ठतीयमुद्रणम्‌) .
65 अथेदाख्पद सृची परथमसेपुरम्‌ ।
66 » द्वितीयसपुटम्‌
67 विद्यामाघवीयम्‌, विष्णुामैकूत घुहतेदीपिकाटैका- ४2
>
&
£>

युतम्‌ , 11 स. (6-10 अध्यायाः).


68 अथशाख्पद सूची, ठतीयसपुटस्‌ [9
<>

0
^~
69 अभिरुषिताथचिन्तामणिः, प्रथमसपुटम्‌ (>
¢> (|

70 विद्यामाधध्रीयम्‌, विष्णुशमेकृतसुदहतैदीपिकाटीका-
युतम्‌, [7 स. (11-15 अध्यायाः).
¶१1 सरस्वतीविखासः, व्यवहारकाण्डः 19०)

{9 अलङ्कारमणिहारः, चतुथंसंपुटम्‌ (रसवदलङ्कार-


प्रभ्रति समथ्रः).
7१३ आपस्तम्बद्युल्वसू चम्‌, कपर्द्य -- करविन्दीय -- 19
खन्दरराजीयव्याख्याभिस्सहितम्‌.
¶4 तर्कताण्डवम्‌, व्यासयतिक्तम्‌, न्यायदीपाख्य-
व्याख्यायतस्‌, प्रथमपरिच्छेद
¶१5 अद्वैतसिद्धिः, मधुखृदनसरस्वतीकतः, गुख्चन्द्रि- 19
काटरीकायुता, 1 ख. (प्रथमपरिच्छेदे विश्व
मिथ्यात्वप्रश्रल्यागमादिवाधोद्धारान्ता)
76 तच््वमुक्ताकलापः, श्रीवेदान्ताचा्यकृतसर्वाथसिद्धि-
तद्याख्यानन्ददायिनीभावप्रकाशाभ्यां युतः,
प्रथमो जडद्रव्यसर
¶¶7 तर्कताण्डवम्‌, व्यासयतिकतम्‌ , न्यायदीपाख्य-
व्याख्यायुतम्‌, 7 सः (द्वितीयपरिच्छेदे
विधिवादान्तम्‌).
न॑ एतच्चिह्वाङ्धिता अन्थाः सप्रति विक्रयायात्र नोपलभ्यन्ते .
6
गन्थनाम मूल्यम्‌--रू. आ.
78 अद्वैतसिद्धिः, मधुसूदनसरस्वतीृता, गुरुचन्द्िका- 3 4
यीकाय॒ता, 1 सं. प्रथमपरिच्छेदे असतस्साध-
कत्वोपपत्तिप्रभृति अचिद्याप्रति पादकश्चत्युपप-
त्तिपयैन्ता.
79 तकंताण्डवम्‌ , न्यायदीपाख्यव्याख्यायतम्‌, 117 सं.
80 अद्वैतसिद्धिः गुख्चन्दरिकोपेता, 111 स्पुटम्‌
81 तच्वमुक्ताकलापः, श्रीवेदान्ताचा्यैकृतसर्वाथेसिद्धि- ¢

€ #
^

तद्याख्यानन्ददायिनीभावप्रकाशाभ्यां युतः, 11 स.
82 तकंताण्डवम्‌, न्यायदीपाख्यव्याख्यायुतम्‌, ¡४ स
83 वाक्या्ैरलम्‌ , सुवणमुद्विकाख्यव्याख्यासमलङ्गतम्‌ ४५>
+~ “>
^

84 तच्वार्थस्‌्, श्रीमदुमास्वामिविरचितम्‌, श्रीभास्करनन्वि


विरचितसुखबोधाख्यच्रत्तियुतम्‌
*+85 सोन्दयैलहरी, श्रीराङ्कराचायैविरचिता लक्ष्मीधरव्याख्या-
समलंङूता, सावनो पनिषत्‌ भास्करराजभाष्यसदहिता,
देवीपश्चस्तवी च. (द्वितीयुद्रणम्‌)
86 याद्‌वाभ्युदयकाव्यस्‌, श्रीवेदान्ताचायैविरचित श्रीमद
प्पय्यदीक्षितेन्द्र विरचितव्याख्यासमलङ्कतम्‌, प्रथम-
सपुटम्‌ (सर्गाः 13-18)
87 आपस्तम्बश्रौतस्‌जम्‌ श्रीरामाद्चिचिद्ध्तिसहितधूते-
स्वामिभाष्यभूषितस्‌, 1 स. (प्रश्नाः 1--5)
88 प्रमेयरल्लाटङ्कारः अभिनवचारूकीर्तिंपण्डिताचा्यैविरचितः 2 12
89 यादवाभ्युदयकाग्यै श्रीवेदान्ताचायैविरचितम्‌
श्रीमदप्पयदीश्चितेन्दकृतव्या ख्यारमलङ्कतम्‌
द्वितीयस्तपुरं (19-24 सर्गाः)
90 शञेवपरिभाषा हिवाच्रयोभिङता
91 सौन्दर्यलहरी इाकराचा्यङूता लक्ष्मीधराचार्यङृत-
व्याख्यायुता.. भास्कररायङतभाष्यसहिता
भावनोपनिषत्‌. काकिदासङृता पञ्चस्तवी
च. (ठृतीयसृद्रणम्‌).
* एतचिद्वा्भिता मन्थाः संप्रति विक्रयायात्र नोपलभ्यन्ते,

अरन्थनाम मूट्यम्‌--रू, आ,
9 प्राङतमणि दीपः; श्रीमदप्पयगरीक्षितखधीप्रणीतः, 6
तिरु तिरुश्रीनिवासगोपाखाचार्यसुधीप्रणी-
तया प्राकृतमणिदीपदीधिल्याख्यया टिप्पण्या
समलङ्कुतः. प्रथमसंपुरम्‌ .
98 आपरस्तम्बश्रौतसत्रम्‌. श्रीरामाभ्रिचिद्ध त्तिसदित- ©
धूर्तस्वामिभाष्यभूषितम्‌ 11 स (६८ प्रश्नाः).
94 तत्वमुक्ताकलापः, श्रीवेद्‌ान्ताचा्यैकूतसवां्थसिद्धि- 6 12
तद्रधाख्यानन्ददायिनीभावप्रकाशाभ्यां युतः 111 स
क्रियासारः, श्रीनीककण्ठरिवाचायै विरचितः, प्रथमं ....
संपुटम्‌.

#5त्लाद१८०प5 एष्व.
योगरल्लाकररः कर्णाटान्धभाषारीकायुतः (2 19
मैसृरप्राच्यकोद्ागारस्थछिखितसंस्कृतमग्रन्थसूचनी 12
सविवरणा, 1 स. वेदाः (सहिता, ब्राह्मणम्‌ ,
आरण्यकम्‌, उपनिषत्‌ , मन््रसं्रहश्च).
५० » द्वितीयं सपुरम -ध्मेशाख्रम्‌ (स्पतिः) [+

मैखृरु-- प्राच्यकोशागारस्थमुद्वितसस्कृतपुस्तकानां 12 .
प्रदर्चिनी.
| न> मेर्‌ 8एमे २०8.०९क उ ८०य्द्‌ ९००८ नदर ०९, ४,

` उद 7/0
(>)
९)
@
#¶ २02क ० ०9 &@द्‌$ए२९
#*2 ए. धा 2,5९009 ०० +

3 ख्८२२०८०३.०९१४० कग्छण्छड (२०५.०९२२९.छं =,,.


7193) ।
#4 ङं्छर्ठरयेखठं सकण्थण्छड, खतो
भः ॐ.“ ध्डग)कण्छेखन्डः 1
*#+6 9) ख्धर्खच्छः 1
भैः५। 9 लएदुखन्छः
8 9१ सएण्ध्ञ्डस ,,.,
9 © = ठ &स, २५४०0
10 2.० ४५ 0४्यृश््लग्व्य
#*11 ` एणठफष्टेर व्माउय कः (चण स) [कषवं
` #12 .चग्छण्छरूदुख्छ मनकच्छन्छड, ८४
13 2.०९ उग्र ©. ८८३९३ ०
14 उ ए, 20.
15 ०९००८प्द उ =०७९८०२०७०२४०२६३०१०
16 २०९०२ एषण ॐ.ङ 2०. [1
17 ०९०४०८,२, २०२ %९एफ८ठ, ४४०9
#*18 ४२ उ &उ०ॐउर्फद्‌ ८०९
+19 संरछच्छे ०कङज्छर्०-९८ य 20. [
+20 ङगछण्छरके खड रकग्छन्छड, ४९२ सनः
*21 प2९्ः ।-~
(नो
22 =उगाचनउ छर्क्‌०८.०९८२ (2९०० =°)
+*28 उञकण्छरकखखं रेकव्छन्छड, उं खन्य ,..
24 संल एर्ठसन् >
26 रउ ०६ करणः
26 ऋक्छण्छरकुखठ ४९ उह (0९४० २००४)
2प॒ नौीएण्ष्ठं #गीएष्ध्छकठ२ `
28 उंचछण्छरुकुख्ख 2.9.९8छघ्ः (2>ऽ€९० (४) ९) ~#>
~>

¢>
+>
¢

~
@
#>
५०
४०
0
५2
29 चच्छग्छरकखठ उं खव (6९०४० २०्य,९)
30 धश०८्एग्ध्ठ उ &४०
@>

४2
¢ॐ
४3

५ॐ
५2
1
}-~
¢>
।-~

+~
।--
~
॥~
+
॥-
।- #>
@

# ऊ (जएन 7; चका क) छठत ८.०ठ०र्6ह,


8
रा 0 फ्0राऽ एण ए 1 0 +.
१६६
द - करिणा, 150

^.-5879 [पा एणाालम०णः


एात्ष्ट
8. 8,
*1. 4 7028187108 1058 52 का #6 (गणण्ाला+दष
80818818.087ए8. 1 12
*2. 40४81800 81008808, 9 पणा2, फ7४11 16 =00पापाना-
४४168 0 पच०४१8५४8. 80 ए 3708701 8 ष्य) 0
+$. 112ता18152 00 8परपप्, पण, 7, एम (4 वहता
11१21. प1101580;)
*4. ¶क्प्प्णङ2 8्षा11108 का 606 (गणश 0 318604-
8198} 878, 1611 2202087)08 370 3 ४६278602, ¶ ०1.
#6, (919 89710108. काप) ४16 (०पप्ालाधाए 9 8120089
0085978 161 =2202102608 200 8 २९702609,
9०].
*6. शश 9860४ काप ४06 (णपला087 9 $ प्68
४ 2720}18158.
+¶. 9४४2 8871110102 1) 76 (०फफलात्थाङ 9 0112४४४
21128279 क २2808४08 210 9 ४212908678,
ष्ण.
*8. 41,1.11. 11. 1.1, 1.
९४18
+9. प्क प््पङ्9 88110108 का 9106 (जाला 9 88.068.
838 278, क 2892 200 8 ए87908६)02)
०1. प्र ह
10. 112०0212, 23787780008118208 क11 2, (णाल
11. 38010375 21311871 फा 106 (जाला 9 1.81
0118178, 13118.73707087181180 211 2 60फा0€ण$दाए, 20
16*1090688{&ण
+12. प्क्णनिपङक2, 39711118, फ170 ४16 (गाला 0 8112४68.
21281812 17} 28020809 27५ 82870808,
१0०1. ४
*15 विप 88001118 प्रो 6 ल्गाालाथङ 0 318008४
81381818 फा = 28802718 27 8208078,
०. द

7.5.
प्ण 9678 209८}6त प
प४ * 816 0प्र४ ०1 8६0५४,
9
10
एषा
88. ४.

+14. ५1 11 119191111 0.3


08517878 =फ#1 =280208118 2०१ 8 ए 920६६108,
90. र ४ १ न ॐ 0
+*15. 4083708 08 उप पधा (6 (०पपालोनिङ
081164 ए) १०1४. 59 9३ षि 1 12
"16. व भध पङ 2 उश्च 0108 का 0116 दएणापरालाोत ० 8102५४8
0851873 काह} =ए8030कध1)9 80 =8२५१४
9१०. णा 4 ४ क
+17. वकमधतिपङ्क9 उणो, कौ, 9016 दतापकोलक्ा 0 81128.
0118811 818 फा} =22087080118, 210 8 १३18.08४18,
४१०1. श । ०६३ ध 545
18. ग्क्त2, इक्र॥8का#) ए व०्णफरछण(कफ 0 8112018
00881878 सध 2802612 वत 38118,
१०. ०9४ कड ५ 12
#*19. इक्र9114687.5818 =1180811876005 =पठा8, =#०]. ],
(णाणछा+68 = 0) = प18007881287872718, ` 27
8970808प}2४758. ६ क धः
*#20. 887}58126978"8 =2118661190608 ए ०8, ४०. 7,
+ एशक्ःणोशहाप्णापप्, 88088101, प्रशअपं भणत
18888101 प्रो 2, (06 0 ५४
*21. 8813687218 =11186९्‌]960प३ एग)8, एण. 177,
ए728१68888 0887 ए} 8 =(०णपालोद्द्ा 3:
22. 887! 819.6815 818 =1118081181160्8 =ष 0४१8, ०1. 7,
॥ 2000118, = प्रर९ा867पदाश्ा, ॥(1 >: 1121
8१017088, ८0६०१878 981)) 881९8-१6081108~
81611418 8278821 ्18008. स 339
*28. ०0 9श 2 0 8पण्णन््ि, एण्‌ 7, रक (ए1९26))...
11808 पाक 2 10)8्पफति, र एण. 1, एक (80१३1)...
+ 28. @०्ाक-भरथ8-111089710018-108तै 7008871 ० ॐ
>

*26. गृ क्तत9४ क ४06 (णलो 0 3812४४४


ए1128}822, प) 8 ए28708008, ४०1. इ
*27. पित
गुष्881) 8६8 ज ५6 ए०्णप्रनात्थ 0 2.1.11.
81088378, का11 3 ए४703718, ४०1. 11 ड
*%8. एद्व01}31108, क ४106 (फलक ण [978089४8
पा 8 रका. र, नि (1594
` +29, १1111110 11.11
॥ 11 2 81918.
81881878 111 8४27202608, ४0}. [1 (
*+30. ए 9ाएक्षा7097088 फ] ४16 ९0फाालाहथक &111811108.
81. 119त719प152, वप्परपछल, एण्‌. 7, एवज (8१०01
20 0४) ` ङ
#32. एण्वात्०५ उप इय प एजऽ ६२ ध
*93. श निपङ्2 ि्तडथो158 फणा ‰81011201181809, 82
गपो 28) 59180718 ६४ 0 $ ४४2 #
+~
॥=~+
६०
४०
।~
(ऋ
[>
४०1
४ =
@@>
#@
@

अ. 2.- पिपणः ८४६४९ ६०8 * 876 ०१४० 84०),


11
एष्ा0ष्ट

५ 8. ४.
*34. 80009208, 1219108, इ प्र, फ 3 (0ााालाकिणफ
21128 व7क0}\8, ४०]. 1 ००९
*+*46. ग कोप्रपक्४ द110818 ए 826 (नाालहक् ग
01808 9811881 818 16) 8 ए878702118, 48}1818
+37. कप ० ^ 18838018, (756 एताप्०) # €
*38. गक्ष ए781718119, ऋ 16 (ना6पणन 9 `=
ए19.08-1311887878, फाी1 8 ए 2108118, 48111818 7

+: 21
+39. 811718-878117185018 81881158 =(4780086711158)
1011 182, 201} 2, 6५९. १०1. 1 1
,*40. 1146६41४, *०1. न २
+41. (०2179 (€) इ प72, का] िपत188 200158४.
42. कोपन ४ एक पाव8 रा) -2132062 8881878.8 00701.
पालाशा, 4 8)11318 111, ए ,
45. अप प्दश्ातप}2, 88405}818 12003
श<क्त, ^ 71}, 2०08 ` ५७
45. अ70119620त्‌7112, प 2१211878. 1९ 2108, 2814
+46. 81468018, ४०. [1 ...
*47. 817020-ए7]77125प19 ,2118518, =(440808172)
. . फाध)1 (188 0871071158, 6४6. ४०1. [1
48. 71111687671148, ४ इ र21818, 1९28168, 2817 1
*49. 28121॥20100712, १०1. प
*+50. (७801818, 121187708. 82, 101 21280818,
81. 41211218. 19111218, १०). 1
5. 31680711 8, 57800118. 1 3108 ४ 3४
*55. 8111140. क्षपा 35४४, ए 18812 =(4087082)
फ} 18४8 0810712, 676.) १०. [ना
"54. ए3प४]72 41125882, (86601 71900)
*56. 8001082 61108 32 फा 81518168
56. 37111168114 1118, ^ 58००३. ९ 268,
57. व81 नण > 37811170878 जप्तो 06 दाला एङ
1812604 8118.5159दु8 2710 एक्क त 8 दक 92, 43008118 7
58. 4181} 578, 11 81111818, ४०}. 7 '
59. 8180-7 ्दडप्रौ78 51128158 =(41270897
एतिण 5)
का वक्श्ए2, @91त४2, 676., एण. 1४
*60. ए8र्छ2-10781888, 10 16 दणपप्रालाश्चयङ 0 8168.
61. 4 एप ८९०8 ईप्2 फा 06 (०्णाणालाथक ग ४०९६९-
12108.1281118.
62. 41811818, 11871028, २०]. [7 |=
©>


४८०
४०
५०
४2
4
{~

€&४ ©
#>
€¢
८०
++
६०
€>

४2 >>
#>

@
0
>~>
=
#>

>
2
#ॐ
©

००

0
*68. प1052024112ए;52 ग पतङक११18१३ 1४10 6116 (णन
लाक 9 प्रपात 8 ए प18प 3891118)
प०1. 1

अ.2.- पण्णा उयो०ते दा १ ७२७.०द६०१ भेण्ठ,


12

*64. 1 ००७1४ 4 12888६18. (17 07) ४


65. [०6 प्रलएगणाण ४0 6 एप018)6त ४९४४8 0 ^1778-
82818, 07 [९8प४1ऊ४, ४०.
66. 06६ एकग ४0 916 कपोणोऽ116व ५&४§ ° ^ 1{118-
8285718 0 ए 21४1158, १०. 1
67. 91058 8.10801189158. 0 ए1052102418.ए8, 111 {16 उना.
नाक 9 प पा8त7ए02 ए ४1810 308
४०].
1006९ एशएग्) #0 ४76 एप 18106 ५९8 ग 41119.
8248४18, ४०1.
4.10111188111021810118 (70४87080), प्01. = ,.. नि
प्त ्24118.9158, १०1. 1 वि
84748986} ए11288, (ए 2१६1872, 8068)
ए इ
41908 1870478, ए०1. प्र 9 55
40280४1008 8108 8 प8 =,,. [कण्व
112४8148९8 11 प 801709, ए०1.
40९ 81188100} ता उप्०९8.047112, ए०1. 7 {~४८०
=>
४०
+>

>=
वकरक्नपोपसशक2 फा 887एक)881011, 81878
1091888. 2 ^8110208क171, ०1. 1
518708१8, ४०). ...
40९81888100}11 फ लिपा०९8त८४ १०1. 71
व 120208९8, ए0]. 71 ...
५१४३1251 त] काणो &प७2.7त118, ४०. [आ
वधक पाक 21202 फा 3 कआाएक)8810त0), 2811272
0781888, 210 4721080385107, ४०1. 7 व
(68268712 ४8, १01. प ..
पधक 1818018, फ 06 इ परशा्ाप्तान8,
व्र 88 प(2 9 (28 19 ५06 8 प1290त108.
0{ 311492378118101 ४
४०6०
+~
४०
४७५०
४७
+=

६७
४७
६७
।~+
४ > >>>
>
>>>
3810 218}1871, 8118 ए2007081178118, 126१109168808शं
४३१९४६0) पवेश ग ऽपे ए6्वेका$ध्लोश्2 फाधर ६0€
(०ाणलशश्वफ 0 ^ ए0458-01}:8111४ १०]. 1,
(89.788 15-18) 958
87. 4 7023187108 अगध प्रः कहो) 6 परप त
िकाव्71010 `कणत एको 9 0 पणिडकक्पा,
#०1. 7, 2785085 1-5
88. एप्त 8008 क्परक्षा ० (कपा्तषतभातापव्छोका 2 ४
89. पवत रण्णणङ्पतेष्क2 9 $ एल्तेशात्वलाकाद फाप्रा 106
ध गं ^ एष्ि2-07)55)916, एण, (82885
19-2
90. 3819808710}088118, 07 81९82 -5दां ¢
91. $क्प्ात815 8181871, 2118१ 8100818}184, [069170871628508.ए},
6४6, (11114 एतान) ०३
क, - तिपणा 968 8४6 ४8 + 826 प ० 506,
18
31५1

९8. ३,
92. एष्भ्पक्ाशोतो08 0 & 70895 80108110. क 06 21088
019 808.01610841व न्तं ० चावककष॥ ¶‰. ¶. 807२288
2०2186087ए8; *०1. 1 ० 8
4083009 8792 32 गा] 616 30885252 9
पाऽ क्रा] 200 (06 एप ज 880896४
०1. 11, 2188798 6-8
94. वर्का पाध 02, जा 8870271188100101, 308९8
0181888. 2० 41808080), ४०1. 711 6 12
95. ए 23878 0 8 कपाभर०१2 र2०08158, १०. 1 5 9
14
एष्य
र 8. ४,
8.-- {६2०१३१४ २०१८०४००
*1. 42०३. 0 एक्षा08 ५८ + ० 2 8
2. व९०087)18. पधक , ८ ० ‰ .8
3. 11801128 12810708. २०५ 4 8918, 221४88 1 8
*4. 2181400187819 $ ए पा82, पए888, 88711101878 ४1१४ 2 0
+. 712180)1818.8, एए ए प्रपा28, प $६88, वप्रा18 2979 1 12
*6. 2/121810112188. ए ह पा 278, ए ३5३, 8810118 287ए२ 1 12
#¶. 212184018178.{8 07 [पया 318, प 288, #18758. एदाए 0
*#*8. 181181019188 फ़ ए
पा0६18. ए ४282, ए 11908 28198, 1 8
9. ` &€18त17117028 ४1188 9 1170६818. ४२३ 1 8
10. एत &ग्ु2 0 80008120)8. 2 0
+11. 8९801818 ए13 द 20 1०१६०३४१४ (86606 201४070) 2 12
*12. 112180118.72.18, ए [एप्रा878, ए 5882, (05०६2 137९3 ,.. 1 2
13. - ^ वा, 91176 0 8017081081118. ज 1 0
14. [0 व्नाणक्षा1४8 0 8०8०8, २४०). 4
15. 10719४8, ष 4185818}2, ४५11352 नः 2.8
16. 1208 771102 0 प 2528618, ४०}. [1 1 4
17. , #11201780781}2क8 वि >." 4
18. 4781627 82188108. 2 च 8018, ४ „ ‰‡ 0
19. 3६}:818१8102 3810}118 88181118.ए2 0 ¶1818160018 1 14
20. 08020188 0 प प्28 प 5288, 8111811118, {28788 1 0
21. 1181801187818 ग ए पा०8०. प 28३, [07018 ए्ा४2 ,,. 1 12
+ ८2. 8१३10188 0 क8्दका09 (36001 एताप्०)) ,.. 1 8
*28. 11980147202, 0३ ए प 22, ए २5३, 8702 ए्९/ ,.. 2 4
*24. 46 88157 8110 6७08. 2871788 1 0
25. ऽपरं ऽप्वोक्ा2१३ ० कधा द्क्षपु पण ,,. 2 8
26. 1811840}1818.18, एए प्ा88 ४288, 81181118 181४2
(86५० 010) ध शि ,„ 1 4
247. 81798 एपाक)8 0 81017812 > === 0.0
६. 18810118148 छ द्पा218 भु8588, 1070708 291४8,
(8७५०त तप्र) ४ 2 12
29. 11811810)87808 एए एपा0378 5288, [ए8118 28118,
(8९९0० 7010४) == 8 0
30. अ 8&भक्एप 0 0४१४8] 2 =. 2. 4

«~~-----~--------------~~~--~-~~~-~--~--~-------------~-~-~--------------~--~-----~---------~~

क,5.--
मिप्ण ४९8 ००४२1६९ ४४प5 + ४८७ 0प्४ ०1 8०५४५
एएात
8, 8.
1011808 1/1,.4प ४०8
ए08818721र2818, शा ४7803180 10 1811208 800
व्लण््प, एषण = % 12.
^ 168९10४6 (8810६ 9 88.089 =2180 प्86700४8
11 #16 0४ 686कषटो [18४96 21506,
01. [-- ५6088 1 3 12
4 6861101९ ७ 6418106 9 8081४ 1800807100४8
1" 16 0 ह68द्भष्टो [080 प6, 18016,
9१०). [1-- अण्8 1. 4
+ , 4 82106 ग एष ०४६५ 8908716 50008 10 6 [णक
01 16 105४1४४6 2 12
4. (8091086 0 11066 9००६8 80088 70 06 [न
0 "116 108४1४४९ ० ००५ 8

>"~
--
जनका
---------
`कण

You might also like