You are on page 1of 3

17/05/2018 sarvasiddhikarI stutiH

Nirvān ̣a Sundarī
www.kamakotimandali.com

Home Categories Archives Log in

Blog Search
sarvasiddhikarI stutiH
By admin on Sep 28, 2011 | In Srividya
Posted on:
All All
In category:
All

All Words
|| bhairavo.aham
̣ śivo.aham Some Word
||
Entire phrase
Archives
May 2018 (3) Search
April 2018 (3)
Recently
March 2018 (3)
Archives
February 2018 (5)
Categories
January 2018 (2)
December 2017 (8) Recent Posts
November 2017 (7) Devasenapati

October 2017 (9) Mahapashupata Vrata


Hadividya Krama
September 2017 (3)
Narasimha Agachcha
July 2017 (4)
Simhanandini
June 2017 (2)
Mahakala as Hanuman
May 2017 (1)
Sudarshanashtakam recited by Srimad
More...
Andavan Swamigal
Categories Chaitra Navaratri
कणोपा ततरि गत कटा िन यि द कणद नकृ पाम् | All Amrtavarshana Nrsimha
कामे वरा किनलयां कामिप िव ां पुरातनीं कलये || Arts Sri Marakata Bhuvaneshvari
Bhakti Navaratri
In the prologue to rahasya sahasranAma of shrI lalitAmbikA, bhagavAn
Darshana Svachchandanathaya namo namaste
hayagrIva instructs the sAdhaka-varga thus:
Oriental/New Age Pith Instructions of Mahasiddha Tilopa

चक् रराजाचनं दे याः जपो ना नां च कीतनम् | Society Sarpashanti

भ त य कृ यमेतावद यद युदयं िवदुः || Srividya


Yoga
Padmabhushan Dr. R Nagaswamy
Uttaramnaya Nayika

cakrarājārcanaṃ devyāh ̣ japo nāmnāṃ ca kīrtanam | Sri Bhuvaneshvari


XML Feeds
bhaktasya krtyametāvadanyadabhyudayaṃ
̣ viduh ̣ || Bhavopaharastotra of Chakrapaninatha
RSS 2.0: Posts
Sri Lalita Trishati
Atom: Posts
While navAvaraNa pUjA, japa of mUlavidyA (panchadashI/ShoDashI) and What is RSS?
Para chidambara naTaM hridi bhaja
recitation of shrI lalitA sahasranAma are the primary, mandatory duties of a Saddharma Pundarika (Lotus) Sutra
shrIvidyA upAsaka, there are other important stotras one recites for specific jihvAsimhAsanaprabhuH
purposes. Three stotras are considered important among others: Prasanna Sharabheshvara
sarvapUrtikarI, sarvasiddhikarI and sarvarakShAkarI. Sri Kalikashtakam
Srisukta
shrI lalitA trishatI stotra is called sarvapUrtikarI as reciting this hymn ChidAnandarUpaH Shivo.aham Shivo.aham
compensates for omissions or imperfections in activities (mandatory three The Murtis of Varaha and Nrisimha
listed above or others performed for the sake of abhyudaya): Worship of Shani
Ghanapatha
आवा यां किथता मु या सवपूितकरी तुितः | Kartika Masa
सविक् रयाणां वैक यपूितय जपतो भवेत् | The Lalitopakhyanam
सवपूितकरं त मािददं नाम कृ ता मया || paramahamsa shrIguru guhAnandanAtha
Sri Lakshmi Nrsimha Karavalambana
āvābhyāṃ kathitā mukhyā sarvapūrtikarī stutih ̣ |
Stotram
sarvakriyān ̣āṃ vaikalyapūrtiryajjapato bhavet |
Sri Subrahmanya Gadyam
sarvapūrtikaraṃ tasmādidaṃ nāma krtā ̣ mayā ||
Subrahmanya Kavacham
Is Udupi Krishna actually Subrahmanya?
There are two opinions regarding sarvarakShAkarI stuti. Some votaries hold
Chandralamba
khaDgamAlA (or shuddha shakti mAlA mantra) as sarvarakShAkarI stuti or the
The Rites of Protection
hymn that offers supreme protection. Some others hold tripurA-stavarAja from
Tipu Sultan and the Mass Murder of
rudrayAmaLa as sarvarakShAkarI stuti. This hymn outlines the entire
Mandyam Iyengars
navAvaraNa pUjA procedure while also acting as a kavacha or amour to the
Celebration of 1000th year of the Genius of
upAsaka. These four (lalitA sahasranAma, lalitA trishatI, khaDgamAlA, tripurA
Acharya Abhinavagupta
or panchamI stavarAja) along with AmnAya stotra are declared to be the five
Kumari Puja
most important hymns for a shrIvidyA upAsaka:
Sri Kamalambika

जपा ते शु माला च आ नाय तोत्रमु मम् | Mahabhairavachandograghora Kali

लिलतानामसाहस्रं सवपूितकरं तवम् | The Effect of Music

http://www.kamakotimandali.com/blog/index.php?p=934&more=1&c=1&tb=1&pb=1 1/3
17/05/2018 sarvasiddhikarI stutiH
तवराजं च प चैते भ तः प्रितिदनं पठेत् || Panchamundi - Navamundi Asana and Kali,
Tara & Srividya
japānte śuddhamālā ca āmnāyastotramuttamam | Sarasvati Veena
lalitānāmasāhasraṃ sarvapūrtikaraṃ stavam | A Note on Kula and Kaula Tantra
stavarājaṃ ca pancaite bhaktah ̣ pratidinaṃ pathet
̣ || Narasimha Yantra
Who is a true Shakta?
SarvasiddhikarI stuti is also of great importance both from the point of view of Ashtananam tam sharanam prapadye
practical usefulness as well as theological content. This stuti occurs in both
tantrarAja tantra and nityAShoDashikArNava of vAmakeshvara tantra. By abhinavagupta advaita agama aghora
reciting this stuti while contemplating on the akahNDa-svarUpa of parAmbA at «akashabhairava kalpa» akshobhya andolika anga

the end of worship and japa, one attains siddhi of the performed karma without annapurna «appayya dikshita» atman avarana
fail. In this hymn, shrI mahAtripurasundarI is praised as the embodiment of bagalamukhi bauddha bhagavatpada bhairava
gaNesha, navagraha (planets), nakShatra (stars), yoginI, rAshi (constellations) bhairavi bhakti bhashya bhaskararaya
and pITha-s, thus extolling the esoteric tattva of laghu-ShoDhA nyAsa. At the bimbambika brahma brahmasutra «brindavana
end of sarvabhUta bali (or gaNesha, vaTuka, kShetrapAla, yogInI, sarvabhUta saranga» buddha buddhism buddhist «buddhist
and rAjarAjeshvara balis) during navAvaraNa pUjA, parashurAma kalpasUtra tantra» chinnamasta dakshinamurti darshana
instructs the upAsaka to offer pradakShiNA, namaskAra, japa and stotra: dhumavati dhyana durga guhyakali homa japa

प्रदि णनम कारजप तोत्रैः स तो य | jayanti jiva kalasankarshini kali kamakala


kamakshi kaula lalita «lalita sahasranama»

pradaks ̣in ̣anamaskārajapastotraih ̣ santos ̣ya | linga lingayat «m s subbulakshmi»


«madhusudana sarasvati» mahakala mahashodashi
As part of offering stotra to parAmbA, one recites the five stotras listed above as mahavidya mantra matangi maya moksha
also durgA saptashatI stotra based on inclination and time. It is however the narayana nyaya panchadashi panchakshari
mandatory practice to recite sarvasiddhikarI stuti at this juncture based on the pancharatra «pandit jasraj» para pashupata
instruction of luminaries such as umAnandanAtha, rAmeshvara and Brahmasri pramana prasada rudrayamala sadhanamala
Chidanandanatha (‘Sir’ Nediminti Subrahmanya Iyer) of Guhananda Mandali. samhita samputa «sangeetakalanidhi smt m s
subbulakshmi» «sangeetakalanidhi sri g n
गणेशग्रहन त्रयोिगनीरािश िपणीम् | balasubramaniam» «saubhagya bhaskara» shaiva
देवीं म त्रमयीं नौिम मातृकापीठ िपणीम् || १ || shiva
प्रणमािम महादेवीं मातृकां परमे वरीम् | shakti shankara shankaracharya

कालह लोहलो लोलकलनाशमकािरणीम् || २ || shodashi shrividya siddhanta siddhi «sri


यद रैकमात्रेऽिप संिस े पधते नरः | muttuswami dikshitar» «sri thyagaraja»
रिवता य दुक दपश करानलिव णुिभः || ३ || srikula srividya sthala stotra tantra tara trika

यद रशिश यो नामि डतं भुवनत्रयम् | tripurasundari upasana vaikhanasa vajrayana


व दे सव वरीं देवीं महाश्रीिस मातृकाम् || ४ || vijnanavada virashaiva yantra yoga

यद रमहासूतर् प्रोतमेत जगत्रयम् |


ब्र ा डािदकटाहा तं तां व दे िस मातृकाम् || ५ ||
यदेकादशमाधारं बीजं कोणत्रयो वम् |
ब्र ा डािदकटाहा तं जगद ािप दृ यते || ६ ||
अकचािदटतो न पयशा रविगणीम् |
ये ठा गबाहु पृ ठकिटपादिनवािसनीम् || ७ ||
( ये ठा गबाहुपादाग्रम य वा तिनवािसनीम् )
तामीकारा रो ारां सारा सारां परा पराम् |
प्रणमािम महादेवीं परमान द िपणीम् || ८ ||
अ ािप य या जानि त न मनागिप देवताः |
के यं क मात् वके नेित स पा पभावनाम् || ९ ||
व दे तामहम यां कारा र िपणीम् |
(व दे तामहम यमातृका र िपणीम् )
देवीं कु लकलो लोलप्रो लस तीं परां िशवाम् || १० ||
वगानुक्रमयोगेन य या मात्रा टकं ि थतम् |
व दे ताम टवगो थमहािस य टके वरीम् || ११ ||
कामपूणजकारा यश्रीपीठा तिनवािसनीम् |
चतुरा ाकोशभूतां नौिम श्रीित्रपुरामहम् || १२ ||
इित ादशिभः लोकै ः तवनं सविसि कृ त् |
दे या वख ड पायाः तवनं तव त तः || १३ ||
|| इित षोडशिन यात त्रेष ु श्रीकािदमते सविसि करी तुितः ||
gan ̣eśagrahanaks ̣atrayoginīrāśirūpin ̣īm |
devīṃ mantramayīṃ naumi mātrkāpīt ̣ harūpin
̣ ̣īm || 1 ||
pran ̣amāmi mahādevīṃ mātrkāṃ ̣ parameśvarīm |
kālahallohalollolakalanāśamakārin ̣īm || 2 ||
yadaks ̣araikamātre.api saṃsiddhe spardhate narah ̣ |
ravitārks ̣yendukandarpaśaṅkarānalavis ̣n ̣ubhih ̣ || 3 ||
yadaks ̣araśaśijyotsnāman ̣d ̣itaṃ bhuvanatrayam |
vande sarveśvarīṃ devīṃ mahāśrīsiddhamātrkām ̣ || 4 ||
yadaks ̣aramahāsūtraprotametajjagatrayam |
brahmān ̣d ̣ādikatāhāntaṃ
̣ tāṃ vande siddhamātrkām ̣ || 5 ||
yadekādaśamādhāraṃ bījaṃ kon ̣atrayodbhavam |
brahmān ̣d ̣ādikatāhāntaṃ
̣ jagadadyāpi drśyate ̣ || 6 ||
akacāditatonnaddhapayaśāks
̣ ̣aravargin ̣īm |
jyes ̣thā
̣ ṅgabāhuhrtpṛ ṣ ̣thakat
̣ ipādanivāsinīm
̣ || 7 ||
(jyes ̣thā
̣ ṅgabāhupādāgramadhyasvāntanivāsinīm )
tāmīkārāks ̣aroddhārāṃ sārātsārāṃ parātparām |
pran ̣amāmi mahādevīṃ paramānandarūpin ̣īm || 8 ||
adyāpi yasyā jānanti na manāgapi devatāh ̣ |
keyaṃ kasmāt kvakeneti sarūpārūpabhāvanām || 9 ||
vande tāmahamaks ̣ayyāṃ ks ̣akārāks ̣ararūpin ̣īm |

http://www.kamakotimandali.com/blog/index.php?p=934&more=1&c=1&tb=1&pb=1 2/3
17/05/2018 sarvasiddhikarI stutiH
(vande tāmahamaks ̣ayyamātrkāks ̣ ̣ararūpin ̣īm )
devīṃ kulakalollolaprollasantīṃ parāṃ śivām || 10 ||
vargānukramayogena yasyā mātrās ̣takaṃ ̣ sthitam |
vande tāmas ̣tavargotthamahāsiddhyas
̣ ̣takeśvarīm
̣ || 11 ||
kāmapūrn ̣ajakārākhya(dya)śrīpīthāntarnivāsinīm
̣ |
caturājnākośabhūtāṃ naumi śrītripurāmaham || 12 ||
iti dvādaśabhih ̣ ślokaih ̣ stavanaṃ sarvasiddhikrṭ |
devyāstvakhan ̣d ̣arūpāyāh ̣ stavanaṃ tava tadyatah ̣ || 13 ||

|| iti s ̣od ̣aśanityātantres ̣u śrīkādimate sarvasiddhikarī stutih ̣ ||

« rAjashyAmalA shrI durgA stuti »

©2018 by Sri Kamakoti Mandali - Home

http://www.kamakotimandali.com/blog/index.php?p=934&more=1&c=1&tb=1&pb=1 3/3

You might also like