You are on page 1of 4

अ-कारान्त नाम

अ-कारान्त पुल्लिं गी नाम (Maculine Nouns ending in अ)


राम – पु. एकवचनम् द्विवचनम् बहुवचनम् धर्म – पु. एकवचनम् द्विवचनम् बहुवचनम्
(singular) (Dual) (plural)
प्रथमा धर्मः धर्ौ धर््म ः
प्रथमा (nominative) रामः रामौ रामाः
द्वितीया धर्मर्् धर्ौ धर््म न्
द्वितीया (accusative) रामम् रामौ रामान्
तृतीया धर्ेण धर््म भ्य्र्् धर्मः
तृतीया रामेण रामाभ्याम् रामः
चतुथी धर््म य धर््म भ्य्र्् धर्ेभ्यः
(Instrumental)
पंचमी धर््म त् धर््म भ्य्र्् धर्ेभ्यः
चतुथी (Dative) रामाय रामाभ्याम् रामेभ्यः
षष्ठी धर्मस्य धर्मय ः धर््म ण्र््
पंचमी (Ablative) रामात् रामाभ्याम् रामेभ्यः
सप्तमी धर्े धर्मय ः धर्ेषु
षष्ठी (Genitive) रामस्य रामय ः रामाणाम्
संबोधन हे धर्म / भ धर्म हे धर्ौ / भ धर्ौ हे धर््म ः / भ धर््म ः
सप्तमी (Locative) रामे रामय ः रामेषु
संबोधन (Vocative) हे / भ राम हे / भ रामौ हे / भ रामाः

गज – पु. एकवचनम् द्विवचनम् बहुवचनम्


दे व – पु. एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गजः गजौ गज्ः
प्रथमा (कताा) दे वः दे वौ दे वाः
द्वितीया गजर्् गजौ गज्न्
द्वितीया (कमा) दे वम् दे वौ दे वान्
तृतीया गजेन गज्भ्य्र्् गजेभ्यः
तृतीया (करण) दे वेन दे वाभ्याम् दे वः
चतुथी गज्य गज्भ्य्र्् गजेभ्यः
चतुथी (संप्रदान) दे वाय दे वाभ्याम् दे वेभ्यः
पंचमी गज्त् गज्भ्य्र्् गजेभ्यः
पंचमी (अपादान) दे वात् दे वाभ्याम् दे वेभ्यः
षष्ठी गजस्य गजय ः गजेभ्यः
षष्ठी (संबंध) दे वस्य दे वय ः दे वानाम्
सप्तमी गजे गजय ः गजेषु
सप्तमी दे वे दे वय ः दे वेषु
(अद्वधकरण) संबोधन हे / भ गज हे / भ गजौ हे / भ गज्ः

संबोधन हे / भ दे व हे / भ दे वौ हे / भ दे वाः

अ-कारान्त नार्ानन – अश्व, शुक, वृक्ष, बाल, नर


आ-कारान्त स्त्रीद्व ंगी नाम (Feminine Nouns ending in आ) अ-कारान्त नपुंसकद्व ंगी नाम ( Neuter Nouns ending in अ)
मा ा - स्त्री. एकवचनम् द्विवचनम् बहुवचनम् वन – पु. एकवचनम् द्विवचनम् बहुवचनम्

प्रथमा माला माले मालाः प्रथमा वनम् वने वनाभन

द्वितीया मालाम् माले मालाः द्वितीया वनम् वने वनाभन

तृतीया मालया मालाभ्याम् मालाभभः तृतीया वनेन वनाभ्याम् वनः

चतुथी मालाय मालाभ्याम् मालाभ्यः चतुथी वनाय वनाभ्याम् वनेभ्यः

पंचमी मालायाः मालाभ्याम् मालाभ्यः पंचमी वनात् वनाभ्याम् वनेभ्यः

षष्ठी मालायाः मालय ः मालानाम् षष्ठी वनस्य वनय ः वनानाम्

सप्तमी मालायाम् मालय ः मालासु सप्तमी वने वनय ः वनेषु

संबोधन हे / भ माले हे / भ माले हे /भ मालाः संबोधन हे / भ वन हे / भ वने हे / भ वनाभन

तारा – स्त्री. एकवचनम् द्विवचनम् बहुवचनम् गृह – पु. एकवचनम् द्विवचनम् बहुवचनम्

प्रथमा तारा तारे ताराः प्रथमा गृहम् गृहे गॄहाभण

द्वितीया ताराम् तारे ताराः द्वितीया गृहम् गृहे गॄहाभण

तृतीया तारया ताराभ्याम् ताराभभः तृतीया गृहेण गृहाभ्याम् गृहः

चतुथी ताराय ताराभ्याम् ताराभ्यः चतुथी गृहाय गृहाभ्याम् गृहेभ्यः

पंचमी तारायाः ताराभ्याम् ताराभ्यः पंचमी गृहात् गृहाभ्याम् गृहेभ्यः

षष्ठी तारायाः तारय ः ताराणाम् षष्ठी गृहस्य गृहय ः गृहाणाम्

सप्तमी तारायाम् तारय ः तारासु सप्तमी गृहे गृहय ः गृहेषु

संबोधन हे / भ तारे हे / भ तारे हे /भ ताराः संबोधन हे / भ गृह हे / भ गृहे हे / भ गृहाभण

Other words: द्वमत्र, नेत्र, ज , पत्र, दान


Other words for practice: भाषा, रमा, शा ा, कथा
Complete the tables. फलर्् – नपु. एकवचनम् द्विवचनम् बहुवचनम्

शाला - स्त्री. एकवचनम् द्विवचनम् बहुवचनम् प्रथमा

प्रथमा श्ल् द्वितीया फल्नन

द्वितीया तृतीया

तृतीया चतुथी

चतुथी पंचमी

पंचमी षष्ठी फलस्य

षष्ठी सप्तमी

सप्तमी श्ल्य्र्् संबोधन

संबोधन

शुनकः – पु. एकवचनम् द्विवचनम् बहुवचनम् ननशा – नपु. एकवचनम् द्विवचनम् बहुवचनम्

प्रथमा प्रथमा

द्वितीया शुनकर्् द्वितीया

तृतीया तृतीया ननशय्

चतुथी चतुथी

पंचमी पंचमी ननश्भ्य्र््

षष्ठी षष्ठी

सप्तमी शुनकय ः सप्तमी

संबोधन संबोधन
रर्ा - स्त्री. एकवचनम् द्विवचनम् बहुवचनम् चालकः – नपु. एकवचनम् द्विवचनम् बहुवचनम्

प्रथमा प्रथमा

द्वितीया द्वितीया

तृतीया रर््नभः तृतीया च्लक्भ्य्र््

चतुथी चतुथी

पंचमी रर््य्ः पंचमी

षष्ठी षष्ठी च्लकस्य

सप्तमी सप्तमी

संबोधन संबोधन

सोपानर्् – नपु. एकवचनम् द्विवचनम् बहुवचनम् सेवक: – पु. एकवचनम् द्विवचनम् बहुवचनम्

प्रथमा प्रथमा

द्वितीया स प्ने द्वितीया सेवक्न्

तृतीया तृतीया सेवकेन

चतुथी चतुथी

पंचमी पंचमी

षष्ठी स प्न्न्र्् षष्ठी

सप्तमी सप्तमी

संबोधन संबोधन

You might also like