You are on page 1of 5

 Ver 5.

0
प म सं रण
त ात् योगी भवाजुन olqnsolqra¼u~½ nsoa¼³~½] oaÿlpk.kwjenZue~A
nsodhijekuUna¼³~½] o`ÿ".ka¼e~½ oUns txn~xq#e~AA

      





~ थम  


Learngeeta.com

ॐ ीपरमा ने नम:
ीम गव ीता
अथ थमोऽ ाय:
धृतरा उवाच

धम े े कु े े, समवेता युयु वः ।
मामकाः (फ्) पा वा ैव, िकमकुवत स य॥1॥
स य उवाच

ा तु पा वानीकं(म्), ूढं(न्) दय
ु धन दा।
आचायमुपस , राजा वचनम वीत्॥2॥
प ैतां(म्) पा ु पु ाणाम्, आचाय महती(ंञ्) चमूम्।
ूढां(न्) ुपदपु ेण, तव िश ेण धीमता॥3॥
अ शूरा महे ासा, भीमाजुनसमा युिध।
युयुधानो िवराट , ुपद महारथः ॥4॥
धृ केतु ेिकतानः (ख्), कािशराज वीयवान्।
पु िज ु भोज , शै नरपु वः ॥5॥

Śrīmadbhagavadgītā - 1st Chapter - Arjunaviṣādayoga geetapariwar.org ीम गव ीता - थम अ ाय - अजुनिवषादयोग 


युधाम ु िव ा , उ मौजा वीयवान्।
सौभ ो ौपदे या , सव एव महारथाः ॥6॥

अ ाकं(न्) तु िविश ा ये, ताि बोध ि जो म।


नायका मम सै ,स ाथ(न्) ता वीिम ते॥7॥
भवा भी कण , कृप सिमित यः ।
अ ामा िवकण , सौमदि थैव च॥8॥

अ े च बहवः (श्) शूरा, मदथ जीिवताः ।


नानाश हरणाः (स्), सव यु िवशारदाः ॥9॥
अपया ं(न्) तद ाकं(म्), बलं(म्) भी ािभरि तम्।
पया ं(न्) दमेतेषां(म्), बलं(म्) भीमािभरि तम्॥10॥
अयनेषु च सवषु, यथाभागमव थताः ।
भी मेवािभर ु, भव ः (स्) सव एव िह॥11॥
त स नय ष(ङ् ), कु वृ ः (फ्) िपतामहः ।
Learngeeta.com

िसंहनादं (म्) िवन ो ैः (श्), शङ् खं(न्) द ौ तापवान्॥12॥


ात् योगी भवाजुन
ततः (श्) शङ् खा भेय , पणवानकगोमुखाः ।
सहसैवा ह , स श ुमुलोऽभवत्॥13॥
ततः (श्) ेतैहयैयु े, महित ने थतौ।
माधवः (फ्) पा व ैव, िद ौ शङ् खौ द तुः ॥14॥
पा ज ं(म्) षीकेशो, दे वद ं(न्) धन यः ।
पौ ं (न्) द ौ महाशङ् खं(म्), भीमकमा वृकोदरः ॥15॥

अन िवजयं(म्) राजा, कु ीपु ो युिधि रः ।


नकुलः (स्) सहदे व , सुघोषमिणपु कौ॥16॥
का परमे ासः (श्), िशख ी च महारथः ।
धृ q ो िवराट , सा िक ापरािजतः ॥17॥

ुपदो ौपदे या , सवशः (फ्) पृिथवीपते।


सौभ महाबा ः (श्), शङ् खा ुः (फ्) पृथक् पृथक्॥18॥

स घोषो धातरा ाणां(म्), दयािन दारयत्।


नभ पृिथवी(ंञ्) चैव, तुमुलो नुनादयन्॥19॥

Śrīmadbhagavadgītā - 1st Chapter - Arjunaviṣādayoga geetapariwar.org ीम गव ीता - थम अ ाय - अजुनिवषादयोग 


अथ व थता ा, धातरा ा िप जः ।
वृ े श स ाते, धनु पा वः ॥20॥
षीकेशं(न्) तदा वा म्, इदमाह महीपते।
अजुन उवाच

सेनयो भयोम े, रथं(म्) थापय मेऽ ुत ॥21॥


यावदे ताि री ेऽहं (म्), योद् धुकामानव थतान्।
कैमया सह यो म्, अ रणसमु मे॥22॥
यो मानानवे ेऽहं (म्), य एतेऽ समागताः ।
धातरा दबु
ु े : (र् ), यु े ि यिचकीषवः ॥23॥
स य उवाच

एवमु ो षीकेशो, गुडाकेशेन भारत।


सेनयो भयोम े, थापिय ा रथो मम्॥24॥
भी ोण मुखतः (स्), सवषां(ञ्) च महीि ताम्।
उवाच पाथ प ैतान्, समवेता ु िनित॥25॥
Learngeeta.com


त ाप थता ाथः (फ्), िपतनथ
ॄ िपतामहान्।

ात् योगी भवाजुन


आचाया ातुला ातन्
ॄ , पु ा ौ ा खी ं था॥26॥
शुरा ु द ैव, सेनयो भयोरिप।
ता मी स कौ ेयः (स्), सवा ब ूनव थतान्॥27॥
कृपया परयािव ो, िवषीदि दम वीत्।
अजुन उवाच

े मं(म्) जनं(ङ् ) कृ , युयु ुं(म्) समुप थतम्॥28॥


सीद मम गा ािण, मुखं(ञ्) च प रशु ित।
वेपथु शरीरे मे, रोमहष जायते॥29॥
गा ीवं(म्) ंसते ह ात्, ैव प रद ते।
न च श ो व थातुं(म्), मतीव च मे मनः ॥30॥
िनिम ािन च प ािम, िवपरीतािन केशव।
न च ेयोऽनुप ािम, ह ा जनमाहवे॥31॥
न का े िवजयं(ङ् ) कृ , न च रा ं(म्) सुखािन च।
िकं(न्) नो रा ेन गोिव , िकं(म्) भोगैज िवतेन वा॥32॥

Śrīmadbhagavadgītā - 1st Chapter - Arjunaviṣādayoga geetapariwar.org ीम गव ीता - थम अ ाय - अजुनिवषादयोग 


येषामथ काि तं(न्) नो, रा ं(म्) भोगाः (स्) सुखािन च।
त इमेऽव थता यु े , ाणां ा धनािन च॥33॥
आचायाः (फ्) िपतरः (फ्) पु ा: (स्), तथैव च िपतामहाः ।
मातुलाः (श्) शुराः (फ्) पौ ाः (श्), ालाः (स्) स न था॥34॥
एता ह ुिम ािम, तोऽिप मधुसूदन।
अिप ैलो रा , हे तोः (ख्) िकं(न्) नु महीकृते॥35॥
िनह धातरा ा ः (ख्), का ीितः (स्) ा नादन।
पापमेवा येद ान्, ह ैतानातताियनः ॥36॥

त ा ाहा वयं(म्) ह ुं(न्), धातरा ा बा वान्।


जनं(म्) िह कथं(म्) ह ा, सु खनः (स्) ाम माधव॥37॥
य ेते न प , लोभोपहतचेतसः ।
कुल यकृतं(न्) दोषं(म्), िम ोहे च पातकम्॥38॥
कथं(न्) न ेयम ािभः (फ्), पापाद ाि विततुम्।
Learngeeta.com

कुल यकृतं(न्) दोषं(म्), प जनादन॥39॥


ात् योगी भवाजुन
कुल ये ण , कुलधमाः (स्) सनातनाः ।
धम न े कुलं(ङ् ) कृ म्, अधम ऽिभभव ुत॥40॥
अधमािभभवा ृ , दु कुल यः ।
ीषु दु ासु वा य, जायते वणस रः ॥41॥
स रो नरकायैव, कुल ानां(ङ् ) कुल च।
पत िपतरो ेषां(म्), लु िप ोदकि याः ॥42॥
दोषैरेतैः (ख्) कुल ानां(म्), वणस रकारकैः ।
उ ा े जाितधमाः (ख्), कुलधमा शा ताः ॥43॥
उ कुलधमाणां(म्), मनु ाणां(ञ्) जनादन।
नरकेऽिनयतं(म्) वासो, भवती नुशु ुम॥44॥
अहो बत मह ापं(ङ् ), कतु(म्) विसता वयम्।
य ा सुखलोभेन, ह ुं(म्) जनमु ताः ॥45॥
यिद माम तीकारम्, अश ं(म्) श पाणयः ।
धातरा ा रणे ह ु: (स्), त े ेमतरं (म्) भवेत्॥46॥

Śrīmadbhagavadgītā - 1st Chapter - Arjunaviṣādayoga geetapariwar.org ीम गव ीता - थम अ ाय - अजुनिवषादयोग 


स य उवाच
एवमु ाजुनः (स्) सङ् े , रथोप थ उपािवशत्।
िवसृ सशरं (ञ्) चापं(म्), शोकसंिव मानसः ॥47॥

ॐत िदित ीम गव ीतासु उपिनष ु िव ायां(म्) योगशा े


ीकृ ाजुनसंवादे अजुनिवषादयोगो नाम थमोऽ ाय:।।
॥ॐ ीकृ ापणम ु॥

● िवसग के उ ार जहाँ (ख्) अथवा (फ्) िलखे गय ह, वह ख् अथवा फ् नही ं होते, उनका उ ारण 'ख्' या 'फ्' के
जैसा िकया जाता है ।
● संयु वण (दो ंजन वण के संयोग) से पहले वाले अ र पर आघात (ह ा सा जोर) दे कर पढ़ना चािहये। '॥' का
िच आघात को दशाने हे तु िदया गया है ।
● कुछ थानो ं पर र के प ात् संयु वण होने पर भी अपवाद िनयम के कारण आघात नही ं िदये गये ह जैसे एक ही वण
के दो बार आने से, तीन ंजनो ं के संयु होने से, रफार (उपर र् ) या हकार आने पर आिद। िजन थानो ं पर आघात का
िच नही ं वहाँ िबना आघात के ही अ ास कर।

त ात् योगी भवाजुन


Learngeeta.com

गीता प रवार सा ह य का उपयोग कसी अ य थान पर करने हेतु पूवा म त आव यक है।


Śrīmadbhagavadgītā - 1st Chapter - Arjunaviṣādayoga geetapariwar.org ीम गव ीता - थम अ ाय - अजुनिवषादयोग 

You might also like