You are on page 1of 50

8/9/2016 ॥ 

अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

  
॥ अारामायणे ्
 उरकाडम ॥ 
॥ थमः सगः ॥ 
ीमहादे
व उवाच । 

जयित रघवं
शितलकः कौसादयननो रामः । 

दशवदनिनधनकारी दाशरिथः पडरीकाः ॥ १॥ 

पाव ु
वाच । 
अथ रामः िकमकरोौसानवध नः । 
ध े
हा मृ ्
रावणादीन रासान ्
 भीमिवमः ॥ २॥

अिभिषयोायां  सीतया सह राघवः । 
ु  ा कित वषा
मायामानषतां िण भू
तले ॥ ३॥ 


ितवान लीलया दे
वः परमाा सनातनः । 
अजानषं ु
 लोकं कथमे  रघू
हः ॥ ४॥ 


एतदाािह भगवन धा मम भो । 
कथापीयषु
माा तृ
ा मे त े
ऽतीव वध । 
रामच भगवन ू् ्
िह िवरशः कथाम ॥ ५॥ 

ीमहादे
व उवाच । 
रासानां
 वधं कृ
ा राे राम उपिते
 । 
आययमु ु
नयः सव ीराममिभवितमु ्
 ॥ ६॥ 

िवािमोऽिसतः कवो वा
सा भृु
गरिराः । 
कयपो वामदे 
वोऽिथा सषयोऽमलाः ॥ ७॥ 

अगः सह िशै  मिु ्
निभः सिहतोऽगात । 

ारमासा राम ारपालमथावीत ॥ ८॥ 

िह रामाय मनु
ू यः समाग बिहःिताः । 
अगमख ुाः सव रिभनितमु
 आशीिभ ्
 ॥ ९॥ 

तीहारतो राममगवचनाद  ्ु ्
तम । 
नमृ ावीां िवनयावनतः भमु्
 ॥ १०॥ 

कृ दमगो मिु
तािलवाचे निभः सह । 
दे
व श
नाथा
य ाो बिहपितः ॥ ११॥ 

तमवु
ाच ारपालं वे
शय यथासखम ्
ु  । 
िजता िविवशवु
पू म नानारिवभू ्
िषतम ॥ १२॥ 

ा रामो मनु ्  ाय कृ
ीन शीं ु तािलः ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 1/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

ा रामो मनु ्  ाय कृ
ीन शीं ु तािलः । 
पााािदिभरापू
 गां
 िनवे
 यथािविध ॥ १३॥ 

ना ते
ो ददौ िदाासनािन यथाहतः । 
उपिवा ा मनु
यो रामपू
िजताः ॥ १४॥ 

कु
सृ शलाः सव  कु
 रामं शलमवु ्
न । 
कु
शलं
 ते
 महाबाहो सव ु
 रघनन ॥ १५॥ 

िदेदान पयामो हतशमु िरम । 
न िह भारः स ते
 राम रावणो रासे
रः ॥ १६॥ 

ु  िह लोकां
सधनं ् त ं
ीन िवजे ु
श एव िह । 
िदा या हताः सव
 रासा रावणादयः ॥ १७॥ 

समे
तहाबाहो रावण िनबह ्
णम । 
असमे
तां यि
 रावणे षू ्
दनम ॥ १८॥ 

 कु
अकितमाः सव कणा ध े
दयो मृ । 
अकितमै
बाणह
ैताे ु
 रघसम ॥ १९॥ 

य ं
दा चे यााकं ु
 परा भयदिणा । 
्  कृ
हा रोगणान से तकृोऽ जीविस ॥ २०॥ 

ुा त ु
भािषतं
 ते  मनु
षां ीनां ्
 भािवतानाम । 
िवयं  परमं ्
 गा रामः ािलरवीत ॥ २१॥ 

रावणादीनित कुकणा ्
िदरासान । 
िलोकजियनो िहा िकं
 शं ्
सथ राविणम ॥ २२॥ 

ततचनं ुा राघव महानः । 
 
कु
योिनम
हाते
जा रामं ्
 ीा वचोऽवीत ॥ २३॥ 

ण ु
राम यथा वृ ं
रावणे रावण च । 
ज कम  वरादानं
 सेपादतो मम ॥ २४॥ 

ु तयगु
परा कृ  े ु
राम पलो णः स ु
तः । 
तप ंु ्रोः पा
गतो िवान मे  महामितः ॥ २५॥ 

तृ ऽसौ वसिु
णिबोरामे ु
नपवः । 
तपेप े
महाते
जाः ाायिनरतः सदा ॥ २६॥ 

तामे
 महारे
 दे
वगव
ककाः ।
गायो ननृ ु हसो वादयि च ॥ २७॥ 
त
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 2/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents


पल तपोिवं  चु
ः सवा
 अिनिताः । 
ततः ु
ो महाते ्
जा ाजहार वचो महत ॥ २८॥ 

या मे
 िपथं
 गे ा गभ  धारियित । 
ताः सवा
ः शापसं
िवा न तं
 दे चमःु
श ं  ॥ २९॥ 

तृ ु ः का ताणोचः । 
णिबो राजष
िवचचार मनुे िनभ
रे या तं
 पयती ॥ ३०॥ 

बभू
व पाडु ुिताःशरीरजा । 
रतन
ा सा दे
हवै
वय ्
 भीता िपतरमगात ॥ ३१॥ 

तृ
णिब तां
 ा राजिषरिमत ु
 ितः । 
ाा मिु
नकृ
तं सव
मवैिानचषुा ॥ ३२॥ 

तां  मिु
 कां नवया ु
य पलाय ददौ िपता । 
तां
 गृ
ावीां  बाढिमे
व स िजः ॥ ३३॥ 

शुषू  ा मिु
णपरां नः ीतोऽवीचः । 
ुकं
दाािम पमे  ते
 उभयोवशवध ्
नम ॥ ३४॥ 

ततः ासू ु
त सा पं ु
 पलाोकिवतु ्
म । 
िववा इित िवातः पौलो िविु
नः ॥ ३५॥ 

त शीलािदकं  ा भराजो महामिु
नः । 
थ 
भाया ां
 िहतरं  मदु
 ददौ िववसे ा ॥ ३६॥ 

तां त ुु
पः से
 पौलाोकसतः । 
िपतृ
तुो वै ु
वणो णा चानमोिदतः ॥ ३७॥ 

ददौ तपसा तु ै  शभु
ो ा त वरं ्
म । 
मनोऽिभलिषतं े
 त धनशमखिडतम ्
 ॥ ३८॥ 

ततो लवरः सोऽिप िपतरं
 म
ुागतः । 
ु ण धनाो दे
पके न भाता ॥ ३९॥ 

नमृ ाथ िपतरं
 िनवे ्
 तपसः फलम । 
ाह मे ्
 भगवान ा दा वरमिनितम ्
 ॥ ४०॥ 

िनवासाय न मे ानं ् रः । 
 दवान परमे
ूिह मे
 िनयतं
 ानं
 िहं ्
सा य न किचत ॥  ४१॥ 

िववा अिप तं ु भु
 ाह लानाम परी श ा । 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 3/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

रासानां
 िनवासाय िनिम
ता िवकम
णा ॥ ४२॥ 

ा िवभु याै ु े


ा िविवश ्
रसातलम । 

सा परी धषा
म
ैस ेागरमािता ॥ ४३॥ 

त वासाय ग ं
 नाः सािधिता प
ै ु
रा । 
िपािदसौ गा तां ु
 पर धनदोऽिवशत ्
 ॥ ४४॥ 

ु  कालमवु
स त सिचरं ास िपतृ
सतः । 

किचथ काल समाली नाम रासः ॥ ४५॥ 

  चचार िपिशताशनः । 
रसातलालोकं
गृ
हीा तनयां
 कां
 सााे ्
वीिमव ियम ॥ ४६॥ 

अपयनदं व ं
 दे चरं ु ण सः । 
 पके
िहताय िचयामास रासानां
 महामनाः ॥ ४७॥ 

उवाच तनयां त कै
कस नाम नामतः । 
वे िववाहकाले  यौवनं त े
 चाितवत ॥ ४८॥ 

ााना भीतंै  न वरैसे

ग  शभु
 े
। 
सा ं
 वरय भं  मिु
 ते  कु
नं ्
लोवम ॥ ४९॥ 

यमे ु
व ततः पा भिवि महाबलाः । 
ईशाः सव
शोभाा धनदे न समाः शभु
 े
॥ ५०॥ 

तथे  गा मनु
ित साऽऽमं े विता । 
रे
ु ण पादे
िलखी भवमे ुी िता ॥ ५१॥ 
नाधोमख

िु
तामपृ नः का ं
 काऽिस वरविण
िन । 
सावीािल ् न ात
न ान े मु ह
िस ॥ ५२॥ 

ततो ाा मिु
नः सव
 ाा तां
 भाषत । 
ातं
 तवािभलिषतं ु
 मः पानभीिस ॥ ५३॥ 

 त ु
दाणायां वे ु  । 
लायामागतािस सममे
अते ु
 दाणौ पौ रासौ सिवतः ॥ ५४॥ 

सावीिुनशाल ोऽेविं ु
वधौ सतौ । 
तामाह पिमो ये भिवित महामितः ॥ ५५॥ 


महाभागवतः ीमान रामभेकतरः । 

इा सा तथा काले सषुु
वे ्
 दशकरम ॥ ५६॥ 

रावणं  िवं
शितभजंु दशशीष ु  ।्
 सदाणम
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 4/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

रावणं
 िवं ु दशशीष
शितभजं ु  । 
 सदाणम ्
तोजातमाे ु
ण चचाल च वसरा ॥ ५७॥ 

वनु
बभू ा तिू
शहे न िनिमािखलािप । 
कु
कण तो जातो महापव
तसिभः ॥ ५८॥ 

ततः शू 
पणखा नाम जाता रावणसोदरी । 
ततो िवभीषणो जातः शााा सौदश नः ॥ ५९॥

ाायी िनयताहारो िनकम
परायणः । 
कु
कण ु
 ाा िजान ् चे
 स ुतसः ॥ ६०॥ 

भयृ िषसां
 िवचचाराितदाणः । 
रावणोऽिप महासो लोकानां  भयदायकः । 
ववृध े
लोकनाशाय ामयो देिहनािमव ॥ ६१॥ 

राम ं  सकलारमिभतो जानािस िवानक ्
       साी सविद ितो िह परमो िनोिदतो िनमलः । 
ं  लीलामनजाकृ ्
ु ितः मिहमन मायागणनाुैसे  
       लीलाथ ्
 ितचोिदतोऽ भवता वािम रोवम ॥ ६२॥ 

जानािम के वलमनमिचशिं  
       िचामरमजं ्
 िविदतातम । 
ां  राम गू ुो 
ढिनजपमनवृ
       मूढोऽहं ु
 भवदनहतरािम ॥ ६३॥ 

एवं  वदिमनवं शपिवकीित


ः 
       कु
ोवं ु
 रघपितः हसन ्  । 
 बभाषे
मायाितं  सकलमे तदनकात  ्
न ं
       मीत जगित पापहरं िनबोध ॥ ६४॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे
 उरकाडे
 
थमः सगः ॥ १॥ 

॥ ितीय सग
ः ॥ 

ीमहादे
व उवाच । 

ीरामवचनं ुा परमानिनभ
  रः । 

मिनः ोवाच सदिस सवषां ्
 त वताम ॥ १॥ 

अथ िवे
रो दे
व कालेन के ्
निचत । 

आययौ पकाढः िपतरं
 म
ुसा ॥ २॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 5/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

ा तं
 कै
कसी त ाजमानं ्
 महौजसम । 

रासी पसामीं ्
 गा रावणमवीत ॥ ३॥ 


प पय धनां  लं ेन ते
जसा । 
मे व ं
यथा भू  कु
याथा यं  भो ॥ ४॥ 

तु ्
ा रावणो रोषात ितामकरो तम ्
 । 
धनदे ण त ु
न समो वािप िधको वािचरे ॥ ५॥ 

भिवा मां
 पय सापं ु । 
 ज सते
ु ु
 कत 
इा रं तपः स दशकरः ॥ ६॥ 

अगमलिसथ  त ु
 गोकण ु
सहानजः । 
ं
 ं
 िनयममााय ातरे ्
 तपो महत ॥ ७॥ 

आिता रं घोरं
 सव
लोकै ्
कतापनम । 

दशवषसहािण कुकणऽकरोपः ॥ ८॥ 

िवभीषणोऽिप धमा
ा सधम परायणः । 

पवषसहािण पादेनके ्
ैन तिवान ॥ ९॥ 

  त ु
िदवषसहं िनराहारो दशाननः । 
पूण    त ु
वषसहे शीषमौ ज ु
 हाव सः । 
एवं 
 वषसहािण नव ताितचम ःु
 ॥ १०॥ 

  त ु
अथ वषसहं दशमे  दशमं
 िशरः । 
छेु
काम धमा
ा ााथ जापितः । 
व व दशीव ीतोऽीभाषत ॥ ११॥ 

वरं
 वरय दाािम ये ्
 मनिस काितम । 
दशीवोऽिप तु ा ेनाराना ॥ १२॥ 

अमरं वृ
णोमीश वरदो यिद मे भवान । ्
ु नागयाणां
सपण  दे
वतानां ु
 तथासरैः । 
अवं  त ु
मे
 दे
िह तृ
णभू ु
ता िह मानषाः ॥ १३॥ 


तथािित जाः पनराह दशाननम ्
 । 
अौ तािन शीषा
िण यािन ते ुव ॥ १४॥ 
ऽसरप ु

भिवि यथापूयािण च सम ॥ १५॥ 
वम

एवमुा ततो राम दशीवं
 जापितः । 
िवभीषणमवु
ाचेद ं
णतं भवलः ॥ १६॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 6/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

िवभीषण या व कृ
तं थम
 धमा  ्
ुमम । 
तपतो वरं
 व वृणीािभमतं ्
 िहतम ॥ १७॥ 

िवभीषणोऽिप तं ना ािलवा
मवीत । ्
देव मे
 सव ु म 
दा बिध ितत ु
शाती । 
मा रोचयधम  मे ु  सव
 बिः सव दा ॥ १८॥ 


ततः जापितः ीतो िवभीषणमथावीत । 
व ं धमशीलोऽिस तथव च भिविस ॥ १९॥ 

अयािचतोऽिप ते
 दाे मरं िवभीषण । 
कु
कण मथोवाच वरं ु
 वरय सत ॥ २०॥ 

 ाह कु
वाया ाोऽथ तं कण ्
ः िपतामहम । 
ािम दे ् कं
व षमासान िदनमे त ु ्
भोजनम ॥ २१॥ 

एवमिित तं
 ाह ा ा िदवौकसः । 
सरती च तािग ्
ता ययौ िदवम ॥ २२॥ 

कु
कण ु
 ाा िचयामास ःिखतः । 
अनिभे
तमे
वाािं  िनग
तमहो िविधः ॥ २३॥ 


समाली वरलां ्
ान ाा पौान ्
 िनशाचरान ्
 । 
पातालािभ ्
यः ायात हािदिभरितः ॥ २४॥ 

दशीवं पिर वचनं  चे ्
दमवीत । 
िदा ते ु व
 प संृो वाितो मे
 मनोरथः ॥ २५॥ 

यया वयं लां ्
 ा याता रसातलम । 
ततं
 नो महाबाहो महिकुृ
तं ्
 भयम ॥ २६॥ 

अािभः पू
वमिु
षता लेय ं
धनदे
न ते
 । 
ाााािमदान ं िु
 ानतेमहाह
िस ॥ २७॥ 

साा वाथ बले
नािप राां ुु
 बः क तः सत ्
ु । 

इो रावणः ाह नाहवे भािषतमु
 ं ्
 ॥ २८॥ 

िवे ु
शो गराकमेव ं
 ्
ुा तमवीत । 
हः ितं
 वां
 रावणं ्
 दशकरम ॥ २९॥ 

ण ुरावण ये
न नवं
ै ं वु
मह
िस । 
 े
नाधीता राजधमा नीितशां
 तथव च ॥ ३०॥ 

शूराणां न िह सौां  ण ुमे वदतः भो ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 7/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

शू
राणां  ण ु
 न िह सौां मे
 वदतः भो । 
ु वा रासा महाबलाः ॥ ३१॥ 
कयप सता दे

पररमयु ा सौदमायधु ः । 

नवे
ैदानीनं ्रं
 राजन वै दे
वरै
नितम ्
ु  ॥ ३२॥ 

ह वचः  ुा दशीवो रानः । 
तथे
ित ोधताािकू ्
टाचलमगात ॥ ३३॥ 

तं
 हं
 से
 िना धनदे ्
रम । 
लामा सिचवै
 रासः स ु
ै खमाितः ॥ ३४॥ 

धनदः िपतृ
वाे
न ा लां  महायशाः । 
गा कैलासिशखरं ्
 तपसातोषयिवम ॥ ३५॥ 

ते ु नव पिरपािलतः । 
न समना ते ै
अलकां म े
 नगर त िनम िवकम
णा ॥ ३६॥ 

िदालं  चकारा िशवे
न पिरपािलतः । 
रावणो रासः साध
ै मिभिषः सहानज ुः ॥ ३७॥ 

रां
 चकारासराणां ्
ु  िलोक बाधयन खलः । 

भिगन कालखाय ददौ िवकटिपणीम ॥ ३८॥ 


िविाय नाासौ महामायी िनशाचरः । 
ततो मयो िवकमा
 रासानां
 िदते ु
ः सतः ॥ ३९॥ 

ु मोदर नाा ददौ लोकै
सतां ्
ु  । 
कसरीम

रावणाय पनः शिममोघां ीतमानसः ॥ ४०॥ 

वै
रोचन दौिह वृ ित िवतु
ाले ्
ाम । 
यामदु वहु कणा
य रावणः ॥ ४१॥ 

गव ु शै
राज सतां ष महानः । 
थ 
िवभीषण भाया धम  समदु
ां ्
ावहत ॥ ४२॥ 

सरमां ु  सव
 नाम सभगां लणसंयतु ्
ाम । 

ततो मोदरी पं
 मे ्
घनादमजीजनत ॥ ४३॥ 

ु  मे
जातमा यो नादंघवममु ोच ह । 
ततः सव ु
ऽवेघनादोऽयिमित चासकृ ्
त ॥ ४४॥ 

कु
कण तः ाह िना मां
 बाधते
 भो । 
ु दीघा
तत कारयामास गहां ु
 सिवराम ्
 ॥ ४५॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 8/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

ु ढाा कु
त साप मू कण िवघूिण
तः । 
 कु
िनिते  त ु
कण रावणो लोकरावणः ॥ ४६॥ 

् 
ाणान ऋिषम ुां
 दे ्
वदानविकरान । 
दे ु िनजे
वियो मनां ्
 समहोरगान ॥ ४७॥ 

ुा रावणामं
धनदोऽिप ततः  ु
 भः । 
अधम मा कु
ेित तवा ्
ैवारयत ॥ ४८॥ 

ततः ु ्
ो दशीवो जगाम धनदालयम । 
िविनिज
 धनां  जहारोमपकम ्
ु  ॥ ४९॥ 

ततो यमं
 च वणं िनिज
 समरे ु
ऽसरः । 
ग ु दे
लोकमगाण वराजिजघां
सया ॥ ५०॥ 

ु ण सह दै
ततोऽभवहिमे वतः । 

ततो रावणमे
 बब िदशे
रः ॥ ५१॥ 

तुा सहसाग मे ्
घनादः तापवन । 
कृ
ा घोरं ु
 महं
 िजा िदशपवान ्
ु  ॥ ५२॥ 

इं गृ
हीा बासौ मेघनादो महाबलः । 
मोचिया त ु
िपतरं
 गृ
हीें ययौ परम ्
ु ॥ ५३॥ 

ा त ु
मोचयामास देें
व मे
घनादतः । 

दा वरान बं
 ा भवनं
ै  ययौ ॥ ५४॥ 

् न िजा मे
रावणो िवजयी लोकान सवा ् ण त ु
। 
कैलासं तोलयामास बािभः पिरघोपमै
ः ॥ ५५॥ 

त नीरेणवं
ै शोऽयं
 रासे
रः । 
वानरै नषु
मा 
ैव नाशं
ै  गे ित कोिपना ॥ ५६॥ 

्  ययौ है
शोऽगणयन वां ्
हयपनम । 
ते ु न िवमोिचतः ॥ ५७॥ 
न बो दशीवः पले

ततोऽितबलमासा िजघांु
सह
िरपवम ्
ु  । 
धृ
ते नव के
ै ण वािलना दशकरः ॥ ५८॥ 

ामिया त ु
चतरु
ः समु ्  हिरः । 
ान रावणं
िवसजयामास ततेन सं चकार सः ॥ ५९॥ 

रावणः परमीत एवं ्
 लोकान महाबलः । 
चकार वशे  राम बभुु यमे
जे ्
व तान ॥ ६०॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 9/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

 राम बभु
चकार वशे ु यमे
जे ्
व तान ॥ ६०॥ 

एवभावो राजे दशीवः सहे ्
िजत । 
या िविनहतः से रावणो लोकरावणः ॥ ६१॥ 

मे
घनाद िनहतो लणे
न महाना । 
कु
कण  िनहतया पव
तसिभः ॥ ६२॥ 

भवाारायणः साागतामािदकृ ु
िभः । 
पिमदं  सव ्
 जगावरजमम ॥ ६३॥ 

ािभकमलोो ा लोकिपतामहः । 
अिे ुतो जातो वाचा सह रघू
 मख म ॥ ६४॥ 

बाां ुा
 लोकपालौघा  चभारौ । 
िदश िविदशव कणा
ै ां  समिु
 ते ताः ॥ ६५॥ 

ुािनौ दे
ाणााणः सम वसमौ । 
जाजानू
जघनावु ्
लकादयोऽभवन ॥ ६६॥ 

कु
िदे ुाारः सागरा हरे
शाम  । 
नाािमवणौ वालिखा रेतसः ॥ ६७॥ 

मे ु म
ामो गदाृ ुो िलोचनः । 
अिः पव ता जाताः के
शे
ो मे
घसं
हितः ॥ ६८॥ 

ओषव रोमे ो नखे  खरादयः । 


ं ु
 िवपः पषो मायाशिसमितः ॥ ६९॥ 


नानाप इवाभािस गणितकरे
 सित । 
ामािव िवब ु
ै धाः िपबमृ तमरे  ॥ ७०॥ 

या सृिमदं
 सव
 िवं ्
 ावरजमम । 
ामािव जीवि सव
ै  ावरजमाः ॥ ७१॥ 


मिखलं ु
 व वहारेऽिप राघव । 
ीरमगतं 
 सिपय
था ाािखलं  पयः ॥ ७२॥ 

ासा भासते
ऽका
िद न ं
 ते
नावभाससे
 । 
ग ं
सव िनमेकं  ानचिु
 ां व
लोकये ्
त ॥ ७३॥ 

ु ां
नाानच  पये ्  यथा । 
दग भारं
योिगनां
 िविचि देह े
परमे ्
रम ॥ ७४॥ 

अतिरसनमख ुव
ैदशीषरहिनशम   ।्
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 10/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

ुव
अतिरसनमख दशीष
ै रहिनशम ्
  । 
शने
ादभिले  गृ
हीता यिद योिगनः ॥ ७५॥ 

िविचो िह पयि िचां ां
 न चाथा । 
मया लिपतं
 िकिव तवातः । 
ुिस दे
मह वश ु
े तवानहभागहम ्
 ॥ ७६॥ 

िददे शकालपिरहीनमनमे कं 


       िचामरमजं ्
 चलनािदहीनम । 
सव मीरमनगणं ु द­ 

       मायं
 भजे
 रघपितं ्
ु  भजतामिभम ॥ ७७॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे
 उरकाडे
 ितीयः 
सगः ॥ २॥ 

॥ तृ
तीय सग
ः ॥ 

ीराम उवाच । 


वािलसीवयोज ोतिुमािम ततः । 
रवीौ वानराकारौ जातािवित नः तु ्
म ॥ १॥ 

अग उवाच । 
मे
रोः ण
मयाेमे मिणभे
 । 

तिन सभाऽऽे िवीणा
 णः शतयोजना ॥ २॥ 

 चतमु
तां खुः साादािचोगमाितः । 

े  पिततं
नाां  िदमानसिललं  ब ॥ ३॥ 

तहीा करे
ृ  ा ाा िकिदजत । ्
भू
मौ पिततमाे
ण ताातो महाकिपः ॥ ४॥ 

तमाह ु
िहणो व िकिालं वसा मे
 । 
समीपे
 सवशोभाे
 ततः े
यो भिवित ॥ ५॥ 


इो वस णा वानरोमः । 
एवं
 बितथे
 काले
 गते ु
 ऋािधपः सधीः ॥ ६॥ 

कदािचय
टौ फलमू लाथम ुतः । 

अपयिसिललां ्
 वाप मिणिशलािताम ॥ ७॥ 

 पातमु
पानीयं ाग छायामयं ्
 किपम । 
ा ितकिपं
 मा िनपपात जलारे ॥ ८॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 11/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

ताा हिरं
 शीं ु  वानरः । 
 पन ु

अपयर रामामाानं  िवयं
 गतः ॥ ९॥ 


ततः सरे
शो देे ं
वश जिया चतमु
पू ख ्
ुम । 


गन मासमये ्
 ा नार मनोरमाम ॥ १०॥ 


कपशरिवावान ् म
 वीय ्
ुमम । 
तामाव तीजं
ै शऽे
 वालदे पतिु
व ॥ ११॥ 

वाली समभव शतुपरामः । 

त दा सरेशानः ण
मालां
 िदवं
 गतः ॥ १२॥ 


भानरागत तदानीमे ्
व भािमनीम । 
ा कामवशो भू शऽे
ा  ीवादे सृ ्
जहत ॥ १३॥ 

बीजं
 तातः सो महाकायोऽभविरः । 
त दा हनू
मं सहायाथ
 गतो रिवः ॥ १४॥ 


ु  समादाय गा सा िनिता िचत । 
पयं
भाते
ऽपयदाानं वव
 पू ानराकृ ्
ितम ॥ १५॥ 

फलमूलािदिभः साध ु  सिहतः किपः । 
 पाां
ना चतमु
खुाे ु
 ऋराजः ितः सधीः ॥ १६॥ 

ततोऽवीमाा बशः किपकु ्
रम । 
कं
तै  दे ्
वतातमायामरसिभम ॥ १७॥ 

ग त मयािदो गृ ्
हीा वानरोमम । 
िकिां
 िदनगर िनिम
तां
 िवकम
णा ॥ १८॥ 

सव
सौभायविलतां
 दे
वरै ्
िप रासदाम । 
तां
 िसं े  राजानमिभषे
हासन वीरं चय ॥ १९॥ 

सीपगता ये
 ये
 वानराः सि ज
याः । 
सव
 ते
 ऋराज भिवि वशे ु
ऽनगाः ॥ २०॥ 

यदा नारायणः सााामो भू
ा सनातनः । 
भू ु
भारासरनाशाय सिवित भू तले ॥ २१॥ 

तदा सव
 सहायाथ ु
 त ग वानराः । 

इो णा तो देवानां
 स महामितः ॥ २२॥ 

यथाऽऽथा चे
 णा तं ्
 हरीरम । 
देवततो गा णे  तवे ्
दयत ॥ २३॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 12/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

दे
वततो गा णे
 तवे ्
दयत ॥ २३॥ 

तदािद वानराणां
 सा िकिाऽभू
पृ
ायः ॥ २४॥ 

सव
रमे 
वासीिरदान णािथतः । 
भूेा
मभ रो तः कृ
या लीलानृ दिे
हना । 
भतू
सव ार िनम ुिचदानः ॥ २५॥ 


अखडानप िकयानष परामः । 
त े
तथािप वय ु
सिललामानषिपणः ॥ २६॥ 

यशे  सव
लोकानां
 पापह स ु
ैखाय च । 
य इदं
 कीत
य ु
े वािलसीवयोम ्
हत ॥ २७॥ 

ुते
ज दाया म  सव
पातकै
ः ॥ २८॥ 

अथाां  सवािम कथां ्
 राम दायाम । 
सीता ता यदथ
 सा रावणे
न राना ॥ २९॥ 

ु तयगु
परा कृ  े ु
राम जापितसतं िवभमु्
 । 
सनु मारमेकाे  समासीनं
 दशाननः । 
िवनयावनतो भूा िभवाे ्
दमवीत ॥ ३०॥ 


को िन वरो लोके
 दे
वानां
 बलवरः । 
दे
वा यं ु े
 समाि य ु
श ंजयि िह ॥ ३१॥ 

कं
 यजि िजा िनं
 कं ायि च योिगनः । 
एते शं ्  िवदां
स भगवन ं वर ॥ ३२॥ 

ाा त िदं यदशेषणे योगक ्
। 
दशाननमवु ण ु
द ं
ाचे ु
वािम पक ॥ ३३॥ 

भता
 यो जगतां िनं  य जािदकं  न िह । 
ु रै
सरास ु ु

नतो िनं  हिरना
रायणोऽयः ॥ ३४॥ 

यािभपजाातो ा िवसृ
जां
 पितः । 
 ं
सृ ये
नव सकलं
ै ्
 जगावरजमम ॥ ३५॥ 

तं ु
 समाि िवबधा जयि समरे िरपू ्
न । 
योिगनो ानयोगे
न तमे ु
वानजपि िह ॥ ३६॥ 

महषनं
वच   ु
ुा वाच दशाननः । 
दै िस िवनु
दानवरां ा िनहतािन च ॥ ३७॥ 

कां वा गितं पे  े
 ते  मिु ु
नपव ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 13/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

कां
 वा गितं
 पे  े
 ते मिु ु
नपव । 
तमवुाच मिु
नेो रावणं ्
 रासािधपम ॥ ३८॥ 

दै
वतिन 
ैहता िनं
 गा गमनमम ्
ु  । 
भोगये ु
 पनाा भू
मौ भवि ते
 ॥ ३९॥ 

पूवा
िज
तः प ु ि
ैयपाप ैये  चोवि च । 
िवनु ा ये  त ु
 हताे ु गि
ावि हरे ्
तम ॥ ४०॥ 

ुा मिु
नमख ुाव रावणो मानसः । 
योे ऽहं हिरणा साध ्
िमित िचापरोऽभवत ॥ ४१॥ 

मनःितं पिराय रावण महामिुनः । 
उवाच व ते ऽभीं
 भिवित न सं
शयः ॥ ४२॥ 

किालं ु
 ती सखी भव दशानन । 
ुा महाबाहो मिु
एवम ु
नः पनवाच तम ्
 ॥ ४३॥ 

त पं  वािम पािप माियनः । 
ावरेु ष नदे
ष च सवु ष च नदीष
ु ु
 च ॥ ४४॥ 

ओारव सं
ै  च सािवी पृ
िथवी च सः । 
समजगदाधारः शे
षपधरो िह सः ॥ ४५॥ 

सव वाः समु
 दे ा कालः सू
य चमाः ।
सू
यदयो िदवाराी यमव तथािनलः ॥ ४६॥ 

अििरथा मृ ु ो वसवथा । 
ः पज
ा ादयव ये
ै  चाे दे
वदानवाः ॥ ४७॥ 

िवोतते
 लेष पाित चाीित िवकृ ्
त । 
ीडां
 करोयाा सोऽयं िवःु  सनातनः ॥ ४८॥ 

ते
न सव
िमदं
 ां
 ै
लों ्
 सचराचरम । 
ु रावृ
नीलोलदलयामो िवणा तः ॥ ४९॥ 

ुजाू
श नदां  ियं
 वामासं ्
िताम । 
सदानपाियन दे
व पयािल ितित ॥ ५०॥ 


 ु
न शते
 कै
िे
वदानवपगः । 

य सादं ु
 कते
 स चनं
ै म
ुह
ित ॥ ५१॥ 

न च यतपोिभवा
 न दानायनािदिभः । 
शते ्म
 भगवान  ुपु
ायिरतरै
ै रिप ॥ ५२॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 14/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

तै
ताणि
ै धू ैत
कषः । 

शते ् वु
 भगवान िव द
ाामलििभः ॥ ५३॥ 

अथवा िु
मा ते ण ु
ं परमे ्
रम । 
तायगु
े  े
स देेो भिवता नृ
वश पिवहः ॥ ५४॥ 

िहताथ दे
वमा
नािमाकू  कु
णां ले
 हिरः । 
ा महासपरामः ॥ ५५॥ 
रामो दाशरिथभू

िपतिु
नयोगा ाा भाय
या दडके े
 वन । 
िवचिरित धमा
ा जगाा मायया ॥ ५६॥ 

एवं
 ते
 सव
माातं ्
 मया रावण िवरात । 
भज भिभावे  िया यतु
न सदा रामं ्
म ॥ ५७॥ 

अग उवाच । 
एवं ुासराो ाा िकििचाय
  ु  च । 
या सह िवरोधेुु

मम दु
 े ्
रावणो महान ॥ ५८॥ 

ुाथ सव
य ्टन समवितः । 
तो लोकान पय ्
एतदथ ु  । 
 महाराज रावणोऽतीव बिमान ्

तवान जानक देव यावधकाया ॥ ५९॥ 

इमां  कथां यः णयु ाठे


ा 
       संावये  सदा । 
ा वणािथनां
आय ुमारोयमनसौं  
       ाोित लाभं धनमयं  च ॥ ६०॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे
 उरकाडे
 
तृ
तीयः सग
ः ॥ ३॥ 

॥ चतथु ः ॥ 
 सग

ीमहादे
व उवाच । 

एकदा णो लोकादायां  मिु
 नारदं ्
नम । 
पय ्
टन रावणो लोकान ्
 ा नावीचः ॥ १॥ 

्िह मे
भगवन ू कु
 यो ं
ु सि महाबलाः । 
योिु
मािम बिलिभं ्
 ातािस जगयम ॥ २॥ 

मिु
ना ु  े
ऽऽाह सिचरंतीपिनवािसनः । 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 15/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

महाबला महाकाया यािह महामते
 ॥ ३॥ 

िवपुूारता ये
ज  िवनु
 वै ा िनहता ये । 
त एव त साता अजे ु रै
या सरास ुः ॥ ४॥ 

ुा तावणो वे ्
ु ण तान । 
गाििभः पके
योक
ुामः समाग े तीपसमीपतः ॥ ५॥ 

तभाहतते
जं ु  नाचलतः । 
 पकं
ा िवमानं
 ययौ मिण दशाननः ॥ ६॥ 

िवशे ्  धृ
व तद ीपं तो हेन योिषता । 
पृ  कु
 ं तः कोऽिस े
िषतः के
न वा वद ॥ ७॥ 


इो लीलया ीिभह ु नः । 
सीिभः पनः प ु
कृ
ााििनमुासां
 ीणां दशाननः ॥ ८॥ 

आयमतल ुं
 ला िचयामास म ितः । 
ु कु
िवना िनहतो यािम वैठिमित िनितः ॥ ९॥ 

मिय िवयु ा कु
थ ेथा काय ्
 करोहम । 
दहे
इित िनि वै ु
ेरः ॥ १०॥ 
 जहार िविपनऽस

जाने
व पराानं
 स जहारावनीसताम ्
ु  । 
मातृ ् कम ॥ ११॥ 
वालयामास ः कान वधं ्

राम ं परमे
रोऽिस सकलं जानािस िवानग  ्
भूत ं
भिमदं िकालकलनासाी िवकोितः । 
ुनाय सकलां
भानामनवत  कुव ् हितं
न ियासं  
ं ु ितमि
 वनजाकृ ु
नवचो भासीश लोकािच तः ॥ १२॥ 

ुव ं
ै राघवं ते िजतः कु
न पू सवः । 
ामं मिु
निभः साध
 ययौ मानसः ॥ १३॥ 


राम सीतया साध  ातृ
िभः सह मििभः । 
संसारीव रमानाथो रममाणोऽवसहेृ ॥ १४॥ 

अनासोऽिप िवषयान ब्भुु ियया सह । 
जे
ु ख
हनमम ुः सिवा
ै नरैः पिरवे
ितः ॥ १५॥ 

ु  चागमाममे
पकं भमु
वव
कदा पू ्
 । 
व कु
ाह दे बेे े
रण िषतं
 ामहं
 ततः ॥ १६॥ 

िजतं
 ं
 रावणे
नादौ पाामे
ण िनिज ्
तम । 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 16/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

अतं
 राघवं
 िनं
 वह यावसे
िु
व ॥ १७॥ 

यदा गे ुो वै
घे कुठं
 यािह मां
 तदा । 
तु ु  सू
ा राघवः ाह पकं यस ्
िभम ॥ १८॥ 

यदा रािम भं
 ते
 तदाग ममािकम ।  ्
िताधा
य सव गे दान ममाया ॥ १९॥ 


इा रामचोऽिप पौरकाया
िण सवशः । 
ातृ
िभम
ििभः साध
 यथाायं
 चकार सः ॥ २०॥ 

राघवे ु
 शासित भवं
 लोकनाथे
 रमापतौ । 

वसधा ससा फलव भू हाः ॥ २१॥ 

जना धम
पराः सव
 पितभिपराः ियः । 
ु  किाजिन राघवे
नापयमरणं  ॥ २२॥ 

समा िवमानां  राघवः सीतया सह । 
वानरै
ा
तिृ
भः साध
 सचाराविनं ु
 भः ॥ २३॥ 


अमानषािण काया ु
िण चकार बशो भिव । 
ाण सतंु ा बालं
 मृ
तमकालतः ॥ २४॥ 

शोचं
 ाणं चािप ाा रामो महामितः । 
तपं ें
 वन शू ्
 हा ाणबालकम ॥ २५॥ 

जीवयामास शू
 ददौ ग मनमम ्
ु  । 
लोकानामपु
दे
शाथ
 परमाा रघू
मः ॥ २६॥ 

कोिटशः ापयामास िशविलािन सव
शः । 
सीतां
 च रमयामास सव ै षु
भोगरमान ः ॥ २७॥ 

शशास रामो धम
ण रां
 परमधम ्
िवत । 
कथां
 सं
ापयामास सव ्
लोकमलापहाम ॥ २८॥ 


दशवषसहािण मायामान ु
षिवहः । 
चकार रां
 िविधवोकवपदाज ुः ॥ २९॥ 

 दा शिु
एकपीतो रामो राजिषः सव चः । 
गृ
हमे ्
धीयमिखलमाचरन िशयन ्  ॥ ३०॥ 
 जनान ्

सीता ेानवृुा च येण दमे न च । 

भतमनोहरा साी भावा सा िया िभया ॥ ३१॥ 

http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 17/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

े भोगसमिते
एकदाीडिविपन सव  । 
एकाे िदभवन स ु  रघू
ेखासीनं ्
मम ॥ ३२॥ 

नीलमािणसाशं  िदाभरणभू ्
िषतम । 
सवदनं शां
 िव ु
ुिनभारम ्
 ॥ ३३॥ 

सीता कमलपाी सवाभरणभू
िषता । 
राममाह कराां
 सा लालयी पदाज ु े
॥ ३४॥ 

दे
वदे ्
व जगाथ परमान सनातन । 
िचदानािदमारिहताशेषकारण ॥ ३५॥ 

दे
व दे
वाः समासा मामे
काेऽवुचः ।
बशोऽ मानाे कु
 वैठागमनं
 ित ॥ ३६॥ 

या समे
तिा रामिित भूतले
 । 
िवसृ ्  धाम वै
ाान कं कु
ठं ्
 च सनातनम ॥ ३७॥ 

आे या जगाि रामः कमललोचनः । 
कु
अतो यािह वैठं
 ं
 तथा चे
घू
मः ॥ ३८॥ 

आगिमित वै कुठं
 सनाथाः किरित । 
इित िवािपताहं
 तम
ै ्
या िवािपतो भवान ॥ ३९॥ 

ु तु
यं ा नाहमाापये
 भो । 
ु ्
सीतायाचः ा रामो ाावीणम ॥ ४०॥ 

दे
िव जानािम सकलं तोपायं
 वदािम ते
 । 
किया िमषं  दे
िव लोकवादं ्
 दाशयम ॥ ४१॥ 

जािम ां े
 वन लोकवादाीत इवापरः । 
भिवतः कु
मारौ ौ वाीके
रामािके  ॥ ४२॥

इदान यते
 गभ ु
ः पनराग मे
ऽिकम । ्
लोकानां याथ
 ं कृ ्
ा शपथमादरात ॥ ४३॥ 

मिे
भू व
वरमाे कु
ण वै ठं
 यािस ु ्
तम । 
पादहं ु
 गिमािम एष एव सिनयः ॥ ४४॥ 

ु  िवसृ
इा तां ाथ रामो ानकलणः । 

मििभम
तब
ै ु
लम सं
ै वत ृः ॥ ४५॥ 

तोपिवं
 ीरामं ु
 सदः पय ु
प
ासत ।

हाौढकथासा हासयः िता हिरम ्
 ॥ ४६॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 18/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

कथासा रामो िवजयनामकम ।  ्
पौरा जानपदा मे  वदीह शभु
 िकं ाशभु ्
म ॥ ४७॥ 

सीतां
 वा मातरं
 वा मे
 ातॄा कै
कयीमथ । 
न भे
तं  या ूिह शािपतोऽिस ममोपिर ॥ ४८॥ 


इः ाह िवजयो देव सव वदि ते
 । 
कृ
तं ु  सव
 सरं  रामे
ण िविदताना ॥ ४९॥ 


िक हा दशीवं
 सीतामा राघवः । 
अमष
 पृ
तः कृ
ा ं वे ्
म पादयत ॥ ५०॥ 

कीशं दये त सीतासोगजं सखम ्
ु  । 
े  रावणे
या ता िवजनऽरये न राना ॥ ५१॥ 

अाकमिप म  योिषतां  भवे


 मषणं ्
त । 
यावित वै
 राजा तायो िनयतं जाः ॥ ५२॥ 

ुा तचनं
 ्प
 रामः जनान पयृ त । 
ऽिप नावु
ते ् वमे
न राममे त सं
शयः ॥ ५३॥ 

ततो िवसृ ्  सदथा । 
 सिचवान िवजयं ु
आय लणं  रामो वचनं
 चे ्
दमवीत ॥ ५४॥ 


ु  सीतामाि मे
लोकापवाद महान ्
ऽभवत । 
सीतां
 ातः समानीय वाीके
रामािके ॥ ५५॥ 

ा शीं रथेन ं ु
 पनरायािह लण । 
वसे
 यिद वा िकिदा मां
 हतवानिस ॥ ५६॥ 


इो लणो भीा ाताय जानकीम ्
 । 
ु ण रथे
समे  कृ ्
ा जगाम सहसा वनम ॥ ५७॥ 

वाीकेरामाे  ा सीतामवुाच सः । 
लोकापवादभीा ां ्
 वान राघवो वन े
 ॥ ५८॥ 

दोषो न किे
 मातग
ामपदं  मनुे
ः । 

इा लणः शीं ्
 गतवान रामसििधम ्
 ॥ ५९॥ 

सीतािप ःखसा िवललापाितमु ्
धवत । 
िशैः   ाा स िदक ्
ुा च वाीिकः सीतां ॥ ६०॥ 

अा
िदिभः पू ्
जिया समाा च जानकीम । 
ाा भिवं  सकलमापयन म ्िु ्
नयोिषताम ॥ ६१॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 19/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

ाा भिवं  म
 सकलमापयन ्िु ्
नयोिषताम ॥ ६१॥ 

ताां सूजयि  सीतां े  । 
 भा िदन िदन े
ाा परानो ल मिु नवाेन योिषतः । 
से  चु
वां ्
ः सदा ता िवनयािदिभरादरात ॥ ६२॥ 

रामोऽिप सीतारिहतः पराा िवाने
वल आिददे
वः । 

स भोगानिखलान िवरो म िु िु
नतोऽभू नसे
िवतािः ॥ ६३॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे
 उरकाडे
 
चतथु  ः ॥ ४॥ 
ः सग

॥ पम सग
ः ॥ 

ीमहादे
व उवाच । 

ततो जगलमलाना 
       िवधाय रामायणकीितम ्
ुमाम । 
चचार पू वा
चिरतं रघू
मो 
रिभसे
       राजिषवय िवतं
 यथा ॥ १॥ 

सौिमिणा पृ ु
 उदारबिना 

       रामः कथाः ाह परातनीः शभु
ाः । 
राः म नृ ग शापतो 
       िज ितय मथाह राघवः ॥ २॥ 

कदािचदे का उपितं  भ ंु


       रामं ्
 रमालािलतपादपजम । 
सौिमिरासािदतश ुभावनः 

       ण भा िवनयाितोऽवीत ॥ ३॥ 

ं  श ुबोधोऽिस िह सवदिे
हना­ 
       मााधीशोऽिस िनराकृ ्
ितः यम । 
तीयसे  ानशां महामते 
       पादाभृ ्
ािहतससिनाम ॥ ४॥ 

अहं  पोऽि पदाज ु ं


भो 
       भवापवग ्
 तव योिगभािवतम । 
यथासाऽानमपारवािरिधं  

       सखं ु ्
 तिरािम तथानशािध माम ॥ ५॥ 

 ुाथ सौिमिवचोऽिखलं  तदा 
       ाह पाित
हरः सधीः । 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 20/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

िवानमानतमःशाये  
       िु
तपं
 िितपालभूषणः ॥ ६॥ 

आदौ वणा मविणताः ियाः 
       कृ
ा समासािदतशुमानसः । 
समा तू पु
वम ासाधनः 
       समाये
मालये
ु  ॥ ७॥ 

िया शरीरोवहे तरुाता 

       ियाियौ तौ भवतः सरािगणः । 
धम ु
तरौ त पनः शरीरकं  

       पनः िया चवदीय त े
भवः ॥  ८॥ 

अानमे वा िह मूलकारणं  
       तानमेवा िवधौ िवधीयते
 । 
िवव ताशिवधौ पटीयसी 

       न कम
 तं ्
 सिवरोधमीिरतम ॥ ९॥ 


नाानहािनन च रागसयो 
       भवे
तः कम ुवे
 सदोषम ्
त । 
ु सिृ
ततः पनः सं तरवािरता 
       ताध ्त ॥ १०॥ 
ुो ानिवचारवान भवे ्


नन िया वे ुने
दमख  चोिदता 
       तथव िवा प
ै ु साधनम
षाथ   ।  ्
कत ता ाणभृ तः चोिदता 
       िवासहायमपु ित सा प
ै ु
नः ॥ ११॥ 

कमा कृतौ दोषमिप िु
तजगौ 
       तादा काय  ममु
िमदं ुण
 ुा । 

नन ता  वु
काय
कािरणी 
       िवा न िकिनसापे ते ॥ १२॥ 

न सकायऽिप िह यदरः 
       काते ्
ऽानिप कारकािदकान । 
तथव िवा िविधतः कािशत
ै ः ै
       िविशते
 कम
िभरे ुये
व म  ॥ १३॥

के िचदीित िवतक वािदन­ 
       दसिवरोधकारणात । ्
देहािभमानादिभवध त े
िया 
       िवा गताह
िततः िसित ॥ १४॥ 

ुिवानिवरोचनािता 
िवश
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 21/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

       िवावृिरमेित भयते
 । 
उदे ित कमािखलकारकािदिभः 

       िनहि िवािखलकारकािदकम ॥ १५॥ 

ताजे ाय मशे ु


षतः सधीः 
       िवािवरोधा समुयो भवे ्
त । 

आानसानपरायणः सदा 
       िनवृ
सव ियवृिगोचरः ॥ १६॥ 


यावरीरािदष माययाधी­ 
       ाविधेयो िविधवादकम ्
णाम । 

नतीित वा ै  िनिष तत  ्
रिखलं
       ाा पराानमथ जे ियाः ॥ १७॥ 

यदा पराािवभे दभे
दकं
       िवानमावभाित भारम । ्
तदै व माया िवलीयते
ऽसा 
       सकारका कारणमासं ःे
सतृ ॥ १८॥ 

िु तमाणािभिवनािशता च सा 
       कथं
 भिविप काय कािरणी । 
िवानमाादमलाितीयत­ 
ुिवित ॥ १९॥ 
       ादिवा न पनभ

ु यते
यिद  ना न पनः सू  
       कता
हमे ित मितः कथं भवे ्
त । 
ताता न िकमपे ते 
       िवा िवमोाय िवभाित केवला ॥ २०॥ 

सा तिरीय
ै िु
तराह सादरं
 
       ासं  शािखलकम णां ु ्
टम । 
एताविदाह च वािजनां  िु तः 
       ानं
 िवमोाय न कम ्
 साधनम ॥ २१॥ 

िवासमे न त ु
दिश
तया 
       तनु
 ा उदातः समः । 
फलै ः पृ
थाकारकै ः तःु 
       सं
साते  ानमतो िवपय ्
यम ॥ २२॥ 

सवायो हिमनाधी­ 
       रिसा न त ु
तदिश नः । 
ताध ुामिवियािभः 

       िवधानतः कम ्
 िविधकािशतम ॥ २३॥ 

http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 22/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

ाितमसीित वातो 

       गरोः सादादिप श ुमानसः । 

िवाय चकामथाजीवयोः 

ु े
       सखी भवे िरवाकनः ॥ २४॥ 

आदौ पदाथा वगितिह कारणं
 

       वााथिवानिवधौ िवधानतः । 
तदाथ परमाजीवका­ 
       वसीित चकामथानयोभ
ै वते ्
 ॥ २५॥ 

रोािदिवरोधमानोः 
       िवहाय स ्
ृ तयोिदाताम । 
संशोिधतां  लणया च लितां
 
       ाा माानमथायो भवे ्
त ॥ २६॥ 

एकाकाहती न सवे त  ्
       तथाऽजहणता िवरोधतः । 
सोऽयदाथा िवव भागलणा 

       यते तदयोरदोषतः ॥ २७॥ 

रसािदपीकृ तभूतसवं 
       भोगालयं ु
 ःखसखािदकम ्
णाम । 
शरीरमावदािदकम जं
       मायामयं
 ूलमपु
ािधमानः ॥ २८॥ 

सू ं ु िययै
मनोबिदशे ु
त ं
       ाणरपीकृ
ै तभू तसवम ।  ्
भोु ु  भवे
ु रनसाधनं
ः सखादे त  ्

       शरीरमिरानो बधाः ॥ २९॥ 

अनािनवा मपीह कारणं  
 त ु
       मायाधानं परं ्
 शरीरकम । 
उपािधभे ु थक ्
दा यतः पृ ितं 
       ाानमावधारये ्
मात ॥ ३०॥ 

कोशे यं  ते ु ु


ष त तदाकृ
ितः 

       िवभाित सात िटकोपलो यथा । 
असपोऽयमजो यतोऽयो 
       िवायते ्
ऽिन पिरतो िवचािरते
 ॥ ३१॥ 


बे िधा वृिरपीह यते
 
       ािदभेदने ु
 गणयानः । 

अोतोऽिन िभचारतो मृ षा 
       िने
 परे
 िण केवले िशवे
 ॥ ३२॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 23/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

देहिेयाणमनिदानां  
       सादजं त े
 पिरवत िधयः । 
वृिमोमू लतयालणा 
       याववे
ावदसौ भवोवः ॥ ३३॥ 


नितमाणे न िनराकृ
तािखलो 
       दा समाािदतिचनामृतः । 
जे दशेष ं
जगदाससं  

       पीा यथाः जहाित तलम ॥ ३४॥ 

कदािचदाा न मृ तो न जायते
 
       न ीयते तऽे
 नािप िववध नवः । 
िनरसवा ु
ितशयः सखाकः 
       यभः सव गतोऽयमयः ॥ ३५॥ 

एवं िवधे ानमये ु  
 सखाके
       कथं भवो ःखमयः तीयते
 । 
अानतोऽासवशाकाशते  

े त िवरोधतः णात ॥ ३६॥ 
       ान िवलीये

यदद िवभाते  मा­ 
       दासिमारम ंुिवपितः । 
असपभू तऽे
िहिवभावनं
 यथा 
       रािदके तदपीरे ्
 जगत ॥ ३७॥ 

िवकमायारिहते  िचदाके ­ 
       ऽहार एष थमः कितः । 
अास एवािन सव कारणे 
       िनरामये
 िण केवले परे ॥ ३८॥ 


इािदरागािदसखािदधिम काः 
       सदा िधयः सं
सिृतहे
तवः परे । 

यासौ तदभावतः परः 

       सखपे ण िवभाते िह नः ॥ ३९॥ 


अनािवोवबििबितो 
त े
       जीवः काशोऽयिमतीय िचतः । 
आा िधयः साितया पृ थक ्ितो 

       बापिरिपरः स एव िह ॥ ४०॥ 

िचिसाािधयां  सत­ 
       े ्
क वासादनलालोहवत । 
अोमासवशातीयते  
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 24/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

       जडाजडं
 च िचदाचे
तसोः ॥ ४१॥ 


गरोः सकाशादिप वे दवातः । 
ु ्
       सातिवानभवो िनरी तम । 
ाानमामपु त ं
ािधविज
       जेदशेष ं ्
जडमागोचरम ॥ ४२॥ 

काशपोऽहमजोऽहमयो­ 
       ऽसकृिभातोऽहमतीव िनम
लः । 
िवश ु िवानघनो िनरामयः 
       सूण आनमयोऽहमियः ॥ ४३॥ 

सदै व म ुोऽहमिचशिमान  ्


       अतीियानमिवियाकः । 
अनपारोऽहमहिनशं  बधुः ै
       िवभािवतोऽहं
 िद वे
दवािदिभः ॥ ४४॥ 

एवं  सदाानमखिडताना 
       िवचारमाण िवश ुभावना । 
हादिवामिचरे ण कारकै 
       रसायनं यपािसतं
 जः ॥ ४५॥ 

िविव आसीन उपारते ियो 
       िविनिज
ताा िवमलाराशयः । 
िवभावये ेमनसाधनो 
दक
       िवानेवल आसं ितः ॥ ४६॥ 

िवं  यदे
तरमादश न ं
       िवलापयेदािन सव कारणे
 । 
पूणिदानमयोऽवितते  
       न वे
द बां ्
 न च िकिदारम ॥ ४७॥ 

पूव समाधे रिखलं  िविचये­ 


       दोारमां सचराचरं ्
 जगत । 
तदे व वां  णवो िह वाचको 
       िवभाते ऽानवशा बोधतः ॥ ४८॥ 


अकारसः पषो िह िवको 

       कारक ै त े
जस ईय ्
मात । 
ाो मकारः पिरपते ऽिखलै
ः 
व
       समािधपू ु
 न त ततो भवे ्
त ॥ ४९॥ 

िवं  कारं ु िवलापये


 पषं ­ 
       कारमे ्
 बधा वितम । 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 25/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

ततो मकारे  िवला तजसं
ै 
       ितीयवण णव चािमे
 ॥ ५०॥ 

मकारमािन िचन परे े 
       िवलापये ्
ामपीह कारणम । 
सोऽहं   सदा िवमिु
 परं म­ 

       िान उपािधतोऽमलः ॥ ५१॥ 

एवं  सदा जातपराभावनः 
       ानतु ः पिरिवृ
तािखलः । 
आे ु
 स िनासखकाशकः 
ुोऽचलवािरिसवत
       साािम ्
ु ॥ ५२॥ 

एवं  सदासमािधयोिगनो 
       िनवृ
सव ियगोचर िह । 
िविनिज ताशे
षिरपोरहं
 सदा 
       यो भवेय ं
िजतषणानः ॥ ५३॥ 

ाै वमाानमहिनशं मिुन­ 
       िेदा मुसमबनः । 
ारमिभमानविज तो 
       मे व साािवलीयते  ततः ॥ ५४॥ 

आदौ च मे  च तथव चातो 

       भवं ्
 िविदा भयशोककारणम । 
िहा समं  िविधवादचोिदतं
 
       भजे ्
माानमथािखलानाम ॥ ५५॥ 

आभे दने िवभावयिदं
 
       भवभे दने  मयाना तदा । 
यथा जलं  वािरिनधौ यथा पयः 
       ीरे
 िवयोिनले  यथािनलः ॥ ५६॥ 

इं  यदीे
त िह लोकसं ितो 
       जगृषवे
ैित िवभावयिु नः । 
िनराकृ ताु ितयिु
मानतो 
       यथे
भेदो िदिश िदमादयः ॥ ५७॥ 

याव पये दिखलं मदाकं 
       तावदाराधनतरो भवे ्
त । 
ारू िजतभिलणो 
       य योऽहमहिनशं  िद ॥ ५८॥ 

रहमे
तु
ितसारसहं
 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 26/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

       मया िविनि तवोिदतं  िय । 
ये ु  ्
तदालोचयतीह बिमान
       स मुते ्
 पातकरािशिभः णात ॥ ५९॥ 

ातय दीदं
 पिरयते
 जग­ 
       ायव सव
ै  पिर चे तसा । 
मावनाभािवतश ुमानसः 

       सखी भवानमयो िनरामयः ॥ ६०॥ 

यः से वते
 मामगणंु गणारं
ु  

       दा कदा वा यिद वा गणाकम ्
 । 
सोऽहं  पादाितरे णिु
भः ृ शन  ्

       पनाित लोकितयं  यथा रिवः ॥ ६१॥ 

िवानमे तदिखलं  िु


तसारमेकं 
       वे
दावेचरणे न मयव गीतम
ै ्
 । 
यः या पिरपठे द ग ु
्भिय ुो 

       मू
पमेित यिद मचनषे ु
 भिः ॥ ६२॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे
 उरकाडे
 
पमः सगः ॥ ५॥ 

॥ षः सग
ः ॥ 

ीमहादेव उवाच । 
एकदा मनु  यमनु
यः सव ातीरवािसनः । 
आजमू  राघवं ं
  ु
भयावणरसः ॥ १॥ 

कृ  त ु
ाे मिु  ं
ने भागव ं
वनं िजाः । 
असाताः समायाता रामादभयकािणः ॥ २॥ 


तान पू ु
जिया परया भा रघकुलोमः । 

उवाच मधरं
 वां हषयन ्
 मिु ्
नमडलम ॥ ३॥ 

करवािण मिु
ने
ाः िकमागमनकारणम । ्
धोऽि यिद यूय ंमां
 ीा िु
महागताः ॥ ४॥ 

रं
 चािप याय
 भवतां
 तरोहम ।  ्
ु भृ
आापय मां  ंाणा दै
वतं
 िह मे
 ॥ ५॥ 

तुा सहसा वनो वामवीत । ्

मधनामा महादै ु तयगु
ः परा कृ  े
भो ॥ ६॥ 

http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 27/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

आसीदतीव धमा
ा देवाणपू
जकः । 
त तु
ो महादे
वो ददौ शू
लमनमम ्
ु  ॥ ७॥ 

ाह चानन यंिस स त ु
े  हं भीभिवित । 
ु  त कु
रावणानजा भाया ीनसी तुा ॥ ८॥ 

 त ु
तां लवणो नाम रासो भीमिवमः । 
आसीराा ध
ु ष दे
वाणिहं सकः ॥ ९॥

पीिडताेन राजे
 वयं
 ां शरणं गताः । 
तु ा राघवोऽाह मा भीव मिु ु
नपवाः ॥ १०॥ 

लवणं ु
 नाशियािम ग िवगतराः । 

इा ाह रामोऽिप ातॄ ्
न को वा हिनित ॥ ११॥ 

लवणं
 रासं ् ोऽभयं
 दात ाणे ्
 महत । 
तुा ािलः ाह भरतो राघवाय वै
 ॥ १२॥ 

अहमे व हिनािम दे
वाापय मां
 भो । 
ततो रामं
 नमृ  शु ्
ो वामवीत ॥ १३॥ 

लणेन महाय  कृ
तं यगु
 राघव सं  े
। 
निामे ु रतो ःखमभू
 महाबिभ ्
त ॥ १४॥ 

अहमे
व गिमािम लवण वधाय च । 
ु हां
सादाघे  तं  यिु
 रासं ध ॥ १५॥ 

तु ा ामारो शु ं ुदू


शस नः । 
ै ािम मथरु
ाहावािभषे ्
ाराकारणात ॥ १६॥ 


आना च ससारान ् नािभषे
 लमणे े
चन । 
अिनमिप े
हादिभषे ्
कमकारयत ॥ १७॥ 

दा त शरं
ै  िदं रामः शु ्
मवीत । 

अनन जिह बाणे
न लवणं ्
 लोककटकम ॥ १८॥ 

स त ु
सू तलं ह े
 गे गित काननम । ्
भणाथ त ु
जू
नां
 नानाािणवधाय च ॥ १९॥ 

स त ु
नायाित सदनं यावनचरो भवे ्
त । 
तावदे ु
व परािर ित ं धृ 
तकामकुः ॥ २०॥ 

योते  स या ुदा वो भिवित । 
तं
 हा लवणं ू
रं
 तनं ु
 मधसितम ्
 ॥ २१॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 28/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

िनवे
य नगरं
 त ित ं मे ु
ऽनशासनात ्
 । 
अानां पसाहं रथानां
 च तदध ्
कम ॥ २२॥ 

गजानां
 षट शतानीह पीनामय
् तु ्
यम । 
आगिमित पामे ्
 साधय रासम ॥ २३॥ 

ु व
इा मू ाय े
षयामास राघवः । 
शुमिु
 ं निभः साध
माशीिभ
रिभन च ॥ २४॥ 

शुोऽिप तथा चे यथा रामे
ण चोिदतः । 
हा मधस ुतं
ु यु े
मथरु ्
ु  ॥ २५॥ 
ामकरोरीम

ीतां जनपदां चे मथरु
ां
 दानमानतः । 
सीतािप सषुु
वे ु
 पौ ौ वाीके रथामे
 ॥ २६॥ 

मिु
नयोना  कु
म चे शो े ु
ोऽनजो लवः । 
मे ु वतःु
ण िवासौ सीतापौ बभू  ॥ २७॥ 

उपनीतौ च मिु
नना वे
दायनतरौ । 
कृ
ं रामायणं ाह कां ु
 बालकयोमि
नः ॥ २८॥ 

शरे ु  पाव
ण परा ों  प ु
ैरहािरणा । 
वे हं
दोपबृनाथा ु
य तावाहयत भः ॥ २९॥ 

कु ु
मारौ रसौ सराविनािवव । 
ुौ गायौ चे
तीतालसमाय रतवुने
 ॥ ३०॥ 

त त मनु
ीनां
 तौ समाजे ु
 सरिपणौ । 
योऽवु
गायाविभतो ा िविता मनु ्
न ॥ ३१॥ 

गव िव िकरेुिव वा दे
ष भ ु वषे ुवालये
 दे  
पातालेथवा चतमुुगृ

ख ह े
लोके ु ष च । 
ष सव ु
अािभिरजीिविभिरतरं  ा िदशः सव तो 
नाायीशगीतवागिरमा नादिश  नाािव च ॥ ३२॥ 

एवं ु ु
मि
 विरिखलै ्
निभः ितवासरम । 
आसाते ु काे
 सखमे  वाीके रामे ्
 िचरम ॥ ३३॥ 

अथ रामोऽमे ्
धादकार बदिणान । 
् मय सीतां
यान ण ु ितः ॥ ३४॥ 
 िवधाय िवपल ु

्  ऋषयः सव
तिन िवतान े 
 राजषयथा । 
याः समाजमिु
ाणाः िया वै दवः ॥ ३५॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 29/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

ृ गायौ तौ कु
वाीिकरिप स शीलवौ । 
जगाम ऋिषवाट समीपं मिु ु
नपवः ॥ ३६॥ 

तै
काे ितं
 शां
 समािधिवरमे मिु ्
नम । 
कु
शः प वाीिकं ानशां कथारे  ॥ ३७॥ 

् िु
भगवन ोत मािम से ्
पावतोऽिखलम । 
दे
िहनः सं
सिृ
तब
ः कथमुते ढः ॥ ३८॥ 

कथं ुते
 िवम  दे ्
ही ढबावािभधात । 
वु
महिस सव
 मं  मनु
 िशाय ते े
 ॥ ३९॥ 

वाीिकवाच । 
ण ु
वािम ते
 सव से
पामोयोः । 
पं साधनं
 चािप मः  ्
ुा यथोिदतम ॥ ४०॥ 

तथवाचर भं
ै  ते ुो भिविस । 
 जीव
दे
ह एव महागेहमदे
ह िचदानः ॥ ४१॥ 

ताहार एवािी तेनव कितः । 

दे
हगे
हािभमानं
 ं
 समारो िचदािन ॥ ४२॥ 

तेन तादामापः चे ितमशे
षतः । 
िवदधाित िचदाने ु
 तािसतवपः यम ्
 ॥ ४३॥ 

ते
न सितो दे
ही सिनगडावृ
तः । 

ु हादीिन सयित चािनशम ॥ ४४॥ 
पदारगृ

्  दे
सयन यं ही पिरशोचित सव
दा । 
याहमो दे
हा अधमोमममाः ॥ ४५॥ 

तमः सरजः सा जगतः कारणं
 ितेः । 
तमोपाि सािं
 तामसचे
या ॥ ४६॥ 

अं
 तामसो भू
ा कृ
िमकीटमायात ्
ु  । 
सपो िह सो धम
ानपरायणः ॥ ४७॥ 


अरमोसााः सखपो िह ितित । 
रजोपो िह सो लोके ्
 स वहारवान ॥ ४८॥ 

पिरितित सं
सारे
 पदारान ु
ु रितः । 
 त ु
ििवधं पिर पमे तहामते
 ॥ ४९॥ 

http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 30/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

सं  परमाोित पदमापिरये
 । 
ीः सवाः पिर िनय मनसा मनः ॥ ५०॥ 


सबााराथ स यं  कु । 

यिद वषसहािण तपरिस दाणम ्
 ॥ ५१॥ 

पाताल भू  ग ािप ते


ऽनघ । 
नाः किपायोऽि सोपशमाते
 ॥ ५२॥ 

अनाबाधे
ऽिवकारे
 े ु परमपावन । 
 सखे े
सोपशमे  यं पौषे  कु
ण परं  ॥ ५३॥ 

सतौ िनिखला भावाः ोताः िकलानघ । 
िछे
 तौ न जानीमः  याि िवभवाः पराः ॥ ५४॥ 

िनःसो यथाावहारपरो भव । 
ये सजाल जीवो मायात ्
ु  ॥ ५५॥ 

 पु
अिधगतपरमाथताम े सभमपा िवकजालम
 ुः । 

अिधगमय पदं
 तदितीयं ु षु
 िवततसखाय स ु िः ॥ ५६॥ 
िचवृ

इित ीमदारामायणे
 उमामहे
रसं
वादे
 उरकाडे
 षः 
सगः ॥ ६॥ 

॥ सम सग
ः ॥ 

ीमहादे
व उवाच । 

वाीिकना बोिधतोऽसौ कुशः सोगतमः । 
अम ुो बिहः सव
 मनकुुव
कार सः ॥ १॥ 


वाीिकरिप तौ ाह सीतापौ महािधयौ । 
त त च गायौ परेु ु तः ॥ २॥ 
 वीिथष सव

रामाे त ं
 गाये ुषू
श ु
यिद राघवः । 
न ां  यवु
 वै ाां तिद िकिदाित ॥ ३॥ 

रतःु
इित तौ चोिदतौ त गायमानौ िवचे  । 
यथोमृ िषणा पूव ्
 त तागायताम ॥  ४॥ 

तां ुाव काकु
 स श ः पू या
वच  तततः । 
अपूवप
ाठजाितं यने
 च गे  समिभताम ्
ु  ॥ ५॥ 

बालयो राघवः  ुा कौतू हलमपु यवान ।्


िे
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 31/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

ुा कौतू
बालयो राघवः  हलमपुिे ्
यवान । 
अथ कमा  राजा समाय महामनु
रे ्
ीन ॥ ६॥ 

राव नराः पिडतां
ै व न
ै गमान
ै  । ्

पौरािणकान शिवदो ये
 च वृ
ा िजातयः ॥ ७॥

् न समाय गायकौ समवे
एतान सवा् ्
शयत । 
ते
 सव
 मनसो राजानो ाणादयः ॥ ८॥ 

रामं
 तौ दारकौ ा िविताः िनमे
षणाः । 
्  एवै
अवोचन सव त े
पररमथागताः ॥ ९॥ 

इमौ राम सशौ िबाििमवोिदतौ । 
जिटलौ यिद न ातां
 न च वलधािरणौ ॥ १०॥ 

ष ं
िवशे नािधगामो राघवानयोदा । 
एवं
 सं
वदतां ते
षां
 िवितानां ्
 पररम ॥ ११॥ 

उपचमतगु ु
त ं
ा ुौ मिु
तावभ नदारकौ । 
 ं
ततः वृ ु
मधरं गावमितमानषम ्
ु ॥ १२॥ 

ुा तधरं
 ु गीतमपराे रघू
मः । 
उवाच भरतं
 चाां दीयतामयतु ं ु
वस ॥ १३॥ 

दीयमानं ु  त ु
 सवण न तगृ ुदा । 
हत
ु न राजौ वभोजनौ ॥ १४॥ 
े वण
िकमनन स

इित स सं  जमतमुु
ि ्
नसििधम । 
एवं ुा त ु
  चिरतं
 रामः व िवितः ॥ १५॥ 

ाा सीताकु
मारौ तौ शु
 ं
चे ्
दमवीत । 
हनू
मं ुण ं
 सषे ्
च िवभीषणमथादम ॥ १६॥ 

भगवं
 महाानं  मिु
 वाीिकं ्
नसमम । 
आनयं मिु
नवरं
 ससीतं
 दे ्
वसितम ॥ १७॥ 

अा पषु दो मे
  यं  जनकाजा । 
करोत ु
शपथं
 सव ु
 जान गतकषाम ्
 ॥ १८॥ 

सीतां
 तचनं ुा गताः सव
  ऽितिविताः । 

ऊचय थों
 रामे
ण वाीिकं 
 रामपाषदाः ॥ १९॥ 

राम तं सव ्
 ाा वाीिकरवीत । 
ः किरित वै
 सीता शपथं
 जनसं
सिद ॥ २०॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 32/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

योिषतां
 परमं व ं
 दै पितरे
व न संशयः । 
तु ा सहसा गा सव  ोचमुु
ने
व
चः ॥ २१॥ 

ुा मिु
राघवािप रामोऽिप  नवचथा । 
राजानो मनु
यः सव
 ण ्
ुिमित चावीत ॥ २२॥ 

सीतायाः शपथं ुभु
 लोका िवजान श ाशभु ्
म । 

इा राघवेणाथ लोकाः सव
 िदवः ॥ २३॥ 

ाणाः िया वै
याः शू
ाव महष 
ै यः । 
वानरा समाजमःु कौतू
हलसमिताः ॥ २४॥ 

ततो मिु
नवरू ससीतः समपु
ण  ्
ागमत । 
अतमृ िषं
 कृ ु
ाऽऽयाी िकिदवाखी ॥ २५॥ 

कृ
तािलबा
कठा सीता यं
 िववे ्
श तम । 

ा लीिमवाया ाणमनयाियनीम ्
 ॥ २६॥ 

वाीकेः पृ
तः सीतां ु
 साधवादो महानभू ्
त । 
तदा मे जनौघ िवय मिु ु
नपवः ॥ २७॥ 


सीतासहायो वाीिकिरित ाह च राघवम । 
इयं
 दाशरथे ु
 सीता सता धमचािरणी ॥ २८॥ 

अपापा ते ु
 परा ा ममामसमीपतः । 
लोकापवादभीते े
न या राम महावन ॥ २९॥ 

यं  दाते ु मु
 सीता तदनात ह
िस । 
इमौ त ु
सीतातनयािवमौ यमलजातकौ ॥ ३०॥ 

ु  ु
सतौ त तव ध
ष तमेतवीिम ते
 । 
चे
तसोऽहं ु क
 दशमः पो रघ ु
ुलोह ॥ ३१॥ 

त ं
अनृ ु तथे
न रां ु
मौ तव पकौ । 
्गणान
बन वष ्  ्
  सक तपया मया कृ
ता ॥ ३२॥

नोपाीयां
 फलं य ं
 ता े यिद मै
िथली । 
वाीिकनवमै ु
ु राघवः भाषत ॥ ३३॥ 

एवमे ु
तहाा यथा वदिस सत । 
यो जिनतो मं
 तव वारिकिष
ै ः ॥ ३४॥ 

लायामिप दो मे
 वै
द ्
ेा यो महान । 
देवानां ु न मिरे
 परते  सवे िशता ॥ ३५॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 33/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

दे
वानां ु न मिरे
 परते  सवे
िशता ॥ ३५॥ 

य ं
से ु
लोकभयापापाऽिप सती परा । 
सीता मया पिरा भवां
महुित ॥ ३६॥ 

ममै ु तौ कु
व जातौ जानािम पावे शीलवौ । 
ुायां
श  जगतीमे  सीतायां ु ॥ ३७॥ 
 ीितर मे

दे
वाः सव ुक
 पिराय रामािभायम ुाः । 
ाणमतः कृ ा समाजमःु सहशः ॥ ३८॥ 


जाः समागमन ाः सीता कौशे
यवािसनी । 

उदखी धोिः ािलवा ्
मवीत ॥ ३९॥ 

रामादं यथाहं
 वै
 मनसािप न िचये  । 
तथा मे
 धरणी दे  दातमु
वी िववरं हित ॥ ४०॥ 

तथा शपाः सीतायाः ारासीहात ्
ुम । 
भू
तलािमथ िसं
हासनमनमम ्
ु  ॥ ४१॥ 

नागे
िै
यमाणं च िददेह ै ्
रिवभम । 
दवे
भू ी जानक दोा गृ
हीा े यतु
हसं ा ॥ ४२॥ 

ागतं तामवुाचनामासन
ै ेवे
 सं ्
शयत । 
िसं
हासनां दहे
 वै ्
 िवश रसातलम ॥ ४३॥ 


ु ििदा सीतामवािकरत । 
िनररा पवृ

साधवाद स ु  दे
महान ्वानां
 परमातुः ॥ ४४॥ 


ऊच बधा वाचो िरगताः स ु
राः । 
अिरे
 च भू
मौ च सव
 ावरजमाः ॥ ४५॥ 


वानरा महाकायाः सीताशपथकारणात । 
केिचिापरा के िचानपरायणाः ॥ ४६॥ 

केिचामं
 िनरीः के
िचीतामचे
तसः । 
मुत
मां तव तू
ीूतमचे ्
तनम ॥ ४७॥ 

सीतावे
शनं
 ा सव सोिहतं ्
 जगत । 
ु  ाै
राम सव व भिवाय ्
गौरवम ॥ ४८॥ 

अजानिव ःखे ुोच जनकाजाम । 
न शश ्
णा ऋिषिभः साध ु
 बोिधतो रघननः ॥ ४९॥ 


ितब इव ाकारानराः ियाः ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 34/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents


ितब इव ाकारानराः ियाः । 
िवससज ् निृ
 ऋषीन सवाजो ये
 समागताः ॥ ५०॥ 

् न धनरा
तान सवा ् ोषयामास भू
ै िरशः । 
उपादाय कु ु
मारौ तावयोामगमभः ॥ ५१॥ 

तदािद िनःृ
हो रामः सव
भोगेु दा । 
ष सव
आिचापरो िनमे  समपु
काे ितः ॥ ५२॥ 

एकाे ानिनरते एकदा राघवे
 सित । 
ाा नारायणं
 सााौसा ियवािदनी ॥ ५३॥ 

भाग सं  तं
 णता ाह धीः । 
राम ं
 जगतामािदरािदमाविज तः ॥ ५४॥ 

णः
परमाा परानः पू ु
 पष ईरः । 
जातोऽिस मे गहृ
 गभ  े ु कतः ॥ ५५॥ 
मम पयाितरे


अवसान ममा समयोऽभू
घूम । 
नााबोधजः कृ त े
ो भवबो िनवत ॥ ५६॥ 

इदानीमिप मे
 ानं
 भवबिनवतकम । ्
यथा सेपतो भू
याथा बोधय मां
 िवभो ॥ ५७॥ 

िनव व ं
दवािदनीमे मातरं
 मातृ
वलः । 
दयाः ाह धमा
ा जराजज  शभु
िरतां ्
ाम ॥ ५८॥ 

मागा ु
यो मया ोाः परा मोािसाधकाः । 
कमयोगो ानयोगो भियोग शातः ॥ ५९॥ 

भििव
िभते ु दतः । 
 मातििवधा गणभे
भावो य ये न त भििविभते  ॥ ६०॥ 

ुसां
य िहं  समिु
य दं
 मायमवे
 वा । 
भे
दि सं
री भो मे
 तामसः ृ
तः ॥ ६१॥ 

फलािभसिभगाथ धनकामो यशथा । 
अचा
दौ भे ु  पू
दबा मां  त ु
जये राजसः ॥ ६२॥ 


परििपतं ु िनह
 य कम रणाय वा । 
कत ु दे
िमित वा कया ु
बा स सािकः ॥ ६३॥ 

मणायणादे
ु ु  । 
व मनगणालये
अिविा मनोवृ था गानु
िय ोऽधु
ौ ॥ ६४॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 35/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

तदे
व भियोग लणं  िनगणु िह । 

अहै
तुविहता या भिमिय जायते
 ॥ ६५॥ 

सा मे ुमे
 सालोसामीसािसाय व वा । 
ददािप न गृ
ि भा मे वनं
 िवना ॥ ६६॥ 

स एवािको योगो भिमाग
 भािमिन । 
मावं ु न अित गणयम
 ायाे ्
ु  ॥ ६७॥ 


महता कामहीनन धमाचरणे न च । 
कम
योगेन शे तने
न विज  िविहं ्
सनात ॥ ६८॥ 

मश ु जािभः ृ
नितमहापू ितवनः । 

तषे
भू ु
 मावनया से
नासवजनः ॥ ६९॥ 


बमानन महतां ु
 ःिखनामनकया । 
समानषे ुा च यमादीनां
 मै  िनषे
वया ॥ ७०॥ 

वे
दावावणाम नामानकीत ्
ु नात । 
से वने
नाज व हमः पिरवज
ै ्
नात ॥ ७१॥ 

काया मम धम पिरश ुारो जनः । 
मणवणादे
ु व याित मामसा जनः ॥ ७२॥ 

यथा वायवु
शाः ायााणमािवशे ्
त । 
योगाासरतं िचमे
वमाानमािवशे ्
त ॥ ७३॥ 

सवु
ष ािणजातेु
ष हमाा वितः । 
ढाा कु
तमाा िवमू ते
 के
वलं बिहः ॥ ७४॥ 

ियोन कभे
ै दैम
 ै ्
 ना तोषणम । 
भूतावमािननाचा
यामिच
तोऽहं
 न पू
िजतः ॥ ७५॥ 

तावामचये
वे
 ं
ितमादौ कम
िभः । 
यावव ुतषे
ष भू ु  चािन न रे
 ितं ्
त ॥ ७६॥ 

ुद ं
य भे कुते
 ान पर च । 
भय
िभे  ं
मृ ु
 क ु
या
 सं
शयः ॥ ७७॥ 

मामतः सवभतूषेु
 पिरिेुितम । 
ष सं ्
एकं े न मै
 ानन मान े ा चाच
दिभधीः ॥ ७८॥ 

चे
तसवािनशं
ै  सव भतू धु
ािन णमे ीः । 
ाा मां  चेतनं शु ं
जीवपे ण सं ्
ितम ॥ ७९॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 36/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

ाा मां
 चे
तनं ु ं
 श जीवपे
ण सं ्
ितम ॥ ७९॥ 

तादािचे ते भे
दमीरजीवयोः । 
भियोगो ानयोगो मया मातदीिरतः ॥ ८०॥ 

आलकतरं ु भु
ै  वािप पषः श मृ
ित । 
ततो मां
 भियोगेन मातः सव ्
िद ितम ॥ ८१॥ 

ु ण वा िनं
पपे  ृा शािमवािस । 
ुा राम वचनं
  कौसाऽऽनसंयतु
ा ॥ ८२॥ 

रामं
 सदा िद ाा िछा सं ्
सारबनम । 
अित गतीिोऽवाप परमां ्
 गितम ॥ ८३॥

के
कै यी चािप योगं ु
 रघपितगिदतं
 पूवे
वम ािधग 
ु  भावयी गतासः । 
ाभिशाा िद रघितलकं ु
गा ग  ुरी दशरथसिहता मोदमानावते 
माता ीलणाितिवमलमितः ाप भतः ु ्
 समीपम ॥ ८४॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे
 उरकाडे
 समः 
सगः ॥ ७॥ 

॥ अम सग
ः ॥ 

ीमहादे
व उवाच । 

अथ काले गते ्
 किन भरतो भीमिवमः । 
यधु
ािजता मातलुे
न ातोऽगासिनकः ॥ १॥ 

रामाया गत हा गव ्
नायकान । 

ितः कोटीः परे  त ु
 े िनवे ु
य रघननः ॥ २॥ 

ु  परावां
परं ु  तं
 तिशलाये ।

अिभिष सतौ त धनधास ुत
 ृौ ॥ ३॥ 


पनराग भरतो रामसे ्
वापरोऽभवत । 
ुो लणं
ततः ीतो रघे ्
 ाह सादरम ॥ ४॥ 

उभौ कु
मारौ सौिमे
 गृ
हीा पिमां ्
 िदशम । 
्  ान सवा
त िभान िविनिज ् पकािरणः ॥ ५॥ 

अदिके ु महासपरामौ । 
त
यो
 नगरे
 कृ
ा गजाधनरकै
ः ॥ ६॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 37/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents


अिभिष सतौ त शीमाग मां ु
 पनः । 
रामाां ु  गजाबलवाहनः ॥ ७॥ 
 परृ

गा हा िरपू ् न ापिया क
न सवा् ु
मारकौ । 

सौिमिः पनराग रामसे ्
वापरोऽभवत ॥ ८॥ 

तत कालेु  महित याते  
       रामं
 सदा धम
पथे ितं ्
 हिरम । 
 ुंसमागािषवे षधारी 

       कालतो लणिमवाच ॥ ९॥ 

िनवे दयाितबल तं  
       मां
 क
ुामं ु
 पषोमाय । 
रामाय िवापनमि त 
       महिषम ्
ु िचराय धीमन ॥ १०॥ 

त तचनं
 ुा सौिमिरयाितः ।
आचचेऽथ रामाय स सां ्
 तपोधनम ॥ ११॥ 

 वु
एवं ं ोवाच लणं  राघवो वचः । 
शीं
 वे
यतां तात मिु
नः सारपू वक ्
म ॥ १२॥ 

ु ा ावे
लण तथे ु ्
शयत तापसम । 
ते
जसा लं
 तं
 घृ
तिसं ्
 यथानलम ॥ १३॥ 

ु ं
सोऽिभग रघे दीमानः तेजसा । 
मिु
नम ु न वध
धरवाे  ्
ेाह राघवम ॥ १४॥ 

ै नु
त स म ये
 रामः पू
जां
 कृा यथािविध । 
पृ
ानामयमो रामः पृोऽथ ते
न सः ॥ १५॥ 


िदासन समासीनो रामः ोवाच तापसम ्
 । 

यदथमागतोऽिस िमह तापय मे  ॥ १६॥ 

वाे
न चोिदते णाह मिु
न रामे नव
चः । 
मे
व योमनालं  त ु
तचः ॥ १७॥ 

नाे
न चतोतं
ै  नाातं ्
 च किचत । 
णयु
ाा िनरीे
ा यः स वया भो ॥ १८॥ 

तथेित च िताय रामो लणमवीत ।  ्
ित ं ािर सौिमे
 नाया जनो रहः ॥ १९॥ 

http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 38/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

यागित को वािप स वो मे  न सं
शयः । 
ततः ाह मिु
नं
 रामो ये
न वा ं
 िवसिजतः ॥ २०॥ 

ये
 मनीिषतं वां
 तद ममातः । 
ततः ाह मिु ण ु
 ं
नवा ्
राम यथातथम ॥ २१॥ 

णा ेिषतोऽीश काया थ 
ते
ऽिकं
 भो । 
अहं
 िह पू
वजो दे ु
व तव पः परप ॥ २२॥ 

मायासमजो वीर कालः सव
हरः ृतः । 
् दवे
ा ामाह भगवान सव 
िषपू
िजतः ॥ २३॥ 


रित ं
ग
लोक समये  महामते
 । 
् मायया ॥ २४॥ 
ु क एवासीलकान सं
परा मे

भाय
या सिहतं ु
 मामादौ पमजीजनः । 
तथा भोगवतं नागमनमदु के ्
शयम ॥ २५॥ 

मायया जनिया ं
 ौ ससौ महाबलौ । 
ुटभकौ दै
मधकै ौ हा मे ्
दोऽिसयम ॥ २६॥ 

इमां
 पव
तसां
 मे ु भ । 
िदन पषष 
पे
 िदाक
साशे नााम ुा मामिप ॥ २७॥ 

मां
 िवधाय जां
 मिय सव
 वे ्
दयत । 
सोऽहं सं
युसारामवोचं  जगते ॥ २८॥ 

रां
 िवध भू ेो ये
त  मे
 वीया
पहािरणः । 
ततं  कयपाातो िववु ा
मनपधृ क ्
॥ २९॥ 

तवानिस भू
भारं
 वधाोगण च । 
सवाूाय
स ु  धरणीधर ॥ ३०॥ 
माणास जास ु

 पु
रावण वधाकाी मलोकम ागतः । 

दशवषसहािण दशवष 
शतािन च ॥ ३१॥ 

कृ
ा वास समयं  िदशे ु
ानः परा । 
स ते णः
 मनोरथः पू  पू चायिु
ण  ष ते
 नृु
ष ॥ ३२॥ 

कालापसपे ण मीपमपु ्
ागमत । 
ततो भू
य ते ु िद रामपु
 बिय ािसतमु्
 ॥ ३३॥ 

तथा भव भं ते
 एवमाह िपतामहः । 
यिद ते
 गमन ब ु वलोकं
ेिद  िजतेिय ॥ ३४॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 39/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

सनाथा िवनु
ा दे ु
वा भज िवगतराः । 
चतमुु तां

ख ुा काले
  ्
न भािषतम ॥ ३५॥ 


हसन रामदा वां कृ
ाकमवीत ।  ्
तु
 ं
तव वचो मे  त ु
ऽ ममापीतरं ्
तत ॥ ३६॥ 

सोषः परमो े
यदागमनकारणात । ्
याणामिप लोकानां थ 
 काया मम सवः ॥ ३७॥ 

भं
 ते
ऽागिमािम यत एवाहमागतः । 

मनोरथ साो न मे
ऽाि िवचारणा ॥ ३८॥ 

मेवकानां
 दे
वानां
 सव
काय ु मया । 
ष वै
ातं ु
 मायया प यथा चाह जापितः ॥ ३९॥ 

एवं तयोः कथयतो सा मिु
वा ्
नरगात । 
राजारं राघव दश
नापेया ु ्
तम ॥ ४०॥ 

मिु
नलणमासा वा ्
सा वामवीत । 
शीं
 दश
य रामं
 मे
 काय
 मे ्
ऽमािहतम ॥ ४१॥ 

तु ु
ा ाह सौिमिमि
नं
 लनते ्
जसम । 
रामे
ण काय
 िकं
 तेऽ िकं
 ते
ऽभीं ्
 करोहम ॥ ४२॥ 

राजा काया  ो मु
रे त सतीताम । ्
तु ा ोधसो मिु ्
नः सौिमिमवीत ॥ ४३॥ 

्  त ु
अिन णे सौिमे
 न दश िभमु
यिस चे ्
 । 
रामं
 सिवषयं
 वं भीकु
श ं या
 न सं
शयः ॥ ४४॥ 

ुा तचनं
 षे
 घोरमृ व
ा
ससो भृ ्
शम । 
पं त वा िचिया स लणः ॥ ४५॥ 

सवनाशारं
 मे
ऽ नाशो े ्
क कारणात । 
िनिवं
ै ततो गा रामाय ाह लणः ॥ ४६॥ 

सौिमे नं
वच  ुा रामः कालं
 सज ्
यत । 
शीं िनग ःे
 रामोऽिप ददशा ु मिु
 सतं ्
नम ॥ ४७॥ 

रामोऽिभवा सीतो मिु नं ्
 प सादरम । 
िकं
 काय  करोमीित मिु
 ते नमाह रघू
मः ॥ ४८॥ 

तु
ा रामवचनं
 वा ्
सा राममवीत । 

अ वषसहाणाम पु
वाससमापनम ॥ ४९॥ ्
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 40/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents


अ वषसहाणाम पु ्
वाससमापनम ॥ ४९॥ 

अतो भोजनिमािम िसं ये रघू
म । 
रामो मिु ुा सोषे
नवचः  ण समितः ॥ ५०॥ 

स िसमं मनु
ये यथावमपु ्
ाहरत । 
मिु
नभुाममृ
 त ं ु नरगात
सः प ु ्
 ॥ ५१॥ 

मामं गते ्
 तिन रामः सार भािषतम ्
 । 
काले
न शोकःखात िवमनााितिवलः ॥ ५२॥ 


अवाखो दीनमना न शशाकािभभािषतमु्
 । 
मनसा लणं ाा हतायं
 रघू
हः ॥ ५३॥ 

ु वाथ तू
अवाखो बभू ीमे वािखलेरः । 
ततो रामं
 िवलोाह सौिमिःखसतम ्
ु ॥ ५४॥ 

तू त ं
ीू िचयं  ं
 गह े ्
हबनम । 
मृ
ते
 ज सापं
 जिह मां ु
 रघनन ॥ ५५॥ 

गितः काल किलता पू वे
वम े
शी भो । 
 त ु
िय हीनिते  वु
नरको मे  ं
भवे ्
त ॥ ५६॥ 

मिय ीितय
िद भवे ु
नाता तव । 
ा शां  जिह ा मा मा धम
 ज भो ॥ ५७॥ 

सौिमिणों
 तु
ा रामिलतमानसः । 
आय मिणः सवा ्  चे
न विसं ्
दमवीत ॥ ५८॥ 

मनु ु
े  य कालािप िह भािषतम
रागमनं ्
 । 
ितामानव सव
ै मावे ु
दयभः ॥ ५९॥ 

ुा राम वचनं
 ु
 मिणः सपरोिहताः । 

ऊचः ालयः सव ्
 राममिकािरणम ॥ ६०॥ 

पूवे
वम  ं
 िह िनिद तव भू
भारहािरणः ।
लणे न िवयोगे  ातो िवानचषुा ॥ ६१॥ 

जाश ुलणं  राम मा ितां
 ज भो । 
िताते
 पिरे धम भवित िनलः ॥ ६२॥ 

धम
 ने
ऽिखले
 राम ै  नयित वु
लों ्
म । 
 त ु
ं सव
 लोक पालकोऽिस रघू म ॥ ६३॥ 

ा लणमे वक
ैं ै
लों  ातमु ह
िस ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 41/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

ा लणमे वक
ैं
 ै
लों ातमु
ह
िस । 
रामो धमा  वां
थसिहतं  ते ्
षामिनितम ॥ ६४॥ 

सभामे ु ाह सौिमिमसा । 
 समा
 ं
यथे ग सौिमे
 मा भू
म संशयः ॥ ६५॥ 

पिरागो वधो वािप सतामे
वोभयं ्
 समम । 
एवमुे
 रघे ःखाकु
ु े िलतेणः ॥ ६६॥ 

रामं
 ण सौिमिः शीं
 गृ
हमगाकम । ्
ततोऽगारयूतीरमाच स कृतािलः ॥ ६७॥ 

नव ारािण सं
य मूि ्
 ाणमधारयत । 
यदरं परं ु
  वासदे ्
वामयम ॥ ६८॥ 

पदं
 तरमं धाम चे
तसा सोऽिचयत । ्
वायरु
ोधे
न सं
युं
 सव
 दे 
वाः सहषयः ॥ ६९॥ 

सायो लणं ु
 प ैु

ुु समािकरन ।्
अयं िवबधु
ः कै
ै िशरीरं  च वासवः ॥ ७०॥ 

गृ
हीा लणं  शः ग ्
लोकमथागमत । 
ततो िवोतभु ग ं
ा तं व ं
 दे ु
सरसमाः । 
सव
 दे 
वषयो ा लणं  समपू ्
जयन ॥ ७१॥ 

लणे िह िदवमागते
 हरौ िसलोकगतयोिगनदा । 
णा सह समागमदु ा म ्
ुािहतमहािहपकम ॥ ७२॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे
 उरकाडे
 अमः 
सगः ॥ ८॥ 

॥ नवम सग
ः ॥ 

ी महादे
व उवाच । 

लणं त ु
पिर रामो ःखसमितः । 
मिणो नगमां
ै व विसं
ै  चे ्
दमवीत ॥ १॥ 

अिभषे
ािम भरतमिधराे ्
 महामितम । 
अ चाहं ु
 गिमािम लण पदानगः ॥ २॥ 

एवमुे ु े
 रघे पौरजानपदादा । 
ु
मा इविमू ला ःखाता ु
ः पितता भिव ॥ ३॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 42/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

मू
ितो भरतो वािप  ्
ुा रामािभभािषतम । 
गह
यामास रां द ं
 स ाहे रामसिधौ ॥ ४॥ 

सेन च शपे नाहं
 ां ु
 िवना िदिव वा भिव । 
काे
 रां ु शपे
 रघे  ादयोः भो ॥ ५॥ 

इमौ कु
शलवौ राजिभिष राघव । 
कोसले ुु
ष कशं ुरे
 वीरम ु  तथा ॥ ६॥ 
ष लवं

ु  शु
ग तािरतं ानयनाय िह । 
अाकमे
तमनं साय णोत ु
 वा सः ॥ ७॥ 

भरते
नोिदतं ुा पिततााः समी तम । 
  ्
जा भयसंिवा रामिवे
षकातराः ॥ ८॥ 

् वु
विसो भगवान रामम ाच सदयं
 वचः । 
पय तातादरावाः पितता भू
तले जाः ॥ ९॥ 

तासां ु
 भावानगं
 राम सादं ु
 कतम
ह
िस । 
ुा विसवचनं  ताः समुा पू
 च ॥ १०॥ 

से ु
हो रघनाथाः िकं ्
 करोमीित चावीत । 

ततः ालयः ोचः जा भा रघू ्
हम ॥ ११॥ 


गिमिस य मन ु
गामहे ्
 वयम । 
अाकमे
षा परमा ीितध
मऽयमयः ॥ १२॥ 

ु  राम ता नो ढा मितः । 
तवानगमन े

पदारािदिभः साध ु
मनयामोऽ सव
था ॥ १३॥ 

तपोवनं
 वा ग ु
 वा परं ु
 वा रघनन । 
ाा ते
षां
 मनोदा  काल वचनं तथा ॥ १४॥ 

भं
 पौरजनं
 चव बाढिमाह राघवः । 

कृ
ै
व िनयं रामिे ु
वाहिन भः ॥ १५॥ 

ापयामास च तौ रामभः कुशीलवौ । 
अौ रथसहािण सहं  चव दिनाम
ै ्
 ॥ १६॥ 

षिं
 चासहाणामेकै
क ददौ बलम
ै ्
 । 
ु तौ ॥ १७॥ 
बरौ बधनौ पजनावृ

अिभवा गतौ रामं
 कृ
े कु
ण त ुशीलवौ । 
शु े  े
ानयन तान ्षयामास राघवः ॥ १८॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 43/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

शु े  े
ानयन तान ्
षयामास राघवः ॥ १८॥ 

ते  गा शु
 तािरतं ाय वे ्
दयन । 
कालागमनं पादिप चे ्
ु ितम ॥ १९॥ 

लण च िनया ण ं
ितां
 राघव च । 
ु चनं
पािभषे  चव सव
ै  रामिचकीिषतम ्
 ॥ २०॥ 

ुा ततवचनं
 ू  ु ः कु ्
लनाशनम । 
िथतोऽिप धृ
ितं ु
 ला पावाय सरः । 
ु  वै
अिभिष सबां  मथरुायां
 महाबलः ॥ २१॥ 

यू
पके ु
त ं
च िविदशानगरे
 शसुदूनः । 
अयोां
 िरतं ागायं रामिदया ॥ २२॥ 

ददश
 च महाानं
 ते ्
जसा लनभम । 
लयगु
कू सं
वीतं त
 ऋिषिभायवृ
ै ्
म ॥ २३॥ 

 शु
अिभवा रमानाथं ो रघपु ्
ु  । 
वम
ािलध
मसिहतं
 वां
 ाह महामितः ॥ २४॥ 


अिभिष सतौ त राे
 राजीवलोचन । 
ु  राजन
तवानगमन ्
े  िवि मां
 कृ ्
तिनयम ॥ २५॥ 

ंु
 नाह
िस मां
 वीर भं तव िवशे
षतः । 

श ढां ु
 बिं ु
 िवाय रघननः ॥ २६॥ 

सीभवत ु
माे
 भवािनवीचः । 
अथ णामुतेवु
ा
नराः  कामिपणः ॥ २७॥ 

ऋा रासाव गोप ु
ै ा सहशः । 
ऋषीणां
 दे
वतानां ु
 च पा राम िनग ्
मम ॥ २८॥ 

ुा ोचू
 ु ं
 रघे सव वानररासाः । 
ु  िवि िनिताथा
तवानगमन े ्
न िह नः भो ॥ २९॥ 

एतिरे  रामं ु
 सीवोऽिप महाबलः । 
यथावदिभवााह राघवं ्
 भवलम ॥ ३०॥ 

अिभिषादं
 राे ्
 आगतोऽि महाबलम । 
ु  राम िवि मां
तवानगमन े  कृ ्
तिनयम ॥ ३१॥ 

ुा ते
षां
 ढं वां ऋवानररसाम । ्
िवभीषणमवु ाचेद ं
वचनं मृ ्
 सादरम ॥ ३२॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 44/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

धिरित धरा यावजाावशािध मे  । 
वचनाासं रां शािपतोऽिस ममोपिर ॥ ३३॥ 

न िकिरं वां
 या मृ ्
तकारणात । 
एवं िवभीषणं
 तू
ा हनू ्
ममथावीत ॥ ३४॥ 

माते
 ं
 िचरीव ममाां
 मा मृ
षा कृथाः । 
जावमथ ाह ित ं  ापरारे । ३५॥ 

मया साध
 भवे ु
ं यििारणारे  । 

ततान राघवः ाह ऋरासवानरान । ्
सवा े
नव मया साध
 याते
ित दयाितः ॥ ३६॥ 

ततः भाते ु
 रघवं
शनाथो 

       िवशालवाः िसतकनः । 
ु  ाह विसमाय
परोधसं  
ु  । ३७॥ 
ु रो मे
       यािहोािण परो ग

ततो विसोऽिप चकार सव  
       ाािनकं कम ्
 महिधानात । 
ौमारो दभ पिवपािणः 
       महायाणाय गृ ु
हीतबिः ॥ ३८॥ 

िन रामो नगरािताा­ 
       शीव यातः शिशकोिटकािः । 
राम से  िसतपहा 

       पा गता पिवशालना ॥ ३९॥ 

पा ऽथ देऽणकहा 
       यामा ययौ भू
रिप दीमाना । 

शाािण शािण धन बाणा 
       जमःु ु ृ
 परा तिवहाे ॥ ४०॥ 

वेदा सव  धृ
तिवहा 
ु सव
       यय  मनुय िदाः । 
माता तु ीनां
 णवेन साी 
       ययौ हिरं
 ाितिभः समे
ता ॥ ४१॥ 

गमे ु
वानगता जनाे  

       सपदाराः सह बवगु ः । 
अनावृ तारिमवापवग 
       रामं
 जं  ययरुाकामाः ।
साःपरः सान ु
ु चरः सभाय ः 
       शुयुो भरतोऽनयातः ॥ ४२॥

http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 45/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

       शु
युो भरतोऽनयातः ॥ ४२॥ 

गमालो रमासमे त ं
       ीराघवं
 पौरजनाः समाः । 
सबालवृ ा ययिुजााः 
       सामावगा  समिणो ययःु
 ॥ ४३॥ 

सव  गताः मखुाः ा 
       वै
या शूा तथा परे
 च । 
ु 
सीवम ुा हिरपवा 

ुाः शभु
       ाता िवश शय ुाः ॥ ४४॥ 

न किदासीवःखय ुो 

ुष सः । 
       दीनोऽथवा बासखे

आनपानगता िवरा 
       ययु रामं
 पशभुृवग
 ः ॥ ४५॥ 

भूतायािन च यािन त 
       ये
 ािणनः ावरजमा । 
सााराानमनशिं  
       जमिुवुाः परमे
म ्
कमीशम ॥ ४६॥ 

नासीदयोानगरे  त ु
जः ु
       किदा राममना न यातः । 
शू  ं बभूवािखलमे व त 

       परं
 गते राजिन रामचे ॥ ४७॥ 

ततोऽितरं  नगरा गा 
       ा नद तां े
 हिरनजाताम ्
 । 
नन रामः ृ तपावनोऽतो 
       ददश चाशेषिमदं ्
 िदम ॥ ४८॥ 

अथागत िपतामहो महान  ्
       दे
वा सव
 ऋषय िसाः । 
िवमानकोटीिभरपारपारं 
त ं
       समावृ खं ुिवतािभः ॥ ४९॥ 
 सरसे

रिवकाशािभरिभु रं  
       ोितमय ं
त नभो बभू व । 
यकाशै मह तां
 महिः 
त ं
       समावृ ु
पयकृ तां
 विरै
ः ॥ ५०॥ 

वव ु वाता सगवो 

िः कु
       ववष वृ ु
समावलीनाम ्
 । 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 46/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

उपिते  दे
वमृ
दनादे
 
       गाय ु
िवाधरिकरेु
ष ॥ ५१॥ 

राम पांु  सरयू जलं त  ्


 सकृ
       ृा पिरामदनशिः ।
ा तदा ाह कृ तािलं 
       रामं ् रम ॥ ५२॥ 
 परान परमे ्

िवःु  सदानमयोऽिस पूण 
       जानािस तं
 िनजमैशमे ्
कम । 
तथािप दास ममािखले श कृतं
 

       वचो भपरोऽिस िवन ॥ ५३॥ 

ं  ातृ िभव
वमे वमां  
हं
       िवय दे पिरपािह दे ्
वान । 
या परो वा यिद रोचते  तं 
हं
       िवय दे ्
 पिरपािह नम ॥ ५४॥ 

मे वािधपित िवःु
व दे  
       जानि न ां ु
 पषा िवना माम ्
 । 
सहकृ ु
 नमो नमे  
       सीद दे
वश ुमे
े पनन   ॥ ५५॥ 


िपतामहाथनया स रामः 
       पय ुदेवषेु
 महाकाशः । 
म ु ं चूिं
ष िदवौकसां
 तदा 
व चािदयतु
       बभू तभु ुः ॥ ५६॥ 

शे षो बभू वेरतभूतः 
       सौिमिरतुभोगधारी । 
बभू वत ुदरौ च िदौ 
के
       कै ियसूुवणाक ॥ ५७॥ 
नल

सीता च लीरभवरे ु
व 
       रामो िह िवःु ु राणः । 
 पषः प ु
ु वश
सहानजः पू रीरके
ण 
       बभूव तेजोमयिदमू ित
ः ॥ ५८॥ 

िव ं ु
समासा सरेुमुा 
वा िसा मनु
       दे य दाः । 
िपतामहााः पिरतः परेश ं
       वैगणः पिरपू
ृ जयः ॥ ५९॥ 

णि
आनसािवतपू चा 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 47/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

       बभू
िवरे ामनोरथाे । 
तदाह िवु ि
ुहणं
 महाा 
       एते ु
 िह भा मिय चानराः ॥ ६०॥ 

यां  िदवं ु
 मामनयाि सव  
       ितय ु 
रीरा अिप पयय ुाः । 
वैकु ठसां  परमं या ु
       समािवशाश ु ्
ममाया म ॥ ६१॥ 

 ुा हरेवा
मथावीः 
्  िविचभोगान
       साािनकान या ु ्
 । 
लोकादीयोपिर दीमानान  ्
       ावयुाः कृ ु ाः ॥ ६२॥ 
तपयप ु

ये चािप ते राम पिवनाम 
       गृ
णि मा  लयकाल एव । 
ु  ्
अानतो वािप भज लोकान
े रिप चािधगान
       तानव योग ै ्
 ॥ ६३॥ 

ततोऽिता हिररासााः 
       ृ ा जलं
 कलेवराे । 
पे िदरे ानमेव पं
 
       यदंशजा ऋहरीराे ॥ ६४॥ 

भाकरं  ाप हिरवीरः 

       सीव आिदजवीय ्
वात । 
ततो िवमाः सरयू जले ष ु
       नराः पिर मनदे ्
ु हम ॥ ६५॥ 

आ िदाभरणा िवमानं  
ु  सािनकालोकान । 
       ाप ते ्
ितय जाता अिप रामा 
       जलं िवा िदवमे
व याताः ॥ ६६॥ 

िदवो जानपदा लोका 
       रामं ुसाः । 
 समालो िवम
ृ ा हिरं ु
 लोकगं श ं
 परे
       ृा जलं ग ु
मवापरः ॥ ६७॥ 

एतावदे वोरमाह शः ु
       ीरामच कथावशे ्
षम । 
यः पादम पठे  पापाद­ ्
       िवमुते ्
 जसहजातात ॥ ६८॥ 

े  पापचयं
िदन िदन े  कु
वन्
http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 48/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

े  पापचयं
िदन िदन े  कुन  ्
व
       पठेरः ोकमपीह भा । 
िवम ुसवाघचयः याित 

       राम सालोमनलम ॥ ६९॥ 

आानमे ु
तघनायक 
       कृ
तं ु
 परा राघवचोिदते न । 
महे रे णाभिवदथ  
ुा त ु
        रामः पिरतोषमेित ॥ ७०॥

रामायणं  कामनपयंु 
       ीशरेणािभिहतं
 भवा । 

भा पठे ः णयु ् ः ै
ात स पाप
ुते
       िवम  जशतोवै  ॥ ७१॥ 

अारामं  पठत िनं  
       ोतु भा िलिखत ु रामः । 
अितस सदा समीपे  
       सीतासमे तः ियमातनोित ॥ ७२॥ 

रामायणं  जनमनोहरमािदकां  
ु रिप सं
       ािदिभः सरवरै तंु
 च । 
ाितः पठित यः णयु ु  
ा िनं
       िवोः याित सदनं ुदे
 स िवश हः ॥ ७३॥

इित ीमदारामायणे  उमामहे
रसं
वादे
 
उरकाडे नवमः सग
ः ॥ ९॥ 


ुरकाडम ॥ 
॥  समािमदम

णम
॥  सू ्
 इित अारामायणम ्
 ॥ 

Encoded and proofread by Nagaraj Balijepalli nagaraj at iastate.edu 
Revised by Agne Easwaran easwaranpsa at rediffmail.com and 
ahimsasoldier at gmail.com 
  

http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 49/50
8/9/2016 ॥ अḂ㬄ा崃娃रामायणे
 उ㘁㈃रकाम्
 ॥ ­ .. adhyAtmarAmAyaNe uttarakANDam .. ­ Sanskrit Documents

% Text title : adhyAtma rAmAyaNa uttara kANDa


% File name : adhyaatmaRamuttara.itx
% itxtitle : adhyAtmarAmAyaNe 7 uttarakANDam
% engtitle : adhyAtmarAmAyaNa uttarakANDa
% Category : adhyAtmarAmAyaNa
% Location : doc_raama
% Sublocation : raama
% Texttype : pramukha
% Author : Shri Veda Vyas
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Vishwas Bhide vishwas underscore bhide at yahoo.com
% Proofread by : Vishwas Bhide, PSA Easwaran, ahimsasoldier
% Indexextra : (Hindi)
% Latest update : June 20, 2005, April 4, 2015
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted
for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect
for volunteer spirit.

http://sanskritdocuments.org/doc_raama/adhyaatmaRamuttara.html?lang=sa 50/50

You might also like