You are on page 1of 1

कार्तवीर्यार्जुनो नाम स्

मरण मा
राजा बाहुसहस्रवान् ।तस्यस्मरणमात्रे त्
रेण गतंनष्
णगतंनष्टं टं च लभ्
चलभ्यते॥१॥ यते॥ १ ॥
कार्तवीर्यः खलद्वेषी शत् रुघ् नोरक्
कृ तवीर्यसुतो बली ।सहस्रबाहुःशत्रु तवा सावासाधनुर्ध
घ्नोरक्त धनुर्धरःरः॥२॥
॥२ ॥
रक्तगन्धो रक्तमाल्यो नामानिकार् तवी र्
राजा स्मर्तुरभीष्टदः ।द्वादशैतानिनामानिकार्त यस्य यः
वीर्य पठेत्॥ ३ ॥
स्ययःपठेत्॥३॥
सम्पदस्तत्र जायन्ते दू
रस्थंक् षेमलाभयु
जनस्तत्र वशं गतः ।आनयत्याशुदूरस्थंक्षे तंप् रियम्यम्॥४॥
मलाभयुतंप्रि ॥४ ॥

विविध रक्
सहस्रबाहुं महितं सशरं सचापंरक्ताम्बरंविविधरक्ततकिरी टभू षम्।चो रा दि
किरीटभूषम्।चोरादिदुष्टदु
ष्टभयना शनमि ष्
भयनाशनमिष्ट टदंदंतंतं
ध्यायेन्महाबलविजृम्भितकार्तवीर्यम् ॥ ५ ॥
महा वी र् यश्
यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् ।यन्नामानिमहावीर्य चा र्जु नः कृ
श्चार्जु तवी
नःकृ र्
यवा
तवीर्य न् ॥६ ॥
वान्॥६॥
नॄणां स् वरा ज्
यंसु कृतंयदि
हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् ।वाञ्चितार्थप्रदंनॄणांस्वराज्यंसुकृ ॥७ ॥
तंयदि॥७॥
इति कार्तवीर्यार्जुन द्वादशनाम स्तोत्रम् ।

You might also like