You are on page 1of 12

ी सं ेपसु रका म्

॥ ीम ामायणपठनोप मे अनुस ेयाः ोकाः ॥

शु ांबरधरं िव#ुं शिशवण$ चतुभु(जम्।

+स,वदनं .ायेत् सव(िव/ोपशा0ये ॥१॥

य2 ि3रदव4ा5ाः पा6रष5ाः पर8तम्।

िव/ं िन/90 सततं िव:;ेनं तमा ये ॥२॥

=ानान मयं दे वं िनम(ल?िटकाकृितं।

आधारं सव(िव5ानां हयDीवमुपाEहे ॥३॥

कूज0ं रामरामेित मधुरं मधुरा रम्।

आHI किवताशाखां व े वाKीिककोिकलम् ॥४॥

यः िपबन् सततं रामच6रतामृतसागरम्।

अतृNOं मुिनं व े +ाचेतसमकKषम् ॥५॥

गोQदीकृतवारािशं मशकीकृतरा सम् ।

रामायणमहामालारRं व े ऽिनलाTजम् ॥६॥

अVनान नं वीरं जानकीशोकनाशनम्।

कपीशम ह0ारं व े लWाभयंकरम्॥७॥

Page 1 of 12
मनोजवं माHततुYवेगं

िजते9Zयं बु9[मतां व6र\म्।

वाताTजं वानरयूथमु^ं

ीरामदू तं िशरसा नमािम ॥८॥

उaंb िस ोः सिललं सलीलं

य8ोकविcं जनकाTजायाः ।

आदाय तेनैव ददाह लWां

नमािम तं +ाVिलराVनेयम् ॥९॥

आVनेयमितपाटलाननं

काfनाि कमनीयिवDहम्।

पा6रजाततHमूलवािसनं

भावयािम पवमानन नम्॥१०॥

यh यh रघुनाथकीत(नम्

तh तh कृतमOकाVिलम्।

बाQवा6रप6रपूण(लोचनं

माHितं नमत रा सा0कम्॥११॥

Page 2 of 12
वेदवे5े परे पुंिस जाते दशरथाTजे।

वेदः +ाचेतसादासीत् सा ा ामायणाTना॥१२॥

च6रतं रघुनाथ2 शतकॊिट+िवOरं

एकैकम रं +ोlं महापातकनाशनम् ॥१३॥

mnन् रामायणं भoा यः पादं पदमेव वा।

स याित pqणः rथानं pqणा पूsते सदा ॥१४॥

वाKीिकिग6रसंभूता रामसागरगािमनी।

पुनाित भुवनं पुtा रामायणमहानदी॥१५॥

ोकसारसमाकीण$ सग(कaोलसंकुलं।

का Dाहमहामीनं व े रामायणाण(वम् ॥१६॥

यः कणा(Vिलसंपुटैरहरहः सu9vबwादरात्

वाKीकेव(दनारिव गिलतं रामायणा^ं मधु ।

जxyािधजरािवपिzमरणैरw0सोप वं

संसारं स िवहाय ग{ित पुमान् िव#ोः पदं शा|तम् ॥१७॥

तदु पगतसमासस9 योगं

सममधुरोपनताथ(वा}ब[म्।

Page 3 of 12
रघुवरच6रतं मुिन+णीतं

दशिशरस~ वधं िनरामय•म्॥१८॥

ीराघवं दशरथाTजम+मेयं

सीतापितं रघुकुला€यरRदीपम्।

आजानुबा•मरिव दलायता ं

रामं िनशाचरिवनाशकरं नमािम ॥१९॥

वैदेहीसिहतं सुर ुमतले हैमे महाम पे

म.े पुQकमासने मिणमये वीरासने सु9rथतम्।

अDे वाचयित +भVनसुते त‚ं मुिनƒः परं

yा^ा0ं भरतािदिभः प6रवृतं रामं भजे „ामलम्॥२०॥

आपदामपहता(रं दातारं सव(संपदां ।

लोकािभरामं ीरामं भूयो भूयो नमाuहम्॥२१॥

धमा(Tा सयस ~ रामो दाशरिथय(िद ।

पौHषे चाऽ+ित3†3: शरै नं जिह राविणम् ॥२२॥

तपः ‡ा.ायिनरतं तप‡ी वा9ˆदांवरम्।

नारदं प6रप+{ वाKीिकमु(िनपु‰वम् ॥२३॥

Page 4 of 12
|| अथ सं ेपसु रका म्॥

ततो रावणनीतायाः सीतायाः शhुकश(नः ।

इयेष पदम€े‹टुं चारणाच6रते पिथ ॥१॥

यथा राघविनमु(lः शरः |सनिव मः ।

ग{े z3Œिम•ािम लWां रावणपािलताम् ॥२॥

+िव„ नगरी ं लWां किपराजिहतWरः ।

च े ऽथ पादं सyं च शhूणां स तु मूध(िन ॥३॥

Ž•म0ः पुरं सव$ Ž•ा रावणयोिषतः ।

न सीता Ž„ते सा•ी वृथा जातो मम मः ॥४॥

+िवशि,Qतं~ािप +पत,ु•त,िप।

सव(म‘वकाशं स िवचचार महाकिपः ॥५॥

अशोकविनका चेयं Ž„ते या महा ुमा ।

इमामिभगिम•ािम न हीयं िविचता मया ॥६॥

अशोकविनकायां तु त2ां वानरपु‰वः ।

ततो मिलनसंवीतां रा सीिभः समावृताम् ॥७॥

उपवासकृशां दीनां िनः |स0ी ं पुनः पुनः ।

Page 5 of 12
ददश( शु प ादौ चZरे खािमवामलाम् ॥८॥

तां समी’ िवशाला ीमिधकं मिलनां कृशाम्।

तक(यामास सीतेित कारणैHपपािदिभः ॥९॥

अ2ा दे yा मनO9Eन् त2 चा2ां +िति\तम्।

तेनेयं स च धमा(Tा मु“त(मिप जीवित ॥१०॥

एवं सीतां तदा Ž‹”ा ••ः पवनसंभवः ।

जगाम मनसा रामं +शशंस च तं +भुम् ॥११॥

राजा दशरथो नाम रथकुVरवािजमान्।

त2 पुhः ि+यो sे\Oारािधपिनभाननः ॥१२॥

रामो नाम िवशेष=ः े\ः सव(धनु–ताम्।

त2 सwािभस 2 वृ[2 वचना9•तुः ।

सभाय(ः सह च —ाhा वीरः +˜ािजतो वनम् ॥१३॥

तत™मषा(प•ता जानकी रावणेन तु।

स माग(माणOां दे वी ं रामः सीतामिन9 ताम्।

अससाद वने िमhं सुDीवं नाम वानरम् ॥१४॥

सुDीवेणािप स9 •ा हरयः कामšिपणः ।

Page 6 of 12
िद ु सवा(सु तां दे वी ं िविच€90 सह›शः ॥१५॥

त2ा हेतोिव(शाला’ाः सागरं वेगवान् œुतः ।

यथा šपां यथा वणा$ यथा ल•ी ं च िनि~ताम्।

अ ौषं राघव2ाहं सेयमासािदता मया ॥१६॥

जानकी चािप त{žŸा िवEयं परमं गता।

सा ददश( किपं तh +ि तं ि+यवािदनम् ॥१७॥

तामpवीxहातेजा हनूमान् माHताTजः ।

अहं राम2 स े शात् दे िव दू तOवागतः ॥१८॥

वैदेिह! कुशली राम™ां च कौशलमpवीत्।

ल•ण~ महातेजा भतु(Oेऽनुचरः ि+यः ॥१९॥

सा तयोः कुशलं दे वी िनशu नरिसंहयोः ।

+ीितसं••सवा$गी हनुमंतमथाpवीत् ॥२०॥

कYाणी बत गाथेयं लौिककी +ितभाित मे।

एित जीव0मान ो नरं वष(शतादिप ॥२१॥

भूय एव महातेजा हनुमान् माHताTजः ।

अpवीत् +ि तं वा}ं सीता+wयकारणात्॥२२॥

Page 7 of 12
रामनामािWतं चेदं प„दे yंगुलीयकम्।

+wयाथ$ तवानीतं तेन दzं महाTना ॥२३॥

गृहीŸा +े माणा सा भतु(ः करिवभूषणम्।

भता(रिमव सं+ाNा जानकी मुिदताऽभवत् ॥२४॥

ततो व गतं मु¡ा िदyं चूड ामिणं शुभम्।

+दे यो राघवायेित सीता हनुमते ददौ॥२५॥

ततOु हनुमान् वीरो बभV +मदावनम्।

दासोऽहं कोसलेZ2 राम2ा9 •कम(णः ॥२६॥

न रावणसह›ं मे यु[े +ितबलं भवे त्।

अद( ियŸा पुरी ं लWामिभवा5 च मैिथलीम् ।

समृ[ाथ£ गिम•ािम िमषतां सव(र साम् ॥२७॥

वे•य90 E लाङ् गूलं जीण¥ः कापा(सकैः पटै ः ।

तैलेन प6रिष¦ाथ तेऽि§ं तhावपातयन् ॥२८॥

दी‘माने ततO2 लाङ् गूलाDे हनूमतः ।

रा 2Oा िवšपा’ः शंसुद¨yाOदि+यम् ॥२९॥

म‰लािभमुखी त2 सा तदासीxहाकपेः ।

Page 8 of 12
उपतrथे िवशाला ी +यता हyवाहनम् ॥३०॥

य59O पितशु ूषा य59O च6रतं तपः ।

यिद वा©ेकपRीŸं शीतो भव हनूमतः ॥३१॥

हनूमता वेगवता वानरे ण महाTना।

लWापुरं +दªं त ु े ण िhपुरं यथा ॥३२॥

एवमा|ा2 वैदेही ं हनूमान् माHताTजः ।

गमनाय मितं कृŸा वैदेहीमƒवादयत् ॥३३॥

ततः स किपशादू ( लः ‡ािमस श(नो«ुकः ।

आHरोह िग6र े \म6र•म6रमद( नः ॥३४॥

िनपपात महेZ2 िशखरे पादपाकुले ।

Ž•ा सीतेित िव ा0ः सं ेपेण ¬वेदयत्॥३५॥

+ीितम0Oतः सव¨ वायुपुhपुर-राः ।

महेZाDं प6रws पुœुवुः œवगष(भाः ॥३६॥

िनपेतुह(6रराज2 समीपे राघव2 च ।

हनुमां~ महाबा•ः +णu िशरसा यतः ।

िनयताम तां दे वी ं राघवाय ¬वेदयत् ॥३७॥

Page 9 of 12
तौ जाता|ासौ राजपुhौ िविदŸा

त®ािभ=ानं राघवाय +दाय ।

दे yा चा^ातं सव(मेवानुपूyा(त्

वाचा संपूण$ वायुपुhः शशंस ॥३८॥

ीरामप¯ािभषेकः

विस\ो वामदे व~ जाबािलरथ का„पः ।

काwायनो सुय=~ गौतमो िवजयOथा ॥३९॥

अƒिषf,रyा°ं +स,ेन सुग9 ना।

सिललेन सह›ा ं वसवो वासवं यथा ॥४०॥

आयु•मारो±करं यश2ं

सौ—ातृकं बु9[करं शुभं च।

ोतyमेति,यमेन स9²ः

आ^ानमोज³रमृ9[कामैः ॥४१॥

॥ ीम ामायणपारायणसमापने अनुस ेयाः ोकाः ॥

एवेमेत•ुरावृzमा^ानं भ मOु वः ।

Page 10 of 12
+yाहरत िव›´ं बलं िव#ोः +वध(ताम् ॥१॥

लाभOेषां जयOेषां कुतOेषां पराभवः ।

येषािम ीवर„ामो •दये सं+िति\तः ॥२॥

‡9O +जाƒः प6रपालय0ां

¬ाµेन माग¨ण मही ं महीशाः ।

गो pqणेƒः शुभमOु िनwं

लोकाः समOाः सु9खनो भव0ु ॥३॥

काले वष(तु पज(¬ः पृिथवी स2शािलनी।

दे शोऽयं ोभरिहतो pqणा-0ु िनभ(याः ॥४॥

अपुhाः पुिhण-0ु पुिhण-0ु पौिhणः ।

अधना-धना-0ु जीव0ु शरदां शतम् ॥५॥

कायेन वाचा मनसे9Zयैवा(

बु¶ाTना वा +कृतेः ‡भावात्।

करोिम य5«कलं परEै

नारायणायेित समप(यािम ॥६॥

Page 11 of 12
Source:
https://stotram.lalitaalaalitah.com/2011/08/samkshepa-
sundarakandam-valmiki.html

Page 12 of 12

You might also like