You are on page 1of 93

॥ ीरामोद : ॥ ॥ ि तीय: भाग:॥

॥ सु रका ः यु का ः उ रका ः॥

Prepared By: Sarravanan Subramaniam


http://sreegurukrupa.blogspot.com/
http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ सु रका ः॥

मू ल ोक:

अिभवा ाथ सकलान् अमरा वना जः ।


पु ुवे च िगरे ाि ल ियतु मणवम् ॥ १॥

पदिवभाग:
अिभवा अथ सकलान् अमरान् पवना जः पु ुवे च िगरे ः त ात् िवल ियतु म्
अणवम्

अ य:
अथ पवना जः सकलान् अमरान् अिभवा चत ात् िगरे ः अणवं िवल ियतु म् पु ुवे

ता यम्
हनू मान् महे ाि म् आ रोह । अथ पवना जः हनू मान् सकलान् दे वान् नम ृ च
त ात् िगरे ः अणवं िवल ियतुम् पु ुवे ।

ाकरणम्
♦स :
अिभवा + अथ - सवणदीघस : िगरे ः + त ात् - िवसगसकार:
त ात् + िवल ियतु म् - ज स :
♦ कृद ा:
अिभवा - अिभ + विदँ + प् य:
िवल ियतुम् - िव + ल घ् + तु मुन् य:
पु ुवे - ु धातो: िलट् लकार: थमपु ष: पु ुवे पु ुवाते पु ुिवरे

अिभवा – नम ृ अमरा: - दे वा:


पवना ज: - हनू मान् अणव: - समु :

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ सु रका ः॥

मू ल ोक:

स समु ङ् मैनाकं सुरसामिभवा च ।


िनह िसंिहकां नी ा पारं ाप महोदधेः ॥२॥

पदिवभाग:
सः समु ङ् मैनाकं सुरसाम् अिभवा च िनह िसंिहकां नी ा पारं ाप
महोदधेः

अ य:
सः मैनाकं समु ङ् सुरसाम् अिभवा च िसं िहकां नी ा िनह महोदधेः पारं ाप

ता यम्
हनू मान् अणवं िवल ियतुम् पु ुवे । सः मैनाकं समु ङ् , नागमातां नम ृ तवान्
।प ात् िसं िहकां नी ा िनह , महोदधेः पारं ाप ।

ाकरणम्
♦स :
सः + समु ङ् - िवसगलोप:
♦ _कृद ा:_
अिभवा - अिभ + विदँ + प् य:
समु ङ् - सम् + उत् + लिघँ + प् य:
िनह - िन + हन् + य:

अिभवा - नम ृ
सुरसा - नागमाता

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ सु रका ः॥

मू ल ोक:

ल ािधदे वतां िज ा तां िव ािनला जः ।


सीतां िविच ा ीत् िन ाणं िनिश रावणम् ॥३॥

पदिवभाग:
ल ािधदे वतां िज ा तां िव अिनला जः सीतां िविच न् अ ा ीत् िन ाणं िनिश
रावणं

अ य:
अिनला जः ल ािधदे वतां िज ा, तां िव , सीतां िविच न्, िनिश िन ाणं रावणम्
अ ा ीत् ।

ता यम्
हनू मान् महोदधेः पारं ाप । प ात् हनूमान् ल ािधदे वतां िज ा, तां िव , सीतां
िविच न्, िनिश िन ाणं रावणम् अ ा ीत् ।

ाकरणम्
♦स :

िव + अिनला जः - सवणदीघस :
िविच न् + अ ा ीत् - ङमु डागमनस :

♦ कृद ा:
िज ा - िज + ा य:
िव - + िवश् + प् य:

अ ा ीत् - श् धातो: लुङ् लकार: थमपु ष:


अदशत्/अ ा ीत् अदशताम्/अ ा ाम् अदशन्/अ ा ुः

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ सु रका ः॥

मू ल ोक:

अप ं वै देही ं िविच ान त तः ।
अशोकविनकां ग ा सीतां ख ां ददश सः ॥४॥

पदिवभाग:
अप न् त वै देही ं िविच ानः ततः ततः अशोक-विनकां ग ा सीतां ख ां ददश सः

अ य:
त वै देही ं अप न्, ततः ततः िविच ानः, सः अशोकविनकां ग ा सीतां ख ां ददश

ता यम्
हनू मान् लङंकां ा वान् अत: त िनिश िन ाणं रावणम् अ ा ीत् । स: त वै देही ं
अप न्, ततः ततः िविच ानः, सः अशोकविनकां गतवान् ।त सीतां ख ां ददश ।

ाकरणम्
♦स :

अप न् + त - स स :
िविच ानः + तत: - िवसगसकार:
तत: + ततः - िवसगसकार:

♦ कृद ा:

ग ा - गम् + ा य:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ सु रका ः॥

मू ल ोक:

पादपं कि दा त लाशै ः सुसंवृतः ।


आ े मा ित सीतेयिमित तकयन् ॥५॥

पदिवभाग:
पादपं कि त् आ त लाशै ः सु संवृतः आ े मा ितः त सीता इयम् इित
तकयन्

अ य:
मा ितः कि त् पादपम् आ , त लाशै ः सुसंवृतः, त ‘सीता इयम् इित तकयन्
आ े ।

ता यम्
प ात् हनूमान् कि त् पादपम् आ , त लाशैः सुसंवृतः त ‘सीता इयम् इित
तकयन् आ े ।

ाकरणम्

♦स :
कि त् + आ -ज स :
मा ितः + त - िवसगसकार:
सीता + इयम् - गुणस :

♦ कृद ा:
आ - आ+ ह् + प् य:

पादै : िपबित इित पादप: - वृ :


आ े - आस् धातो: लट् लकार: थमपु ष: आ े आसाते आसते

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ सु रका ः॥

मू ल ोक:

रावण ु तदाऽ े मै िथली ं मदनािदतः ।


भाया भव ममे ेवं ब धा समयाचत ॥६॥

पदिवभाग:
रावणः तु तदा अ े मै िथली ं मदनािदतः भाया भव मम इित एवं ब धा समयाचत

अ य:
तदा रावणः तु मदनािदतः अ े , मैिथली ं ‘मम भाया भव इित एवं ब धा समयाचत

ता यम्

तदा रावणः तु मदनािदतः अ े , सीतां ‘मम भाया भव इित एवं ब धा समयाचत ।

ाकरणम्

♦स :
रावणः + तु - िवसगसकार: तदा + अ े - सवणदीघस :
मम + इित - गुणस : इित + एवं - य स :

♦ समास:
मदनेन आिदत: - मदनािदत: - तृ तीयात ु ष:

♦ कृद ा:
अ े - अिभ + इण् + प् य:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ सु रका ः॥

मू ल ोक:

अहं दनु गा न ािम ेषा तं िनराकरोत् ।


कामम ुपरीता ा रावणोऽथ गृहं ययौ ॥७॥

पदिवभाग:
अहं दनु गा न ाम् इित एषा तं िनराकरोत् कामम ुपरीता ा रावणः अथ गृहं ययौ

अ य:
“अहं दनु गा न ाम् ” इित एषा तं िनराकरोत् । अथ कामम ुपरीता ा
रावणः गृहं ययौ ।

ता यम्
रावणः सीतां ‘मम भाया भव इित एवं ब धा समयाचत । सीता "अहं तव अनुगा न
ाम् ” इित रावणं िनराकरोत् । अथ कामम ुपरीता ा रावणः गृहं ययौ ।

ाकरणम्
♦स :
इित + एषा - य स :
रावणः + अथ - िवसगउकार:

♦ समास:
तव अनुगा - दनु गा - ष ीत ु ष:
काम: च म ु: च - कामम ू - इतरे तर समास:
कामम ु ाम् प रता ा - कामम ुपरीता ा - तृतीयात ु ष:

ाम् अस् धातो: िविधिलङ् उ मपु ष: ाम् ाव ाम

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ सु रका ः॥

मू ल ोक:

गते तु रावणे सीतां लप ी ं स मा ितः ।


उ ा राम वृ ा ं ददौ चाङ् गुलीयकम् ॥८॥

पदिवभाग:
गते तु रावणे सीतां लप ी ं सः मा ितः उ ा राम वृ ा ं ददौ च
अङ् गुलीयकम्

अ य:
रावणे तु गते, सः मा ितः, लप ी ं सीतां, राम वृ ा ं उ ा अङ् गुलीयकं च ददौ

ता यम्
सीता अहं तव अनु गा न ाम् ” इित रावणं िनराकरोत् । प ात् तु रावणे गते सित सः
मा ितः, लप ी ं सीतां, राम वृ ा ं उ ा अङ् गुलीयकं च ददौ ।

ाकरणम्
♦स :
स: + मा ित: - िवसगलोप:
च + अङ् गुलीयकं - सवणदीघस :

♦ कृद ा:
लप ीम् - + लप् + शतृ ीिल :
उ ा - वच् + ा य:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ सु रका ः॥

मू ल ोक:

त मादाय वैदेही िवल च भृ शं पुनः ।


चूडामिणं ददौ त करे सा मा ते: ि यम् ॥९॥

पदिवभाग:
तत् समादाय वैदेही िवल च भृशं पुनः । चूडामिणं ददौ त करे सा मा ते: ि यम्

अ य:
वैदेही तत् समादाय भृ शं च िवल , पुनः सा त मा ते: करे ि यं चूडामिणं ददौ ।

ता यम्
तदा वैदेही तत् समादाय भृ शं च िवल , पु नः सा त मा ते : करे ि यं चूडामिणं ददौ

ाकरणम्
♦ कृद ा:
समादाय - सम् + आ + दा + प् य:
िवल - िव + लप् + प् य:
ददौ - दा धातो: िलट् लकार: थमपु ष: ददौ ददतु: ददु :

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ सु रका ः॥

मू ल ोक:

मा िवषादं कृथा दे िव राघवो रावणं रणे ।


ह ा ां ने ती ेनामा ा स िविनययौ ॥१०॥

पदिवभाग:
मा िवषादं कृथा: दे िव राघवः रावणं रणे । ह ा ां ने ित इित एनाम् आ ा सः
िविनययौ

अ य:
दे िव, मा िवषादं कृथाः। राघवः रावणं रणे ह ा ां ने ित।” इित सः एनाम् आ ा
िविनययौ ।

ता यम्
हनू मान् दे िव, मा िवषादं कृथाः। राघवः रावणं रणे ह ा ां ने ित।” इित एनाम्
आ ा िविनययौ ।

ाकरणम्
♦स :

कृथा: + दे िव - िवसगलोप:
राघवः + रावणं - िवसगउकार:
ने ित + इित - सवणदीघस :
इित + एनाम् - य स : सः + िविनययौ - िवसगलोप:

♦ कृद ा:
आ ा - आ + स् + प् य:
ह ा - हन् + ा य:
ने ित - नी धातो: लृ ट् लकार: थमपु ष: एकवचनम्

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ सु रका ः॥

मू ल ोक:

नीितमान् सोऽिप सि बभ ोपवनं च तत् ।


अ ादीिन च र ांिस ब िन समरे ऽवधीत् ॥११॥

पदिवभाग:
नीितमान् सः अिप सि बभ उपवनं च तत् अ ादीिन च र ांिस ब िन समरे
अवधीत्

अ य:
सः नीितमान् अिप सि , उपवनं च तत् बभ । अ ादीिन च ब िन र ांिस समरे
अवधीत् ।

ता यम्
हनू मान् सीताम् आ ा िविनययौ । प ात् सः नीितमान् अिप सि , उपवनं च तत्
बभ । अ ादीिन च ब िन र ांिस यु े अवधीत् ।

ाकरणम्
♦स :
सः + अिप - िवसगउकार: पूव पस :
बभ + उपवनं - गुणस :
समरे + अवधीत् - पू व पस :
नीित: अ अ ीित इित नीितमान्

♦ कृद ा:
सि - सम् + िच ् + प् य:
बभ भ ् धातो: िलट् लकार: थमपु ष:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ सु रका ः॥

मू ल ोक:

ततः श िजता यु े ब ः पवनन नः ।


तापं रघुनाथ रावणाय वे दयत् ॥१२॥

पदिवभाग:
ततः श िजता यु े ब ः पवनन नः तापं रघुनाथ रावणाय वेदयत्

अ य:
ततः पवनन नः यु े श िजता ब ः, रघु नाथ तापं रावणाय वेदयत् ।

ता यम्
ततः हनूमान् यु े श िजता ा थरे ण ब ः । प ात् स: ीराम तापं रावणाय
वेदयत् ।

ाकरणम्
♦ कृद ा:
ब :-ब ् + य:
श िजत् - इ िजत्

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ सु रका ः॥

मू ल ोक:

र ोदीिपतलाङ् गूलः स तु ल ामशेषतः ।


द ा सागरमु ीय वानरा मु पागमत् ॥१३॥

पदिवभाग:

र ोदीिपतलाङ् गूलः सः तु ल ाम् अशेषतः द ा सागरम् उ ीय वानरान् समुपागमत्

अ य:

स: र ोदीिपतलाङ् गूलः ल ाम् अशेषतः द ा, सागरम् उ ीय, वानरान् समु पागमत्


ता यम्

हनू मान् ीराम तापं रावणाय वे दयत् । अत: स र ोदीिपतलाङ् गूलः ल ाम्
अशेषतः द वान् । प ात् सागरम् उ ीय, वानरान् समु पागमत् ।

ाकरणम्
♦स :
सः + तु - िवसगलोप:

♦ समास:
रा सोिभ: दीिपत: लाङ् गूल: य स:र ोदीिपतलाङ् गूलः - िधकरणब ीिहसमास:
♦ कृद ा:
द ा - दह् + ा य:

उ ीय - उत् + तॄ + प् य:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ सु रका ः॥

मू ल ोक:

स ग ा वानरै ः साकं राघवाया ना कृतम् ।


िनवेदिय ा सकलं ददौ चूडामिणं च तम् ॥१४॥

पदिवभाग:
सः ग ा वानरै ः साकं राघवाय आ ना कृतम् िनवे दिय ा सकलं ददौ चूडामिणं च
तम्

अ य:
स: वानरै ः साकं ग ा राघवाय आ ना कृतं सकलं िनवेदिय ा, चूडामिणं च तम् ददौ

ता यम्
हनू मान् ल ाम् अशे षतः द ा सागरम् उ ीय, वानरान् समु पागमत् । प ात् स:
वानरै ः साकं ग ा ीरामाय आ ना कृतं सकलं िनवे चूडामिणं च तम् द वान् ।

ाकरणम्
♦स :
सः + ग ा - िवसगलोप:
राघवाय + आ ना - सवणदीघस :
♦ _कृद ा:_
ग ा - गम् + ा य:
िनवेदिय ा - िन + िवद् + ा य:

॥इित ीरामोद े सु रका ः समा ः॥

http://sreegurukrupa.blogspot.com/
http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

अथासङ् ैः किपगणै ः सु ीव मुखैः सह ।


िनययौ राघव ूण तीरं ाप महोदधे ः ॥१॥

पदिवभाग:
अथ असङ् ैः किपगणैः सु ीव मु खैः सह िनययौ राघवः तू ण तीरं ाप
महोदधेः

अ य:
अथ राघवः असङ् ैः किपगणै ः सु ीव मुखैः सह तू ण िनययौ । महोदधेः तीरं
ाप ।

ता यम्
अथ ीराम: असङ् ैः किपगणैः सु ीव मुखैः सह तू ण िनययौ । महोदधेः तीरं
ाप ।

ाकरणम्
♦स :
अथ + असङ् ैः - सवणदीघस :
राघवः + तूण - िवसगसकार:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

तदा िवभीषणो ा ा ो राममुपागमत् ।


ल ािधप ेऽ िष दे नं रामोऽ रमदनः ॥२॥

पदिवभाग:
तदा िवभीषणः ा ा ः रामम् उपागमत् ल ािधप े अ िष त् एनं रामः
अ रमदनः

अ य:
तदा ा ा ः िवभीषणः रामम् उपागमत् । अ रमदनः रामः एनं
ल ािधप े अ िष त् ।

ता यम्
राघव: महोदधेः तीरं ाप ।तदा ा ा ः िवभीषणः रामम्
उपागमत् । अ रमदनः रामः एनं ल ािधप े अ िष त् ।

ाकरणम्

♦स :
िवभीषणः + ा ा - िवसगउकार: ः + रामम् - िवसगउकार:
ल ािधप े + अ िष त् - पू व पस :
अ िष त् +एनं - ज स : रामः + अ रमदनः - िवसगउकार:
पूव पस :

♦ कृद ा:
: - ज् + य: अ िष त् - अिभ + अिस त्
अिस त् - िषच्ँ धातो: लङ् लकार: थमपु ष: अिस त् अिस ताम् अिस न्

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

उ मागः समु े ण त सेतुं नले न सः ।


कारिय ा तेन ग ा सु वेलं ाप पवतम् ॥३॥

पदिवभाग:
उ मागः समु े ण त सेतुं नले न सः । कारिय ा तेन ग ा सु वेलं ाप पवतम्

अ य:
सः समु े ण उ माग:, त नले न सेतुं कारिय ा, ते न ग ा, सुवेलं पवतं ाप ।

ता यम्
राघव: िवभीषणं ल ािधप े अ िष त् । अत: सः समु े ण उ माग:, त
नले न सेतुं कारिय ा, ते न ग ा, सुवेलं पवतं ा वान् ।

ाकरणम्
♦ कृद ा:
ग वा - गम् + ा य:
कारिय ा - कृ + िणच् + ा य:

♦ समास:
उ माग: - उ : माग: य ै स: समानािधकरणब ीिहसमास:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

ततो राघविनिद ा नीलमु ाः व माः ।


धुः सवतो ल ां वृ पाषाणपाणयः ॥४॥

पदिवभाग:
ततः राघविनिद ाः नीलमु ाः व माः धु ः सवतः ल ां
वृ पाषाणपाणयः

अ य:
ततः राघविनिद ा: नीलमु ाः व माः वृ पाषाणपाणयः सवतः ल ां धुः

ता यम्
ततः राघविनिद ा: नील मुखा: वानरा: वृ पाषाणपाणयः सवतः ल ां धुः ।

ाकरणम्
♦स :
ततः + राघविनिद ाः - िवसगउकार:
राघविनिद ाः + नीलमु ाः - िवसगलोप:
सवतः + ल ां - िवसगउकार:
♦ समास:
राघविनिद ा: - राघवे ण िनिद ा: तृ तीयात ु ष:
वृ : च पाषाण: च वृ पाषाणौ - इतरे तर समास:
वृ पाषाणौ येषां पािणषु ते वृ पाषाणपाणयः

धु: ध् धातो: िलट् लकार: थमपु ष: रोध धतु: धु:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

रावण िनयोगेन िनगता ुिध रा सान् ।


ह मुखा ा ने दु े िसंहिव माः ॥५॥

पदिवभाग:
रावण िनयोगेन िनगतान् युिध रा सान् ह मु खान् ह ा ने दुः ते
िसं हिव माः

अ य:
ते िसं हिव माः, रावण िनयोगेन िनगतान् ह मुखान् रा सान् युिध ह ा
नेदुः ।

ता यम्
ते िसं हिव माः, रावण िनयोगेन िनगतान् ह मुखान् रा सान् युिध ह ा
नेदुः ।

ाकरणम्
♦स :
नेदु: + ते - िवसगसकार:

♦ समास:

िसं हिव माः - िसं ह: इव िव माः - उपमानपूवपदकमधारयसमास:


ह ा - हन् + ा य:
ह :- रावण मातु ल: / सुमािलन: पु :
नेदु: - नद् धातो: िलट् लकार: थमपु ष: ननाद ने दतु: नेदु:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

सु ीव हनूमां तथा राघवल णौ ।


रा सा ुब ु े ज नु भ मपरा माः ॥६॥

पदिवभाग:
सु ीवः च हनूमान् च तथा राघवल णौ रा सान् सुब न् यु े ज नुः भीम-
परा माः

अ य:
सु ीवः च हनूमान् च तथा राघवल णौ भीमपरा माः सुब न् रा सान् यु े
ज नुः ।

ता यम्

सु ीवः च हनूमान् च तथा राघवल णौ भीमपरा माः सुब न् रा सान् यु े


ज नुः ।

ाकरणम्
♦स :
सु ीवः + - च िवसगसकार:
हनू मान् + च - िवसगसकार:
ज नुः + भीमपरा माः - िवसगरे फ:

♦समास:

राघव ल ण - राघवल णौ - इतरे तर समास:


भीमा: च ते परा मा: च - भीमपरा मा: िवशेषणपूवपदकमधारयसमास:
ज नु: - हन् धातो: िलट् लकार: थमपु ष: जघान ज तु: ज नु:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:
राविण ु ततोऽ े समरे रामल णौ ।
ननाह नागपाशेन नागा र ौ मोचयत् ॥७॥

पदिवभाग:
राविणः तु तत: अ े समरे राम-ल णौ ननाह नागपाशेन नागा रः तौ
मोचयत्

अ य:
तत: राविणः तु अ े समरे रामल णौ नागपाशेन ननाह । नागा रः तौ
मोचयत् ।

ता यम्
तत: इ िजत् तु अ े समरे रामल णौ नागपाशेन ननाह । ग ड: तौ
मोचयत् ।

ाकरणम्
♦स :
राविणः + तु - िवसगसकार: नागा रः + तौ - िवसगसकार:
तत: + अ े - िवसगउकार: पूव पस :
♦ समास:
राम ल ण - रामल णौ - इतरे तर समास:
नागानाम् अ र: - नागा र: - ष ीत ु ष:
♦त ता ा:
रावण अप ं पु मान् - राविण: (इ िजत्)
♦ कृद ा:
अ े - अिभ+ इण् + प् य:
ननाह- नह् धातो: िलट् लकार: थमपु ष: ननाह ने हतु: ने :
मोचयत् - िव + मु च् + लङ् लकार: पु एक अमोचयत् अमोचयताम्
अमोचयन्

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

रावणोऽिप ततो यु े राघवे ण परािजतः ।


कु कण बो ाशु रामं ह ुं यु ङ् च ॥८॥

पदिवभाग:
रावणः अिप ततः यु े राघवे ण परािजतः कु कण बो ाशु रामं ह ुं
युङ् च

अ य:
ततः रावणः अिप यु े राघवे ण परािजतः, कु कण आशु बो रामं ह ुं
युङ् च।

ता यम्
ततः रावणः अिप यु े ीरामेण परािजतः, कु कण आशु बो रामं ह ुं
युङ् च।

ाकरणम्
♦स :
रावणः + अिप- िवसगउकार: पूव पस :
ततः + यु े - िवसगउकार:
बो +आशु - सवणदीघस :

♦ कृद ा:
बो - + बुध् + िणच् + प् य:
ह ुं - हन् + तु मुन् य:
युङ् - िन + युिजर् लङ् पु एक

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

ततो वानरस ां भ य ं िनशाचरम् ।


ऐ े णा ेण रामोsिप िनजघान रणे भृ शम् ॥ ९॥

पदिवभाग:
तत: वानरस ां च भ य ं िनशाचरम् ऐ े ण अ ेण राम: अिप िनजघान रणे
भृ शम्

अ य:
तत: रणे राम: अिप वानरस ां भ य ं भृशं िनशाचरम् ऐ े ण अ ेण
िनजघान ।

ता यम्
तत: रणे राम: अिप वानरस ां भ य ं भृशं कु कण ऐ े ण अ े ण िनजघान

ाकरणम्
♦स :
तत: + वानरस ां - िवसगउकार:
ऐ े ण + अ ेण - सवणदीघस :
राम: + अिप - िवसगउकार: पू व पस :
वानरस ां + च - स स :

िनजघान - िन + जघान हन् धातु : िलट् लकार: थमपु ष: जघान ज तुः ज नुः
िनशाचर: - रा स:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

ततो रावणसंिद ौ दे वा कनरा कौ ।


हनु मद दा ां तु िनहतोि◌ रणमूधिन ॥१०॥

पदिवभाग:
तत: रावणसंिद ौ दे वा कनरा कौ हनु मद दा ां तु िनहतौ रणमूधिन

अ य:
तत: रणमूधिन हनु मद दा ां रावणसंिद ौ दे वा कनरा कौ तु िनहतौ ।

ता यम्
तत: यु े हनु मद दा ां रावणसं िद ौ दे वा कनरा कौ तु िनहतौ ।

ाकरणम्
♦स :
तत: + रावणसं िद ौ - िवसगउकार:
♦समास:
दे वा क: च नरा क: च - दे वा कनरा कौ - इतरे तर समास:
हनु मान् च अ द: च - हनु मद दौ -इतरे तर समास:
ता ाम् - हनु मद दा ां
♦ कृद ा:
िनहतौ - िनहत: - िन + हन् धातु : य: - तौ

दे वा क: नरा क: - एतौ रावणसय एका ग व ारे ण जिनतौ पु ौ ।


रणेमूधिन - यु े

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

अथाितकायमाया ं रथमा वािहनीम् ।


अदय ं महाकायं ल ण ावधी रै : ॥ ११॥

पदिवभाग:
अथ अितकायम् आया ं रथमा वािहनीम् अदय ं महाकायं ल ण: च
अवधीत् शरै :

अ य:
अथ ल ण: रथमा शरै : वािहनीम् आया ं अदय ं महाकायं अितकायं
च अवधीत् ।

ता यम्
अथ ल ण: रथमा शरै : वािहनीम् आया ं अदय ं महाकायं अितकायं
च अवधीत् ।

ाकरणम्
♦स :
अथ + अितकायम् - सवणदीघस : ल ण: + च - िवसगसकार:
च + अवधीत् - सवणदीघस : अवधीत् + शरै : - चु स :
छ स :

♦ समास:
महान् काय: य स: - महाकाय: - समानािधकरणब ीिहसमास:
अितकाय: - रावण धा मािलनी ारे ण जिनत: पु :
अवधीत् - हन् धातु : लु ङ् लकार: थमपु ष: अवधीत् अविध ाम् अविधषु

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

ततो रावणसंिद : श िज ाघवौ रणे ।


ा ेण च तौ ब ा वानरां ावधी रै : ॥१२॥

पदिवभाग:
तत: रावणसंिद : श िजत् राघवौ रणे ा े ण च तौ ब ा वानरान् च
अवधीत् शरै :

अ य:
तत: रणे रावणसंिद : श िजत् तौ राघवौ ा ेण ब ा वानरान् च शरै :
अवधीत् ।

ता यम्
अथ ल ण: अितकायं अवधीत् । प ात् रणे रावणसं िद : श िजत्
रामल णौ ा ेण ब ा अनेक वानरान् च शरै : अवधीत् ।

ाकरणम्
♦स :
तत: + रावणसं िद : - िवसगउकार:
श िजत् + राघवौ - ज स :
वानरान् + च - स स :
च + अवधीत् - सवणदीघस :
अवधीत् + शरै : - चु स : छ स :
♦समास:
रावणसंिद : - रावणेन सं िद : - तृतीयात ु ष:
♦ कृद ा:
ब ा-ब ्+ ा य:
अवधीत् - हन् धातु : लु ङ् लकार: थमपु ष: अवधीत् अविध ाम् अविधषु

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

अथ जामबवतो वा ात् ग ा चौषिधपवतम् ।


मा ित ौषधी ा ा कोपं चकार स: ॥ १३॥

भु धरं तं समु ा गृही ा पुनरागत: ।


तासां ग ेन वै सवान् राघवादीनजीवयत् ॥१૪॥

पदिवभाग:

अथ जामबवत: वा ात् ग ा च औषिधपवतम् मा ित: च औषधी: त अ ा


कोपं चकार स: भुधरं तं समु ा गृही ा पुनरागत: तासां ग ेन वै सवान्
राघवादीन् अजीवयत्

अ य:

अथ जामबवत: वा ात् मा ित: औषिधपवतम् च ग ा त औषधी: च अ ा


कोपं चकार । स: तं भु धरं गृ ही ा समु ा पुनरागत: । तासां ग ेन वै सवान्
राघवादीन् अजीवयत् ।

ता यम्

इ िजत् ा ेण राघवौ ब वान् । प ात् जामबवत: वा ात्


मा ित: औषिधपवतम् च गतवान् । त औषधी: च अ ा कोपं चकार ।
प ात् स: तं भुधरं गृही ा समु ा पुनरागत: । तासां ग े न वै सवान्
राघवादीन् अजीवयत् ।

http://sreegurukrupa.blogspot.com/
ाकरणम्
♦स :

जामबवत: + वा ात् - िवसगउकार:

च + औषिधपवतम् - सवणदीघस :

मा ित: + च - िवसगसकार:

च + औषधी: - सवणदीघस :

औषधी: + त - िवसगसकार:

त +अ ा - सवणदीघस :

♦ कृद ा:
ग ा - गम + ा य:

अ ा - अ + श् + ा य:

गृही ा - गृह ् + ा य:

समु ा - सम् + उत् +पट् + िणच् + प् य:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

रावण: किपिभद ां पुरी ं वी षा त: ।


युङ् कु कण पु ौ ह ंु च राघवौ ॥१५॥

पदिवभाग:

रावण: किपिभ: द ां पु री ं वी षा त: युङ् कु कण पु ौ ह ुं च


राघवौ

अ य:

किपिभ: द ां पु री ं वी षा त: रावण: राघवौ ह ुं कु कण


पु ौ च युङ् ।

ता यम्

किपिभ: द ां नगरी ं ा षा त: रावण: राघवौ ह ुं कु कण


पु ौ च युङ् ।

ाकरणम्
♦स :

किपिभ: + द ां - िवसगरे फ:

♦ कृद ा:
वी - िव + ई ् + प् य:

ह ुम् - हन् + तु मुन् य:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:
अथादय ौ त ै ं वी तौ बलशािलनौ ।
कु ं रामोsवधी ाणै: िनकु ं चा जो रवे : ॥१६॥

पदिवभाग:
अथ अदय ौ तत् सै ं वी तौ बलशािलनौ कु ं राम: अवधीत् बाणै: िनकु ं
च आ ज: रवे :

अ य:
अथ अदय ौ बलशािलनौ तौ तत् सै ं वी राम: कु ं रवे: आ ज: िनकु ं
च बाणै: अवधीत् ।

ता यम्
रावण: राघवौ ह ंु कु कण पु ौ च युङ् । अथ अदय ौ बलशािलनौ
तौ तत् सै ं वी राम: कु ं सु ीव: िनकु ं च बाणै : अवधीत् ।

ाकरणम्
♦स :
अथ + अदय ौ - सवणदीघस :
राम: + अवधीत् - िवसगउकार: पूव पस :
अवधीत् + बाणै: - ज स :
च + आ ज: - सवणदीघस :
आ ज: + रवे: - िवसगउकार:
♦ कृद ा:
वी - िव + ई ् + प् य:
कु : िनकु : - कु कण पु ौ रवे: आ ज: - सु ीव:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद त: ॥ ॥ अथ यु का ः ॥

मू ल ोक:

तत: खरा जं तेन रावणेन चोिदतम् ।


पीडय ं किपन् बाणै: जघाना ेण राघव: ॥ १७॥

पदिवभाग:

तत: खरा जं तेन रावणेन चोिदतम् पीडय ं किपन् बाणै: जघान अ ेण


राघव:

अ य:

तत: तेन रावणेन चोिदतम् , किपन् बाणै: पीडय ं , खरा जं राघव: अ ेण


जघान ।

ता यम्

राम: कु ं सु ीव: िनकु ं च बाणै: अवधीत् । तत: तेन रावणेन चोिदतम् ,


किपन् बाणै:
पीडय ं, मखर ं राघव: अ ेण जघान ।

ाकरणम्
♦स :

जघान + अ ेण - सवणदीघस :

♦ समास:
खरा ज:- खर आ ज: - ष ीत ु ष: - तम्

खरा ज: - मखर :

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

तत: संत दयो रावणो यु दु मदम् ।


चोदयामास सु तं यु े ह ुं स राघवौ ॥ १८॥

पदिवभाग:
तत: संत दय: रावण: यु दु मदम् चोदयामास सु तं यु े ह ुं स: राघवौ

अ य:
तत: स: संत दय: रावण: यु े राघवौ ह ुं यु दु मदम् सुतं
चोदयामास ।

ता यम्
राघव: खरा जं अ ेण जघान । तत: स: संत दय: रावण: यु े रामल णौ
ह ुं यु दु मदम् सुतं चोदयामास ।

ाकरणम्
♦स :
तत: + संत दय: - िवसगउकार:
संत दय: + रावण: -िवसगउकार:
रावण: + यु दु मदम् - िवसगउकार:
स: + राघवौ - िवसगलोप:
♦ समास:
यु े दु मद: - यु दु मद: स मीत ु ष: - तम्

♦ कृद ा:
ह ुम् - हन् + तु मुन् य:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

नगराि ययौ तूणम् इ िजत् सिमित य: ।


मायासीतां िविनि सवषां मोहनाय वै ॥ १९॥

पदिवभाग:
नगरात् िनययौ तूणम् इ िजत् सिमित य: मायासीतां िविनि सवषां
मोहनाय वै

अ य:
सिमित य: इ िजत् सवषां मोहनाय मायासीतां िविनि वै तू णम् नगरात्
िनययौ ।

ता यम्
सिमित य: इ िजत् सवषां मोहनाय मायासीतां िविनि वै तू णम् नगरात्
िनययौ ।

ाकरणम्
♦स :
नगरात् + िनययौ - अनुनािसकास :

♦ कृद ा:
िविनि - िव + िन + ि प् + प् य:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

वानरे िप प ु हनु म मु खेषु च ।


जघान सीतां खड् गेन िशतेन सिमित य: ॥ २०॥

पदिवभाग:
वानरे षु अिप प ु हनु म मु खेषु च जघान सीतां खड् गेन िशतेन सिमित य:

अ य:
हनु म मुखेषु वानरे षु प ु (सित) अिप सिमित य: िशते न खड् गेन सीतां
जघान ।

ता यम्
हनु म मुखेषु वानरे षु प ु (सित) अिप सिमित य: िशते न खड् गेन सीतां
जघान ।

ाकरणम्
♦स :

वानरे षु + अिप - य स :

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

यु ं ा तत: सव: वानरै : स प रवृ त: ।


दु : खतो हनुमां य रामोs ज घु ॥ २१॥

उपग ा वी ामं हनु मान् िन खलं तदा ।


ु ा वृ ा म खलं रामो मोहमवाप स: ॥२२॥

पदिवभाग:

यु ं ा तत: सव: वानरै : स: प रवृ त: दु : खत: हनु मान् त य राम:


अ जत् लघु उपग अ वीत् रामं हनु मान् िन खलं तदा ु ा वृ ा म् अ खलं
राम: मोहम् अवाप स:

अ य:

तत: सव: वानरै : प रवृ त: दु : खत: हनुमान् यु ं ा य राम: त स: लघु


अ जत् । हनुमान् रामं उपग िन खलम् अ वीत् । तदा अ खलं वृ ा म्
ु ा स: राम: मोहम् अवाप ।

ता यम्

इ िजत् मायासीतां जघान । तत: सव: वानरै : प रवृ त: दु : खत: हनु मान् यु ं
ा य राम: त स: लघु अ जत् । हनु मान् रामं ा सवम अ वीत् । तदा
अ खलं वृ ा म् ु ा स: राम: मोहम् अवाप ।

http://sreegurukrupa.blogspot.com/
ाकरणम्
♦स :

स: + प रवृत: - िवसगलोप:

दु : खत: + हनुमान् - िवसगउकार:

हनु मान् + त - स स :

राम: + अ जत् - िवसगउकार: पूव पस :

अ जत् + लघु - परसवणस :

उपग + अ वीत् - सवणदीघस :

अ वीत् + रामं - ज ं वस :

राम: + मोहम् - िवसगउकार:

♦ कृद ा:
ा - ज् + ा य:

ु ा- ु+ ा य:

उपग - उप + गम् + प् य:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

िवभीषणोsथ सं ा ा रामं च मू िछतम् ।


िवष ान् वानारान् वाचा सा यि दम वीत् ॥ २३॥

पदिवभाग:
िवभीषण: अथ सं ा ा रामं च मू िछतम् िवष ान् वानारान् वाचा
सा यन् इदम् अ वीत्

अ य:
अथ िवभीषण: मूिछतम् रामं सं ा िवष ान् वानारान् ा वाचा सा यन्
च इदम् अ वीत् ।

ता यम्
अथ िवभीषण: मूिछतम् रामं सं ा िवष ान् वानारान् ा वाचा सा यन्
च इदम् अ वीत् ।

* ाकरणम्*
♦स :
िवभीषण: + अथ - िवसगउकार: पूव पस :
सा यन् + इदम् - ङमु डागमनस :
♦ कृद ा:
सं ा - सम् + + आप् + प् य:

ा - श् + ा य:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

िम ा िवषादं सं जग ायक हे भो ।
ृणु मे sिभिहतं वा ं ा ा राविणमानसम् ॥२૪॥

दु रा ना कृता माया रा से सुतेन वै ।


िनकु लायां होमं तु कतु तेनाधुना िकल ॥२५॥

ल णं ेषया ैच मया सह सम णा ।
कृते होमे त रपु: अजे यो भवित ुवम् ॥२६॥

पदिवभाग:

िम ा िवषादं सं जग ायक हे भो ृ णु मे अिभिहतं वा ं ा ा


राविणमानसम् दु रा ना कृता माया रा से सुतेन वै िनकु लायां होमं तु कतु
तेन अधुना िकल ल णं ेषय अ एव मया सह सम णा कृते होमे त रपु:
अजेयो भवित ुवम्

अ य:

हे जग ायक भो ! िम ा िवषादं सं राविणमानसम् ा ा मे अिभिहतं


वा ं ृणु । दु रा ना रा से सुतेन कृता माया वै । अधुना तेन िनकु लायां
होमं कतु तु िकल? । अ एव मया सह सम णा ल णं ेषय । त होमे
कृते (सित) रपु: ुवम् अजे य: भवित ।

ता यम्

अथ िवभीषण: सं ा मूिछतम् रामं ा िवष ान् वानारान् सा यन् च


इदम् वाचा अ वीत् । हे जग ायक भो ! िम ा िवषादं सं राविणमानसम्

http://sreegurukrupa.blogspot.com/
ा ा मे अिभिहतं वा ं ृणु । दु रा ना रा से सुतेन कृता माया वै । अधुना
तेन िनकु लायां होमं कतु तु िकल? । अ एव मया सह सम णा ल णं
ेषय । त होमे कृते (सित) रपु: ुवम् अजेय: भवित ।

ाकरणम्
♦स :

मे + अिभिहतं - पूव पस :
े षय + अ - सवणदीघस :
अ + एव - वृ स :
अजेय: + भवित - िवसगउकार;

♦ कृद ा:
सं - सम् + ज् + प् य:

ा ा- ा+ ा य:

कतु म - कृ + तु मुन् य:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

उवाच राम: सौिमि ं रा से सुतं जिह ।


ग े ित शी ं सु दा रावण ानुजेन स: ॥२७॥

ल ण ु तदा रामम् आम सिवभीषण: ।


िनकु लां ाप तू णम् इ िज वतते ॥ २८॥

पदिवभाग:

उवाच राम: सौिमि ं रा से सुतं जिह ग इित शी ं सु दा रावण ानुजेन


स: ल ण: तु तदा रामम् आम सिवभीषण: िनकु लां ाप तू णम् इ िजत्
य वतते

अ य:

स: राम: सौिमि ं "शी ं सु दा रावण ानुजेन (सह) ग रा से सुतं जिह"


इित उवाच । तदा सिवभीषण: ल ण: तु रामम् आम य इ िजत् वतते (
त ) िनकु लां तूणम् ाप ।

ता यम्

स: राम: सौिमि ं "शी ं सु दा रावण ानुजेन (सह) ग रा से सुतं जिह"


इित उवाच । तदा सिवभीषण: ल ण: तु रामम् आम य इ िजत् वतते (
त ) िनकु लां तूणम् ाप ।

http://sreegurukrupa.blogspot.com/
ाकरणम्
♦स :

ग + इित - गुणस :

रावण + अनु जेन - सवणदीघस :

ल ण: + तु - िवसगसकार:

इ िजत् + य - ज स :

♦ कृद ा:
आम -आ+म ्+ प् य:

♦ त दा ा:
सुिम ाया: अप ं पु मान् सौिमि : - ल ण:

जिह - हन् धातो: लोट् लकार: म मपु ष: हतात् /जिह हतम् हत

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

अदशयाद् ातृपु ं धमा ा स िवभीषण: ।


ल णो भे दयामास रा सा रस यै: ॥२९॥

कृ ा िचरं त यु म् ऐ् े णा ेण वै षा ।
िशरि े द सौिमि : दशाननसुत िह ॥ ३०॥

पदिवभाग:

अदशयात् ातृपु ं धमा ा स: िवभीषण: ल ण: भेदयामास रा सान्


शरस यै: कृ ा िचरं त यु म् ऐ् े ण अ ेण वै षा िशर: िच े द सौिमि :
दशाननसुत िह

अ य:

स: धमा ा िवभीषण: ातृ पु ं अदशयात् ।ल ण: रा सान् शरस यै:


भे दयामास । त यु म् षा वै सौिमि : िचरं कृ ा ऐ े ण अ ेण
दशाननसुत िशर: िच े द ।

ता यम्

ल ण: तु रामम् आम य इ िजत् वतते त िनकु लां तूणम् ाप ।स:


धमा ा िवभीषण: इ िजतम् अदशयात् । ल ण: रा सान् शरस यै:
भे दयामास ।त यु म् षा वै सौिमि : िचरं कृ ा ऐ् े ण अ ेण
दशाननसुत िशर: िच े द ।

http://sreegurukrupa.blogspot.com/
ाकरणम्
♦स :

अदशयात् + ातृपु ं - ज स :

स: + िवभीषण: - िवसगलोप:

ल ण: + भे दयामास - िवसगउकार:

रा सान् + शरस यै : - अनु ारस : परसवणस :छ स :

ऐ ेण + अ ेण - सवणदीघस :

िशर: + िच े द - िवसगसकार:

♦ त दा ा:
सुिम ाया: अप ं पु मान् सौिमि : - ल ण:

िच े द - िछद् धातो: िलट् लकार: थमपु ष: िच े द िच दतु : िच दु :

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:
स सु त वधं ु ा रावण: शोककिशत: ।
न धैय िव ला ो िवललापाकुले य: ॥३१॥

पदिवभाग:
स: सुत वधं ु ा रावण: शोककिशत: न धैय: िव ला : िवललाप
आकुले य:

अ य:
सुत वधं ु ा स: रावण: शोककिशत: न धैय: िव ला : आकुले य:
िवललाप ।

ता यम्
ल ण: रा सान् ऐ् े ण अ ेण दशाननसुत िशर: िच े द । त वधं
ु ा स: रावण: शोककिशत: न धैय: िव ला : आकुले य: िवललाप ।

ाकरणम्
♦स :
स: + सुत - िवसगलोप:
न धैय: + िव ला : िवसगउकार:
िव ला : + िवललाप - िवसगउकार:
िवललाप + आकुले य: सवणदीघस :

♦ समास:

न धैय: - न ं धैय य स: समानािधकरणब ीिहसमास:


िव ला : िव लािन अ ािन य स: - समानािधकरणब ीिहसमास:
आकुले य: - आकुलािन इ यािण य स: समानािधकरणब ीिहसमास:

िवललाप - िव + लप् धातो: िलट् लकार: थमपु ष: िवललाप िवले पतु : िवले पु:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

िनरथकं तु म ज तं च िनरथकम् ।
ये नाहम प ािम हतिम िजतं रणे ॥ ३२॥

पदिवभाग:

िनरथकं तु मत् ज ज तं च िनरथकम् येन अहम् अ प ािम हतम्


इ िजतं रणे

अ य:

अहं अ रणे हतम् इ िजतं प ािम । येन (कारणेन) मत् ज तु िनरथकं


(मत्) ज तं िनरथकम् च ।

ता यम्

ल ण: रा सान् ऐ् े ण अ ेण दशाननसुत िशर: िच े द । त वधं


ु ा स: रावण: शोककिशत: न धैय: िव ला : आकुले य: िवललाप । अहं
अ रणे हतम् इ िजतं प ािम । येन कारणेन मम ज तु िनरथकं मम
ज तं िनरथकम् च ।

ाकरणम्
♦स :

मत् + ज -ज स : चु स :

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

गतोsिस हत: शूर मानुषेण पदाितना ।


रा ाद् ेन दीनेन ा मां पु जीिवतम् ॥३३॥

पदिवभाग:
गत: अिस हत: शूर मानुषेण पदाितना रा ात् ेन दीने न ा मां पु
जीिवतम्

अ य:
हे शूर ! रा ात् ेन दीने न मानु षेण पदाितना हत: l हे पु ! जीिवतम् मां
ा गत: अिस ।

ता यम्

ल ण: रा सान् ऐ् े ण अ ेण दशाननसुत िशर: िच े द । त वधं


ु ा स: रावण: शोककिशत: न धैय: िव ला : आकुले य: िवललाप । हे
शूर ! रा ात् ेन दीने न मानु षेण पदाितना हत: l हे पु ! जीिवतम् मां ा
गत: अिस ।

ाकरणम्
♦स :
गत: + अिस - िवसगउकार: पू व पस :
रा ात् + ेन - ज स :

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥_

मू ल ोक:

इ ं िज ा तु तं ब ा ल ामानीय वै बलात् ।
अकरो ं तापेन कारागृहिनवािसनम् ॥३૪॥

पदिवभाग:

इ ं िज ा तु तं ब ा ल ाम् आनीय वै बलात् अकरो: म् तापेन


कारागृहिनवािसनम्

अ य:

म् तापेन इ ं िज ा तु तं बलात् ब ा ल ाम् आनीय


वै कारागृहिनवािसनम् अकरो: ।

ता यम्

दशाननसुत वधं ु ा स: रावण: िवललाप । म् तापेन इ ं िज ा तु तं


बलात् ब ा ल ाम् आनीय वै कारागृहिनवािसनम् अकरो: ।
ाकरणम्
♦स :
अकरो: + म् - िवसगसकार:
♦ कृद ा:
िज ा - िज + ा य:

आनीय - आ + नी + प् य;

ब ा-ब ्+ ा य:

अकरो: कृ धातो: लङ् लकार: म मपु ष: _अकरो: अकु तं अकु त_

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:
मोचयामास ा ां सा िय ाsमरािधपम् ।
ता क् ं कु मां ा गतोs सुदुरसद: ॥३५॥

पदिवभाग:
मोचयामास ा ां सा िय ा अमरािधपम् ता क् ं कु मां ा गत:
अ सुदुरसद:

अ य:

ा ां सा िय ा अमरािधपम् मोचयामास ।ता क् सु दुरसद: ंअ मां


ा कु गत: ।

ता यम्

दशाननसुत वधं ु ा स: रावण: िवललाप । ा ां सा िय ा


अमरािधपम् मोचयामास । ता क् सुदुरसद: ं अ मां ा कु गत: ।

ाकरणम्
♦स :
सा िय ा + अमरािधपम् - सवणदीघस :
गत: + अ - िवसगउकार: पू व पस :
♦ कृद ा:
सा िय ा - सा ् + ा य:

ा- ज् + ा या:

मोचयामास मुच् धातो: िलट् थमपु ष: मोचयामास मोचयामासतु:


मोचयामासु:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

िकं क र ा हं पु ! ग ािम वदाधु ना ।


नय मां य ग ािस त ते न िवल नम् ॥ ३६॥

पदिवभाग:
िकं क र ािम अहं पु ! ग ािम वद अधुना नय मां य ग ा अिस त ते
न िवल नम्

अ य:
हे पु अहं िकं क र ािम ? अधुना ग ािम वद । य ( ं) ग ािस मां नय
। त ते िवल नम् न (भवतु ) ।

ता यम्
दशाननसुत वधं ु ा स: रावण: िवललाप । हे पु अहं िकं क र ािम ?
अधुना ग ािम वद । य ( ं) ग ािस मां नय । त ते िवल नम् न
(भवतु) ।

ाकरणम्
♦स :

कर ािम + अहं - य स :

वद + अधुना - सवणदीघस :

ग ा + अिस-सवणदीघस :

ग ािस गम् धातो: लुट् म मपु ष: एकवचनम् ग ा ग ारौ ग ार:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

लोकेषु मो ना ता श िपता हम् ।


इ ाशया थतं पु गिवतेन मयाs िह ॥३७॥

पदिवभाग:

लोकेषु म: ना ता श िपता अ अहम् इित आशया थतं पु


गिवतेन मया अ िह

अ य:

हे पु ! लोकेषु म: ना अहं ता श िपता अ इित अ मया


आशया गिवतेन थतं िह ।

ता यम्

दशाननसुत वधं ु ा स: रावण: िवललाप । पु ! लोकेषु म: ना


। अहं ता श िपता अ इित अ मया आशया गिवतेन थतं िह ।

ाकरणम्
♦स :
सम: + ना - िवसगउकार:
िपता + अ - सवणदीघस :
अ + अहम् - य स :
इित + आशया - य स :
मया + अ - सवणदीघस :

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

धू ा ो व दं कु कण: तापवान् ।
रा सा िनहता: सव ह मु खा अिप ॥३८॥

अना तु तान् सवान् रा सान् तानिप ।


अव बलं पु सुखेनाव थतं तव ॥३९॥

पदिवभाग:
धू ा : व दं : च कु कण: तापवान् ।रा सा: िनहता: सव ह मु खा:
अिप अना तु तान् सवान् रा सान् तान् अिप अव बलं पु सुखेन
अव थतं तव

अ य:
तापवान् कु कण: धू ा : व दं : ह मु खा: च सव रा सा: िनहता:
अिप । हे पु ! सवान् रा सान् तान् अिप तान् अना तु तव बलं अव
सुखेन अव थतं ।

ता यम्
दशाननसुत वधं ु ा स: रावण: िवललाप । तापवान् कु कण: धू ा :
व दं : ह मुखा: च सव रा सा: िनहता: अिप । हे पु ! सवान् रा सान्
तान् अिप तान् अना तु तव बलं अव सुखेन अव थतं ।

http://sreegurukrupa.blogspot.com/
ाकरणम्
♦स :
धू : +व दं : - िवसगउकार:
व दं : + च - िवसगसकार:
रा सा: + िनहता:- िवसगलोप:
सुखेन + अव थतं - सवणदीघस :
♦ समास:
व े इव दं े य स: - व दं : -समानािधकरणब ीिहसमास:
धू े अि िण य स: - धू ा : - िधकरणब ीिहसमास:

♦ कृद ा:
आ + + प् - आ नआ - अना

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

इ ेवं ब धा त िवल स तु रावण: ।


अ िनय दु : खािन कोपं च े सुदा णम् ॥ ૪०॥

पदिवभाग:

इित एवं ब धा त िवल स: तु रावण: अ िनय दु : खािन कोपं


च े सुदा णम्

अ य:

स: रावण: इित एवं ब धा िवल त दु : खािन अ िनय तु सुदा णम् कोपं


च े ।

ता यम्

सुत वधं ु ा स: रावण: िवललाप । स: रावण: इित एवं ब धा


िवल त दु : खािन अ िनय तु सुदा णम् कोपं च े ।

ाकरणम्
♦स :
इित + एवं - य स :
स: + तु - िवसगलोप:

♦ कृद ा:
आ + + प् - आ
नआ - अना

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

रथं सूत! ममा े ं ि ं कु जयैिषण: ।


रामं सल णं ह ंु िनगिम ा हं गृहात् ॥ ૪१॥

पदिवभाग:
रथं सूत! ममा े ंि ं कु जयैिषण: रामं सल णं ह ुं िनगिम ािम अहं
गृहात्

अ य:

हे सूत! ं रथं ममा े ि ं कु । सल णं रामं ह ुं जयैिषण: अहं गृहात्


िनगिम ािम ।

ता यम्

सुत वधं ु ा स: रावण: िवललाप । हे सू त! ं रथं ममा े ि ं कु


। सल णं रामं ह ुं जयैिषण: अहं गृहात् िनगिम ािम ।

ाकरणम्
♦स :

िनगिम ािम + अहं - य स :


मम + अ े - सवणदीघस :
♦ कृद ा:
ह ुम् - हन + तु मुन् य:

♦ समास:
ल णेन सह वतते इित सल ण: - सहपू वपदकमधारयसमास:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥_

मू ल ोक:

इ ु ा रथमा शी ं सारिथवािहतम् ।
रामेण सह स यु ं च े सु दा णम् ॥42॥

पदिवभाग:

इित उ ा रथम् आ शी ं सारिथवािहतम् रामेण सह स यु ं च े


सुदा णम्

अ य:

इित उ ा (रावण:) सारिथवािहतम् रथम् स शी ं आ रामेण


सह सुदा णम् यु ं च े ।

ता यम्

सुत वधं ु ा रावण: िवललाप । हे सूत! ं रथं ममा े ि ं कु


। सल णं रामं ह ुं जयैिषण: अहं गृहात् िनगिम ािम । इित उ ा रावण:
सारिथवािहतम् रथम् स शी ं आ त रामे ण सह सुदा णम् यु ं कृतवान्

ाकरणम्
♦स :

इित + उ वा - य स :
♦ कृद ा:
आ - आ + ह् + प् य:
♦ समास:
सारिथना वािहतम् - सारिथवािहतम् - तृतीयात ु ष:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

ततो मातिलनाsनीतं रथमै ं समा हन् ।


रराज रामो धमा ा दय थो यथा रिव: ॥૪३॥

पदिवभाग:
तत: मातिलना आनीतं रथम् ऐ ं समा हन् रराज राम: धमा ा िह उदय थ: यथा
रिव:

अ य:
तत: मातिलना अ◌ानीतं ऐ ं रथं समा हन् धमा ा राम: यथा उदय थ: रिव:
(तथा) रराज ।

ता यम्
सुत वधं ु ा रावण: िवललाप । तत: रावण: सारिथवािहतम् रथम् स
शी ं आ त रामेण सह सुदा णम् यु ं कृतवान् । तत: मातिलना अनीतं ऐ ं
रथम् समा हन् धमा ा राम: यथा उदय थ: रिव: तथा कािशतवान् ।

ाकरणम्
♦स :
तत: + मातिलना - िवसगउकार:
मातिलना +आनीतं - सवणदीघस : राम: + धमा ा िवसगउकार:
िह + उदय थ: - य स : उदय थ: + रिव: - िवसगउकार:

♦ कृद ा:
समा हन् - सम् + आ + हन्
रराज - राज् दी ौ धातो: पर ैपिद प िलट् लकार: थमपु ष:
रराज - रे जतु: / रराजतु: - रे जु: / रराजु:
इ इदम् - ऐ म्

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

चकार यु ं तुमुलं दे ववृ े च प ित ।


सीताहरणजात् कोपा ामो धमभृतां वर: ॥૪૪॥

पदिवभाग:
चकार यु ं तुमुलं दे ववृ े च प ित सीताहरणजात् कोपात् राम: धमभृतां वर:

अ य:

दे ववृ े प ित (सित) धमभृतां वर: राम: सीताहरणजात् कोपात्


तुमुलं यु ं चकार ।

ता यम्

सुत वधं ु ा रावण: िवललाप । तत: रामरावणयो: म े यु ं अभवत् ।


दे वप रवारे प ित (सित) धमभृतां वर: ीराम: सीताहरणजात् कोपात् तुमुलं यु ं
चकार ।

ाकरणम्
♦स :
कोपात् + राम: - ज स :
♦ समास:
दे वानाम् वृ : - दे ववृ : - ष ीत ु ष: - त न्

चकार - डु कृञ् करणे धातो: पर ै पिद प िलट् लकार: थमपु ष:


चकार - च तु: - च ु :

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

अथाग वचनात् रावणं लोकक कम् ।


जघान रामो ल ीवान् ा ेणास ेण तं रणे ॥ ૪५॥

पदिवभाग:

अथ अग वचनात् रावणं लोकक कम् जघान राम: ल ीवान् ा ेणास ेण तं


रणे

अ य:

अथ ल ीवान् राम: रणे अग वचनात् लोकक कम् रावणं तं ा ेणास ेण


जघान ।

ता यम्

रामरावणयो: म े यु ं अभवत् । धमभृ तां वर: ीराम: सीताहरणजात् कोपात् तुमुलं


यु ं चकार । अथ ल ीवान् राम: रणे अग वचनात् लोकक कम् रावणं तं
ा ेणास ेण हतवान् ।

ाकरणम्
♦स :
अथ + अग सवणदीघस :
राम: + ल ीवान् - िवसगउकार:
♦ _समास:_
लोक क क: - लोकक क: - ष ीत ु ष:
जघान - हन िहं साग ो: धातो: पर ै पिद प िलट् लकार: थमपु ष: जघान -
ज तु: - ज नु:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

म ोदरी वधं ु ा भतु: ि यतर सा ।


िवललाप रणं ग ा कुररीव भृ शातु रा ॥ ૪६॥

पदिवभाग:
म ोदरी वधं ु ा भतु: ि यतर सा िवललाप रणं ग ा कुररी इव भृशातुरा

अ य:
ि यतर भतु : वधं ु ा सा म ोदरी रणं ग ा भृशातु रा कुररी इव िवललाप ।

ता यम्

रामरावणयो: म े यु ं अभवत् । ीराम: सीताहरणजात् कोपात् तु मुलं यु ं चकार ।


अथ राम: रणे अग वचनात् लोकक कम् रावणं ा ेणा ेण हतवान् ।
ि यतर भतु : रावण वधं ु ा सा म ोदरी रणं ग ा भृशातुरा कुररी
इव िवललाप ।

ाकरणम्
♦स :

कुररी + इव - सवणदीघस :

♦ समास:
म म् उदरं य ा: सा - म ोदरी - िवशेषणपूवपदकमधारयसमास:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

िवभीषणोsथ रामेण स : सह रा सै: ।


चकार दहनं त रावण गतायु ष: ॥૪७॥

पदिवभाग:
िवभीषण: अथ रामे ण स : सह रा सै: चकार दहनं त रावण गतायुष:

अ य:

अथ रामे ण स : िवभीषण: रा सै: सह त गतायुष: रावण दहनं चकार ।

ता यम्

रामरावणयो: म े यु ं अभवत् । ीराम: रणे लोकक कम् रावणं हतवान् ।


ि यतर भतु : रावण वधं ु ा सा म ोदरी रणं ग ा भृशातुरा कुररी
इव िवललाप । अथ रामे ण स : िवभीषण: रा सै: सह त गतायुष: रावण
दहनं कृतवान् ।

ाकरणम्
♦स :

िवभीषण: + अथ - िवसगउकार: पूव पस :

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

अथाि वचनात् सीतां रामो वी सु िनमलाम् ।


स ो दे ववृ ै ज ाह िपतृ सि धौ ॥ ૪८॥

पदिवभाग:
अथ अि वचनात् सीतां रामो वी सुिनमलाम् स : दे ववृ ै : च ज ाह िपतृसि धौ

अ य:
अथ अि वचनात् राम: सुिनमलाम् सीतां वी च दे ववृ ै : स : (राम:) िपतृसि धौ
ज ाह ।

ता यम्
ीराम: रणे लोकक कम् रावणं हतवान् ।अथ रामे ण स : िवभीषण: रा सै: सह
त गतायुष: रावण दहनं कृतवान् । अथ अि वचनात् राम: सुिनमलाम् सीतां वी
च दे ववृ ै : स : िपतृ सि धौ ज ाह । (दशरथ: अिप दे वै: सह रामरावणयु म् टु म्
आगतवान् इित ेयम् )

ाकरणम्
♦स :
अथ + अि वचनात् - सवणदीघस :
राम: + वी - िवसगउकार:
स :+ दे ववृ ै :- िवसगउकार:
दे ववृ ै : + च - िवसगसकार:

♦ समास:
दे वानां वृ : दे ववृ : -ष ीत ु ष:
ज ाह - ह् धातो: िलट् लकार: ज ाह - जगृहतु: - जगृ :

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

तवैव यु ं कमतत् सवलोकभय रम् ।


त ै दे ा; कृते राम सा तु ल ीभवान् भू: ॥૪९॥

पदिवभाग:

तव एव यु ं कम: तत् सवलोकभय रम् तद् वैदे ा; कृते राम सा तु ल ी: भवान्


भू:

अ य:
हे राम! वैदे ा; कृते तव एतत् सवलोकभय रम् कम यु मेव । सा तु ल ी: भवान्
भू: ।

ता यम्
ीराम: रणे लोकक कम् रावणं हतवान् । अथ अि वचनात् राम: सुिनमलाम् सीतां
वी च दे ववृ ै : स : िपतृ सि धौ ज ाह । अथ दे वा: अवदन् । हे राम! वैदे ा; कृते
तव एतत् सवलोकभय रम् कम यु मेव । (हे राम!) सा तु ल ी: भवान् भू: ।

ाकरणम्
♦स :

तव + एव - वृदंिधस :
तत् + वैदे ा: - ज स :
ल ी:+ भवान् िवसगरे फ:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

इ ेवं दे वसंघै मुिनिभ ािभपू िजत: ।


ल ण तुतोषाथ रामो िव ासमाययौ ॥ ५०॥

पदिवभाग:

इित एवं दे वसंघै: च मु िनिभ: च अिभपूिजत: ल ण: च तुतोष अथ राम: िव ासम्


आययौ

अ य:
इित एवं दे वसंघै: च मुिनिभ: च अिभपूिजत: । ल ण: च तुतोष । अथ राम: िव ासम्
आययौ

ता यम्

ीराम: रणे लोकक कम् रावणं हतवान् । अथ दे वा: अवदन् । हे राम! वैदे ा;
कृतेतव एतत् सवलोकभय रम् कम यु मे व । हे राम! सा तु ल ी: भवान् भू:
।इित एवं दे वसंघै: च मुिनिभ: च अिभपू िजत: । ल ण: च तु तोष । अथ राम: िव ासम्
ा वान् ।

ाकरणम्
♦स :
इित + एवं - य स : दे वसं घै: + च - िवसगसकार:
मु िनिभ: + च िवसगसकार: ल ण: + च िवसगसकार:
तुतोष + अथ - सवणदीघस :
♦ समास:
दे वानाम् संघ: दे वसंघ: - ष ीत ु ष:
तुतोष - तुष् धातो: िलट् लकार: थमपु ष: तुतोष तुतुषतु: तुतुषु:
आययौ - आ उपसगपूवक या धातो: िलट् लकार: थमपु ष: ययौ ययतु: ययु:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

िवभीषण धर् मा ा स स उदारधी: ।


कारयामास ल ीवान् अनु जेनािभषेचनम् ॥ ५१॥

पदिवभाग:
िवभीषण धर् मा ास स : उदारधी: कारयामास ल ीवान् अनुजेन
अिभषेचनम्

अ य:
धर् मा ा स स : उदारधी: ल ीवान् (राम:) िवभीषण अिभषेचनम्
अनुजेन (ल णेन) कारयामास ।

ता यम्

ीराम: रणे लोकक कम् रावणं हतवान् । अथ दे वसंघै: च मुिनिभ: च


अिभपूिजत: ।
ल ण: च तुतोष । अथ राम: िव ासम् ा वान् । धर् मा ा स स : उदारधी:
ल ीवान् ीराम: िवभीषण अिभषेचनं ल णेन कारयामास ।

ाकरणम्
♦स :
स स : + उदारधी: - िवसगलोप:
अनुजेन + अिभषेचनम्- सवणदीघस :

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

तत: पु कमा सह िम ैजग ित: ।


भायानुजा ां सिहत: िक ां ाप राघव: ॥५२॥

पदिवभाग:

तत: पु कम् आ सह िम ै: जग ित: भायानुजा ां सिहत: िक ां ाप राघव:

अ य:
तत: जग ित: राघव: भायानु जा ां सिहत: िम ै: सह पु कम् आ िक ां ाप

ता यम्
ीराम: रणे लोकक कम् रावण हतवान् । ल ीवान् ीराम: िवभीषण अिभषेचनं
ल णेन कारयामास । तत: जग ित: राम: सीताल णा ां सिहत: च िम ै: सह
पु कम् आ िक ां ा वान् ।

ाकरणम्
♦स :
िम ै: + जग ित: - िवसगरे फ:
♦ समास:
जगत: पित: - जग ित: - ष ीत ु ष:
♦कृद ा:
आ - आ + ह् + प् य:
♦ त दा ा:
रघो: अप ं पु मान् राघव:

ाप + आप् ा ौ धातो: िलट् लकार: थमपु ष: आप आपतु: आपु:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

िक ािनलया: सवा: किपनां योिषत: ि या: ।


सीताकुतूहलात् पु ं िवमानं ता: समा हन् ॥ ५३॥

पदिवभाग:

िक ािनलया: सवा: किपनां योिषत: ि या: सीताकुतूहलात् पु ं िवमानं ता:


समा हन्

अ य:
सीताकुतूहलात् िक ािनलया: सवा: किपनां योिषत: ि या: ता: पु ं
िवमानं समा हन् ।

ता यम्

ीराम: रणे लोकक कम् रावण हतवान् । तत: जग ित: राम: सीताल णा ां
सिहत: च िम ै: सह पु कम् आ िक ां ा वान् ।सीताकुतूहलात्
िक ािनलया: सवा: किपनां योिषत: ि या: ता: पु ं िवमानं समा हन् ।

ाकरणम् :
♦ समास:
सीताकुतूहलात् - सीतां टुं कुतूहलात् - म मपदलोिप

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

अथ दाशरिथ: ीमान् भरतं टु िम या ।


भर ाजा मं ा : त ते न िनवा रत: ॥ ५૪॥

पदिवभाग:

अथ दाशरिथ: ीमान् भरतं टु म इ या भर ाजा मं ा : त तेन िनवा रत:

अ य:

अथ तेन त िनवा रत: ीमान् दाशरिथ: भरतं टु म इ या


भर ाजा मं ा :

ता यम्

ीराम: रणे लोकक कम् रावण हतवान् । ल ीवान् ीराम: िवभीषण अिभषेचनं
ल णेन कारयामास । तत: जग ित: राम: सीताल णा ां सिहत: च िम ै: सह
पु कम् आ िक ां ा वान् । अथ सुि वेण िनवा रत: ीमान् दाशरिथ: भरतं
टु म् इ या भर ाजा मं ा वान् ।

ाकरणम्

♦ समास:
भर ाज आ मम् - भर ाजा मम् - ष ीत ु ष:
♦ कृद ा:
टु म् - श् + तु मुन् य:
ा : - + आप् + य:
♦ _त दा ा:_
दशरथ अप ं पु मान् दाशरिथ: ी: अ अ इित ीमान्

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

भरत ा कं राम: े षयामास मा ितम् ।


राम ादशना ि वे शं कां तो भृशं ॥ ५५॥

पदिवभाग:

भरत अ कं राम: े षयामास मा ितम् राम अदशनात् वि वेशं कां त: भृशं

अ य:

राम:, राम अदशनात् भृ शं वि वेशं कां त: भरत अ कं मा ितम्


ेषयामास ।

ता यम्

राम: सीताल णा ां सिहत: च िम ै: सह पु कम् आ िक ां ा वान् ।


अथ सु ि वेण िनवा रत: ीमान् दाशरिथ: भरतं टु म् इ या भर ाजा मं ा वान् ।
राम:, राम अदशनात् भृ शं वि वेशं कां त: भरत अ कं मा ितम् ेषयामास

ाकरणम्
♦स :
भरत + अ कं- सवणदीघस :
राम + अदशनात् सवणदीघस :
अदशनात् + वि वे शं - ज स :
कां त: + भृशं - िवसगउकार:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

त तेन मुनी ◌े ण सानु ज: ससु ण: ।


स ोषिववशेनाथ रामोsिप िविधपू िजत: ॥ ५६॥

पदिवभाग:
त तेन मुनी ◌े ण सानु ज: ससु ण: स ोषिववशेन अथ राम: अिप िविधपू िजत:

अ य:
अथ त राम: सानुज: ससु ण: अिप ते न मु नी े ण स ोषिववशेन िविधपूिजत: ।

ता यम्

सुि वेण िनवा रत: ीमान् दाशरिथ: भरतं टु म् इ या भर ाजा मं ा वान् ।


राम:, राम अदशनात् भृ शं वि वेशं कां त: भरत अ कं मा ितम् ेषयामास
।अथ त राम: ल ण: ससु ण: अिप तेन भर ाजमुिनना स ोषिववशेन
िविधपूिजत: ।

ाकरणम्
♦स :
स ोषिववशेन + अथ- सवणदीघस :
राम: + अिप िवसगउकार: पू व पस :

♦ समास:
मु नीनाम् इ : - मुनी : - ष ीत ु ष:
अनुजेन सह वतते इित सानु ज: - सहपू वपदकमधारयसमास:
सु णेन सह वतते इित ससु ण: - सहपूवपदकमधारयसमास:
िविधना पूिजत: - िविधपूिजत: - तृतीयात ु ष:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

रामोsथ सह संग भरतेना रघाितना ।


अयो ां ािवशत् तू ण मातृिभ ािभन त: ॥५७॥

पदिवभाग:
राम: अथ सह संग भरते न अ रघाितना अयो ां ािवशत् तूण मातृिभ: च
अिभन त:

अ य:
अथ राम: अ रघाितना भरते न सह संग मातृिभ: च अिभन त: तू ण
अयो ां ािवशत् ।

ता यम्

सुि वेण िनवा रत: ीमान् दाशरिथ: भरतं टु म् इ या भर ाजा मं ा वान् । अथ


त राम: ल ण: ससु ण: अिप तेन भर ाजमुिनना स ोषिववशेन िविधपूिजत: ।
अथ राम: अ रघाितना भरते न सह संग मातृिभ: च अिभन त: तू ण
अयो ां ािवशत् ।

ाकरणम्
♦स :
राम: + अथ- िवसगउकार: पू व पस :
राम: + अिप िवसगउकार: पू व पस :
भरते न + अ रघाितना - सवणदीघस :
मातृ िभ: +च - िवसगसकार:
च + अिभन त: - सवणदीघस :

♦ _समास:_
अरीणां घातक: - अ रघाितन् - ष ीत ु ष: - ते न

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

अथायो ािनवासा े जना: सवsिप तोिषता: ।


अिभग ा ुवन् रामं ध ा: वयिमित ुतम् ॥ 58॥

पदिवभाग:
अथ अयो ािनवासा: ते जना: सव अिप तोिषता: अिभग अ ुवन् रामं ध ा: वयम्
इित ुतम्

अ य:
अथ तोिषता: अयो ािनवासा: ते सव जना: अिप रामं ़ ुतं अिभग वयं ध ा: इित
अ ुवन् ।

ता यम्

अथ राम: अ रघाितना भरते न सह संग मातृिभ: च अिभन त: तू ण


अयो ां ािवशत् । अथ तोिषता: अयो ािनवासा: ते सव जना: अिप रामं ़ ुतं
अिभग वयं ध ा: इित अ ुवन् ।

ाकरणम्
♦स :
अथ + अयो ािनवासा: सवणदीघस :
अयो ािनवासा: + ते - िवसगसकार:
सव + अिप पूव पस :
अिभग + अ ुवन् -सवणदीघस :
ध ा: + वयम् - िवसगलोप:

♦ समास:
अयो ायां िनवासा: अयो ािनवासा: - स मीत ु ष:
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

http://sreegurukrupa.blogspot.com/
मू ल ोक:

चातका ु घनान् ा मयू रा यथा िशशून् ।


आसा मातर ोषं तथा ापु जना भु िव ॥ ५९॥

पदिवभाग:

चातका: तु घनान् ा मयू रा: च यथा िशशून् आसा मातर: तोषं तथा ापु :
जना: भुिव

अ य:

यथा चातका: मयूरा: च घनान् ा तोषं ापु : (तथा) भुिव जना: मातर: च
िशशून् आसा ( ापु :) ।

ता यम्

अथ राम: अ रघाितना भरते न सह संग मातृिभ: च अिभन त: तू ण


अयो ां ािवशत् । अथ तोिषता: अयो ािनवासा: ते सव जना: अिप रामं ़ ुतं
अिभग वयं ध ा: इित अ ुवन् । यथा चातका: मयूरा: च घनान् ा तोषं
ापु : (तथा) भुिव जना: मातर: च िशशून् आसा ( ापु :) ।

ाकरणम्
♦स :
चातका: + तु - िवसगसकार:
मयूरा: + च िवसगसकार:
मातर: + तोषं िवसगसकार:
ापु : + जना: - िवसगरे फ:
जना: + भुिव - िवसगलोप:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

अथािभषेकं राम विस ा ा मु दा दा: ।


सिहता म िभ ु : वसवो वासवं यथा ॥६०॥

पदिवभाग:

अथ अिभषेकं राम विस ा ा: मुदा दा: सिहता: म िभ: च ु : वसव: वासवं यथा

अन्वय:

अथ राम अिभषे कं मुदा दा: विस ा ा: म िभ: सिहता: यथा वसव:


वासवं च ु : ।

ता यम्

अथ तोिषता: अयो ािनवासा: ते सव जना: अिप रामं ़ ुतं अिभग वयं ध ा: इित
अ ुवन् । यथा चातका: मयू रा: च घनान् ा तोषं ापु : (तथा) भुिव जना: मातर: च
िशशून् आसा ( ापु :) । अथ राम अिभषेकं मुदा दा: विस ा ा: म िभ:
सिहता: यथा अ वसव: इ ं च ु : ।

ाकरणम्
♦ स ::
अथ + अिभषेकं - सवणदीघस :

विस ा ा: + मुदा दा: - िवसगलोप:

सिहता: + म िभ: िवसगलोप:

म िभ: + च ु : - िवसगसकार:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोका:

अिभषेको वे सव सु ीवा ा: कपी रा: ।


यथाह पूिजता ासन् ा रभू षणै: ॥६१॥

िविश मु ाहारे ण सीतया हनु मान् मुदम् ।


पूिजत तथा लेभे यथा सीतावलोकने ॥ ६२॥

सवासां वानरीणां च कौस ा पु व ला।


भू षणैभूषयामास व च नकुङ् कुमै: ॥ ६३॥

पदिवभाग:

अिभषेको वे सव सु ीवा ा: कपी रा: यथाह पूिजता: च आसन् ा रभूषणै:


िविश मु ाहारे ण सीतया हनु मान् मुदम् पूिजत: च तथा ले भे यथा सीतावलोकने
सवासां वानरीणां च कौस ा पु व ला भूषणै: भूषयामास व च नकुङ् कुमै:

अ य:

अिभषेको वे सव सु ीवा ा: कपी रा: यथाह ा रभूषणै: पू िजता: च आसन् ।


यथा सवासां वानरीणां पु व ला कौस ा व च नकुङ् कुमै: भूषणै: च भूषयामास
। तथा िविश मु ाहारे ण सीतया पू िजत: हनु मान् सीतावलोकने मुदं लेभे ।

ता यम्

अथ राम अिभषे कं मु दा दा: विस ा ा: म िभ: सिहता: यथा अ वसव:


इ ं च ु : । अिभषेको वे सव सु ीवा ा: कपी रा: यथाह ा रभूषणै:
पूिजता: च आसन् । यथा सवासां वानरीणां पु व ला कौस ा व च नकुङ् कुमै:
भू षणै: च भूषयामास ।तथा िविश मु ाहारे ण सीतया पूिजत: हनु मान् सीतावलोकने
मु दं लेभे ।

http://sreegurukrupa.blogspot.com/
ाकरणम्
♦स :

पूिजता:+ च - िवसगसकार:

च + आसन् - सवणदीघस :

पूिजत: + च - िवसगसकार:

भू षणै: + भूषयामास -िवसगरे फ:

♦ _समास:_

ा रभूषणै - ग् च ग :चअ र: च भूषणािन च - इतरे तर वसमास:

व च नकुङ् कुमै: - व म् च च नं च कुङ् कुमम् च इतरे तर वसमास:

॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोका:

http://sreegurukrupa.blogspot.com/
रामा या सवsिप सु ीवािद वंगमा: ।
िक ां लेिभरे कृ ात् ीरामवोरहातु रा: ॥६૪॥

अितभ ो दीघजीवी ल ासमरसाधक: ।


अनु ात: स रामेण ल ां ायात् िवभीषण: ॥ ६५॥

पदिवभाग:

रामा या सव अिप सु ीवािद वंगमा: िक ां ले िभरे कृ ात् ीरामिवरहातु रा:


अितभ दीघजीवी ल ासमरसाधक: अनु ात: स: रामेण ल ां ायात् िवभीषण:

अ य:

रामा या सव अिप सु ीवािद वंगमा: ीरामिवरहातुरा: कृ ात् िक ां ले िभरे ।


अितभ : दीघजीवी ल ासमरसाधक: रामेण अनु ात: स: िवभीषण: ल ां ायात् ।

ता यम्

यथा सवासां वानरीणां पु व ला कौस ा व च नकुङ् कुमै: भूषणै: च भूषयामास


।तथा िविश मु ाहारे ण सीतया पू िजत: हनु मान् सीतावलोकने मुदं लेभे । रामा या
सव अिप सु ीवािद वं गमा: ीरामिवरहातुरा: कृ ात् िक ां लेिभरे । अितभ :
दीघजीवी ल ासमरसाधक: रामे ण अनु ात: स: िवभीषण: ल ां ायात् ।

http://sreegurukrupa.blogspot.com/
ाकरणम्
♦स :

सव + अिप - पू रंव पस :

अितभ : + दीघजीवी - िवसगलोप:

♦ समास:
राम आ ा - रामा ा -ष ीत ु ष: - तया

ीरामिवरहेन आतुरा: - ीरामिवरहातु रा: - तृतीयात ु ष:

ल ासमरे साधक: ल ासमरसाधक स मीत ु ष:

दीघ जीव: अ अ इित दीघजीवी

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:*

िपतु ंहासनं ा ातृिभ िहतोsनघ: ।


िवरराज तथा रामो यथा िव ु िव पे ॥ ६६॥

पदिवभाग:

िपतु: िसंहासनं ा ातृ िभ: सिहत: अनघ: िवरराज तथा राम: यथा िव ु: ि िव पे

अ य:

अनघ: राम: ातृिभ: सिहत: िपतु : िसं हासनं ा यथा िव ु: ि िव पे (िवरराज)


तथा िवरराज ।

ता यम्

अितभ : दीघजीवी ल ासमरसाधक: रामेण अनु ात: स: िवभीषण: ल ां ायात् ।


अनघ: राम: ातृिभ: सिहत: िपतु : िसं हासनं ा यथा िव ु: ग रराज तथा िवरराज

ाकरणम्
♦स :

िपतु: + िसं हासनं - िवसगसकार:


ातृिभ: + सिहत: िवसगसकार:
सिहत: + अनघ: - िवसगउकार:
राम: + यथा- िवसगउकार:
िव ु: + ि िव पे - िवसगसकार:
♦ समास:
अनघ: - न अघ: िव ते य न् स: - न ब ीिह:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ यु का ः ॥

मू ल ोक:

ल णानुमते रामो यौवराज यं तु द वान् ।


भरताया मेयाय ाणात् ि यतराय स: ॥ ६७॥

च ार े महा ान: सभाया रघुस मा: ।


खे सतारो यथा च : तथा रे जु : प ने ॥ ६८ ॥

पदिवभाग:

ल णानुमते राम: यौवरा ं तु द वान् भरताय अ मेयाय ाणात् ि यतराय स:


च ार: ते महा ान: सभाया: रघुस मा: खे सतार: यथा च : तथा रे जु: प ने

अ य:

स: राम: ल णानुमते ाणात् ि यतराय अ मे याय भरताय यौवरा ं द वान् । ते


महा ान: रघुस मा: च ार: सभाया: यथा खे सतार: सह च : रे जु: तथा प ने
रे जु : ।

ता यम्

अनघ: राम: ातृिभ: सिहत: िपतु : िसंहासनं ा यथा िव ु: ग रराज तथा


िवरराज । स: राम: ल णानुमते ाणात् ि यतराय अ मेयाय भरताय यौवरा ं
द वान् । ते महा ान: रघुस मा: च ार: सभाया: यथा आकाशे सतार: सह च : रे जु:
तथा नगरे रे जु: ।

http://sreegurukrupa.blogspot.com/
ाकरणम्
♦स :
ल णानुमते: + राम: - िवसगलोप:

राम: + यौवरा म् - िवसगउकार:

भरताय + अ मेयाय - सवणदीघस :

च ार: + ते - िवसगसकार:

सभाया: + रिघस मा: - िवसगलोप:

सतार: + यथा: - िवसगउकार:

♦ समास:
तारािभ: सह वतते इित - सतार: -सहपू वपदकमपदसमास:

॥ इित ीरामोद े यु का : समा :॥

http://sreegurukrupa.blogspot.com/
http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ उ रका ः ॥

मू ल ोक:

राजा पय हीदे व भाया रावणदू िषताम्।


इ जनवादे न राम ाज मै िथलीम् ॥ १॥

पदिवभाग:

राजा पय हीत् एव भाया रावणदू िषताम् इित अ नवादे न राम: त ाज मैिथलीम्

अ य:

राजा (राम:) रावणदू िषताम् भाया पय हीत् एव इित अ जनवादे न


राम: मैिथलीम् त ाज ।

ता यम्

राजा (राम:) रावणदू िषताम् भाया पय हीत् एव इित अ जनवादे न


राम: मैिथलीम् वान् ।

ाकरणम्
♦स :
पय हीत् + एव ज स :

इित + अ जनवादे न - य स :

राम: + त ाज - िवसगसकार:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ उ रका ः ॥

मू ल ोक:

ति िद ाsथ वा ीिक: आनीयै नां िनजा मम् ।


अ वि ं समा ा त ैवावासयत् सुखम् ॥ २॥

पदिवभाग:

तत् िविद ा अथ वा ीिक: आनीय एनां िनजा मम् अ वि ं समा ा त एव


अवासयत् सुखम्

अ य:

अथ तत् िविद ा वा ीिक: एनां अ वि ं िनजा मम् आनीय समा ा त


एव सुखम् अवासयत् ।

ता यम्

राजा (राम:) रावणदू िषताम् भाया पय हीत् एव इित अ जनवादे न राम:


मै िथलीम् वान् । अथ तत् ा ा वा ीिक: एनां गिभणी ं िनजा मम् आनीय
समा ा त एव सु खम् अवासयत् ।

ाकरणम्
♦स :
तत् + िविद ा - ज स :

आनीय + एनां - वृ स :

त + एव - वृ स :

एव + अवासयत् - सवणदीघस :

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ उ रका ः ॥

मू ल ोक:

ऋिषिभ: ािथत ाथ राघव िनयोगत: ।


श ु ो लवणं यु े िनह ैनानपालयत् ॥३॥

पदिवभाग:

ऋिषिभ: ािथत अथ राघव िनयोगत: श ु : लवणं यु े िनह एनान् अपालयत्

अ य:

अथ ऋिषिभ: ािथत राघव िनयोगत: श ु : यु े लवणं िनह एनान् अपालयत्


ता यम्

अथ वा ीिक: एनां गिभणी ं िनजा मम् आनीय समा ा त एव सुखम् अवासयत्


। अथ ऋिषिभ: ािथत राघव िनयोगत: श ु : यु े लवणं िनह एनान्
अपालयत् ।

ाकरणम्
♦स :
ािथत + अथ - सवणदीघस :
श ु : + लवणं - िवसगउकार:
िनह + एनान् - वृ स :
लवण: - िव वस: दौिह : (रा स:)

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ उ रका ः ॥

मू ल ोक:

रामे हेममयी ं प ी ं कृ ा य ं िवत ित ।


आनीय ससु तां सीतां त ै ाचेतसो ददौ ॥૪॥

पदिवभाग:

रामे हेममयी ं प ी ं कृ ा य ं िवत ित आनीय ससु तां सीतां त ै ाचेतस: ददौ

अ य:

हेममयी ं प ी ं कृ ा य ं िवत ित रामे ाचेतस: ससुतां सीतां आनीय त ै ददौ ।

ता यम्

अथ वा ीिक: एनां गिभणी ं िनजा मम् आनीय समा ा त एव सुखम् अवासयत्


। अथ श ु : यु े लवणं िनह एनान् अपालयत् । सुवणमयी ं प ी ं कृ ा य ं
िवत ित रामे वा ीिक: ससु तां सीतां आनीय त ै ददौ ।

ाकरणम्
♦स :
ाचेतस: + ददौ - िवसगउकार:

♦ समास:
सुता ां सह वतते इित ससुता - सहपू वपदब ीिहसमास: - ताम्

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ उ रका ः ॥

मू ल ोक:

शङ् माना पुन ैवं रामे ण जनका जा ।


भू ा ािथतया द ं िववरं ािववे श सा ॥५॥

पदिवभाग:

शङ् माना पुन: च एवं रामेण जनका जा भू ा ािथतया द ं िववरं ािववे श सा

अ य:

एवं रामेण पुन: शङ् माना जनका जा सा ािथतया भू ा द ं िववरं ािववेश ।

ता यम्

अथ श ु : यु े लवणं िनह एनान् अपालयत् । सु वणमयी ं प ी ं कृ ा य ं िवत ित


रामे वा ीिक: ससु तां सीतां आनीय त ै ददौ ।एवं रामेण पुन:
शङ् माना जनका जा सा ािथतया भू ा द ं िववरं ािववेश ।

ाकरणम्
♦ स ::
पुन: + च - िवसगसकार:

च + एवं - वृ स :

♦ समास:
जनक आ जा - जनका जा - ष ीत ु ष:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ उ रका ः ॥

मू ल ोक:

अथ राम िनदशात् पौरै : सह वनौकस: ।


िनम सरयूतीथ दे हं ा िदवं ययु: ॥६॥

पदिवभाग:

अथ राम िनदशात् पौरै : सह वनौकस: िनम सरयूतीथ दे हं ा िदवं ययु:

अ य:

अथ राम िनदशात् पौरै : सह वनौकस: सरयूतीथ िनम दे हं ा िदवं ययु: ।

ता यम्

अथ सुवणमयी ं प ी ं कृ ा य ं िवत ित रामे वा ीिक: ससु तां सीतां आनीय त ै


ददौ । एवं रामेण पु न: शङ् माना जनका जा सा ािथतया भू ा द ं िववरं
ािववे श । अथ राम िनदशात् जनै : सह वानरा: सरयूतीथ िनम दे हं ा िदवं
ययु: ।

ाकरणम्

♦ समास:
वनं ओक: येषां ते - वनौकस: - समानािधकरणब ीिहसमास:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ उ रका ः ॥

मू ल ोक:

ततो भरतश ु ौ िनजं पमवापतु: ।


रामोsिप मानुषं दे हं ा धामािवशत् कम् ॥७॥

पदिवभाग:

तत: भरतश ु ौ िनजं पम् अवापतु: राम: अिप मानुषं दे हं ा धाम आिवशत्
कम्

अ य:

तत: भरतश ु ौ िनजं पम् अवापतु: । राम: अिप कं मानुषं दे हं ा धाम


आिवशत् ।

ता यम्

रामेण पुन: शङ् माना जनका जा सा ािथतया भू ा द ं िववरं ािववे श ।


अथ राम िनदशात् जनै : सह वानरा: सरयूतीथ िनम दे हं ा िदवं ययु: ।तत:
भरतश ु ौ िनजं पम् अवापतु: । राम: अिप कं मानु षं दे हं ा धाम आिवशत्

ाकरणम्
♦ स :
तत: +भरतश ु ौ - िवसगउकार:
राम: + अिप - िवसगउकार: पू व पस :

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ उ रका ः ॥

मू ल ोक:

ीरामोद मा ातम् इदं म िधया मया ।


समी िनपुणै : सं शो प रगृ ताम् ॥८॥

पदिवभाग:

ीरामोद म् आ ातम् इदं म िधया मया समी िनपुणै: स : सं शो


प रगृ ताम्

अ य:

इदं ीरामोद म् म िधया मया आ ातम् िनपुणै: स : समी


संशो प रगृ ताम् ।

ता यम्

इदं ीरामोद म् म िधया मया आ ातम् िनपुणै: स : समी


संशो प रगृ ताम् ।

ाकरणम्

♦स :
िनपुणै: + स : िवसगसकार:

http://sreegurukrupa.blogspot.com/
॥ ीरामोद : ॥ ॥ अथ उ रका ः ॥

मू ल ोक:

य ु दाशरिथभू ा रणे ह ा च रावणम् ।


रर लोकान् वै कु : स मां र तु िच य: ॥९॥

पदिवभाग:

य: तु दाशरिथ: भू ा रणे ह ा च रावणम् रर लोकान् वैकु : स: मां र तु िच य:

अ य:

य: तु दाशरिथ: भू ा रणे रावणम् च ह ा लोकान् रर स: िच य: वैकु : मां र तु ।

ता यम्

य: दाशरिथ: भू ा रणे रावणम् ह ा च लोकान् रर स: िच य: वैकु : मां र तु ।

ाकरणम्
♦स :
य: + तु - िवसगसकार:
दाशरिथ: + भू ा - िवसगरे फ:
स: + माम् - िवसगलोप:

दशरथ अप ं पु मान् दाशरिथ:

॥ इित ीरामोद े उ रका : समा :॥

॥ इित ीरामोद ं समा म् ॥

http://sreegurukrupa.blogspot.com/

You might also like