You are on page 1of 7

व कपु तका न

अ व

०४रोगानु पादनीय:

अ याय 04

वेगान् न धारयेद ् वात- वण्- मू - व-तृट्- ुधाम् । न ा-कास- म- ास-जृ भा ु- छ द-रेतसाम् ॥ १ ॥


पद छे द :-
वेगान् न धारयेद ् वात- वण्- मू - व-तृट्- ुधाम् । न ा-कास- म- ास-जृ भा-अ ु- छ द-रेतसाम् ॥ १ ॥

अधो-वात य रोधेन गु मोदावत- क्- लमाः । वात-मू -शकृत्- स - ्- अ न-वध- द्- गदाः ॥ २ ॥
पद छे द :-
अधो-वात य रोधेन गु म-उदावत- क्- लमाः । वात-मू -शकृत्- स - -अ न-वध- द्- गदाः ॥ २ ॥

नेह - वेद - व धस् त वतयो भोजना न च । पाना न व तयश् चैव श तं वातानुलोमनम् ॥ २+१ ॥
पद छे द :-
नेह - वेद - व ध: त वतय: भोजना न च । पाना न व तय: च एव श तं वातानुलोमनम् ॥ २+१ ॥

शकृतः प डको े - त याय- शरो- जः । ऊ व-वायुः परीकत दय योपरोधनम् ॥ ३ ॥ पद छे द :-


शकृतः प डका-उ े - त याय- शरो- जः । ऊ व-वायुः परीकत दय य-उपरोधनम् ॥ ३ ॥
४.३cv ऊ व वायुः परीकत
मुखेन वट् - वृ श् च पूव ाश् चामयाः मृताः । अ -भ ा मरी-व त-मे -वङ् ण-वेद नाः ॥ ४ ॥
पद छे द :-
मुखेन वट् - वृ : च पूव ा: च आमयाः मृताः । अ -भ -अ मरी-व त-मे -वङ् ण-वेद नाः ॥ ४ ॥

मू य रोधात् पूव च ायो रोगास् तद्- औषधम् । व य्-अ य ावगाहाश् च वेद नं व त-कम च ॥ ५ ॥
पद छे द :-
मू य रोधात् पूव च ाय: रोगा: तद्- औषधम् । वर त-अ य -अवगाहा: च वेद नं व त-कम च ॥ ५ ॥

अ -पानं च वड् - भे द वड् - रोधो थेषु य मसु । मू -जेषु तु पाने च ाग्- भ ं श यते घृतम् ॥ ६ ॥
पद छे द :-
अ -पानं च वड् - भे द वड् - रोध-उ थेषु य मसु । मू जेषु तु पाने च ाग्- भ ं श यते घृतम् ॥ ६ ॥
४.६cv मू -जेषु च पानं तु ४.६cv मू -जेषु यु ीत ४.६dv स पष ावपीडकम्

जीणा तकं चो मया मा या योजना- यम् । अवपीडकम् एतच् च सं तं धारणात् पुनः ॥ ७ ॥


पद छे द :-
जीणा तकं च उ मया मा या योजना- यम् । अवपीडकम् एतत् च सं तं धारणात् पुनः ॥ ७ ॥

उ ार या- चः क पो वब धो दयोरसोः ।
आ मान-कास- ह माश् च ह मा-वत् त भेषजम् ॥ ८ ॥
पद छे द :-
उ ार य अ चः क प: वब ध: दय-उरसोः । आ मान-कास- ह मा: च ह मा-वत् त भेषजम् ॥ ८ ॥

शरो-ऽत य-दौब य-म या- त भा दतं ुतेः । ती ण-धूमा ना ाण-नावनाक- वलोकनैः ॥ ९ ॥


पद छे द :-
शर:-अ त-इ य-दौब य-म या- त भ-अ दतं ुतेः । ती ण-धूम-अ न-आ ाण-नावन-अक वलोकनैः ॥ ९ ॥

वतयेत् ु त स ां नेह - वेद ौ च शीलयेत् । शोषा -साद-बा धय-संमोह- म- द्- गदाः ॥ १० ॥


पद छे द :-
वतयेत् ु त स ां नेह - वेद ौ च शीलयेत् । शोष-अ -साद-बा धय-संमोह- म- द्- गदाः ॥ १० ॥

तृ णाया न हात् त शीतः सव व धर् हतः । अ -भ ा- च- ला न-का य-शूल- माः ुधः ॥ ११ ॥


पद छे द :-
तृ णाया: न हात् त शीतः सव: व ध: हतः । अ -भ -अ च- ला न-का य-शूल- माः ुधः ॥ ११ ॥
४.११dv -का य-शूल- म- माः

त यो यं लघु न धम् उ णम् अ पं च भोजनम् । न ाया मोह-मूधा -गौरवाल य-जृ भकाः ॥ १२ ॥


पद छे द :-
त यो यं लघु न धम् उ णम् अ पं च भोजनम् । न ाया मोह-मूध-अ -गौरव-आल य-जृ भकाः ॥ १२ ॥
४.१२av वैव य च ुधस् त ४.१२bv न धो णं लघु भोजनम्

अ -मदश् च त े ः व ः संवाहना न च । कास य रोधात् तद्- वृ ः ासा- च- द्- आमयाः ॥ १३ ॥


पद छे द :-
अ मद: च त इ ः व ः संवाहना न च । कास य रोधात् तद्- वृ ः ास-अ च- द्- आमयाः ॥ १३ ॥

शोषो ह मा च काय ऽ कास-हा सु- तरां व धः । गु म- द्- रोग-संमोहाः म- ासाद् वधा रतात् ॥ १४ ॥
पद छे द :-

शोष: ह मा च काय: अ कासहा सुतरां व धः । गु म- द्- रोग-संमोहाः म- ासाद् वधा रतात् ॥ १४ ॥


४.१४dv म- ासा- वधारणात्

हतं व मणं त वात- नश् च या- मः । जृ भायाः व-वद् रोगाः सवश् चा नल- जद् व धः ॥ १५ ॥
पद छे द :-
हतं व मणं त वात न: च या- मः । जृ भायाः ववत् रोगाः सव: च अ नल जत् व धः ॥ १५ ॥
४.१५ च् जृ भायाः ु त-वद् रोगाः

पीनसा - शरो- द्- ङ् -म या- त भा- च- माः । स-गु मा बा पतस् त व ोम ं याः कथाः ॥ १६ ॥v
पद छे द :-
पीनस-अ - शरो- द्- ङ् -म या- त भा- च- माः । सगु मा: बा पत: त व :म ं याः कथाः ॥ १६ ॥
वसप-कोठ-कु ा -क डू - पा ड् व्- आमय- वराः । स-कास- ास- ल्- लास- - यथवो वमेः ॥ १७ ॥
पद छे द :-
वसप-कोठ-कु -अ -क डू - पा डु - आमय- वराः । सकास- ास- लास- - यथव: वमेः ॥ १७ ॥

ग डू ष-धूमानाहारा: ं भु वा तद्- उ मः । ायामः ु तर् अ य श तं चा वरेचनम् ॥ १८ ॥


पद छे द :-
ग डू ष-धूम-अनाहारा: ं भु वा तद्- उ मः । ायामः ु त: अ य श तं च अ वरेचनम् ॥ १८ ॥
४.१८av ग डू ष-धूमान्- आहारं ४.१८av ग डू ष-धूमान्- आहारान् ४.१८ ं भु वा तद् उ मेत् ४.१८bv ान् भु वा तद्
उ मेत्

स- ार-लवणं तैलम् अ य ाथ च श यते । शु ात् तत्- वणं गु -वेद ना- यथु- वराः ॥ १९ ॥
पद छे द :-
स- ार-लवणं तैलम् अ य ाथ च श यते । शु ात् तत्- वणं गु -वेद ना- यथु- वराः ॥ १९ ॥
४.१९bv अ य ाथ च श यते

द्- था-मू -स ा -भ -वृ -अ म-ष ढ-ताः । ता -चूड-सुरा-शा ल-व य्- अ य ावगाहनम् ॥ २० ॥


पद छे द :-
द्- था-मू -स -अ -भ -वृ -अ म-ष ढताः । ता -चूड-सुरा-शा ल-ब त-अ य -अवगाहनम् ॥ २० ॥

व त-शु -करैः स ं भजेत् ीरं याः यः । तृट्- शूलात यजेत् ीणं वड् - वमं वेग-रो धनम् ॥ २१ ॥
पद छे द :-
व त-शु -करैः स ं भजेत् ीरं याः यः । तृट्- शूल-आत यजेत् ीणं वड् - वमं वेग-रो धनम् ॥ २१ ॥

रोगाः सव ऽ प जाय ते वेगोद रण-धारणैः । न द ं साधनं त भू य ं ये तु तान् त ॥ २२ ॥


पद छे द :-
रोगाः सव अ प जाय ते वेग-उद रण-धारणैः । न द ं साधनं त भू य ं ये तु तान् त ॥ २२ ॥

ततश् चानेक-धा ायः पवनो यत् कु य त । अ -पानौषधं त य यु ीतातो ऽनुलोमनम् ॥ २३ ॥


पद छे द :-
तत: च अनेकधा ायः पवन: यत् कु य त । अ -पान-औषधं त य यु ीत अत: अनुलोमनम् ॥ २३ ॥

धारयेत् तु सदा वेगान् हतैषी े य चेह च । लोभे या- े ष-मा सय-रागाद नां जते यः ॥ २४ ॥
पद छे द :-
धारयेत् तु सदा वेगान् हतैषी े य च इह च । लोभ-ई या- े ष-मा सय-राग-आद नां जत-इ यः ॥ २४ ॥

यतेत च यथा-कालं मलानां शोधनं त । अ य्- अथ-सं चतास् ते ह ु ाः युर् जी वत- छदः ॥ २५ ॥
पद छे द :-
यतेत च यथा-कालं मलानां शोधनं त । अ त-अथ-सं चता: ते ह ु ाः यु: जी वत- छदः ॥ २५ ॥

दोषाः कदा- चत् कु य त जता लङ् घन-पाचनैः । ये तु संशोधनैः शु ा न तेषां पुनर् - उ वः ॥ २६ ॥


पद छे द :-
दोषाः कदा चत् कु य त जता: लङ् घन-पाचनैः । ये तु संशोधनैः शु ा: न तेषां पुन: उ वः ॥ २६ ॥
४.२६cv ये तु संशोधनैः शु ास् ४.२६dv तेषां न पुनर् - उ वःच

यथा- मं यथा-योगम् अत ऊ व योजयेत् । रसायना न स ा न वृ य-योगांश् च काल- वत् ॥ २७ ॥


पद छे द :-
यथा- मं यथा-योगम् अत: ऊ व योजयेत् । रसायना न स ा न वृ य-योगान् च काल वत् ॥ २७ ॥
४.२७av यथा- मं यथा-यो यम्

भेषज- पते प यम् आहारैर् बृंह णं मात् । शा ल-ष क-गोधूम-मु -मांस-घृता द भः ॥ २८ ॥


पद छे द :-
भेषज- पते प यम् आहारै: बृंह णं मात् । शा ल-ष क-गोधूम-मु -मांस-घृत-आ द भः ॥ २८ ॥
४.२८dv -मु -मांस-रसा द भः

-द पन-भैष य-संय ोगाद् च-प -दै ः । सा य ो तन- नान- न ह- नेह -ब त भः ॥ २९ ॥


पद छे द :-
-द पन-भैष य-संय ोगाद् च-प -दै ः । स-अ य -उ तन- नान- न ह- नेह -ब त भः ॥ २९ ॥

तथा स लभते शम सव-पावक-पाटवम् । धी-वण य-वैम यं वृषतां दै यम् आयुषः ॥ ३० ॥


पद छे द :-
तथा स लभते शम सव-पावक-पाटवम् । धी-वण-इ य-वैम यं वृषतां दै यम् आयुषः ॥ ३० ॥

ये भूत- वष-वा व्- अ न- त-भ ा द-संभवाः । राग- े ष-भया ाश् च ते युर् आग तवो गदाः ॥ ३१ ॥
पद छे द :-
ये भूत- वष-वायु- अ न- त-भ -आ द-संभवाः । राग- े ष-भय-आ ा: च ते यु: आग तव: गदाः ॥ ३१ ॥
४.३१cv काम- ोध-भाया ाश्

यागः ापराधानाम् इ योपशमः मृ तः । दे श-काला म- व ानं सद्- वृ यानुवतनम् ॥ ३२ ॥


पद छे द :-
यागः ापराधानाम् इ य-उपशमः मृ तः । दे श-काल-आ म- व ानं सद्- वृ य-अनुवतनम् ॥ ३२ ॥

अथव- व हता शा तः तकूल- हाचनम् । भूता पशनोपायो न द पृथक् पृथक् ॥ ३३ ॥


पद छे द :-
अथव- व हता शा तः तकूल- ह-अचनम् । भूता द-अ पशन-उपाय: न द : च पृथक् पृथक् ॥ ३३ ॥

अन्- उ प यै समासेन व धर् एष द शतः । नजाग तु- वकाराणाम् उ प ानां च शा तये ॥ ३४ ॥


पद छे द :-
अन्- उ प यै समासेन व ध: एष: द शतः । नज-आग तु- वकाराणाम् उ प ानां च शा तये ॥ ३४ ॥
४.३४av अन्- उ प ौ समासेन

शीतो वं दोष-चयं वस ते वशोधयन् ी म-जम् अ -काले । घना यये वा षकम् आशु स यक् ा ो त रोगान् ऋतु- जान् न
जातु ॥ ३५ ॥
पद छे द :-
शीत-उ वं दोष-चयं वस ते वशोधयन् ी मजम् अ -काले । घन-अ यये वा षकम् आशु स यक् ा ो त रोगान् ऋतुजान् न
जातु ॥ ३५ ॥

न यं हताहार- वहार-सेवी समी य-कारी वषये व् अ-स ः । दाता समः स य-परः मा-वान् आ तोपसेवी च भव य् अ-रोगः
॥ ३६ ॥
पद छे द :-
न यं हत-आहार- वहार-सेवी समी य-कारी वषयेषु अ-स ः । दाता समः स य-परः मा-वान् आ त-उपसेवी च भव त अ-
रोगः ॥ ३६ ॥

वग: सू थान- पद छे द ा वयाथस हतम्

"https://sa.wikibooks.org/w/index.php?
title=०४रोगानु पादनीय:&oldid=5167" इ य माद् त ा तम्

Last edited ८ years ago by Charunandan16

व कपु तका न

You might also like