You are on page 1of 6

व कपु तका न

अ व

०२ दनचया

अ याय 02

ा े मु त उ े त् व थो र ाथम् आयुषः ।
शरीर- च तां नव य कृत-शौच- व धस् ततः ॥ १ ॥

पद छे द : - ा े मु त उ े त् व थ: र ाथम् आयुष:।

अ वय:- व थ: आयुष: र ाथ ा े मु त उ े त् ।

अ वयाथ:- व थ: मनु य: आयु य य र णाथम् ा े मु त जागृत: भवेत्। सरलाथ:- नीरोग: मनु य: जीवन य र णाथ ा े
मु त जागृत: भवेत्।

अक- य ोध-ख दर-कर -ककुभा द-जम् ।


ातर् भु वा च मृ -अ ं कषाय-कटु - त कम् ॥ २ ॥

कनी य्- अ -सम- थौ यं गुणं ा-दशा लम् ।


भ येद ् द त-पवनं द त-मांसा य् अ-बाधयन् ॥ ३ ॥
२.३cv भ येद ् द त-धवनं ना ाद् अ-जीण-वमथु- ास-कास- वरा दती ।
तृ णा य-पाक- न्- ने - शरः-कणामयी च तत् ॥ ४ ॥

सौवीरम् अ नं न यं हतम् अ णोस् ततो भजेत् ।


च ुस् तेजो-मयं त य वशेषाच् ले मतो भयम् ॥ ५ ॥

२.५dv वशेषाच् ले मणो भयम् भु -वांश् च शरः- नातः ा तः छदन-नावनैः ।


रा ौ जाग रतश् चा प ना याज् व रत एव च ॥ ५.१+१ ॥

योजयेत् स त-रा े ऽ मात् ावणाथ रसा नम् ।


ततो नावन-ग डू ष-धूम-ता बूल-भाग् भवेत् ॥ ६ ॥

२.६bv ावणाथ रसा नम् ता बूलं त- प ा - ो कु पत-च ुषाम् ।


वष-मूछा-मदातानाम् अ-प यं शो षणाम् अ प ॥ ७ ॥

अ य म् आचरेन् न यं स जरा- म-वात-हा ।


- साद-पु ्- आयुः- व -सु- वक्- व-दा -कृत् ॥ ८ ॥

शरः- वण-पादे षु तं वशेषेण शीलयेत् ।


व य ऽ य ः कफ- त-कृत-संशु -अ-जी ण भः ॥ ९ ॥

लाघवं कम-साम य द तो ऽ नर् मेद सः यः ।


वभ -घन-गा - वं ायामाद् उपजायते ॥ १० ॥

वात- प ामयी बालो वृ ो ऽ-जीण च तं यजेत् ।


अध-श या नषे स् तु ब ल भः न ध-भो ज भः ॥ ११ ॥

शीत-काले वस ते च म दम् एव ततो ऽ य-दा ।


तं कृ वानु- सुखं दे ह ं मदयेच् च सम ततः ॥ १२ ॥

तृ णा यः तमको र - प ं मः लमः ।
अ त- ायामतः कासो वरश् छ दश् च जायते ॥ १३ ॥
ायाम-जागरा व- ी-हा य-भा या द-साहसम् ।
गजं सह इवाकषन् भज ् अ त वन य त ॥ १४ ॥

२.१४dv भजन् यतो ऽ त न य त उ तनं कफ-हरं मेद सः वलायनम् ।


थरी-करणम् अ ानां वक्- साद-करं परम् ॥ १५ ॥

द पनं वृ यम् आयु यं नानम् ऊजा-बल- दम् ।


क डू - मल- म- वेद -त ा-तृड्- दाह-पा म- जत् ॥ १६ ॥

२.१६bv नानम् ओजो-बल- दम् उ णा बुनाधः-काय य प रषेको बलावहः ।


तेनैव तू मा य बल- त्- केश-च ुषाम् ॥ १७ ॥

२.१७cv तेनैव चो मा य २.१७cv स एव चो मा य २.१७cv स एव तू मा य नानम् अ दत-ने ा य-कण-


रोगा तसा रषु ।
आ मान-पीनसा-जीण-भु -व सु च ग हतम् ॥ १८ ॥

जीण हतं मतं चा ान् न वेगान् ईरयेद ् बलात् ।


न वे गतो ऽ य-कायः यान् ना- ज वा सा यम् आमयम् ॥ १९ ॥

सुखाथाः सव-भूतानां मताः सवाः वृ यः ।


सुखं च न वना धमात् त माद् धम-परो भवेत् ॥ २० ॥

भ या क याण- म ा ण सेवेतेतर- र-गः ।


हसा- तेय ान् यथा-कामं पैशु यं प षान्- ऋते ॥ २१ ॥

सं भ ालापं ापादम् अ भ यां ग्- वपययम् ।


पापं कम त दश-धा काय-वाङ् -मानसैस् यजेत् ॥ २२ ॥

अ-वृ - ा ध-शोकातान् अनुवतत श तः ।


आ म-वत् सततं प येद ् अ प क ट- पपी लकम् ॥ २३ ॥

अचयेद ् दे व-गो- व -वृ -वै -नृपा तथीन् ।


व-मुखान् ना थनः कुयान् नावम येत ना पेत् ॥ २४ ॥
उपकार- धानः याद् अपकार-परे ऽ य् अरौ ।
संपद्- वप व् एक-मना हेताव् ई यत् फले न तु ॥ २५ ॥

काले हतं मतं ूय ाद् अ- वसंवा द पेशलम् ।


पूवा भभाषी सु- मुखः सु- शीलः क णा-मृ ः ॥ २६ ॥

नैकः सुखी न सव- व धो न च शङ् कतः ।


न कञ्- चद् आ मनः श ुं ना मानं क य- चद् रपुम् ॥ २७ ॥

काशयेन् नापमानं न च नः- नेह -तां भोः ।


जन याशयम् आल य यो यथा प रतु य त ॥ २८ ॥

२.२८av काशयेन् नावमानं तं तथैवानुवतत पराराधन-प डतः ।


न पीडयेद ् इ या ण न चैता य् अ त लालयेत् ॥ २९ ॥

-वग-शू यं नार भं भजेत् तं चा- वरोधयन् ।


अनुय ायात् त-पदं सव-धमषु म यमाम् ॥ ३० ॥

नीच-रोम-नख- म ुर् नर् - मलाङ् -मलायनः ।


नान-शीलः सु- सुर भः सु- वेषो ऽन्- उ बणो वलः ॥ ३१ ॥

२.३१cv नान-शीलः स-सुर भः धारयेत् सततं र न- स -म -महौषधीः ।


सातप- -पद- ाणो वचरेद ् युग-मा - क् ॥ ३२ ॥

न श चा य यके काय द डी मौली सहाय-वान् ।


चै य-पू य- वजा-श त- छाया-भ म-तुषा-शुचीन् ॥ ३३ ॥

ना ामेच् छकरा-लो -ब ल- नान-भुवो न च ।


नद तरेन् न बा यां ना न- क धम् अ भ जेत् ॥ ३४ ॥

सं द ध-नावं वृ ं च नारोहेद ् -यान-वत् ।


ना-संवृत-मुखः कुयात् ु त-हा य- वजृ भणम् ॥ ३५ ॥
२.३५dv ु त हा यं वजृ भणम् २.३५dv ुत्- हा यं च वजृ भणम् ना सकां न वकु णीयान् ना-क माद् व लखेद ् भुवम् ।
ना ै श् चे ेत व-गुणं नासीतो कटकश् चरम् ॥ ३६ ॥

२.३६bv ना-क माद् व लखेन् महीम् २.३६dv नासीतो कटक- थतः दे ह -वाक्-चेतसां चे ाः ाक् माद् व नवतयेत् ।
नो व-जानुश् चरं त े न् न ं सेवेत न मम् ॥ ३७ ॥

तथा च वर-चै या तश्- चतुष्- पथ-सुरालयान् ।


सूनाटवी-शू य-गृह - मशाना न दवा प न ॥ ३८ ॥

अ-संमा जतम् आदशम् अन्- उप कृत-का मनीम् ।


रज वलां च ने ेत सदा ातर् अ-म लम् ॥ ३८+१ ॥

सव-थे ेत ना द यं न भारं शरसा वहेत् ।


ने ेत ततं सू मं द ता-मे या- या ण च ॥ ३९ ॥

म - व य-संधान-दानादाना न नाचरेत् ।
पुरो-वातातप-रजस्- तुषार-प षा नलान् ॥ ४० ॥

अन्- ऋजुः वथू ार-कास- व ा -मैथुनम् ।


कूल- छायां नृप- ं ाल-दं - वषा णनः ॥ ४१ ॥

हीनान्- आया त- नपुण-सेवां व हम् उ मैः ।


सं या व् अ यवहार- ी- व ा ययन- च तनम् ॥ ४२ ॥

श ु- स -गणाक ण-ग णका-प णकाशनम् ।


गा -व -नखैर् वा ं ह त-केशावधूननम् ॥ ४३ ॥

तोया न-पू य-म येन यानं धूमं शवा यम् ।


म ा त-स व भ- वात ये ीषु च यजेत् ॥ ४४ ॥

आचायः सव-चे ासु लोक एव ह धी-मतः ।


अनुकुयात् तम् एवातो लौ कके ऽथ परी कः ॥ ४५ ॥
आ -संतान-ता यागः काय-वाक्-चेतसां दमः ।
वाथ-बु ः पराथषु पया तम् इ त सद्- तम् ॥ ४६ ॥

न न्- दना न मे या त कथम्- भूत य सं त ।


ःख-भाङ् न भव य् एवं न यं सं न हत- मृ तः ॥ ४७ ॥

एवं कृ न- दनं नी वा रा ौ यामे गृह े गते ।


दे वान् ऋषीन् गु न् मृ वा ततः शयनम् आचरेत् ॥ ४७+१ ॥

२.४७+१bv रा ेर् यामे गते स त इ य् आचारः समासेन यं ा ो त समाचरन् ।


आयुर् आरो यम् ऐ य यशो लोकांश् च शा तान् ॥ ४८ ॥

वग:अ ा दयम्- पद छे द -अ वयाथस हतम्

"https://sa.wikibooks.org/w/index.php?
title=०२ दनचया&oldid=5097" इ य माद् त ा तम्

Last edited ८ years ago by Charunandan16

व कपु तका न

You might also like