You are on page 1of 30

नमािम शरम ्

॥॥िन पु ु पा लः॥
िनपािलः॥

आिदशर िवा पीठम ्


उरकाशी, िहमालय

॥ िनपािलः॥
नमािम शरम ्

॥ िन पु पा लः॥

े ी, उरकाशी
उजल 
ु ु का गा पार दशन
िनपािलः॥
॥ िनपािलः॥

© २०१९, सवािधकार सरित : आिदशर िवा पीठ

थम आविृ :
िव० स०ं २०७६, ित १५००

योदशवा ँ नमािम शरम शारभापारायणािलः।

काशक :
सरती मिर
आिदशर िवा पीठ
े ी, उरकाशी, िहमालय, उराखड
सोमाम, उजल ं - 249193
रभाषः +91 1374-222550, +91 94589 32703, +91 94583 49345
Email: parayanam108@gmail.com
www.adishankarabrahmavidyapeeth.org

ािफ़ िडजाईनर ए टाईप सटेर


राके श सोनी

मक ु :

सोऽहम सोष ू
वटोदरम, ् गजरात,
ु भारत

ू : ० ०००/-
म


॥ िनपािलः॥
ु ू  े नम इदं ीदिणामतय॥
॥ त ै ीगमतय ू  े

परमगु
ू  भगवान ्
ी दिणामित

॥ िनपािलः॥

अनमिणका

०१) दशशािमाः ...........................................................................०६



०२) मपािलः ..............................................................................०९
ु ु ....................................................................................११
०३) गित

०४) तमिस गीतम .............................................................................१२
०५) ीिशवमिहःोम ्.....................................................................१३
०६) िशवनामाविल ..............................................................................२०
०७) ीमागवीता - पदशोऽायः ......................................................२१
०८) आिदशर िवा पीठ .................................................................२४
०९) नमािम शरम -् एक अनानाक
ु अिभयान .........................................२६
ं  ................................................................२८
१०) भापारायण त सक


॥ िनपािलः॥
भाकार
ी आशराचाय  भगवान ्

॥ िनपािलः॥
6 दशशािमाः

दशशािमाः

ॐ शं नाे॑ म॒ः शं व॑ णः । शं नाे॑ भववय॒मा । शं न॒ इाे॒


बृह॒पित॑ः । शं नाे॒ वणु॑॒ मः । नमाे॒ ॑णे । नम॑ते वायाे । वमे॒व
॒यं॒ ा॑स । वामे॒व ॒यं॒ ॑ वदयाम । ऋ॒ तं व॑दयाम । स॒यं
व॑दयाम । ताम॑वत । त॒ार॑ मवत । अव॑त ॒ माम् । अव॑त व॒ारम्᳚ ॥
ॐ शात॒ः शात॒ः शात॑ः ॥१॥

(अते त) ॐ शं नाे॑ म॒ः शं व॑ णः । शं नाे॑ भववय॒मा । शं न॒


इाे॒ बृह॒पित॑ः । शं नाे॒ वणु॑॒ मः । नमाे॒ ॑णे । नम॑ते वायाे । वमे॒व
॒यं॒ ा॑स । वामे॒व ॒यं॒ ावा॑दषम् । ऋतम॑वादषम् ।
स॒यम॑वादषम् । तामा॑वीत् । त॒ार॑ मावीत् । अावी॒ाम् ।
अावी᳚ारम्᳚ ॥
ॐ शात॒ः शात॒ः शात॑ः ॥

ॐ स॒ह ना॑ववत । स॒ह नाै॑ भुनु । स॒ह वी॒य॑ करवावहै ।


ते॒ज॒वना॒वधी॑तमत ॒ मा व॑षा॒वहै ᳚ ॥
ॐ शात॒ः शात॒ः शात॑ः ॥२॥

ॐ यछद॑सामृष॒भाे व॒॑पः । छदाे॒याेऽय॒मृता᳚त् सब॒भूव॑ । स


मेाे॑ मे॒धया᳚ पृणाेत । अ॒मृत॑य देव॒धार॑ णाे भूयासम् । शर॑रं मे॒ वच॑षणम् ।
ज॒ा मे॒ मधु॑ममा । कणा᳚यां॒ भूर॒वु॑वम् । ॑णः काे॒शाे॑ऽस मे॒धया
॒ ं मे॑ गाेपाय ।
प॑हतः । ुत
ॐ शात॒ः शात॒ः शात॑ः ॥३॥

ॐ अ॒हं वृ
॒ य॒ रे र॑वा । क॒ितः पृ
॒ ं ग॒रेर॑ व । ऊ॒वप॑वाे
वा॒जनी॑व व॒मृत॑म । व॑ण॒ꣳसव॑चसम् । समेधा अ॑मृताे॒ऽतः । इित
िशाेवेदान
॑ ुव॒चनम् ॥
ॐ शात॒ः शात॒ः शात॑ः ॥४॥

॥ िनपािलः॥
दशशािमाः 7

ॐ पूण॒मद॒ः पूण॒मदं॒ पूणा॒पूण॒मुद॒यते । पूण॒य पूण॒मादा॒य


पूण॒मेवावश॒यते ॥
ॐ शात॒ः शात॒ः शात॑ः ॥५॥

ॐ अाया॑यत म॑माािन
॒ वाा॒ण॒ः ाेम॑थाे बलम॒याण॑ च
स॒वाण॑ । स॒व᳚ ाप
ै ॒िनष॑दं माऽहं ॑ िनरा॑कुया॒ मा मा ॑
िनराक
॑ राद
े॒ िनराक
॑ रणमवि॒नराक
॑ रणं मेऽत ॒ । तदा᳚िन िनरत
॑ े य॒
उपि॑नषस धमाते॑ मय॑ सत ॒ ते मय॑ सत ॥
ॐ शात॒ः शात॒ः शात॑ः ॥६॥

ॐ वाे॒ मन॑स॒ ित॑ता॒ मनाे॑ मे॒ वाच॒ ित॑तमा॒वरा॒वीम॑ एध



वे॒दय म॒ अाणीथः ुत ॒ ेना॒धीते॑नाहाेरा॒ान् सद॑धायृत
॒ ं मे॒ मा हा॑सीरन ॒ ं
व॑दयाम स॒यं व॑दयाम॒ ताम॑वत ॒ त॒ार॑ मव॒वव॑त ॒ मामव॑त
व॒ारम
॒ व॑त व॒ारम्᳚ ॥
ॐ शात॒ः शात॒ः शात॑ः ॥७॥

ॐ भ॒ं नाे॒ अप॑वातय॒ मन॑ः ।


ॐ शात॒ः शात॒ः शात॑ः ॥८॥

ॐ भ॒ं कणे॑भः शृणुय


॒ ाम॑ देवाः । भ॒ं प॑येमा॒भ॒यज॑ाः ।
थ॒रैरै᳚ तु॒ वांस॑त॒नूभ॑ः । यशेम
॑ दे॒वह॑तं॒ यदायु॑ः । व॒त न॒ इाे॑
॒ ॑वाः । व॒त न॑ः पूष॒ ा व॒वे॑दाः । व॒त न॒तायाे॒ अर॑ नेमः ।
वृ
व॒त नाे॒ बृह॒पित॑दधात ॥
ॐ शात॒ः शात॒ः शात॑ः ॥९॥

ॐ याे ाणं वदधा॑ित पूव॒  याे वै वेदां हणाे॑ित त॒ै । तꣳह


देवमाबु॑का॒शं मुमुवै शरणमहं॑ प॒े ॥
ॐ शात॒ः शात॒ः शात॑ः ॥१०॥

॥ िनपािलः॥
8 दशशािमाः

ॐ नमाे ादयाे वासदायकतृयाे वंशषयाे महाे


नमाे गुयः । सवाेपवरहतः ानघनः यगथाे ैवाहम ॥

ॐ नारायणं पभवं वसं शं च तपुपराशरं च ।


यासं शकं गाैडपदं महातं गाेवदयाेगीमथाय शयम् ॥

ीशराचायमथाय पपादं च हतामलकं च शयम् ।


तं ताेटकं वाितककारमयान
ु सततमानताेऽ ॥

ुितृितपुराणानामालयं कणालयम् ।
नमाम भगवपादं शरं लाेकशरम् ॥

शरं शराचाय केशवं बादरायणम् ।


सूभायकृताै वदे भगवताै पुनः पुनः ॥

ईराे गुराेित मूितभेदवभागने ।


याेमवादेहाय दणामूतये नमः ॥६॥

अशभािन िनराचशे तनाेित शभसतितम् ।


ृितमाेण यपुंसां  तलं परम् ॥७॥

अितकयाणपवायकयाणसंयात् ।
तॄणां वरदवा  तलं वदःु ॥८॥

अाेंकाराथशद ावेताै णः पुरा । कठं भवा विनयाताै


ताालकावुभाै ॥ ताालकावुभाै ॥

यैरमे गुभः पूव पदवामाणतः। यायाताः


सववेदातातायं णताेऽयहम् ॥ ॐ शात॒ः शात॒ः शात॑ः ॥

॥ इित दशशातमाः ॥


॥ िनपािलः॥

मपािलः 9


मपािलः
अथ मपािलः।

नमाेऽवनताय सहमूतये सहपादाशराेबाहवे ।
सहनाे पुषाय शाते सहकाेटयुगधारणे नमः ॥१॥

वणुेदेवै रजतगरतटााथताे याेऽवतीय


शााुामकठरवनखरकराघातसातमूछाम् ।
छदाेधेनुं यतीः कृितमगमयसूपीयूषवषैः
साेऽयं ीशरायाे भवदवदहनापात लाेकानजम् ॥२॥

पूणः पीयूषभानुभवमतपनाेामतापाकुलानां
ाैढाानाधकारावृतवषमपथायतामंशमाल ।
कपः शाखी यतीनां वगतधनसतादषणानां सदा नः
पायापपादादममुिनसहतः ीमदाचायवयः ॥३॥

ानदं परमसखदं केवलं ानमूित


ातीतं गगनसशं तवमयादलयम् ।
एकं िनयं वमलमचलं सवधीसाभूतं
भावातीतं िगुणरहतं स
ु ं तं नमाम ॥४॥

नारायणं पभवं वसं शं च तपुपराशरं च ।


यासं शकं गाैडपदं महातं गाेवदयाेगीमथाय शयम् ॥५॥

ी शंकराचायमथाय पपादं च हतामलकं च शयम् ।


तं ताेटकं वाितककारमयान
ु न् संततमानताेऽ ॥६॥

वं दपणयमाननगरतयं िनजातगतं


पयािन मायया बहरवाेतंू यथा िनया ।
यः सााकुते बाेधसमये वाानमेवायं
तै ीगुमूतये नम इदं ीदणामूतये ॥७॥

अखडमडलाकारं यां येन चराचरम् ।


तपदं दशतं येन तै ीगुरवे नमः ॥८॥


॥ िनपािलः॥
10 ु
मपािलः

गुा गुवणुः गुदेवाे महेरः ।


गुः साापरं  तै ीगुरवे नमः ॥९॥

ुितृितपुराणानामालयं कणालयम् ।
नमाम भगवपादं शंकर लाेकशंकरम् ॥१०॥

शंकर शंकराचाय केशवं बादरायणम् ।


सभायकृताै वदे भगवताै पुनः पुनः ॥११॥

ईराे गुराेित मिूतभेदवभागने ।


याेमवादेहाय दणामतू ेये नमः ॥१२॥

य॒ेन॑ य॒म॑यजत दे॒वाः तािन॒ धमा॑ण थ॒माया॑सन् ।


ते ह॒ नाकं॑ महमान॑
॒ ः सचते । य॒ पूव॑े सा॒याः सत॑ दे॒वाः ॥१३॥

रा॒जा॒ध॒रा॒जाय॑ ससा॒हने᳚ नमाे॑ व॒यं वै᳚व॒णाय॑ कुमह॥


े १४॥

स मे॒ कामा॒काम॒कामा॑य॒ मम्᳚।


᳚ व॒णाे द॑दात॥१५॥
का॒मे॒॒राे वै

कु॒ बे॒राय॑ वैव॒णाय॑ म॒हारा॒


॒ जाय॒ नम॑ः ॥१६॥

वतत वताेमुखाे वताेबात वतपात् ।


सं बायां धमित सं पतैावाभूमी जनयदेव एकः॥१७॥

हरः॑ ॐ तसत् मपुपालं समपयाम॥१८॥

नानासगधपुपाण यथाकालाेवािन च ।
पुपालं मया दं गृहाण परमेर॥१९॥


॥ िनपािलः॥
ु ु
गित 11

ु ु ॥
॥ गित
् े शकाकम )् ।
तोटकाकम (ीशरदि


िविदतािखलशासधाजलध े मिहतोपिनषत ् किथताथि नध े ।
ं र दिेशक म े शरणम ् ॥१॥
दय े कलय े िवमलं चरण ं भव शक

कणावणालय पालय मा ं भवसागरःखिवनदम ् ।


ं र दिेशक म े शरणम ् ॥२॥
रिचतािखलदशनतिवदं भव शक


भवता जनता सिखता भिवता िनजबोधिवचारणचामत े ।
े रजीविववक
कलय ं र दिेशक म े शरणम ् ॥३॥
े िवदं भव शक


भव एव भवािनित म े िनतरा ं समजायत चतेिस कौतिकता ।
ं र दिेशक म े शरणम ् ॥४॥
मम वारय मोहमहाजलिध ं भव शक

सकृु तऽेिधकृ त े बधा भवतो भिवता समदशनलालसता ।


ं र दिेशक म े शरणम ् ॥५॥
अितदीनिमम ं पिरपालय मा ं भव शक

जगतीमिवत ं ु किलताकृ तयो िवचरि महामहसछलतः ।



ं िरवा
अिहमाश िवभािस परो ं र दिेशक म े शरणम ् ॥६॥
ु भव शक

ु ं ु व पग
गपग ु
ं ु वके तन त े समतामयता ं निह कोऽिप सधीः ।
ं र दिेशक म े शरणम ् ॥७॥
शरणागतवल तिनध े भव शक

ु ।
ै कला न च िकं चन कानमि गरो
िविदता न मया िवशदक
ं र दिेशक म े शरणम ् ॥८॥
ु े िवधिेह कृ पा ं सहजा ं भव शक
तमव

ू म ।्
इित ीमोटकाचायिवरिचत ं ीशरदिेशकाकं सण


॥ िनपािलः॥
12 तमिस गीतम ्

॥ तमिस गीतम॥्

िनमिस नीरजिस िनगिलतसे


े िस िववक
तज ु भदेमितश
े जिष ू े।
 नमानस-पदाितगमिचं
िनवच
तमिस तमिस तमिस साधो (२)॥१॥

यिनतमतेदिखलं जगदिनं

जगदगज-वािरवन तम ।्
ु ं यत ्
अिमत-मिूतरिहत ं परसख
तमिस तमिस तमिस साधो (२)॥२॥


दहेगणजालमित-लीलमितलोलं
यने लिसत ं भवित ाणदशकं च ।
अयमनक-मपारमितस ू ं
तमिस तमिस तमिस साधो (२)॥३॥

ं किमदं च सिवकारं
कोशमय-पच
ु े त ।्
य िवयदािद सकलं िरतमत

अि न कदािचदिप रफिणकं
तमिस तमिस तमिस साधो (२)॥४॥


भदेमितजातमवधतमनभतंु ू
ु ंच।
यने िविदत ं तत ं परार सख
तवित सोऽहिमित यितष ु ु चों
तमिस तमिस तमिस साधो (३)॥५॥


॥ िनपािलः॥
ीिशवमिहःोम ् 13


॥ अथ ीिशवमिहःोम ॥


गजानन ं भतूगणािदसिेवत ं किपजफलचाभणम ्।
उमासतु ं शोकिवनाशकारकं नमािम िव े रपादपजम ्॥


ीपद उवाच

मिहः पारं त े परमिवषो यसशी


ु  ादीनामिप तदवसािय िगरः ।
ित
अथाऽवाः सवः मितपिरणामाविध गणृ न्
ममाषे ो े हर िनरपवादः पिरकरः ॥१॥

अतीतः पान ं तव च मिहमा वानसयो-


रताव ु
ृ ा य ं चिकतमिभध े ितरिप ।
स क ोतः कितिवधगणः ु क िवषयः
 ीन े पतित न मनः क न वचः ॥२॥
पद े वाच


मधीता वाचः परमममत ृ ं िनिमतवत-
व न िकं ् वागिप सरगरोिव
ु ु  यपदम ।्

मम तेा ं वाण गणकथनपयन ु े भवतः

पनामीथऽ ् ु
 िन परमथन ु  िसता ॥३॥
बिव

ै य यगदयरालयकृ त ्
तव
यीव ु  ं ितषु ु गणिभास
ु ु तनषु ु ।

अभानामिन वरद रमणीयामरमण
िवह ं ु ाोश िवदधत इहक
ै े जडिधयः ॥४॥


िकमीहः िकं कायः स ख िकमपायिभवनंु
िकमाधारो धाता सज ु
ृ ित िकमपादान इित च ।
 य  नवसर ःो हतिधयः
अत

कतकऽय ् ु
ं कािंत मखरयित मोहाय जगतः ॥५॥


॥ िनपािलः॥
14 ीिशवमिहःोम ्

अजानो लोकाः िकमवयववोऽिप जगता-


मिधातारं िकं भविविधरना भवित ।
ु  ् भवनजनन
अनीशो वा कयाद ु े कः पिरकरो
यतो माा ं मरवर सश ं रेत इम े ॥६॥

यी सा ं योगः पशपितमतु ं व


ै विमित
िभ े ान े परिमदमदः पिमित च ।
ु ु
चीना ं विैचाजकिटल ु
नानापथजषां
े ो गमिस पयसामणव इव ॥७॥
ृ ामक
नण

महोः खां परशरिजनु ं भ फिणनः


कपालं चतेीयव वरद तोपकरणम ।्

सराा ं तामिृं दधित त ु भविणिहतां

न िह ााराम ं िवषयमग ृ त
ृ ा मयित ॥८॥

् सकलमपरविमदं
वु ं कित सव ु
परो ौाौ े जगित गदित िवषय े ।
समऽेतेिन परमथन् ु तिै वित इव
वन ् े म ा ं न ख नन ु धृा मखरता
ु िजि ु ॥९॥

ै य याद ् यपिर िविरिहिररधः


तव
पिरत े ं ु याताविनलमनलवपषः ु ।
ततो भिा-भरग-गण ु ृ ा ं िगिरश यत ्
ु ृ न  फलित ॥१०॥
य ं त े ताा ं तव िकमनवि


अयादापा िभवनमवर ै ितकरं
दशाो यानभतृ-रणकड-परवशान
ू ।्
िशरःपणे ी-रिचतचरणाोह-बलेः
िरायाे िपरहर ्
ु िवू िजतिमदम ॥११॥


॥ िनपािलः॥
ीिशवमिहःोम ् 15

ु वेा-समिधगतसारं भजवनं
अम ु
बलात कै् लासऽेिप दिधवसतौ िवमयतः ।
अला पातालेऽलसचिलतािशरिसु
ु ु
िता ासीद ् वमपिचतो ु
मित खलः ॥१२॥


यिं साो वरद परमोरैिप सती-

मधे बाणः पिरजनिवधयेिभवनः ।

न ति ं तिन विरविसतिर रणयो-

न का ै भवित िशरसवनितः ॥१३॥

अकाड-ाड-यचिकत-दवेासरकृु पा
िवधयेासीिनयनिवष ं संतवतः ।
ु े न ियमहो
स काषः कठे तव न कत

िवकारोऽिप ाो भवनभय भसिननः ॥१४॥


अिसाथा  नवै िचदिप सदवेासरनरे
िनवत  े िन ं जगित जियनो य िविशखाः ।

स पयीश ािमतरसरसाधारणमभत ू ्
 ाा न िह विशष ु पः पिरभवः ॥१५॥
रः त

मही पादाघाताद ् जित सहसा सश ं यपदं


पदं िवोा ु
 द ् भज-पिरघ-ण-ह- गणम ।्

मद ं यािनभतृ-जटा-तािडत-तटा
जगाय ै ं नटिस नन ु वामवै िवभता
ु ॥१६॥


िवयापी तारा-गण-गिणत-फे नोम-िचः
ु िशरिस त े ।
वाहो वारा ं यः पषृतलघः
जगीपाकारं जलिधवलय ं तने कृ तिम-
ृ मिहम िद ं तव वपःु ॥१७॥
ननेवैोये ं धत


॥ िनपािलः॥
16 ीिशवमिहःोम ्


े ो धनरथो
रथः ोणी या शतधिृतरग
रथाे चाक रथ-चरण-पािणः शर इित ।
ु ृ माडर िविध-
िदधो े कोऽय ं िपरतण

िवधयेःै ीडो न ख परताः भिधयः ॥१८॥

हिर े साह ं कमल बिलमाधाय पदयो-


् ु
े ोन े तिन िनजमदहर
यदक े कमलम ।्
गतो भेु कः पिरणितमसौ चवपषा ु

ु जागित  जगताम ॥१९॥
याणा ं राय ै िपरहर


तौ सु े जात मिस ु
फलयोग े तमतां

 कम   ं फलित पषाराधनमतृ े।
अता ं स े तषु ु फलदान-ितभवंु
ु ा ं बा ढपिरकरः कमस
तौ  ु जनः ॥२०॥


ियादो दः तपितरधीशनभत ु ृ ा-
मषृीणामाि ु
 ं शरणद सदाः सरगणाः ।
ु ं ः तफल-िवधान-सिननो
तश ु

वु ं कतु ािवधरमिभचाराय िह मखाः ॥२१॥

जानाथ ं नाथ सभमिभकं ा ं िहतरं


ु ृ  वपषा
गत ं रोिहद ् भतूा ं िररमियषम ु ।

धनाणय े ात ं िदवमिप सपाकृ तममं ु
स ं तऽेािप जित न मग ृ ाधरभसः ॥२२॥

लावयाशसं ा धत ु
ृ धनषमाय तण ृ वत ्
ु ु ं ा परमथन
परः ु ु ु
पायधमिप ।
ै ं दवेी यमिनरतदहेाधघटना-
यिद ण
दविैत ामा बत वरद मधा ु
ु यवतयः ॥२३॥


॥ िनपािलः॥
ीिशवमिहःोम ् 17

े ाीडा रहर िपशाचाः सहचराः


मशान
िचता-भालेपः गिप नक ृ रोटी-पिरकरः ।
अम ं शीलं तव भवत ु नामवैमिखलं
तथािप तणॄ  ा ं वरद परम ं मलमिस ॥२४॥

मनः क ् िच े सिवधमिवधाया-मतः


ोमाणः मद-सिललोित-शः ।
यदालोाादं द इव िनमामत
ृ मये

दध ं िकमिप यिमनत िकल ्
भवान ॥२५॥

मक  ं सोममिस पवन ं तवह-


माप ं ोम म ु धरिणराा िमित च ।
पिरिामवे ं िय पिरणता िबत ु िगरं
न िव ं वयिमह त ु यत  ् ं न भविस ॥२६॥

य ितो व ु
ृ ीिभवनमथो ु
ीनिप सरा-
नकारावैण ्  वकृ ित ।
 ििभरिभदधत तीणि
ु ं त े धाम िनिभरवानमणिभः
तरीय ु

ृ ाोिमित पदम ॥२७॥
सम ं  ं ा ं शरणद गण


भवः शव ः पशपितरथोः सहमहान ्
तथा भीमश े ानािवित यदिभधानाकिमदम ।्

अमिन ् े ं िवचरित दवे ितरिप
क ु
ियाया ै धा े िणिहत-नमोऽि भवत े ॥२८॥

नमो निे दाय ियदव दिवाय च नमो


नमः ोिदाय रहर मिहाय च नमः ।
नमो विषाय िनयन यिवाय च नमो
 ै त े तिददिमित शवाय च नमः ॥२९॥
नमः सव


॥ िनपािलः॥
18 ीिशवमिहःोम ्

बलरजस े िवोौ भवाय नमो नमः


् ं ारे हराय नमो नमः ।
बल-तमस े तत सह
ु त े सोिौ मड
जन-सखकृ ृ ाय नमो नमः
महिस पद े िनगैयु े िशवाय नमो नमः ॥३०॥

कृ शपिरणितचतेः े शवय ं  चदें



 च तव गण-सीमोिनी शिः ।
इित चिकतममीकृ  मा ं भिराधाद ्

वरद चरणयो े वा-पोपहारम ्
॥३१॥

अिसतिगिरसम ं ालं िसपाेु



सरतवरशाखा लेखनी पमव ु ।
 ालं
िलखित यिद गहृीा शारदा सवक

तदिप तव गणानामीश पारं न याित ॥३२॥

ु ु ु
असरसरमनीर ै िचत े मौले-

ि थतगणमिहो ु 
िनगण े र ।

सकलगणविरः पदािभधानो
िचरमलघव ु ृ ःै ोमतेकार ॥३३॥

ू  े ोमतत
अहरहरनव ं धजटः े ्
पठित परमभा शिचः ु ु
पमाः ।

स भवित िशवलोके तथाऽ

चरतरधनायः ु पवाीितम
ु  ा ं ॥३४॥

दीा दान ं तपीथ ान ं यागािदकाः ियाः ।



मिहव पाठ कला ं नाहि षोडशीम ॥३५॥

 ािषतम ।्
ु ं गवभ
आसमािमदं ो ं पय

अनौप ं मनोहािर िशवमीरवणनम ॥३६॥


॥ िनपािलः॥
ीिशवमिहःोम ् 19

ु ।
े ाापरो दवेो मिहो नापरा ितः
महश

ु परम ॥३७॥
अघोराापरो मो नाि त ं गरोः

ु ु
कसमदशननामा  वराजः
सवग

िशशशिशधरमौले दवदवे दासः ।
स ख िनजमिहो  एवा रोषात ्
वनिमदमकाषद ् िदिद ं मिहः ॥३८॥

ु ु ू ं गमोक
सरवरमिनप े ंु
ै हत
पठित यिद मनःु ािलना
 चतेाः ।

जित िशवसमीप ं िकरःै यमानः

वनिमदममोघ ं पदणीतम ्
॥३९॥

ु ु
ी पद-मख-पज-िनगत  ने
ोण े िकिष-हरण े हर-ियणे ।
कठितने पिठतने समािहतने

सीिणतो ू पितमहश
भवित भत े ः ॥४०॥

इषेा वायी पज ू ा ीमर-पादयोः ।


अिपता तने दवेश
े ः ीयता ं म े सदािशवः ॥४१॥


॥ इित ी पद ्
िवरिचत ं िशवमिहः ो ं समाम ॥

यदरं पदं  ं मााहीन ं च यवते ् ।


तव ता ं दवे सीद परम े र!॥

ॐ पूण॒मद॒ः पूण॒मदं॒ पूणा॒पूण॒मुद॒यते ।


पूण॒य पूण॒मादा॒य पूण॒मेवावश॒यते ॥
ॐ शात॒ः शात॒ः शात॑ः॥


॥ िनपािलः॥
20 िशवनामाविलः

॥ अथ िशवनामाविलः ॥

ु े।
ॐ महादवे ! िशव ! शर ! शो ! उमाका ! हर ! िपरार!
म ु
ृ य ! वषृभज ! शिूलन ् ! गाधर ! मड
ृ ! मदनारे !॥

हर ! िशव ! शर ! गौरीश ं व े गाधरमीशम।्



ं पशपितमीशान ु
ं कलय े काशीपरीनाथम॥ ्

जय शो ! जय शो ! िशव ! गौरीशर ! जय शो !।


जय शो ! जय शो ! िशव ! गौरीशर ! जय शो !॥
ॐ महादवे

िशव ! िशविेत िशविेत िशविेत वा, हर ! हरिेत हरिेत हरिेत वा।


भव ! भविेत भविेत भविेत वा, मडृ ! मडृ िेत मड
ृ िेत मड
ृ िेत वा॥

भज मनः िशवमवे िनररं, जप मनः िशवमवे िनररम।्


रट मनः िशवमवे िनररं, र मनः िशवमवे िनररम॥्

ॐ नमः पावतीपतय े हर ! हर ! महादवे ! ॐ नमो नारायणाय !!


॥ िनपािलः॥
ीमागवीता - पदशोऽायः 21

अथ पदशोऽायः।

पषोमयोगः


ीभगवानवाच ।

ऊम ू मधःशाखम ं ारयम ।्


 ल

छािंस य पणािन य ं वदे स वदेिवत ॥१॥

अधो सतृा शाखा



गणव ृ ा िवषयवालाः ।

ू ानसतािन
अध मल

कमानबीिन ु
मनलोके ॥२॥


॥ िनपािलः॥
22 ीमागवीता - पदशोऽायः

न पमहे तथोपलते
नाो न चािदन  च सिता ।

अमने ं सिवढमलू -
े ढन
मसशण े िछा ॥३॥

ततः पदं तिरमािगतं


यिता न िनवति भय ू ः।
ु ं प े ।
तमवे चा ं पष

यतः विृः सतृा पराणी ॥४॥

िनमानमोहा िजतसदोषा
ृ कामाः ।
अािना िविनव
िैवम ु
 ाः ु
सखःखसं रै-्

गमढूाः पदमय ं तत ॥५॥

ू  न शशाो न पावकः ।
न तासयत े सय
या न िनवत  े ताम परम ं मम ॥६॥

ममवैाशं ो जीवलोके जीवभतूः सनातनः ।


मनःषानीियािण कृ ितािन कषित ॥७॥

शरीरं यदवाोित याामतीरः ।

ु  ािनवाशयात ॥८॥
गहृीतैािन सयंाित वायग

ो ं चःु शन ं च रसन ं ाणमवे च ।


अिधाय मनाय ं िवषयानपसव ु े त े ॥९॥


ु ं वा गणाितम
उाम ं ित ं वािप भान ।्

िवमढूा नानपयि पयि ानचषः ु ॥१०॥

यतो योिगननै ं पयावितम ।्


यतोऽकृ ताानो ननै ं पयचतेसः ॥११॥


॥ िनपािलः॥
ीमागवीता - पदशोऽायः 23

े ो जगासयतऽेिखलम ।्
यदािदगत ं तज
यमिस याौ तज ्
े ो िवि मामकम ॥१२॥

गामािवय च भतूािन धारयाहमोजसा ।



पािम ू ा रसाकः ॥१३॥
चौषधीः सवाः सोमो भ

अहं व ू ा ािणना ं दहेमाितः ।


ै ानरो भ
ाणापानसमायः ु पचा ं चतिवध ्
ु  म ॥१४॥

सव  चाहं िद सििवो


मः िृतानमपोहन ।
ै सवरहमवे व
वदे े ो

वदेाकृ देिवदवे चाहम ॥१५॥

ु लोके रार एव च ।
ािवमौ पषौ
रः सवािण भतूािन कू टोऽर उत े ॥१६॥


उमः पषः परमा ु
े दातः ।
यो लोकयमािवय िबभ य ईरः ॥१७॥

यारमतीतोऽहमरादिप चोमः ।

अतोऽि लोके वदे े च िथतः पषोमः ॥१८॥

ू जानाित पषोमम
यो मामवेमसढो ।्
स सविवजित मा ं सवभ
 ावने भारत ॥१९॥


इित गतम ु मयानघ ।
ं शािमदमं
एता ु
ु बिमााृ तकृ  भारत ॥२०॥

ॐ तिदित ीमगवीतासपूिनष ु िवाया ं योगशा े ीकृ ाजनु सवंाद े



पषोमयोगो नाम पदशोऽायः ॥१५॥


॥ िनपािलः॥
24 आिदशर िवा पीठ

॥ काया ं िह कायत े काशी काशी सवकािशका॥

आिदशर िवा पीठ



उर म दवेताा िहमालय के गोद म पयसिलला भागीरथी गा के पावन
ु िस तीथ
तट पर ी गोी धाम माग  म े पराण  ली उरकाशी म यह िवा
पीठ िवराजमान ह।ै इस की ापना सन -् १९१० म ई, तथा पनिन
ु माण  सन -् २०१० म
स आ। यह वही ान ह ै िजस े दशा पवू  स े दशनाम पररा के स िवभिूतया ँ
- ी ामी तपोवन जी महाराज, ी ामी िचयान सरती जी महाराज
(स ं ापक, िचय िमशन) ी ामी िचदान सरती जी महाराज (िद जीवन
सघं ) ी ामी चतैान सरती जी महाराज (स ं ापक, िशवान आम,
उरकाशी) ी ामी गणश ु जी महाराज (स
े ान परी ं ापक, साधना सदन, हिरार)
ी ामी दयान सरती जी महाराज (स ु ु
ं ापक, आषिवा गकलम, ् िषके श)
आिदय के िलए उनकी तपया  व ााय काल म आय दने े का गौरव ा ह।ै
गकल ु ु रीित की उस अयन पररा को आज भी यहा ँ ी िवनाथ भगवान एव ् ं

गवर ु चलाया जा रहा ह।ै
की महती कृ पा स े आचाय ारा अण
अतै वदेा को समिपत इस पीठ म - वदेा के साथ-साथ, ाकरण तथा
दशनशा के करण का अयन कै लास पररा के िवासंदान म स े
िविविदषा सािसय व पण  ालीन चारी साधक के िलए होता आ रहा ह ै । वतमान
ू क
म तीन आचाय की छछाया का लाभ अनक े िजास ु साधक को ा हो रहा ह ै ।
िनयत अयन-अापन के अितिर पीठ के कायक  ारी तावधान म
भगवान ी् आशराचाय  के ारा कािशत एव ं ितपािदत अतै वदेा के सवपादये
आशय को जनसाधारण के सम पँचान े के उेय स े शारभापारायण या
मल  ानय के ाान-वचन, शााथि वचारगोिय एव ं 
ू पारायण पवूक
ं व भारत के िविभ ा म िकय े
काशन आिद का आयोजन भी ित सवंर यथासभ
जात े ह।

सक सू :
www.adishankarabrahmavidyapeeth.org
email: somashram@gmail.com


॥ िनपािलः॥
आिदशर िवा पीठ म िवराजमान
25

परमारा
भाकार ी आशराचाय  भगवान ्

॥ िनपािलः॥
26 नमािम शरम -् एक अनानाक
ु अिभयान


॥ भव शर दिेशक म े शरणम ॥

नमािम शरम ् : शारभापारायणािलः एवं पारायणसक


ं 
भगवान ् शर के अभतूपवू  अवतार, धमान के साात ् मिूत
 प ी
भगवाद आशराचाय  जी के ारा िवरिचत ानय भा व अ  ही
वतमान यगु म मनरािश
ु के िलए धम  म व ु
ृ होकर पषाथ  ा करन े का एकमा
ु ं म भी
आलन ह ै । तथािप उस अन  िवान ोत के ित आिक िजासओ
े ता भाव अतीव िशिथलायमान दख
उपादय े कर ी कै लास आम, िषके श के
दशमपीठाधीर आचाय  महामडलेर ीमामी िवान िगिर जी महाराज न े
उनके िहताथ  सन -् १९९८ म ानय भा के आिक म स े पारायण एव ं वचन
ू िविध तु की । साथ ही उसके चार-सार हत
की नतन े ु अनक ु ु ु साधक को
े मम
े र ितिदन एक आिक पारायण करन े का सक
सरेणा दक ं  िदलाया । ााय
पररा के सरंण व विृ की ि स े यह उस समय अपन-ेआप म एक ािकारी
कदम था तो, इस समय आािक जगत के् िलए एक बत बड़ा अनह ु िस हो रहा
ह।ै
नमािम शरम ् : शारभापारायणािलः नाम स े भगवाद भमडली
ं ासी, साधक और वदेारिसक भगण उसी शारी ाायिविध का पण
के स ू 
ु के प म १०८-घटे
समिपत भाव स े आग े िनवाहन करत े जा रहे ह । ादशाह अनान
के भापारायण का यह काय  म भारत के अनक
े ा स े होकर अब तक योदशवा ँ
आविृ म पच
ँ ा ह ै । जो उन भावचन पर ााय मनन की एक अचरज अनभि ु ूत
दान कर रहे ह ।

॥ िनपािलः॥
27

ीकैलासदशमपीठाधी र ान यी शा रभा पारायण वतकाचाय महाम ले र

ीम ामी िव ान िग र जी महाराज
ी कैलास आ म, िषकेश


॥ िनपािलः॥
28 ं 
भापारायण त सक

अब तक िन िलिखत ान म यह अनान ु स ए -


¥ ०१ - सन ् २००७ → ी आशराचाय  जी के मातग
ृ हृ, शरिनलयम, ् के रल
¥ ०२ - सन ् २०१० → ी बीनाथ, िहमालय, उराखड
¥ ०३ - सन ् २०१२ → दिणााय ी शारदा पीठ, 
ृ ेरी, कणाटक
¥ ०४ - सन ् २०१४ → ी िचय िवभिूत, पण,
ु े महारा
¥ ०५ - सन ् २०१४ → ी सत ु
ं राम मिर, निडयाद, गजरात
¥ ०६ - सन ् २०१५ → ी िशवान आम, कणाव ु
 ती(अहमदाबाद) गजरात
¥ ०७ - सन ् २०१६ → पिमााय ी शारदा मठ, ारका, गजरात

¥ ०८ - सन ् २०१६ → ी सत ु
ं राम मिर, निडयाद, गजरात
¥ ०९ - सन ् २०१७ → ी िववक
े ान के , िवण ु
े ी, काकमारी, तिमलनाडु
¥ १० - सन ् २०१७ → ी तोटकाचाय  आम, उरकाशी, उराखड
¥ ११ - सन ् २०१८ → महाराजा ी सयाजीराव यिनविसट
ु ु
 ी, वड़ोदरा, गजरात
¥ १२ - सन ् २०१८ → ी सत ु
ं राम मिर, निडयाद, गजरात
¥ १३ - सन ् २०१९ → ी िशवान आम, कणाव ु
 ती(अहमदाबाद) गजरात

ं :
भापारायण त सक
भगवाद भमडली के इस ााय य म आपकी एक आित
ितिदन आिक म स े भापारायण करन े का त सक ु
ं  इस अनान के

अगत आचाय के ारा िविधवत िदलाया जाता ह ै । इक िनावान साधक े ा
स े - एक सवंर, तीन सवंर या आजीवन के िलए यथासभ
ं व ानय का कोई भी
ं  लेकर इस ााय िविध के माम स े धम  का आचरण कर
 का पारायण सक
सकता ह ै ।
ृ िववरण अलग स े कािशत ह ै ।
ं  िविध का िवत
पारायण सक

पापािवारयित शाि तदवै धम मोहं िवहापयित चातनतु े च िवाम ् ।


ु सदवै मातवे रित िह शारभाशि॥
वाणी च सा िहतकरी मधरा


॥ िनपािलः॥
मातवे नो रित शारभाशि।

मातवृत शारभा े ी।
की सहज शि ही हमारा रण करग

ितरोधानान
के दारनाथ

॥अयमाा ॥
उरााय
ीोितमठ
बीनाथ

॥तमिस॥
पिमााय
ीशारदापीठम ्
ारका
॥ान ं ॥
 ाय
पवूा
ीगोवनमठ
(परुी)

॥अहं ाि॥
दिणााय
ीशारदा पीठम ्
ेरी ॥अहं ाि॥
ी काच ं ी
कामकोिट पीठम ्
काच ु ्
ं ीपरम

ागान
कालडी

www.adishankarabrahmavidyapeeth.org

You might also like