You are on page 1of 15

‌​

शान्तिपाठः
Shantipatha

sanskritdocuments.org

March 22, 2019


Shantipatha

शान्तिपाठः

Sanskrit Document Information

Text title : shaantipaatha from diff upanishads

File name : shaantipaatha.itx

Category : veda

Location : doc_veda

Transliterated by : Rajagopala Iyer, Sunder Hattangadi

Proofread by : Rajagopala Iyer, Sunder Hattangadi sunderh at hotmail.com

Latest update : December 27, 1997, March 22, 2019

Send corrections to : sunderh at hotmail

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

March 22, 2019

sanskritdocuments.org
Shantipatha

शान्तिपाठः

सस्वराः शान्तयः
१ कृष्णयजुर्वेद (कठोपनिषत्, माण्डुक्योपनिषत्, श्वेतश्वतारोपनिषत्)
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु ।
स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।
२ कृष्णयजुर्वेद तैत्तिरीयोपनिषत्
ॐ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा । शं न॒ इन्द्रो॒
बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो ।
त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं
व॑दिष्यामि । स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम्।
अव॑तु व॒क्तारम्᳚ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
३ अथर्ववेद प्रश्नोपनिषत्मुण्डकोपनिषत्माण्डुक्योपनिषत्
ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।
भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाम्+स॑स्त॒नूभिः॑ ।
व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ।

1
शान्तिपाठः

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥


४ ॐ नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः ।
नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि ॥ ॐ शान्तिः॒
शान्तिः॒ शान्तिः॑ ॥
५ ॐ यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः ।
छन्दो॒भ्योऽध्य॒मृता᳚थ्सम्ब॒भूव॑ । स मेन्द्रो॑ मे॒धया᳚
स्पृणोतु । अ॒मृत॑स्य देव॒धार॑णो भूयासम्। शरी॑रं
मे॒ विच॑र्षणम्। जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा᳚भ्यां॒
भूरि॒विश्रु॑वम्। ब्रह्म॑णः को॒शो॑ऽसि मे॒धया पि॑हितः । श्रु॒तं
मे॑ गोपाय । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
६ ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚
स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम्। शं नो॑
अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
७ ॐ नमो॑ वा॒चे या चो॑दि॒ता या चानु॑दिता॒ तस्यै॑ वा॒चे नमो॒ नमो॑ वा॒चे नमो॑
वा॒चस्पत॑ये॒ नम॒ ऋषि॑भ्यो मन्त्र॒कृद्भ्यो॒ मन्त्र॑पतिभ्यो॒ मामामृष॑यो
मन्त्र॒कृतो॑ मन्त्र॒पत॑यः॒ परा॑दु॒र्मा ऽहमृषी᳚न्मन्त्र॒कृतो॑
मन्त्र॒पती॒न्परा॑दां वैश्वदे॒वीं वाच॑मुद्यासम्+ शि॒वामद॑स्तां॒ जुष्टां᳚
दे॒वेभ्यः॒ शर्म॑ मे॒ द्यौः शर्म॑पृथि॒वी शर्म॒ विश्व॑मि॒दं जग॑त्।
शर्म॑ च॒न्द्रश्च॒ सूर्य॑श्च॒ शर्म॑ ब्रह्मप्रजाप॒ती । भू॒तं व॑दिष्ये॒
भुव॑नं वदिष्ये॒ तेजो॑ वदिष्ये॒ यशो॑ वदिष्ये॒ तपो॑ वदिष्ये॒ ब्रह्म॑ वदिष्ये
स॒त्यं व॑दिष्ये॒ तस्मा॑ अ॒हमि॒दमु॑प॒स्तर॑ण॒मुप॑स्तृण उप॒स्तर॑णं
मे प्र॒जायै॑ पशू॒नां भू॑यादुप॒स्तर॑णम॒हं प्र॒जायै॑ पशू॒नां भू॑यासं॒
प्राणा॑पानौ मृ॒त्योर्मा॑पातं॒ प्राण॑पानौ॒ मा मा॑ हासिष्टं॒ मधु॑ मनिष्ये॒ मधु॑
जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासम्+
शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑मदन्तु
॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
८ ऋग्वेद

2 sanskritdocuments.org
शान्तिपाठः

ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान्।


अ॒र्य॒मा दे॒वैः स॒जोषाः॑ ॥ १.०९०.०१
ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः ।
व्र॒ता र॑क्षन्ते वि॒श्वाहा॑ ॥ १.०९०.०२
ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः ।
बाध॑माना॒ अप॒ द्विषः॑ ॥ १.०९०.०३
वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुतः॑ ।
पू॒षा भगो॒ वन्द्या॑सः ॥ १.०९०.०४
उ॒त नो॒ धियो॒ गोअ॑ग्राः॒ पूष॒न्विष्ण॒वेव॑यावः ।
कर्ता॑ नः स्वस्ति॒मतः॑ ॥ १.०९०.०५
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः ॥ १.०९०.०६
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥ १.०९०.०७
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ ।
माध्वी॒र्गावो॑ भवन्तु नः ॥ १.०९०.०८
शं नो॑ मि॒त्रः शं वरु॑णः॒ शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॒ विष्णु॑रुरुक्र॒मः ॥ १.०९०.०९
९ ऋग्वेद ऐतरेयोपनिषत्।
ॐ वाङ्मे॒ मन॑सि॒ प्रति॑ष्ठिता॒ मनो॑ मे॒ वाचि॒
प्रति॑ष्ठितमा॒विरा॒वीर्म॑ एधि वे॒दस्य म॒ आणी᳚स्थः श्रु॒तं मे॒ मा
प्रहा॑सीर॒नेना॒धीते॑नाहोरा॒त्रान्सन्द॑धाम्यृ॒तं व॑दिष्यामि स॒त्यं व॑दिष्यामि॒
तन्माम॑वतु॒ तद्व॒क्तार॑मव॒त्वव॑तु॒ मामव॑तु व॒क्तार॒मव॑तु व॒क्तारम्᳚ ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
१० शुक्लयजुर्वेद ईशावास्योपनिषत् बृहदारण्यकोपनिषत्
ॐ पूर्ण॒मदः॒ पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते । पूर्ण॒स्य
पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॒ ॥

shaantipaatha.pdf 3
शान्तिपाठः

११ रुद्रप्रश्नः
ॐ इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पति॑रुक्थाम॒दानि॑
शꣳसिष॒द्विश्वे॑दे॒वाः सू᳚क्त॒वाचः॒
पृथि॑वीमात॒र्मा मा॑ हिꣳसी॒र्मधु॑ मनिष्ये॒
मधु॑ जनिष्ये॒ मधु॒ वक्ष्यामि॒ मधु॑ वदिष्यामि॒
मधु॒मतीं दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रू॒षेण्यां᳚
मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑
पि॒तरोऽनु॑मदन्तु ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
१२ घोषाशान्तिः
ॐ शं नो॒ वातः॑ पवतां मात॒रिश्वा॒ शं न॑स्तपतु॒ सूर्यः॑ । अहा॑नि॒ शं भ॑वन्तु
न॒श्शम्+ रात्रिः॒ प्रति॑ धीयताम्। शमु॒षानो॒ व्यु॑च्छतु॒ शमा॑दि॒त्य उदे॑तु नः ।
शि॒वा न॒श्शन्त॑माभव सुमृडी॒का सर॑स्वति ।
माते॒ व्यो॑म स॒न्दृशि॑ । इडा॑यै॒वास्त्व॑सि वास्तु॒ मद्वा᳚स्तु॒मन्तो॑ भूयास्म॒
मा वास्तो᳚-श्छिथ्स्मह्यवा॒स्तुस्स भू॑या॒द्यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ।
प्र॒ति॒ष्ठासि॑ प्रति॒ष्ठाव॑न्तो भूयास्म॒मा
प्र॑ति॒ष्ठाया᳚-श्छिथ्स्मह्यप्रति॒ष्ठस्स भू॑या॒द्यो᳚ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं
द्वि॒ष्मः । आवा॑तवाहि भेष॒जं विवा॑तवाहि॒ यद्रपः॑ । त्वम्+ हि वि॒श्वभे॑षजो
दे॒वानां᳚ दू॒त ईय॑से । द्वावि॒मौ वातौ॑ वात॒ आसिन्धो॒राप॑रा॒वतः॑ ॥
दक्षं॑ मे अ॒न्य आ॒वातु॒ परा॒न्योवा॑तु॒ यद्रपः॑ । यद॒दोवा॑तते
गृ॒हे॑ऽमृत॑स्य नि॒धिर्हि॒तः । ततो॑ नो देहि जी॒वसे॒ ततो॑ नो धेहि भेष॒जम्
। ततो॑ नो॒ मह॒ आव॑ह॒ वात॒ आवा॑तु भेष॒जम्।
श॒म्भूर्म॑यो॒भूर्नो॑ हृ॒देप्रण॒ आयूम्+॑षि तारिषत्। इन्द्र॑स्य गृ॒हो॑ऽसि॒ तं
त्वा॒ प्रप॑द्ये॒ सगु॒स्साश्वः॑ । स॒ह यन्मे॒ अस्ति॒ तेन॑ । भूः प्रप॑द्ये॒ भुवः॒
प्रप॑द्ये॒ सुवः॒ प्रप॑द्ये॒ भूर्भुव॒स्सुवः॒ प्रप॑द्ये वा॒युं प्रप॒द्येना᳚र्तां
दे॒वतां॒ प्रप॒द्येऽश्मा॑नमाख॒णं प्रप॑द्ये प्र॒जाप॑तेर्ब्रह्मको॒शं
ब्रह्म॒प्रप॑द्य॒ ॐ प्रप॑द्ये ।

4 sanskritdocuments.org
शान्तिपाठः

अ॒न्तरि॑क्षं म उ॒र्व॑न्तरं॑ बृ॒हद॒ग्नयः॒ पर्व॑ताश्च॒ यया॒ वातः॑


स्व॒स्त्या स्व॑स्ति॒मान्तया᳚ स्व॒स्त्या स्व॑स्ति॒मान॑सानि ।
प्राणा॑पानौ मृ॒त्योर्मा॑पातं॒ प्राणा॑पानौ॒ मा मा॑ हासिष्टं॒ मयि॑ मे॒धां मयि॑
प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं
द॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥
द्यु॒भि-र॒क्तुभिः॒ परि॑पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः । तन्नो॑
मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒तद्यौः । कया॑नश्चि॒त्र
आभु॑वदू॒ती स॒दावृ॑ध॒स्सखा᳚ ।
कया॒शचि॑ष्ठया वृ॒ता । कस्त्वा॑ स॒त्यो मदा॑नां॒ मम्+हि॑ष्ठो मथ्स॒दन्ध॑सः ।
दृ॒ढा चि॑दा॒रुजे॒ वसु॑ । अ॒भीषुण॒स्सखी॑नामवि॒ता ज॑रितॄ॒णाम्।
श॒तं भ॑वास्यू॒तिभिः॑ । वय॑स्सुप॒र्णा उप॑सेदु॒रिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒
नाध॑मानाः । अप॑ध्वा॒न्तमू᳚र्णु॒हि पू॒र्धिचक्षु॑र्मुमु॒ग्ध्य॑स्मन्नि॒धये॑व
ब॒द्धान्।
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शंयोर॒भिस्र॑वन्तु नः ॥
ईशा॑ना॒वार्या॑णां॒ क्षय॑न्तीश्चर्षणी॒नाम्। अ॒पो या॑चामि भेष॒जम्।
सु॒मि॒त्रान॒ आप॒ ओष॑धयः सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒र्यो᳚ऽस्मान्द्वेष्टि॒
यं च॑ व॒यं द्वि॒ष्मः ।
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ । उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ।
पृ॒थि॒वी शा॒न्ता साग्निना॑ शा॒न्ता सामे॑ शा॒न्ता शुचम्+॑ शमयतु । अ॒न्तरि॑क्षम्+
शा॒न्तं तद्वा॒युना॑ शा॒न्तं तन्मे॑ शा॒न्तम्+ शुचम्+॑ शमयतु । द्यौश्शा॒न्ता
सादि॒त्येन॑ शा॒न्ता सा मे॑ शा॒न्ता शुचम्+॑ शमयतु ।
पृ॒थि॒वी शान्ति॑र॒न्तरि॑क्ष॒म्+॒
शान्ति॒-र्द्यौ-श्शान्ति॒र्दिश॒-श्शान्ति॑-रवान्तरदि॒शा-श्शान्ति॑-र॒ग्नि-
श्शान्ति॑-र्वा॒यु-श्शान्ति॑-रादि॒त्य-श्शान्ति॑-श्च॒न्द्रमा॒-श्शान्ति॒-
र्नक्ष॑त्राणि॒-शान्ति॒-राप॒-श्शान्ति॒-रोष॑धय॒-श्शान्ति॒-

shaantipaatha.pdf 5
शान्तिपाठः

र्वन॒स्पत॑य॒-श्शान्ति॒-र्गौ-श्शान्ति॑-र॒जा-शान्ति॒-रश्व॒-श्शान्तिः॒
पुरु॑ष॒-श्शान्ति॒-र्ब्रह्म॒-श्शान्ति॑-र्ब्राह्म॒ण-श्शान्ति॒-श्शान्ति॑-रे॒व
शान्ति-श्शान्ति॑-र्मे अस्तु॒ शान्तिः॑ ।
तया॒हꣳ शा॒न्त्या स॑र्वशा॒न्त्या मह्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च॒ शान्तिं॑ करोमि
शान्ति॑र्मे अस्तु॒ शान्तिः॑ ॥
एह॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं
धर्म॑श्चै॒तानि॒ मोत्ति॑ष्ठन्त॒-मनूत्ति॑ष्ठन्तु॒ मा मा॒ग्॒ श्रीश्च॒ ह्रीश्च॒
धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्यं धर्म॑श्चै॒तानि॑ मा॒
मा हा॑सिषुः ।
उदायु॑षा स्वा॒युषोदोष॑धीना॒म्+॒ रसे॒नोत्प॒र्जन्य॑स्य॒
शुष्मे॒णोद॑स्थाम॒मृता॒म्+॒ अनु॑ । तच्चक्षु॑र्दे॒वहि॑तं
पु॒रस्ता᳚च्छु॒क्रमु॒च्चर॑त्।
पश्ये॑म श॒रद॑श्श॒तं जीवे॑म श॒रद॑श्श॒तं नन्दा॑म श॒रद॑श्श॒तं
मोदा॑म श॒रद॑श्श॒तं भवा॑म श॒रद॑श्श॒तम्+ शृ॒णवा॑म
श॒रद॑श्श॒तं प्रब्र॑वाम श॒रद॑श्श॒तमजी॑तास्स्याम श॒रद॑श्श॒तं
ज्योक्च॒ सूर्यं॑ दृ॒शे ।
य उद॑गान्मह॒तोऽर्णवा᳚द्वि॒भ्राज॑मानस्सरि॒रस्य॒ मध्या॒थ्समा॑ वृष॒भो
लो॑हिता॒क्षस्सूर्यो॑ विप॒श्चिन्मन॑सा पुनातु ॥
ब्रह्म॑ण॒श्चोत॑न्यसि॒ ब्रह्म॑ण आ॒णीस्थो॒ ब्रह्म॑ण आ॒वप॑नमसि धारि॒तेयं
पृ॑थि॒वी ब्रह्म॑णा म॒ही धा॑रि॒तमे॑नेन म॒हद॒न्तरि॑क्षं॒ दिवं॑ दाधार
पृथि॒वीम्+ सदे॑वां॒ यद॒हं वेद॒ तद॒हं धा॑रयाणि॒ मामद्वेदोऽधि॒ विस्र॑सत्।
मे॒धा॒म॒नी॒षे मावि॑शताम्+ स॒मीची॑ भू॒तस्य॒ भव्य॒स्याव॑रुध्यै॒
सर्व॒मायु॑रयाणि॒ सर्व॒मायु॑रयाणि ।
आ॒भिर्गी॒र्भिर्यदतो॑न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒
महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम । ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒
मा हा॑सीत्॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्धनं॑ च ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

6 sanskritdocuments.org
शान्तिपाठः

१३ सामवेद केनोपनिषत्छान्दोग्योपनिषत्
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रम्।
अथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्मनिराकुर्याम्।
मा मा ब्रह्मनिराकरोदनिराकरणमस्तु ।
अनिराकरणं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ।
ते मयि सन्तु ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

निस्स्वराः शान्तयः
१ कृष्णयजुर्वेद (कठोपनिषत्, माण्डुक्योपनिषत्, श्वेतश्वतारोपनिषत्)
ॐ सह नाववतु । सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ।
२ कृष्णयजुर्वेद तैत्तिरीयोपनिषत्
ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो
बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो ।
त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं
वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम्।
अवतु वक्तारम्॥ ॐ शान्तिः शान्तिः शान्तिः ॥
३ अथर्ववेद प्रश्नोपनिषत्मुण्डकोपनिषत्माण्डुक्योपनिषत्
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ।
व्यशेम देवहितं यदायुः ।

shaantipaatha.pdf 7
शान्तिपाठः

स्वस्ति न इन्द्रो वृद्धश्रवाः ।


स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ॥
४ ॐ नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः ।
नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ॥ ॐ शान्तिः
शान्तिः शान्तिः ॥
५ ॐ यश्छन्दसामृषभो विश्वरूपः ।
छन्दोभ्योऽध्यमृताथ्सम्बभूव । स मेन्द्रो मेधया
स्पृणोतु । अमृतस्य देवधारणो भूयासम्। शरीरं
मे विचर्षणम्। जिह्वा मे मधुमत्तमा । कर्णाभ्यां
भूरिविश्रुवम्। ब्रह्मणः कोशोऽसि मेधया पिहितः । श्रुतं
मे गोपाय । ॐ शान्तिः शान्तिः शान्तिः ॥
६ ॐ तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी
स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम्। शं नो
अस्तु द्विपदे । शं चतुष्पदे ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
७ ॐ नमो वाचे या चोदिता या चानुदिता तस्यै वाचे नमो नमो वाचे नमो
वाचस्पतये नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मामामृषयो
मन्त्रकृतो मन्त्रपतयः परादुर्मा ऽहमृषीन्मन्त्रकृतो
मन्त्रपतीन्परादां वैश्वदेवीं वाचमुद्यासꣳ शिवामदस्तां जुष्टां
देवेभ्यः शर्म मे द्यौः शर्मपृथिवी शर्म विश्वमिदं जगत्।
शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्मप्रजापती । भूतं वदिष्ये
भुवनं वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये
सत्यं वदिष्ये तस्मा अहमिदमुपस्तरणमुपस्तृण उपस्तरणं
मे प्रजायै पशूनां भूयादुपस्तरणमहं प्रजायै पशूनां भूयासं
प्राणापानौ मृत्योर्मापातं प्राणपानौ मा मा हासिष्टं मधु मनिष्ये मधु
जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासꣳ
शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु
॥ ॐ शान्तिः शान्तिः शान्तिः ॥

8 sanskritdocuments.org
शान्तिपाठः

८ ऋग्वेद
ऋजुनीती नो वरुणो मित्रो नयतु विद्वान्।
अर्यमा देवैः सजोषाः ॥ १.०९०.०१
ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः ।
व्रता रक्षन्ते विश्वाहा ॥ १.०९०.०२
ते अस्मभ्यं शर्म यंसन्नमृता मर्त्येभ्यः ।
बाधमाना अप द्विषः ॥ १.०९०.०३
वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः ।
पूषा भगो वन्द्यासः ॥ १.०९०.०४
उत नो धियो गोअग्राः पूषन्विष्णवेवयावः ।
कर्ता नः स्वस्तिमतः ॥ १.०९०.०५
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ॥ १.०९०.०६
मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः ।
मधु द्यौरस्तु नः पिता ॥ १.०९०.०७
मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः ।
माध्वीर्गावो भवन्तु नः ॥ १.०९०.०८
शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥ १.०९०.०९
९ ऋग्वेद ऐतरेयोपनिषत्।
ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि
प्रतिष्ठितमाविरावीर्म एधि वेदस्य म आणीस्थः श्रुतं मे मा
प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि
तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम्॥
ॐ शान्तिः शान्तिः शान्तिः ॥
१० शुक्लयजुर्वेद ईशावास्योपनिषत् बृहदारण्यकोपनिषत्
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य
पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
११ रुद्रप्रश्नः
ॐ इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि

shaantipaatha.pdf 9
शान्तिपाठः

श+सिषद्विश्वेदेवाः सूक्तवाचः
पृथिवीमातर्मा मा हि+सीर्मधु मनिष्ये
मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि
मधुमतीं देवेभ्यो वाचमुद्यास+ शुश्रूषेण्यां
मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै
पितरोऽनुमदन्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
१२ घोषशान्तिः
ॐ शं नो वातः पवतां मातरिश्वा शं नस्तपतु सूर्यः । अहानि शं भवन्तु
नश्शꣳ रात्रिः प्रति धीयताम्। शमुषानो व्युच्छतु शमादित्य उदेतु नः ।
शिवा नश्शन्तमाभव सुमृडीका सरस्वति ।
माते व्योम सन्दृशि । इडायैवास्त्वसि वास्तु मद्वास्तुमन्तो भूयास्म
मा वास्तोश्छिथ्स्मह्यवास्तुस्स भूयाद्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ।
प्रतिष्ठासि प्रतिष्ठावन्तो भूयास्ममा
प्रतिष्ठायाश्छिथ्स्मह्यप्रतिष्ठस्स भूयाद्योऽस्मान्द्वेष्टि यं च वयं
द्विष्मः । आवातवाहि भेषजं विवातवाहि यद्रपः । त्वꣳ हि विश्वभेषजो
देवानां दूत ईयसे । द्वाविमौ वातौ वात आसिन्धोरापरावतः ॥
दक्षं मे अन्य आवातु परान्योवातु यद्रपः । यददोवातते
गृहेऽमृतस्य निधिर्हितः । ततो नो देहि जीवसे ततो नो धेहि भेषजम्
। ततो नो मह आवह वात आवातु भेषजम्।
शम्भूर्मयोभूर्नो हृदेप्रण आयूꣳषि तारिषत्। इन्द्रस्य गृहोऽसि तं
त्वा प्रपद्ये सगुस्साश्वः । सह यन्मे अस्ति तेन । भूः प्रपद्ये भुवः
प्रपद्ये सुवः प्रपद्ये भूर्भुवस्सुवः प्रपद्ये वायुं प्रपद्येनार्तां
देवतां प्रपद्येऽश्मानमाखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं
ब्रह्मप्रपद्य ॐ प्रपद्ये ।
अन्तरिक्षं म उर्वन्तरं बृहदग्नयः पर्वताश्च यया वातः
स्वस्त्या स्वस्तिमान्तया स्वस्त्या स्वस्तिमानसानि ।
प्राणापानौ मृत्योर्मापातं प्राणापानौ मा मा हासिष्टं मयि मेधां मयि
प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं
दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु ॥

10 sanskritdocuments.org
शान्तिपाठः

द्युभिरक्तुभिः परिपातमस्मानरिष्टेभिरश्विना सौभगेभिः । तन्नो


मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उतद्यौः । कयानश्चित्र
आभुवदूती सदावृधस्सखा ।
कयाशचिष्ठया वृता । कस्त्वा सत्यो मदानां मꣳहिष्ठो मथ्सदन्धसः ।
दृढा चिदारुजे वसु । अभीषुणस्सखीनामविता जरितॄणाम्।
शतं भवास्यूतिभिः । वयस्सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो
नाधमानाः । अपध्वान्तमूर्णुहि पूर्धिचक्षुर्मुमुग्ध्यस्मन्निधयेव
बद्धान्।
शं नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु नः ॥
ईशानावार्याणां क्षयन्तीश्चर्षणीनाम्। अपो याचामि भेषजम्।
सुमित्रान आप ओषधयः सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि
यं च वयं द्विष्मः ।
आपो हिष्ठा मयोभुवस्ता न ऊर्जे दधातन । महेरणाय चक्षसे ।
यो वः शिवतमो रसस्तस्य भाजयते ह नः । उशतीरिव मातरः ।
तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ।
पृथिवी शान्ता साग्निना शान्ता सामे शान्ता शुचꣳ शमयतु । अन्तरिक्षꣳ
शान्तं तद्वायुना शान्तं तन्मे शान्तꣳ शुचꣳ शमयतु ।
द्यौश्शान्ता सादित्येन शान्ता सा मे शान्ता शुचꣳ शमयतु ।
पृथिवी शान्तिरन्तरिक्षꣳ
शान्तिर्द्यौश्शान्तिर्दिशश्शान्तिरवान्तरदिशाश्शान्तिरग्नि
श्शान्तिर्वायुश्शान्तिरादित्यश्शान्तिश्चन्द्रमाश्शान्ति
र्नक्षत्राणिशान्तिरापश्शान्तिरोषधयश्शान्ति
र्वनस्पतयश्शान्तिर्गौश्शान्तिरजाशान्तिरश्वश्शान्तिः
पुरुषश्शान्तिर्ब्रह्मश्शान्तिर्ब्राह्मणश्शान्तिश्शान्तिरेव
शान्तिश्शान्तिर्मे अस्तु शान्तिः ।
तयाह+ शान्त्या सर्वशान्त्या मह्यं द्विपदे चतुष्पदे च शान्तिं करोमि
शान्तिर्मे अस्तु शान्तिः ॥
एह श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं
धर्मश्चैतानि मोत्तिष्ठन्तमनूत्तिष्ठन्तु मा माग्श्रीश्च ह्रीश्च
धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मा
मा हासिषुः ।

shaantipaatha.pdf 11
शान्तिपाठः

उदायुषा स्वायुषोदोषधीनाꣳ रसेनोत्पर्जन्यस्य


शुष्मेणोदस्थाममृताꣳ अनु । तच्चक्षुर्देवहितं
पुरस्ताच्छुक्रमुच्चरत्।
पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं
मोदाम शरदश्शतं भवाम शरदश्शतꣳ शृणवाम
शरदश्शतं प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं
ज्योक्च सूर्यं दृशे ।
य उदगान्महतोऽर्णवाद्विभ्राजमानस्सरिरस्य मध्याथ्समा वृषभो
लोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु ॥
ब्रह्मणश्चोतन्यसि ब्रह्मण आणीस्थो ब्रह्मण आवपनमसि धारितेयं
पृथिवी ब्रह्मणा मही धारितमेनेन महदन्तरिक्षं दिवं दाधार
पृथिवीꣳ सदेवां यदहं वेद तदहं धारयाणि मामद्वेदोऽधि विस्रसत्।
मेधामनीषे माविशताꣳ समीची भूतस्य भव्यस्यावरुध्यै
सर्वमायुरयाणि सर्वमायुरयाणि ।
आभिर्गीर्भिर्यदतोन ऊनमाप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो
महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम । ब्रह्म प्रावादिष्म तन्नो
मा हासीत्॥ ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ सं त्वा सिञ्चामि यजुषा प्रजामायुर्धनं च ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
१३ सामवेद केनोपनिषत्छान्दोग्योपनिषत्
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रम्।
अथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्मनिराकुर्याम्।
मा मा ब्रह्मनिराकरोदनिराकरणमस्तु ।
अनिराकरणं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ।
ते मयि सन्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

Encoded and proofread by

12 sanskritdocuments.org
शान्तिपाठः

Rajagopala Iyer and Sunder Hattangadi (sunderh at hotmail.com)

Shantipatha
pdf was typeset on March 22, 2019

Please send corrections to sanskrit@cheerful.com

shaantipaatha.pdf 13

You might also like