You are on page 1of 3

नारायणसूम् 1

॥नारायणसूम॥्
(तैरयारयकम् – ४/पाठकः – १०/अनुवाकः – १३)

स॒ह ॒ ॒शीर्॑ षं दे॒वं॒ व॒ां॑ व॒श॑ुवम्। वं॑ ना॒राय॑णं


दे॒व॒म॒रं॑ पर॒मं प॒दम्। व॒त॒ः पर॑ मा॒यं॒ व॒ं
ना॑राय॒णꣳ ह॑रम्। व॑मे॒वेदं पु॑ष॒त॒मुप॑जीवित।
पितं॒ व॑य॒ऽऽ॒ ॒ े॑र ॒ शा॑तꣳ श॒वम॑युतम्। ना॒राय॒णं
म॑हाे॒यं॒ व॒ाा॑नं प॒राय॑णम्। ना॒राय॒णप॑राे याे॒ित॒रा॒ा
ना॑राय॒णः प॑रः। ना॒राय॒ण प॑रं ॒॒ त॒वं ना॑राय॒णः
प॑रः। ना॒राय॒णप॑राे या॒ता॒ या॒नं ना॑राय॒णः प॑रः। य॑
क॒ ॑गस॒व॒ ॒ यते ᳚ ूय॒तेऽप॑ वा॥
अत॑ब॒ह॑ तस॒व॒ या॒य ना॑राय॒णः थ॑तः। अन॑त॒मय॑यं
क॒ वꣳ स॑म ु ॒ ेऽतं॑ व॒श॑ुवम्। प॒॒काे॒श ॑तीका॒श॒
॒दयं॑ चाय॒धाेमु॑खम्। अधाे॑ िन॒ा व॑तया॒ते॒ ना॒यामु॑पर॒
ित॑ित। वा॒ल॒मा॒लाकु॑लं भा॒ती॒ व॒यऽऽ॑यत॒नं म॑हत्।
सत॑तꣳ श॒लाभ॑तल ॒ ब॑याकाेश॒स॑भम्। तयाते॑
॒ त᳚स॒व ित॑तम्। तय॒ मये॑ म॒हान॑-
सष॒रꣳ सूं
2 नारायणसूम्

व॒ाच॑व॒ताे॑मुखः। साेऽ॑भु ॒ वभ॑जत॒॒ाहा॑रमज॒रः


क॒ वः। ित॒य॒गूव
॒ म॑धः शा॒यी॒ र॒मय॑तय॒ सत॑ता।
स॒ता॒पय॑ित वं दे॒हमापा॑दतल॒ मत॑कः। तय॒ मये॒
वि॑शखा अ॒णीयाे᳚ वा य॒वथ॑तः। नी॒लताे॑यद॑-
मय॒था॒॒ु॑े खेव॒ भाव॑रा। नी॒वार॒शूक॑व॒वी॒ पी॒ता
भा᳚वय॒णूप॑मा। तया᳚ः शखा॒या म॑ये प॒रमा᳚ा
य॒वथ॑तः। स ॒ स शव॒ः स हर॒ः से॒ः साेऽ॑रः
पर॒मः व॒राट् ॥ ऋ॒ तꣳ स॒यं प॑रं ॒॒ पु ॒ षं॑ कृण॒प॑लम्।
ऊ॒ व र॑े तं व॑पा॒ं॒ व॒॑पाय॒ वै नमाे॒ नम॑ः।

ना॒रा॒य॒णाय॑ व॒हे॑ वासदे॒वाय॑ धीमह। ताे॑ वणुः


चाे॒दया᳚त्।

वणाे॒नु क॑ं वी॒या॑ण॒ वाे॑चं॒ यः पाथ॑वािन वम॒मे रजास॒


याे अक॑भाय॒द ु ॑रꣳ स॒धथं॑ वचमा॒णे॒धाे॑गा॒याे
वणाे॑रर॒ ाट॑ मस॒ वणाेः᳚ पृ॒ म॑स॒ वणाे॒ः े᳚ थाे॒ वणाे॒ः
यूर॑स॒ वणाे ᳚ व
 ॒ म॑स वैण॒वम॑स॒ वण॑वे वा॥
नारायणसूम् 3

॥ॐ शात॒ः शात॒ः शात॑ः॥

This PDF was downloaded from http://stotrasamhita.github.io.


GitHub: http://stotrasamhita.github.io | http://github.com/stotrasamhita
Credits: http://stotrasamhita.github.io/about/

You might also like