You are on page 1of 8

शास्त्र लक्षण (तन्त्र लक्षण)

िशष्यतेऽनेनेित शास्त्रम्

शास् + ष्टुन् । - वाचस्त्पत्यम्

तन्त्र - तन्त्र्यते धायर्ते शरीरमनेनेित तन्त्रम् । अरूणदत्त टीका

प्रवृितवार् िनवृितवार् िनत्येन कृतकेन वा ।पुंसां येनोपिदश्येत तच्छास्त्रमशिभधीयते’ ।।


तकर्भाषा-तत्वालोक.
िनरुक्ती

‘शंसनात् वा शास्त्रम्।
शास्त्र पयार्य

तत्रायुवेर्दः शाखा िवद्या सूत्रं ज्ञानं शास्त्रं लक्षणं तन्त्रिमत्यनथार्न्तरम् ।।

च. स.◌ू ३०/३१
इित तन्त्रगुणेयुर्क्तम तन्त्रदोषेिवविजर् तम ।
िचकीत्साशास्त्रमिखलं व्याप्य यत् पिरतः िस्थतम् ।।
-अ.ह.उ ४०/७८

इदमन्यूनशब्दाथर्म तन्त्रदोषेिवविजर् तम ।
षडिवन्शता िविचत्रािभभूर्िषतम तन्त्रयुिक्तिभः।।
- च.शस. १२/४१
शास्त्र लक्षण

बुिद्धमानात्मनः कायर्गरु
ु लाघवं कमर्फलमनुबन्धं देशकालौ च िविदत्वा युिक्तदशर्नािद्भषग्बुभूkषुः
शास्त्रमेवािदतः परीक्षेत िविवधािन िह शास्त्रािण िभषजां प्रचरिन्त लोके;
तत्र यन्मन्येतसुमहद्यशिस्वधीरपुरुषासेिवतमथर्बहुलमाप्तजनपूिजतं
ित्रिवधिशष्यबुिद्धिहतमपगतपुनरुक्तदोषमाषर्ं
सुप्रणीतसूत्रभाष्यसङ्ग्रहक्रमं स्वाधारमनवपिततशब्दमकष्टशब्दं पुष्कलािभधानं
क्रमागताथर्मथर्तत्त्विविनश्चयप्रधानं सङ्गताथर्मसङ्कुलप्रकरणमाशुप्रबोधकं
लक्षणवच्चोदाहरणवच्च,
तदिभप्रपद्येत शास्त्रम् l शास्त्रं ह्येवंिवधममल इवािदत्यस्तमो िवधूय प्रकाशयित सवर्म् ||३||

You might also like