You are on page 1of 84

8/9/2016 ॥ 

अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

  
॥ अारामायणे  य ्
ुकाडम ॥ 
॥ थमः सगः ॥ 
ीमहादे
व उवाच । 
यथावािषतं
 वां ुा रामो हनू
मतः । 
उवाचानरं वां हषण महतावृतः ॥ १॥ 

काय
 कृ
तं ु वरै
 हनमता दे ु  । 
िप सरम ्
मनसािप यदे ु
न त शं  न भू
तले
 ॥ २॥ 

शतयोजनिवीण  लये ्
ः पयोिनिधम । 
लां
 च रासगैु

ां   ं
 को वा धषियत ु
मः ॥ ३॥ 

भृ
काय ु तं
 हनमता कृ  सव
मशे षतः । 
ु शो लोके
सीवे  न भू
तो न भिवित ॥ ४॥ 

अहं ु
 च रघवं
श लण कपीरः । 
जाना दश े
नना रिताः ो हनू
मता ॥ ५॥ 

सव ुतं
था सकृ काय
 जानाः पिरमाग ्
णम । 
समु

 मनसा ृा सीदतीव मनो मम ॥ ६॥ 

कथं
 नझषाकीण  समुं
 शतयोजनम । ्

लिया िरप ं
हां कथं ्
 ािम जानकीम ॥ ७॥ 

ुा त ु
 रामवचनं ु
 सीवः ाह राघवम ्
 । 
 लियामो महानझषाकु
समु
ं ्
लम ॥ ८॥ 

लां ्
 च िवधिमामो हिनामोऽ रावणम । 
िचां ु िचा काय
 ज रघे िवनािशनी ॥ ९॥ 


एतान पय महासान ्रान वानरप
 शू ् वान ्
ु  । 
ियाथ समुान ्म
ु  वे ्
ुिप पावकम ॥ १०॥ 

समुतरणे ु कु
 बिं थमं ततः । 
ा लां
 दशीवो हत इे
व महे  ॥ ११॥ 

निह पयाहं ु ष राघव । 
 कििष लोके ु
गृ ु  िते
हीतधनषो ये दिभमखुो रणे
 ॥ १२॥ 

सवथा नो जयो राम भिवित न सं
शयः । 
िनिमािन च पयािम तथा भू
तािन सव
शः ॥ १३॥ 


सीववचनं  ुा भिवीय समितम ।्
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 1/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents


सीववचनं ुा भिवीय
  ्
समितम । 
अीकृ
ावीामो हनू
मं ु
 परःितम ्
 ॥ १४॥ 

ये
न के
न कारे
ण लयामो महाण ्
वम । 
लापं  मे
 ू
िह ःसां
 दे
वदानवै
ः ॥ १५॥ 

ाा त तीकारं
 किरािम कपीर । 
ुा राम वचनं
  हनू ्
मान िवनयाितः ॥ १६॥ 

उवाच ािलदव यथा ं
 वीिम ते । 
ु व िकू
ला िदा परी दे टिशखरे  िता ॥ १७॥ 

ण ाकारसिहता णा यतु


ालकसं ा । 
पिरखािभः पिरवृ
ता पू
णा 
िभिनम
लोदकैः ॥ १८॥ 

नानोपवनशोभाा िदवापीिभरावृ
ता । 
गृ
हिै
विचशोभाम
ै िणमयः शै भु ः ॥ १९॥

पिमारमासा गजवाहाः सहशः । 
उरे
 ािर िति सावाहाः सपयः ॥ २०॥ 

ितबद ुसाकाः ाामिप तथव च । 

रिणो रासा वीरा ारं
 दिणमािताः ॥ २१॥ 

मकेऽसाता गजारथपयः । 
 नानाकु
रयि सदा लां शलाः भो ॥ २२॥ 

समैिव
िवधल
ैा शतीिभ संयतुा । 
एवं
 ितेऽिप देे ण ु
वश मे
 त चे ्
ितम ॥ २३॥ 

दशाननबलौघ चतथुा
शो मया हतः । 
दा लां ु ासादो धिषतो मया ॥ २४॥ 
 पर ण 

शतः समाव नािशता मे
ै  रघूम । 
दे
व श
नादे
व ला भीकृता भवे ्
त ॥ २५॥ 

ानं कु देे गामो लवणाधु
वश ःे
 । 
तीरं
 सह महावीरै
वा
नरौघः समतः ॥ २६॥ 

ुा हनू
 मतो वामवु ु
ाच रघननः । 
ु िनकान
सीव स ् न ानायािभनोदय ॥ २७॥ 
ै  सवा ्

व िवजयो मु
इदानीमे त त े
ः पिरवत । 
अिु त गाहं
 लां
 रासस ्
लाम ॥ २८॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 2/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

साकारां ुषा
 सध ्
 नाशयािम सरावणाम । 

आनािम च सीतां  दिणाि ु
 मे रधः ॥ २९॥ 

यात ु
वािहनी सवा
 वानराणां ्
 तरिनाम । 
ुथपाः से
र यू नामे  े
 पृ च पायोः ॥ ३०॥ 

हनू
ममथा गाे ऽदं
 ततः । 
आ लणो यात ुु  मया सह ॥ ३१॥ 
सीव ं

गजो गवाो गवयो मै
ो ििवद एव च । 

नलो नीलः सषे
ण जावां  तथापरे ॥ ३२॥ 

सव ु  से
 ग सव नायाः शघुाितनः । 

इाा हरीन रामः ते  सहलणः ॥ ३३॥ 

ु ने
सीवसिहतो हषा ु
ामगतो िवभः । 
वारणे
िनभाः सव
 वानराः कामिपणः ॥ ३४॥ 

े
लः पिरगजो जमु ेदिणां ्
 िदशम । 
भयो ययःु
 सव
 फलािन च मधूिन च ॥ ३५॥

वु
ो राघवाे ्
 हिनामोऽ रावणम । 
एवं
 ते
 वानरे
ा गतल ुिवमाः ॥ ३६॥ 

हिरामुमानौ तौ शश
ुभुाते रघू
मौ । 
नैः से
िवतौ यसू या
िववारे ॥ ३७॥ 

आवृ
 पृ
िथव कृ
ां
 जगाम महती चमू
ः । 

ोटयः पाान ु
ह पादपान ्
 ॥ ३८॥ 

लानारोहय जममु
शै ा
तवेगतः । 
असाता सव
 वानराः पिरपू
िरताः ॥ ३९॥ 

ाे जमरु थ  रामे


ण पिरपािलताः । 
गता चमूिदवारां ्
 िचासत णम ॥ ४०॥ 

काननािन िविचािण पयलयसयोः । 
ते
 सं
 समित मलयं ्
 च तथा िगिरम ॥ ४१॥ 

आययुानपू

ण समु ं ्
 भीमिनःनम । 
अवतीय
 हनू
मं ु यतु
 रामः सीवसं ः ॥ ४२॥ 


सिललााशमासा रामो वचनमवीत । 
आगताः ो वयं  सव समुं
 मकरालयम ॥ ४३॥्
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 3/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

आगताः ो वयं  समु
 सव ं ्
 मकरालयम ॥ ४३॥ 

ु  नो िनपाये
इतो गमशं न वानराः । 
अ सेनािनवे ु
शोऽ मयामोऽ तारणे  ॥ ४४॥ 

ुा राम वचनं
 ु
 सीवः सागरािके । 
से
नां
 वे ्  रितां
शयत िं  किपकु
रै
ः ॥ ४५॥ 

ते
 पयो िवषे
ं  सागरं
 भीमदश ्
नम । 
महोततरां ्
 भीमनभयरम ॥ ४६॥ 

अगाधं
 गगनाकारं सागरं
 वी ःिखताः । 
तिरामः कथं
 घोरं
 सागरं ्
 वणालयम ॥ ४७॥ 

होऽािभरव रावणो रासाधमः । 

इित िचाकु
लाः सव
 रामपा
 विताः ॥ ४८॥ 

ु ःखे
रामः सीतामनृ न महतावृ
तः । 
िवल जानक सीतां
 बधा काय ु
मानषः ॥ ४९॥ 

अितीयिदाैकः परमाा सनातनः । 

य जानाित राम पं  ततो जनः ॥ ५०॥ 

तं शित ःखािद िकमतु
 न ृ ्
ानमयम । 

ःखहषभयोधलोभमोहमदादयः ॥ ५१॥ 

अानिलाे तािन कुतः सि िचदािन । 
दे
हािभमािननो ःखं न दे
ह िचदानः ॥ ५२॥ 

ससादे याभावाख ुमां
 िह यते
 । 

बाभावां शु े
ःखं
 त न यते । 
अतो ःखािदकं
 सव ु
 बेे न सं
रव शयः ॥ ५३॥ 

ु राणो 
रामः पराा पषः प ु

         िनोिदतो िनसखो िनरीहः । 

तथािप मायागणसतोऽसौ 

         सखीव ःखीव िवभातेऽबधुः ॥ ५४॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे ुकाडे
 य  
थमः सगः ॥ १॥ 

॥ितीयः सग
ः ॥ 
ीमहादे
व उवाच । 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 4/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

लायां
 रावणो ा कृ
तं कम हनू
मता । 
रं
 दैवतवा ु
ैऽिप िया िकिदवाखः ॥ १॥ 

आय मिणः सवािनदं ्
 वचनमवीत । 
हनू
मता कृ
तं
 कम
 भविमे ्
व तत ॥ २॥ 

िवय लां
 ध
षा
 ा सीतां ्
 रासदाम । 
्  मोदरीसतम
हा च रासान वीरानं ्
ु ॥ ३॥ 

दा लामशे
षण ्
े लिया च सागरम । 
य ् नित ोऽगानरे
ुान सवा ुव सः ॥ ४॥ 

िकं
 कत
िमतोऽािभयूय
 ं
मिवशारदाः । 
मयं  ये
न यृतं
 मे
 िहतं
 भवे ्
त ॥ ५॥ 

रावण वचः  ुा रासामथावु ्
न । 
व शा कु
दे तो रामाव लोकिजतो रणे
 ॥ ६॥ 


इ बा िनिः प ु
े े
ण तव पन । 
िजा कु
बे ु  या ॥ ७॥ 
ु  भते
रमानीय पकं

यमो िजतः कालदडायं नाभू
व भो । 
वणो ते
नव िजतः सव
ै ऽिप रासाः ॥ ८॥ 


मयो महासरो भीा कां दा यं  तव । 
शे तऽे
 वत ु
ािप िकमताे ु
 महासराः ॥ ९॥ 

हनूमषणं ु
 य तदवाकृ
तं
 च नः । 
वानरोऽयं ्
 िकमाकमिन पौषदश े
न ॥ १०॥ 


इपेितमािभध  ते
षणं न िकं
 भवे ्
त । 
वयं
 माः िकं
 ते
न विताः ो हनू
मता ॥ ११॥ 

जानीमो यिद तं
 सव
 कथं ्
 जीवन गिमित । 
आापय जगृ मवानरममानषम ्
ु ॥ १२॥ 

कृ
ायाामहे
 सव
 ेकं वा िनयोजय । 
कु
कणदा ाह रावणं
 रासे ्
रम ॥ १३॥ 

आरं  यया कम  ानाशाय के ्


वलम । 
न ोऽिस तदा भायां
 रामे
ण महाना ॥ १४॥

यिद पयित रामां जीवायािस रावण । 
ु वः सााारायणोऽयः ॥ १५॥ 
रामो न मानषो दे
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 5/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

सीता भगवती ली रामपी यशिनी । 
रासानां ु
 िवनाशाय यानीता सममा ॥ १६॥ 

िवषिपडिमवागीय
 महामीनो यथा तथा । 
आनीता जानकी पाया िकं  वा भिवित ॥ १७॥ 

ु  कम
यनिचतं  या कृ
तमजानता । 
सव
 समं
 किरािम िचो भव भो ॥ १८॥ 

कुकण ्
ुा वािमिजदवीत । 
वचः 
दे
िह दे ु हा रामं
व ममानां ्
 सलणम । 
ु  वानरां
सीवं व प ु ािम ते
ै नया ्
ऽिकम ॥ १९॥ 

तागतो भागवतधानो 
ु  विरः । 
         िवभीषणो बिमतां
ीरामपादय एकतानः । 
       ण दे वािरमपु
ोपिवः ॥ २०॥ 

िवलो कु वणािददै ान  ्


       ममानितिवये न । 
िवलो कामातरु ममो 
         दशाननं
 ाह िवश ु
ुबिः ॥ २१॥ 

न कु कण िजतौ च राजन  ्


         तथा महापा
महोदरौ तौ । 
िनकु कु ौ च तथाितकायः 

         ात ंन शा यिु
ध राघव ॥ २२॥ 


सीतािभधानन महाहे ण 
्  िवमोः । 
         ोऽिस राजन न च ते
तामे व सृ  महाधनन  े

         दािभरामाय सखी भव म ्
 ॥ २३॥ 

याव राम िशताः िशलीमख ुा 
         लामिभा िशरां ्
िस रसाम । 

िछि तावघनायक भो­ 
         ां  ितदातमु
 जानक ं ह
िस ॥ २४॥ 

यावगाभाः कपयो महाबला 
         हरीतुा नखदंयोिधनः । 
लां  समा िवनाशयि ते  
       तावतं
 दे
िह रघू ्
माय ताम ॥ २५॥ 

http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 6/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

जीव रामे ण िवमोसे ं 
ु रे
         गः स ु
रै
िप शरे ण । 
न दे वराजागतो न मृोः 
       पाताललोकानिप सिवः ॥ २६॥ 

शभु ं
िहतं
 पिवं
 च िवभीषणवचः खलः । 
ितजाह नवासौ ियमाण इवौषधम
ै ्
 ॥ २७॥ 

काले
न नोिदतो दै ्
ो िवभीषणमथावीत । 
मभोगः प ु
ैाो ममीपे  वसिप ॥ २८॥ 

तीपमाचरेष ममैव िहतकािरणः । 
न शमु
िमभावे  
जातो ना सं शयः ॥ २९॥ 

अनायण कृ
ते
न सितम ुते
 न य  । 
िवनाशमिभकाि ातीनां
 ातयः सदा ॥ ३०॥ 

योऽे विं
वधं
 ू
याामेकं
 िनशाचरः । 

हि तिन णे ्  रःकु
 एव िधक ां ्
लाधमम ॥ ३१॥ 

रावणे
नवम
ै ्  स िवभीषणः । 
ुः सन पषं
उपात सभामादापािणमहाबलः ॥ ३२॥ 

चतिु मि
भ िभः साध गगनोऽवीचः । 
ोधेन महतािवो रावणं ्
 दशकरम । 
मा िवनाशमपुिह ं
ै  ियवािदनमे ्
व माम ॥ ३३॥ 

िधरोिष तथािप ं
 ेो ाता िपतःु
 समः । 
कालो राघवपे ण जातो दशरथालये  ॥ ३४॥ 


काली सीतािभधानन जाता जनकनिनी । 
ुावागताव भू
तावभ ु  ॥ ३५॥ 
ारापनये
मभ

ते
नव े
ै िरतं  त ु
न णोिष िहतं
 मम । 
ीरामः कृ
ते
ः सााराव दा ितः ॥ ३६॥ 

बिहर भूतानां
 समः सव
 सं
ितः । 
दने
नामपािदभे  तय इवामलः ॥ ३७॥ 

यथा नानाकारे ु
ष वृेकेो महानलः । 
तदाकृ दने
ितभे ऽानचषु
 िभते ्
ाम ॥ ३८॥ 

पकोशािदभेदने
 तय इवाबभौ । 
नीलपीतािदयोगे
न िनम
लः िटको यथा ॥ ३९॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 7/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

स एव िनम ु
ुोऽिप मायागणिबितः । 
कालः धानं ु
 पषोऽं ित चतिु
 चे व
धः ॥ ४०॥ 

ु  स जगृ
धानपषाां ं सृ
जजः । 
कालपे  जगतः कु
ण कलनां ते
ऽयः ॥ ४१॥ 

् ण मायया ॥ ४२॥ 
कालपी स भगवान रामपे

 वधाथिमहागतः । 
णा ािथतो दे 
तदथा कथं  कु
या
स ईरः ॥ ४३॥ 

हिनित ां ु बलवाहनम
 राम सप ु ्
 । 
हमानं ं
 न शोिम  ु
रामे
ण रावण ॥ ४४॥ 

 रासकु
ां लं
 कृ
ं ्
 ततो गािम राघवम । 
मिय याते ु ा रम भवन िचरम
 सखीभू ्
े  ॥ ४५॥ 

िवभीषणो रावणवातः णा­ 
         िसृ
 सव
 सपिरदं गृ ्
हम । 
जगाम राम पदारिवयोः 
सेवािभकाी पिरपूणम
ानसः ॥ ४६॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे ुकाडे
 य  ितीयः 
सगः ॥ २॥ 

॥तृतीयः सगः ॥ 
ीमहादे
व उवाच । 
िवभीषणो महाभागतिुमि
भ िभः सह । 

आग गगन रामस ु े
ख समवितः ॥ १॥ 

उवाच भोः ािमन
ै ्
 राम राजीवलोचन । 
ु  ते
रावणानजोऽहं ु
 दारहति
वभीषणः ॥ २॥ 

नाा ाा िनरोऽहं
 ामेव शरणं
 गतः । 
िहतमुं
 मया देव त चािविदतानः ॥ ३॥ 

सीतां दहे
 रामाय वै  े
षये ु नः । 
ित पनः प ु
उोऽिप न णोे व कालपाशवशं  गतः ॥ ४॥ 


ह ंमां
 खमादाय ावासाधमः । 
ततोऽिचरे
ण सिचवैतिुभ ्
ः सिहतो भयात ॥ ५॥ 

ामे व भवमोाय ममु ुःु


   शरणं  गतः ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 8/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

ामेव भवमोाय ममु
ुःु
  शरणं
 गतः । 
िवभीषणवचः ुा सीवो वामवीत
ु ्
 ॥ ६॥ 

िवासाह न ते
 राम मायावी रासाधमः । 

सीताहति
वशषे
ण ु
े रावणानजो बली ॥ ७॥

मििभः सायधु
रान ्  िनहिनित । 
ै  िववरे
तदाापय मे
 दे
व वानरै
ह ्
तामयम ॥ ८॥ 

व ं
ममै भाित मे ु  िनितं
 राम बा िकं  वद । 
ुा सीववचनं
 ु ्
 रामः सितमवीत ॥ ९॥ 

यदीािम किपे ् न सहे
 लोकान सवा ् रान । 

िनिमषाध
न सं
हां
 सृ
जािम िनिमषाध
तः ॥ १०॥ 

अतो मयाऽभयं
 दं ्
 शीमानय रासम ॥ ११॥ 

सकृ
दे
व पाय तवाीित च याचते
 । 
अभयं भतू
 सव ेो ददाे
 ततं
 मम ॥ १२॥ 

राम वचनं ुा सीवो मानसः । 
  ु
िवभीषणमथाना दश ्
यामास राघवम ॥ १३॥ 

ु  िणप रघू
िवभीषण साां ्
मम । 

हषगदया वाचा भा च परयाितः ॥ १४॥ 

रामं
 यामं
 िवशालां
 समख ्
ुपजम । 
ुणधरं
धनबा  शां
 लणे ्
न समितम ॥ १५॥ 

कृ
तािलपटो भू ु
समपु
ु ा ोत ं चमे
 ॥ १६॥ 

         िवभीषण  उवाच । 
नमे  राम राजे
 नमः सीतामनोरम । 
नमे  चडकोदड नमे  भवल ॥ १७॥ 

नमोऽनाय शााय रामायािमततेजसे । 

सीविमाय च ते
 रघू
णां
 पतये
 नमः ॥ १८॥ 

जगिनाशानां े
 कारणाय महान । 
ै ुऽनािदगृ
लोगरवे हाय नमो नमः ॥ १९॥ 

मािदजगतां
 राम मे ्
व िितकारणम । 
मे  िनधनानं  े
ाचारमे व िह ॥ २०॥ 

http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 9/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

चराचराणां
 भू
तानां
 बिहर राघव । 
ाापकपे ्
ण भवान भाित जगयः ॥२१॥ 

ायया ताना नाानो िवचे
तसः ।
गतागतं
 पे ु
 पापपयवशादा ॥ २२॥ 

तावं  जगाित शिु
कारजतं
 यथा । 
याव ायते
 ानं
 चे
तसानगािमना ॥२३॥ 

दानादा युाः पदारगृ
ु हािदष । ु
रमे ् ने
 िवषयान सवा ्
 ःखदान िवभो ॥ २४॥ 

िमोऽियमो रो वण तथािनलः । 
कु
बे
र तथा मे ु
व पषोम ॥  २५॥ 

मणोरणीयां  ू ्लतरः भो । 


लात ू
ं
 िपता सव
लोकानां
 माता धाता मे
व िह ॥ २६॥ 

आिदमारिहतः पिरपूणऽतु ोऽयः । 
 पािणपादरिहतःु
ं ोिवविज
तः ॥ २७॥ 

ोता ा हीता च जवनं  खराक । 
कोशेो ितिरं ुो िनपायः ॥ २८॥ 

 िनगण

िनिव
को िनिवकारो िनराकारो िनरीरः । 

षावरिहतोऽनािदः पषः कृ तेः परः ॥ २९॥ 

मायया गृ
माणं ु
 मन इव भासे  । 
ाा ां ुमजं

 िनगण  वै
वा मोगािमनः ॥ ३०॥ 

अहं
 ादसििनःेण ा राघव । 
इािम ानयोगां
 सौधमारोढम
ुीर ॥ ३१॥ 

नमः सीतापते
 राम नमः कािणकोम । 
रावणारे
 नमंु ािह मां ्
 भवसागरात ॥ ३२॥ 

ततः सः ोवाच ीरामो भवलः । 
वरं
 वृ
णी भं ते
 वाितं ्
  वरदोऽहम ॥ ३३॥ 

         िवभीषण उवाच । 
धोऽि कृ तकृोऽि कृतकायऽि राघव । 
ाददश नादे ुोऽि न सं
व िवम शयः ॥ ३४॥ 

नाि मशो धो नाि मशः शिु
चः । 
नाि मशो लोके  राम ू ित
दश ्
नात ॥ ३५॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 10/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

नाि मशो लोके
 राम ू
ित
दश ्
नात ॥ ३५॥ 

कम
बिवनाशाय ानं ्
 भिलणम । 
ानं
 परमाथ
 च दे
िह मे ु
 रघनन ॥ ३६॥ 

न याचे
 राम राजे
 सखं ्
ु िवषयसवम । 
ादकमले  सा भिरे ु ॥ ३७॥ 
व सदा मे

ु नः ीतो रामः ोवाच रासम
ओिमा  प ु ्
 । 
ण ु
वािम ते
 भं
 रहं ्
 मम िनितम ॥ ३८॥ 

मानां शाानां
 योिगनां ्
 वीतरािगणाम । 
दये
 सीतया िनं
 वसा न सं शयः ॥ ३९॥ 

तां  सव
दा शाः सवकषविज तः । 
मां
 ाा मोसे  िनं
 घोरसं ्
सारसागरात ॥ ४०॥ 

ोमे
तठे ु ः णयु
 िलखे ादिप । 
मीतये
 ममाभीं
 सां
 समवायात ्
ु  ॥ ४१॥ 


इा लणं ्
 ाह ीरामो भभिमान । 
पयिदानीमे
वषै मम सश न फलम ्
े  ॥ ४२॥ 

लाराे
ऽिभषे ्
ािम जलमानय सागरात । 
याव सू  याविित मे
य िदनी ॥ ४३॥ 

यावम कथा लोके
 तावां
 करोसौ । 

इा लणे ना ुाना कलशे ्
न तम ॥ ४४॥

 कं
लाराािधपाथमिभषे  रमापितः । 
कारयामास सिचवैणे
ल न िवशे
षतः ॥ ४५॥ 


साध सािित ते  वानराु
 सव व
ुभुश
ृ ्
म । 

सीवोऽिप पिर िवभीषणमथावीत ्
 ॥ ४६॥ 

िवभीषण वयं
 सव राम परमानः । 
िकरा म ुं ्
 भा रामपिरहात । 
रावण िवनाशे ं  साहां ु
 कतमह
िस ॥ ४७॥ 

िवभीषण उवाच । 
अहं ्
 िकयान सहाये राम परमानः । 
 त ु
िकं दां किरेऽहं
 भा शा मायया ॥ ४८॥ 

दशीवे ुो नाम महासरः । 
ण सिः शक ु
संितो रे  वां ु
 सीविमदमवीत ्
 ॥ ४९॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 11/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

सं
ितो रे
 वां ु
 सीविमदमवीत ्
 ॥ ४९॥ 

ामाह रावणो राजा ातरं रासािधपः । 

महाकलसू तं ्
 राजािस वनचािरणाम ॥ ५०॥ 

मम ातृ
समानं 
 तव नाथिववः । 
अहं
 यदहरं
 भाया ु
 राजप िकं
 तव ॥ ५१॥ 

िकिां  यािह हिरिभल
ा शा न दै
वतः । 


ा ं
िकं
 मानवैरसै वा
नरयू
थपः ॥ ५२॥ 

तं
 ापयं
 वचनं णम
 तू ु वानराः । 
 ु

ढमिु
 िनह ं
ाप तदा िं िभः ॥ ५३॥ 

वानरैमान श
ह ुक ्
ुो राममथावीत । 

न तान ि राजे ्
 वानरान वारय भो ॥ ५४॥ 

ुा तदा वां
रामः   शकु पिरदे ्
िवतम । 
मा विधे ्
ित रामान वारयामास वानरान ्
 ॥ ५५॥ 


पनररमासा श ुः सीवमवीत
क ु ्
 । 
ू ्  िकं
िह राजन दशीवं ्
 वािम जाहम ॥ ५६॥ 


         सीव उवाच । 
यथा वाली मम ाता तथा ं  रासाधम । 
हं ु
 मया यापबलवाहनः ॥ ५७॥ 

ू
िह मे रामच भाया ा  यािस । 
ततो रामाया धृ ु
ा शकं ्
 बारयत ॥ ५८॥ 

शा व
लोऽिप ततः पू ा किपबलं ्
 महत । 
यथावथयामास रावणाय स रासः ॥ ५९॥ 

दीघ
िचापरो भू
ा िनःसास मिरे
 । 
ततः समु
मावे रामो रालोचनः ॥ ६०॥ 

मपु
पय लण ोऽसौ वािरिधमा ्
ागतम । 
नािभनित ाा दश
नाथ ममानघ ॥ ६१॥ 

ु  मे
जानाित मानषोऽयं िकं
 किरित वानरैः । 

अ पय महाबाहो शोषियािम वािरिधम ॥ ६२॥ 

पादे
नव गिमि वानरा िवगतराः । 


इा ोधताा आरोिपतधन ु

ध
रः ॥ ६३॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 12/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

तू ्
णीरााणमादाय कालािसशभम । 
साय चापमाकृ ्
 रामो वामथावीत ॥ ६४॥ 

ु भतू
पय सव ािन राम शरिवमम ।  ्
इदान भसाु या समु

 सिरतां ्
 पितम ॥ ६५॥ 

 वु
एवं  त ु
ित रामे सशै
लवनकानना । 

चचाल वसधा ौ िदश तमसावृताः ॥ ६६॥ 

चुभु
 े
सागरो वे
लां
 भयाोजनमगात । ्

ितिमनझषा मीनाः ताः पिरतसः ॥ ६७॥ 

एतिरे क ्
 सााागरो िदपधृ । 

िदाभरणसः भासा भासयन िदशः ॥ ६८॥ 

ाःिदरािन कराां  पिरगृ सः । 

पादयोः परतः िा रामोपायनं ब ॥ ६९॥ 

दडविणाह रामं ्
 रालोचनम । 
ािह ािह जगाथ राम ै
लोरक ॥ ७०॥ 

जडोऽहं
 राम ते
 सृ
ः सृ
जता िनिखलं ्
 जगत । 
भावमथा कत  ु
कः शो दे विनिम ्
तम ॥ ७१॥ 

ूलािन पभू
तािन जडाे व भावतः । 
सृ
ािन भवततािन दाां
ै  लयि न ॥ ७२॥ 

तामसादहमो राम भू
तािन भवि िह । 
ु षां
कारणानगमाे  जडं  तामसं
 तः ॥ ७३॥ 

ुं

िनगण  िनराकारो यदा मायागणान ्
ु  भो । 
लीलयाीकरोिष ं तदा वै ्
राजनामवान ॥ ७४॥ 


गणानो िवराज साे
वा बभू
िवरे
 । 
ु शाा मोभू
रजोगणाजे त
पितव ॥ ७५॥ 

ामहं
 मायया छं
 लीलया मानषाकृ ्
ु ितम ॥ ७६॥ 

ु डो मू
जडबिज खः कथं 
 जानािम िनगण ्
ुम । 
दड एव िह मू
खा
णां
 सागापकः भो ॥ ७७॥ 

भू
तानाममरे पशू
नां ु
 लगडो यथा । 
शरणं ते
 जामीशं
 शरयं
 भवल । 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 13/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

अभयं
 दे
िह मे
 राम लामाग
 ददािम ते
 ॥ ७८॥ 

ीराम उवाच । 
अमोघोऽयं ्श े
 महाबाणः किन दे ्
िनपाताम । 
लं  दश
य मे
 शीं बाणामोघपाितनः ॥ ७९॥ 

राम वचनं ुा करे
   ा महाशरम ।्
महोदिधम
हाते
जा राघवं ्
 वामवीत ॥ ८०॥ 

त ु
श े
रामोरदे मकु
ु  इित तु ः । 
दे ्
श बहवः पापाानो िदवािनशम ॥ ८१॥ 

बाधे मां ु त ते
 रघे  पातां
 शरः । 
रामे
ण सृ ु
ो बाण णादाभीरमडलम ्
 ॥ ८२॥ 


हा पनः समाग तूणीरे वव
 पू ितः । 
ु ं
ततोऽवीघे सागरो िवनयाितः ॥ ८३॥ 

नलः से ु
त ं ्  मे
करोिन जले  िवकम
णः । 

सतो धीमान ् ्
 समथऽिन काय लवरो हिरः ॥ ८४॥ 

कीित ु लोकाः सव
 जान ते ्
लोकमलापहाम । 

इा राघवं ु
 ना ययौ िसरयताम ्
 ॥ ८५॥ 

ुीवलणाां
ततो राम स ु  समितः । 
नलमाापयीं  वानरै तबु
ः से े
न ॥ ८६॥ 

ततोऽितः वगे यूथप­ ै
         म
हानगे
ितमै ु
यत ो नलः । 
बब से ु
त ं
शतयोजनायतं 
ु त ं
         सिवृ पव
तपादप ै ्
ढम ॥ ८७॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे ुकाडे
 य  
तृ
तीयः सग
ः ॥ ३॥ 

॥ चतथु  ः ॥ 
ः सग
ीमहादेव उवाच । 
तमु
से ु
ारभमाण त रामे रं ्
 िशवम । 
सं
ा पू जियाह रामो लोकिहताय च ॥ १॥ 

ते
णमे बु
ं यो ा रामे
रं ्
 िशवम । 
हािदपापे
ो मुते  मदनहात ्
ु  ॥ २॥ 

सेतबु े नरः ाा ा रामे रं  हरम ।्


http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 14/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

तबु
से े नरः ाा ा रामे
रं ्
 हरम । 
सिनयतो भू ा गा वाराणस नरः ॥ ३॥ 

आनीय गासिललं  रामे
शमिभिष च । 
समु

 ितारो  ाोसं ्
शयम ॥ ४॥ 

कृतािन थमेनाा योजनािन चतदु । 

ितीयेन तथा चाा योजनािन त ु
िवं
शितः ॥ ५॥ 

तृ
तीयेन तथा चाा योजनाे किवंशितः । 
चतथुन शितिरित तु
 तथा चाा ािवं ्
म ॥ ६॥ 

पमे
न योिवं
शोजनािन समतः । 
बब सागरे से ु
त ं
नलो वानरसमः ॥ ७॥ 

तेै ःु
नव जम  कपयो योजनानां
 शतं
 ु ्
तम । 

असाताः सवे
लािं ु
 धः वगोमाः ॥ ८॥ 

आ माितं  रामो लणोऽदं तथा । 
िदू
 राघवो लामारोहाचलं ्
 महत ॥ ९॥ 

ा लां ु  नानािचजाकु
 सिवीणा ्
लाम । 
िचासादसाधां
 ण ्
ाकारतोरणाम ॥ १०॥ 

पिरखािभः शतीिभः समै ्
 िवरािजताम । 
ासादोपिर िवीण
देश े
दशकरः ॥११॥ 

मििभः सिहतो वीरै
ः िकरीटदशकोलः । 
नीलाििशखराकारः कालमे घसमभः ॥१२॥ 

रदडै
ः िसतै ेः पिरशोिभतः । 
रनकै
एतिरे ुो रामे
 बो म ण वै
 शकुः ॥ १३॥ 

वानरै ्
ािडतः सग दशाननम पु
ागतः । 

हसन रावणः ाह पीिडतः िकं
 परै ु ॥१४॥ 
ः शक

रावण वचः ुा शकुो वचनमवीत । ्
सागरोरे
 तीरे
ऽवं ते
 वचनं यथा । 
तत उ कपयो गृ
ु हीा मां
 णातः ॥ १५॥ 

मिु   ह
िभनखद ै  ं ु ु
चमःु
लो ं  । 
ततो मां
 राम रे
ित ोशं रघपु

वः ॥ १६॥ 

िवसृ
तािमित ाह िवसृ
ोऽहं
 कपीरै
ः । 
ततोऽहमागतो भीा ा तानरं ्
 बलम ॥ १७॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 15/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

ततोऽहमागतो भीा ा तानरं ्
 बलम ॥ १७॥ 

रासानां
 बलौघ वानरे
बल च । 
नतयोिव
ै ते  सिद
वदानवयोिरव ॥ १८॥ 


पराकारमायाि िमे
कतरं कु । 
सीतां
 वा याश
ै  ुु ं
य वा दीयतां
 भो ॥१९॥ 

मामाह रामं ू
िह रावणं
 मचः शकु । 
यलं च समाि सीतां मे
 तवानिस ॥ २०॥ 

तश
य यथाकामं ससः सहबावः । 

ःकाले
 नगर लां
 साकारां ्
 सतोरणाम ॥ २१॥ 

रासं च बलं पय शरै िं
िव सतं मया । 
घोररोषमहं मोे बलं
 धारय रावण ॥ २२॥ 


इोपररामाथ रामः कमललोचनः । 
ु भाः ॥ २३॥ 
एकानगता य चारः पषष 

ीरामो लणव स ु
ै ीव िवभीषणः । 
 े
एत एव समथा लां ु
 नाशियत ं
भो ॥ २४॥ 

उा भीकरणे  सव ु
 ित वानराः । 
्  ं
त याग बलं  पं
 हरणािन च ॥ २५॥ 


विधित परं
 सवमक ु यः । 
ेि ते
पय वानरसे
नां
 तामसातां
 पू ्
िरताम  ॥ २६॥ 

गजि वानरा पय पव
तसिभाः । 
न शाे ु
 गणियत ं
ाधाे
न वीिम ते
 ॥ २७॥ 

एष योऽिभमखुो लां
 नदं
िित वानरः । 
यू
थपानां सहाणां
 शतेन पिरवािरतः ॥ २८॥ 

ु नािधपितनलो नामािननः । 
सीवसे
एष पव
ताभः पिकसिभः ॥ २९॥ 

ोटयिभसं रो लालूं ु नः । 


 च पनः प ु
यवु ु
राजोऽदो नाम वािलपोऽितवीय ्
वान ॥ ३०॥ 

ये
न ा जनकजा रामातीववभा । 
हनू े
मानष िवातो हतो ये
न तवाजः ॥  ३१॥ 

े ु
तो रजतसाशो महाबिपरामः ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 16/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

े ु
तो रजतसाशो महाबिपरामः । 
ण 
तू ु
सीवमाग प ुित वानरः ॥ ३२॥
नग

ये ष िसं
हसाशः पयतलुिवमः । 
रो नाम महासो लां ु
 नाशियत ं
मः ॥ ३३॥ 

एष पयित वै
 लां
 िदधिव वानरः । 
शरभो नाम राजे
 कोिटयूथपनायकः ॥ ३४॥ 

पनस महावीय मै
 ििवदथा । 
नल सेुता
तक ऽसौ िवकम ु
सतो बली ॥ ३५॥ 

वानराणां वण े
न वा सान े
 वा क ईरः । 
शूराः सव महाकायाः सव ुािभकािणः ॥ ३६॥ 
 य

शाः सव णि
 चू ु
यत ं
लां
 रोगणः सह । 

एते
षां
 बलसानं
 ेकं  ण ु
 वि ते ॥३७॥ 

एषां
 कोिटसहािण नव प च स च । 

तथा शसहािण  तथाबदशतािन च ॥ ३८॥ 


सीवसिचवानां
 ते
 बलमे
तकीित ्
तम । 
अे  त ु
षां बलं
 नाहं ु
 वं
 शोऽि रावण ॥३९॥ 


रामो न मानषः साादािदनारायणः परः । 
सीता साागे तिु
िज गदािका ॥ ४०॥ 

ताामे ुं
व सम ्
 जगावरजमम । 

तााम सीताच जगतष तौ ॥ ४१॥ 

िपतरौ पृ
िथवीपाल तयोव
री कथं
 भवे ्
त । 
अजानता यानीता जगातव जानकी ॥ ४२॥ 

णनािशिन संसारे
 शरीरे  े
 णभरु। 
पभू
ताके तिु
 राजं व
शिततके  ॥ ४३॥ 

मलमां
सािगभू
िये
ऽह
तालये । 
कै
वाा ितिर काये
 तव जडाके  ॥ ४४॥ 

यृते
 हािदपातकािन कृ तािन च । 

भोगभोा त यो दे
हः स दे
होऽ पितित ॥ ४५॥ 

ु  समायातो जीवे
पयपापे ु
न सखःखयोः । 
कारणे हयोगािदनाऽऽनः कु
 दे ्
तोऽिनशम ॥४६॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 17/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

यावे
होऽि कता
ीााहते
ऽवशः । 
अासाावदेव ानाशािदसवः ॥ ४७॥ 

तां ज दे
हादाविभमानं महामते
 । 
आाितिनम
लः शुो िवानााऽचलोऽयः ॥ ४८॥ 

ाानवशतो बं ुित । 
 ितप िवम
तां ुभावे
 श न ााानं सदा र ॥ ४९॥ 

िवरितं
 भज सव पदारगृ ु
ु हािदष । 
िनरयेिप भोगः ाशू करतनाविप ॥ ५०॥ 

हं
दे ला िववे कां िजं  च िवशे
षतः । 
तािप भारते
 वष
 कम
भम ्
ुभम ॥ ५१ ॥ 
ूौ सल

को िवानासाृा देहं ु त । 
 भोगानगो भवे्
अतं  ाणो भू ्
ा पौलतनय सन ॥ ५२॥ 

ु  मधु
अानीव सदा भोगाननधाविस िकं ा ।
इतः परं
 वा ा ं सव
सं समाय ॥ ५३॥ 

राममेव परानं  भिभावे
न सव
दा । 
सीतां
 सम ु
 रामाय तादानचरो भव ॥ ५४॥ 

िवमुः सव
पापे
ो िवल ुोकं यािस । 
नो चे
िमसे ु िविज
ऽधोऽधः पनरावृ तः । 
अीकु मां  िहतमे
व वदािम ते
 ॥ ५५॥ 

सितं  कु भज हिरं शरयं 
         ीराघवं
 मरकतोपलकािकाम ।  ्
सीतासमे तमिनशं  धृ
तचापबाअणं 

       सीवलणिवभीषणसे ्
िवतािम ॥ ५६॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे ुकाडे
 य  
चतथु  ः ॥ ४॥ 
ः सग

॥ पमः सगः ॥ 
ीमहादे
व उवाच । 

ा शकुमखुोीतं ्
 वामाननाशनम । 

रावणः ोधतााो दहिव तमवीत ॥ १॥ 


अनजी स ु
ब ु
 ेु
गवाषसे ्
 कथम । 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 18/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

शािसताहं
 िजगतां
 ं
 मां
 िश लसे
 ॥ २॥ 

इदानीमे
व हि ां ुवक
 िक पू ृतं
 तव । 
रािम तेन रािम ां ्
 यिप वधोिचतम ॥ ३॥ 

इतो ग िवमू व ं
ढ मे ु
ोत ं
न मे ्
 मम । 
ु पमानो गृ
महासाद इा वे हं
 ययौ ॥ ४॥ 

शकुोऽिप ाणः पू
व
 िो िवमः । 
े  ितन
वानिवधानन वन ् कृ
े  कम ्
त ॥ ५॥ 

दे
वानामिभवृ
थ ु  । 
 िवनाशाय सरिषाम ्
चकार यिवतितमिविां  महामितः ॥ ६॥ 

रासानां
 िवरोधोऽभू
को देविहतोतः । 
वदं इित ातै ्
को रासो महान ॥ ७॥ 

अरं रु
 े ाितकापकरणोतः । 
कदािचदागतोऽगामपदं  मनुे
ः ॥ ८॥ 

ते
न सूिजतोऽगो भोजनाथ
 िनमितः । 

 ात ं
गते ौ कु
मनु सवे ्
 ा चारम ॥ ९॥ 

अगपधृ क ्
सोऽिप रासः शक ्
ुमवीत । 
यिद दािस मे ्  दे
 न भोजनं ्
िह सािमषम ॥ १०॥ 

बकालं ु मे
 न भं स ं
 मां ्
छागासवम । 
तथे
ित कारयामास मां
सभों ्
 सिवरम ॥ ११॥ 

 मनु
उपिवे ु
ौ भों ्
ु  । 
 रासोऽतीव सरम
ुभाया
शक ु
वपधृा तां
 ्
 चामहयन खलः ॥ १२॥ 

स ं
नरमां ददौ त स
ैपं ्
ु  बिवरम । 
दैवादध े ु
रतो ा चकोप सः ॥ १३॥ 

 ं
अमे ु
मानषं
 मां
समगः शक ्
ुमवीत । 
अभं ु
 मानषं स ं
 मां त े
दवानिस म ॥ १४॥ 

मं ं
 रासो भू
ा ित ं ु
 मानषाशनः । 
ुो भीा ाहागं
इित शः शक  मनुे
 या ॥ १५॥ 

इदान भािषतं
 मे स ं
ऽ मां दे ्
हीित िवरम । 
तथव दं
ै  भो दे व िकं
 मे
 शापं
 दािस ॥ १६॥ 

ुा शक ु वचनं  मु


त ानमाितः ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 19/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

ुा शक
 ु वचनं मु
त ानमाितः । 
ाा रःकृ
तं
 सव ु
 ततः ाह शकं ु
 सधीः ॥ १७॥ 

तवापकािरणा सव
 रासे
न कृतं ्
 िदम । 
अिवचायव मे
 दः शापे मिु
नसम ॥ १८॥ 

तथािप मे वचोऽमोघमे
वमे
व भिवित । 
रासं ु
 वपरााय रावण सहायकृ ्
त ॥ १९॥ 

ित तावदा रामो दशाननवधाय िह । 
आगिमित लायाः समीपं  वानरै
ः सह ॥ २०॥ 

े
िषतो रावणेन ं
 चारो भू
ा रघू ्
मम । 
ा शापाििनम ्
ुो बोधिया च रावणम ॥ २१॥ 

तानं
 ततो मुः परं
 पदमवािस ।

इोऽगम िु
नना शकुो ाणसमः ॥ २२॥ 

बभूव रासः सो रावणं ा सं
ितः । 
इदान चारपेण ा रामं
 सहानजम ्
ु  ॥ २३॥ 

रावणं तिवानं ुु
 बोधिया पन त ्
म । 
वव
पू ाणो भू
ा ितो वै
खानसः सह ॥ २४॥ 

ततः समागम ्
ृो मावान रासो महान ्
 । 

बिमाीितिनप ु
णो राो मातःु
 ियः िपता ॥ २५॥ 

ाह तं रासं
 वीरं
 शाे
नाराना । 
ण ु ् ऽ 
राजन वचो मे ुा कु
 यथे ्
ितम ॥ २६॥ 

यदा िवा नगर जानकी रामवभा । 
ु ये
तदािद पया  िनिमािन दशानन ॥ २७॥ 

तिू
घोरािण नाशहे  वदतः ण ु
न तािन मे । 
खरिनतिनघषा मे घा अितभयराः ॥ २८॥ 

शोिणते 
नािभवषि लामुने
 सव
दा । 
दि दे
विलािन िि चलि च ॥ २९॥ 

कािलका पाडु
रदै
ः हसतः िता । 


खरा गोष जाये षका नकु
 मू लै
ः सह ॥ ३०॥ 

माजाे त ु
रण ुि पगा गडे
य न त ु
। 
करालो िवकटो मु ु िपलः ॥ ३१॥ 
डः पषः कृ
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 20/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

कालो गृ
हािण सव
षां
 काले काले
 वे
ते
 । 
एताािन ये ु
 िनिमावि च ॥ ३२॥ 

अतः कुल राथ
 शािं कु
 दशानन । 
सीतां
 सृ
 सधनां रामायाश ु
य  भोः ॥ ३३॥ 

रामं
 नारायणं ष ं
 िवि िवे ज राघवे
 । 

यादपोतमाि ािननो भवसागरम ॥ ३४॥ 

तरि भिपू ु
ताातो रामो न मानषः । 
भज भिभावेन रामं
 सव ्
दालयम ॥ ३५॥ 

यिप ं राचारो भा पू
तो भिविस । 
मां कु  कु
 राजे लकौशलहे तवे
 ॥ ३६॥ 


त मावतो वां ुं
 िहतम दशाननः । 

न मषयित ाा काल वशमागतः ॥ ३७॥ 

मानवं
 कृ
पणं कं
 राममे  शाखामृ ्
गायम । 
समथ मसे के  िपा मिु
न हीनं ्
नियम ॥ ३८॥ 

रामे
ण े न ं
िषतो नू भाषसे
 मनग ्
लम । 
ग वृ ु  सोढं
ोऽिस बं  सव ्
 योिदतम ॥ ३९॥ 

इतो मण
पदव दहे तचव । 

इा सवसिचवैः सिहतः ितदा ॥ ४०॥ 

ासादाे ् िनकान
 समासीनः पयन वानरस ्
ै  । 
युायायोजयव ् पु
रासान सम ्
ितान ॥ ४१॥ 


रामोऽिप धनरादाय लणे ्
न समातम । 
ा रावणमासीनं कोपे
न कषीकृतः ॥ ४२॥ 

िकरीिटनं
 समासीनं
 मििभः पिरवे ्
ितम । 
शशााध िनभे
नव बाणे
ै नके ैन राघवः ॥ ४३॥ 

ेतसहािण िकरीटदशकं  तथा । 
िचेद िनिमषाध
न तदत ्
ुिमवाभवत ॥ ४४॥ 

ण 
लितो रावणू िववे
श भवनं ्
 कम । 
् न हम
आय रासान सवा ् ्
ुान खलः ॥ ४५॥ 

वानरै ुाय नोदयामास सरः । 
ः सह य
ततो भे रीमृदाः पणवानकगोम
ै ुः ॥ ४६॥
ख ै
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 21/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

ततो भे
रीमृ
दाः पणवानकगोम
ै खुः ॥ ४६॥ 

मिहषोः खरै
ै ः िसं
हैिपिभः कृ
तवाहनाः । 
खशू ु
लधनःपाशयितोमरशििभः ॥४७॥ 

लिताः सवतो लां ाययःु
 ितारमपु  । 
तू वे
वम  रामे 
ण नोिदता वानरषभाः ॥ ४८॥ 

उ िगिरािण िशखरािण महाि च । 
ोा िविवधान य्
तं ुाय हिरयू
थपाः ॥ ४९॥

े
माणा रावण तानीकािन भागशः । 
राघवियकामाथ
 लामादा ॥ ५०॥ 

ते
 ु
मःै
 पव ै िु
ता म िभ वमाः । 
ततः सहयूथा कोिटयू
था यू
थपाः ॥ ५१॥ 

कोटीशतयतु  धनु
ााे  भृ
गरं ्
शम । 
आवः व गज  वमाः ॥ ५२॥ 

रामो जयितबलो लण महाबलः । 

राजा जयित सीवो राघवे ु
णानपािलतः ॥ ५३॥ 

व ं
इे घोषय समं ययुिु
धरे
ऽिरिभः । 
हनू ैु
मानदव कमदु
ो नील एव च ॥ ५४॥ 

नल शरभव मै
ै ो ििवद एव च । 

जावान दिधव केसरी तार एव च ॥ ५५॥ 

अे  च बिलनः सव  यू


थपा वमाः । 
ारायु लायाः सव
ु ुम । 
तो धभृ
श ्
तदा वृम
ैहाकायाः  पव
ता वानराः ॥ ५६॥ 


िनजािन रांिस नखद
ै वे
ै िगताः । 
रासा तदा भीमा ारे
ः सव
तो षा ॥ ५७॥ 

िनग
 िभिपालै
 खैः शूलःै
 परधः । 

ुनरानीकं
िनजवा  महाकाया महाबलाः ॥ ५८॥ 

रासां ुनरा िजतकािशनः । 
 तथा जवा
तदा बभू
व समरो मां
सशोिणतकदमः ॥ ५९॥ 

रसां
 वानराणां
 च सभू
वात
ुोपमः । 
ते
 हय गज
ै  ैव रथ
ै ः कानसिभ
ै ः ॥ ६०॥ 

http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 22/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

रोाा ययु
िु
धरे
 नादयो िदशो दश । 
रासा कपीा पररजयिषणः ॥ ६१॥ 


रासान वानरा ज ुनरां
वा व रासाः । 

ण िवनु
रामे ा ा हरयो िदिवजां
शजाः ॥ ६२॥ 

वबु
बभू ि
लनो ादा पीतामृ
ता इव । 
सीतािभमशपापे
न रावणे ्
नािभपािलतान ॥ ६३॥ 


हतीकान हतबलान ्
 रासान ् रोजसा । 
 ज ु
चतथु
ा
शावशे े िनहतं
षण  रासं ्
 बलम ॥ ६४॥ 

सं
ै िनहतं
 ा मे
घनादोऽथ धीः ।
दवरः ीमानधान ं ु
गतोऽसरः ॥ ६५॥ 

कु
सवा शलो ोि ाे ण समतः । 
नानािवधािन शािण वानरानीकमद ्
यन ॥ ६६॥ 


ववष शरजालािन तद त ्
ुिमवाभवत । 

रामोऽिप मानयन ाममिवदां वरः ॥ ६७॥ 

णं ीमवु
 तू ासाथ ददश
 पिततं ्
 बलम । 
वानराणां
 रघे ु
ुकोपानलसिभः ॥ ६८॥ 

चापमानय सौिमे ाे ु
णासरं ्
 णात । 
भीकरोिम मे पय बलम रघूम ॥ ६९॥ 

मे
घनादोऽिप तुा रामवामतितः । 
ण 
तू जगाम नगरं ु
 मायया माियकोऽसरः ॥ ७०॥ 

पिततं
 वानरानीकं ा रामोऽितःिखतः । 
उवाच माितं शीं ्
 गा ीरमहोदिधम ॥ ७१॥ 

त ोणिगिरना ुवः । 
म िदौषिधसम
त ं
तमानय ु गा सीवय महामते
 ॥ ७२॥ 


वानरौघान महासान ्  े
 कीित ु
सिरा भवे ्
त । 

आामाणिमा जगामािनलननः ॥ ७३॥ 

आनीय च िगिरं
 सवा ्  वानरष
न वानरान ् भः । 


जीविया पन ापियाऽऽययौ ु ्
तम ॥ ७४॥ 

वव
पू ैरवं
 नादं
 वानराणां
 बलौघतः । 
ुा िवयमापो रावणो वामवीत ॥ ७५॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa् 23/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents


ुा िवयमापो रावणो वामवीत ॥ ७५॥ 


राघवो मे ् ःु
 महान श  ाो दे
विविनिम
तः । 
ह ंु
तं समरे शीं ु थपाः ॥ ७६॥ 
 ग मम यू

मिणो बावाः शू
रा ये
 च मियकािणः । 
सव
 ग य ुाय िरतं
ु ्
 मम शासनात ॥ ७७॥ 

ये
 न गि य ्
ुाय भीरवः ाणिववात । 

तान हिनाहं
 सवा ्
न मासनपरा खान ्
ु  ॥ ७८॥ 

तुा भयसा िनजमू रणकोिवदाः । 
अितकायः ह महानादमहोदरौ ॥ ७९॥ 

वशिु
दे नकु
 देवाकनराकौ । 
अपरे  यययु
 बिलनः सव ुाय वानरै
 ः ॥ ८०॥ 

एते चाे
 च बहवः शू
राः शतसहशः ।
िवय वानरं
 सं
ै ममब ु 
लदिपताः ॥ ८१॥ 

ुु
भश डीिभिपालै
 बाणः खै
ै ः परधः । 

अ िविवध
ै र
ै िन
ैज ु
 ह
िरयू ्
थपान ॥ ८२॥ 

ते
 पादपः पव
ै तानैखदं ै िु
  म िभः । 
ाणिव ु रासयू
ैमोचयामासः सव ्
थपान ॥ ८३॥ 

रामे
ण िनहताः के िचु ीवे
ण तथापरे
 । 
हनूमता चादेन लणे न महाना । 
यूथपवा
ैनराणां ते िनहताः सव
रासाः ॥ ८४॥ 

रामते ्
जः समािवय वानरा बिलनोऽभवन । 
रामशििवहीनानामे शिः कु
व ं तो भवे ्
त ॥ ८५॥ 

सव रः सवमयो िवधाता 

       मायामनिवडन े
न । 
सदा िचदानमयोऽिप रामो 
ुािदलीलां
       य ्
 िवतनोित मायाम ॥ ८६॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे ुकाडे
 य  
पमः सगः ॥ ५॥ 

॥षः सगः ॥ 
ीमहादे
व उवाच । 
ुा य ु े
बलं  नमितकायमख ु ं महत ।्
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 24/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

ुा यु े
बलं
 नमितकायमखु ं ्
महत । 
रावणो ःखसः ोधे न महताऽऽवृ
तः ॥ १॥ 

िनधायेिजतं लारणाथ ु
 महाितः । 
यं  जगाम युाय रामे
ण सह रासः ॥ २॥ 

िदं
 नमा सव शासं यतु ्
म । 
राममे
वािभाव रासे
ो महाबलः ॥ ३॥ 


वानरान बशो हा बाणराशीिवषोपमै
ै ः । 
ु ख
पातयामास सीवम ्
ुान यू ्
थनायकान ॥ ४॥ 

गदापािणं
 महासं ्
 त ा िवभीषणम । 
उसज  महाशिं
 मयदां िवभीषणे
 ॥ ५॥ 


तामापतीमालो िवभीषणिवघाितनीम । 
दाभयोऽयं
 रामे ु
ण वधाह नायमासरः ॥ ६॥ 


इा लणो भीमं  चापमादाय वीय ्
वान । 

िवभीषण परतः ितोऽक इवाचलः ॥ ७॥ 

सा शिल ु
णतन ं
िववे
शामोघशितः । 
यावः शयो लोके
 मायायाः सवि िह ॥ ८॥ 

तासामाधारभू
त लण महानः । 
मायाशा भवेिं
 वा शे
षां
श हरे
नोः ॥ ९॥ 


तथािप मानषं ु
 भावमापदनतः । 
मू
ि तः पिततो भू ु
मौ तमादात ं
दशाननः ॥ १०॥ 

होलियत
ै ु
 ं
शो न बभूवाितिवितः । 
सव
 जगतः सारं
 िवराजं
 परमे ्
रम ॥ ११॥ 

कथं लोकायं िव ंु
तोलये ु
घरासः । 
हीतकुामं
 सौिमिं
 रावणं
 वी माितः ॥ १२॥ 

आजघानोरिस ुो वकेन मिु
ना ।
न मिु
ते हारे ु
ण जानामपत िु
व ॥ १३॥ 

आ न े अमन
ै वण ै ्  ब । 
 िधरं
णम
िवघू ्
ाननयनो रथोप उपािवशत ॥ १४॥ 

अथ लणमादाय हनू ्
मान रावणािद ्
तम । 
आनयामसामीं
 बाां पिरगृ ्
 तम ॥ १५॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 25/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

हनू ु न भा च परमे
मतः से रः । 

लघमगमे ु  गरजः ॥ १६॥ 
वो गणांु

सा शिरिप तं
 ा ाा नारायणां ्
शजम । 
रावण रथं ागाावणोऽिप शनतः ॥ १७॥ 

सामवा जाह बाणासनमथो षा । 
राममे  ु
वािभाव ा रामोऽिप तं धा ॥ १८॥ 

आ जगतां नाथो हनू
मं ्
 महाबलम । 
रथं
 रावणं
 ा अिभाव राघवः ॥ १९॥ 

ाशमकरोीं  विनेषिनु ्
रम । 
मवु
रामो गीरया वाचा रासे ाच ह ॥ २०॥ 

रासाधम िता  गिमिस मे ु
 परः । 
कृ व ं
ापराधमे मे
 सव
 समदिशनः ॥ २१॥ 

ये
न बाणे
न िनहता रासाे
 जनालये
 । 
ते
नव ां
ै  हिनािम िता मम गोचरे ॥ २२॥

ीराम वचः  ्
ुा रावणो माताजम । 
वहं  राघवं
 से
 शरै
ीरताडयत
ै ्
 ॥ २३॥ 

हतािप शरै
ीवा
ैयसुनूोः ते
जसा । 
वध ु जो ननद
त पने  च महाकिपः ॥ २४॥ 

ततो ा हनू
मं सणं ु
 रघसमः । 
ोधमाहारयामास काल इवापरः ॥ २५॥ 

सां
 रथं
 जं त ं
 सू शौघं ु
 धनरसा । 
छं
 पताकां
 तरसा िचेद िशतसायकैः ॥ २६॥ 

णाश ु
ततो महाशरे रावणं ु
 रघसमः । 
िवाध वके न पाकािरिरव पव ्
तम ॥ २७॥ 

रामबाणहतो वीरचाल च ममु
ोह च । 
हािपिततापं  समी रघूमः ॥ २८॥ 

अध
चेण िचेद तिरीटं ्
 रिवभम । 

अनजानािम ग िमदान बाणपीिडतः ॥ २९॥ 

िवय लामाा ः पयिस बलं
 मम । 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 26/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

रामबाणे
न सं
िवो हतदपऽथ रावणः ॥ ३०॥ 

महा लया युो लां
 ािवशदातरु
ः । 
रामोऽिप लणं
 ा मू
ित ं
पिततं ु
 भिव ॥ ३१॥ 

ु पु
मानषम ुश
ाि लीलयानश ुोच ह । 
ततः ाह हनूमं ्
 व जीवय लणम ॥ ३२॥ 

वव
महौषधीः समानीय पू ानरानिप । 
तथे
ित रघवेणोो जगामाश ु
महाकिपः ॥ ३३॥ 

हनू ् वु
मान वाय ेने
ग  णाीा ्
 महोदिधम । 
एतिरे  चारा रावणाय वे ्
दयन ॥ ३४॥ 

रामे
ण े
िषतो दे
व हनू ्
मान ीरसागरम ्
 । 
गतो नतेु
 ं
लण जीवनाथ  महौषधीः ॥ ३५॥ 

ुा तारवचनं
 ्
 राजा िचापरोऽभवत । 
जगाम राावे े हं
काकी कालनिमगृ ्
 णात ॥ ३६॥ 

गृ
हागतं समालो रावणं  िवयाितः । 

कालनिमवाचे द ं
ािलभ यिवलः । 
अािदकं ततः कृा रावणातः ितः ॥ ३७॥ 

िकं
 ते
 करोिम राजे िकमागमनकारणम । ्
े वु
कालनिमम ाचेद ं
रावणो ःखपीिडतः ॥ ३८॥ 

ममािप कालवशतः कमेतपितम । ्

मया शा हतो वीरो लणः पिततो भिव ॥ ३९॥ 

 जीवियतमु
तं मु
ानते ोषधीह
नमान ्
ु  गतः । 
यथा त भवेिथा कु  महामते
 ॥ ४०॥ 

मायया मिु
नवे ्
े मोहय महाकिपम । 
षण
कालायो यथा भू
याथा कृ
ै
िह मिरे ॥ ४१॥ 

रावण वचः ुा कालनिमवाच तम
े ्
 । 
रावणे ऽ ण ु
श वचो मे धारय ततः ॥ ४२॥ 

ियं
 ते
 करवाये ्
व न ाणान धारयाहम ्
 । 
मारीच यथारये ु ग
 पराभू ृिपणः ॥ ४३॥ 

तथव मे
ै  न से हो भिवित दशानन । 

हताः पा पौा बावा रासा ते ॥ ४४॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 27/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

घातियाऽसरकुुलं जीिवतेनािप िकं
 तव । 
राेन वा सीतया वा िकं
 देे जडाना ॥ ४५॥ 
हन

सीतां
 य रामाय रां  दे
िह िवभीषणे
 । 
वनं  मिु
 यािह महाबाहो रं ्
नगणायम ॥ ४६॥ 

ाा ातः शभु
जले
 कृ
ा सािदकाः ियाः । 

तत एकामाि सखासनपिरहः ॥ ४७॥ 

िवसृ
 सव ्
तः सिमतरान िवषयान ्
 बिहः । 
बिहःवृ
ागणं ै  ्
 शनः क वाहय ॥ ४८॥ 

कृ
तेिभमाानं
 िवचारय सदानघ । 
चराचरं जगृं  दे ु
हबीियािदकम ्
 ॥ ४९॥ 

आपय ंयते
 ू
यते ्
 च यत । 
सषा कृ ु व माये
ै ितिरा स ै ित कीितता ॥ ५०॥ 

सगिितिवनाशानां
 जग
ृ कारणम । ्
लोिहते
तकृािद जाः सृ
जित सव
दा ॥ ५१॥ 

ु  िहं
कामोधािदपाान ्सातृ
ािदककाः । 
मोहयिनशं  दे
वमाानं
 ै ुिव

गण ैभमु्
 ॥ ५२॥ 

भोृ
कतृ
 मख ् णानानीरे
ुान ग ु  । 
आरो वशं
 कृ
ा ते
न ीडित सव
दा ॥ ५३॥ 

श ुः पयतीव सदा बिहः । 
ुोऽाा यया य
िवृ च माानं ु
 मायागणिवमोिहतः ॥ ५४॥ 

यदा सणा य
ु  ुो बोते
 बोधिपणा । 
िनवृ
िराानं व सदा ु
 पये ्
टम ॥ ५५॥ 

ुः सदा दे
जीव ुते
ही म  ाकृ
तगै
णुः । 
ै
मेव ं
सदाानं
 िवचाय
 िनयतेियः ॥ ५६॥ 

कृ
ते
रमाानं ुो भिविस । 
 ाा म

ात ं ु दे
यसमथऽिस सगणं वमाय ॥ ५७॥ 

के
किण णपीठे
 मिणगणािते
 । 
मृ
तरे
 त जाना सह सं ्
ितम ॥ ५८॥ 

वीरासनं
 िवशालां
 िव ु
ुिनभारम ्
 । 
िकरीटहारके यू ु
रकौभािदिभरितम ्
 ॥ ५९॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 28/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

िकरीटहारके
यू ु
रकौभािदिभरितम ्
 ॥ ५९॥ 

नूु
परै
ः कटकै  ं
भा तथव वनमालया । 

लणे ु
न धन
करे
ण पिरसे ्
िवतम ॥ ६०॥ 

एवं
 ाा सदाानं रामं
 सव ्
िद ितम । 
ुो म
भा परमया य ुते  ना संशयः ॥ ६१॥ 

ण ु
वै
 चिरतं
 त भै 
िनमनधीः । 
एवं
 चे
ृतपूवा
िण पापािन च महािप । 
णादे
व िवनयि यथाे लूराशयः ॥ ६२॥ 

भज रामं  पिरपूणम
के
ं 
       िवहाय वैरं
 िनजभिय ुः । 
दा सदा भािवतभावपं  
       अनामपं ु पराणम
 पषं ्
ु  ॥ ६३॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे ुकाडे
 य  षः 
सगः ॥ ६॥ 

॥समः सगः ॥ 
ीमहादे
व उवाच । 

कालनिमवचः  ुा रावणोऽमृ
 ्
तसिभम । 

जाल ोधतााः सिपरििरवािमत ्
 ॥ १॥ 

िनहि ां राानं मासनपराखम ्
ु  । 
परै
ः िकिहीा ं
ृ  भाषसे
 रामिकरः ॥ २॥ 


कालनिमवाचेद ंरावणं
 दे  ु
व िकं धा । 
न रोचते
 मे
 वचनं ्
 यिद गा करोिम तत ॥ ३॥ 


इा ययौ शीं ु
े हासरः । 
 कालनिमम
नोिदतो रावणे
नव हनू ्
ै मिकारणात ॥ ४॥ 

स गा िहमवा  तपोवनमकयत । ्
त िशै तो मिु
ः पिरवृ नवेषधरः खलः ॥ ५॥ 

गतो माग ुनू
मासा वायस ोम
हानः । 
ततो गा ददशा
थ हनू
मानामं शभु ्
म ॥ ६॥ 


िचयामास मनसा ीमान पवनननः । 

परा न मे  मिु
ते नमडलम ्
ुमम ॥ ७॥ 

http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 29/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

माग िवं
िशतो वा मे
 मो वा िचसवः । 
याऽऽिवयामपदं  ा मिु
नमशेषतः ॥ ८॥ 

पीा जलं
 ततो यािम ोणाचलमनमम ्
ु  । 

इा िववेशाथ सव ्
तो योजनायतम ॥ ९॥ 

आमं र
 कदलीशालखजूपनसािदिभः । 
त ं
समावृ पफलै   पादप
नशाख ै ः ॥ १०॥ 

वै ुं

रभाविविनम ु ं
 श िनम
ललणम । ्
तिहामे  रे े
 कालनिमः स रासः ॥ ११॥ 

इयोगं समााय चकार िशवपू ्
जनम । 
हनू
मानिभवााह गौरवे
ण महासरम ्
ु ॥ १२॥ 


भगवन रामतोऽहं
 हनूमााम नामतः । 
रामकाय  गमु
ण महता ीरािं ुतः ॥ १३॥ 

तृ
षा मां
 बाधते ु कु
 दकं  िवते । 
ं
यथे  पातिु
मािम कतां  मनु
 मे ीर ॥ १४॥

तुा माते  ं
वा े
कालनिममवीत ्
 । 
कमडगतं तोयं  पातमु
 मम ं ह
िस ॥ १५॥ 

ु मािन पािन फलािन तदनरम । 
भ चे ्
ुना िनामे
िनवस सखे ु
िह रा मा ॥ १६॥ 

त ं
भू भं भिवं
 च जानािम तपसा यम ।  ्
उितो लणः सव  वानरा रामवीिताः ॥ १७॥ 

तु ु
ा हनमानाह कमडजले न मे
 । 
न शािधका तृ ा ततो दश
य मे ्
 जलम ॥ १८॥ 

ाापयामास वटं
तथे ्
 मायािवकितम । 

वटो दश
य िवीण
 वायसुनू
ोज ्
लाशयम ॥ १९॥ 

िनमी चािणी तोयं ्
 पीाग ममािकम । 
उपदेािम ते
 मं
 ये
न िस चौषधीः ॥ २०॥ 

तथे त ं
ित दिश शीं
 वटु ्
ना सिललाशयम । 
ुोयमिपबीिलते
िवय हनमां णः ॥ २१॥ 


तताग मकरी महामाया महाकिपम । 
असं महावे
गााितं
 घोरिपणी ॥ २२॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 30/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

ततो ददश हनमान ्
ु  स मकर षा । 
दारयामास हाां वदनं
 सा ममार ह ॥ २३॥ 

ततोऽिरे
 दशे िदपधराना ।
धामालीित िवाता हनू ्
ममथावीत ॥ २४॥ 

सादादहं ुाि कपीर । 
 शापािम
 मिु
शाहं नना पूरा कारणारे
वम  ॥ २५॥ 

आमे ु ः कालनिमम
 य ते ु
े हासरः । 
रावणिहतो माग
 िवं ु
 कत 
तवानघ ॥ २६॥ 

मिु षधरो नासौ  मिु
नवे निव
िविहं
सकः । 
जिह ं
 ग शीं  ोणाचलमनमम ्
ु  ॥ २७॥ 

गाहं लोकं शा तकषा । 

इा सा ययौ ग हनू ्
मानथामम ॥ २८॥ 

आगतं  तं े
 समालो कालनिमरभाषत । 
िकं
 िवलेन महता तव वानरसम ॥ २९॥ 

गृ
हाण मो मां
 ंदेिह मे ु
 गदिणाम ्
 । 
ु मा
इो हन ु िुं
 ढं ्
 बाह रासम ॥ ३०॥ 

गृहाण दिणामे ु
तािमा िनजघान तम ्
 । 
िवसृ मिु ष ं
नवे स कालनिमम ु
े हासरः ॥ ३१॥ 

ययु
धु वायपु
 े ु
े
ण नानामायािवधानतः । 
महामाियकतोऽसौ हनूमााियनां ु
 िरपः ॥ ३२॥ 

जघान मिुना शीि भमूधा
 ममार सः । 
ततः ीरिनिधं गा ा ोणं ्
 महािगिरम ॥ ३३॥ 

अा चौषधी िगिरमुा सरः । 
हीा वायवु
गृ ेने
ग ्
 गा राम सििधम ॥ ३४॥ 

उवाच हनमान ्
ु  राममानीतोऽयं महािगिरः । 
ु कु
यं  दे
वश ुते
े िवलो ना य  ॥ ३५॥ 

ुा हनू
 मतो वां ु
 रामः समानसः । 
गृ
हीा चौषधीः शीं ु
 सषेणने
 महामितः ॥ ३६॥ 

िचिकां े
 कारयामास लणाय महान । 

ततः सोित इव ब ु
ा ोवाच लणः ॥ ३७॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 31/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents


ततः सोित इव ब ु
ा ोवाच लणः ॥ ३७॥ 

ित ित  गािस हीदान दशानन । 
इित वुमालो मूवाय राघवः ॥ ३८॥ 

माितं
 ाह वा सादाहाकपे । 
िनरामयं
 पयािम लणं
 ातरं
 मम ॥ ३९॥ 


इा वानरै
ः साध ु ण समितः । 
 सीवे
िवभीषणमते
नव य
ै ुाय समवितः ॥ ४०॥ 

पाषाणः पादप
ै  ैव पव
ै ता वानराः । 

युायािभमख
ुा भूा ययःु  ययु
 सव ुवः ॥ ४१॥ 

रावणो िवथे
 रामबाणिव ु
ैो महासरः । 
मात इव िसंे गडे
हन े
नव पगः ॥ ४२॥ 

अिभभूतोऽगमाजा राघवे
ण महाना । 
िसं े
हासन समािवय रासािनदमवीत ्
 ॥ ४३॥ 


मानषे
णव मे
ै  मृ ु व
माह पू िपतामहः । 
ु ु
 ह ं
मानषो िह न मां ु
शोऽि भिव कन ॥ ४४॥ 

ु  सं
ततो नारायणः सााानषोऽभू शयः । 
ा मां
रामो दाशरिथभू
 ु
समपु
 ह ं ितः ॥ ४५॥ 

अनरये
न यूव
 शोऽहं रासे
र । 
उते  च मंश े
परमाा सनातनः ॥ ४६॥ 

ते
न ं ु   बावै
 पपौै  समितः । 
हिनसे न से ु  िदवं
ह इा मां  गतः ॥ ४७॥ 

स एव रामः सातो मदथ
 मां
 हिनित । 
कु
कण ुढाा सदा िनावशं
 मू  गतः ॥ ४८॥ 

तं ु
 िवबो महासमानय ममािकम ्
 । 
ु  महाकायाू
इाे गा त ु
ण  यतः ॥ ४९॥ 

िवबो कु
वणं  िनू ्
 रावणसििधम । 
नमृ  स राजानमासनोपिर सं
ितः ॥ ५०॥ 

तमाह रावणो राजा ातरं
 दीनया िगरा । 
कु
कण  िनबोध ं महमपु ्
ितम ॥ ५१॥ 

रामेण िनहताः शू ु
राः पाः ौा बावाः ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 32/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

रामे
ण िनहताः शू ु
राः पाः ौा बावाः । 
िकं
 कतिमदान मे मृ ु
काल उपिते  ॥ ५२॥ 


एष दाशरथी रामः सीवसिहतो बली । 
समुं
 सबलीा लं
 मू नः पिरकृ
ित ॥ ५३॥ 

ये ुतमाे
 रासा म  हता वानरै ु
यि
ध । 
वानराणां
 यं ु े
 य न पयािम कदाचन ॥ ५४॥ 

नाशय महाबाहो यदथ
 पिरबोिधतः । 
ातरु महास कु
थ  कम ्
ु  ॥ ५५॥ 
 सरम

ुा तावणे
  वचनं पिरदे ्
िवतम । 
कु
कण जहासोव
ैचनं
 चे ्
दमवीत ॥ ५६॥ 


परा मिवचारे
 ते
 गिदतं यया नृ
प । 
तद ामपुगतं फलं पाप कमणः ॥ ५७॥ 

पूवे
वम  मया ोो रामो नारायणः परः । 
सीता च योगमाये ु  ॥ ५८॥ 
ित बोिधतोऽिप न बसे

एकदाहं े
 वन सानौ िवशालायां ितो िनिश । 
ो मया मिु
नः सााारदो िददश नः ॥ ५९॥

 महाभाग कु
तमवं तो गािस मे
 वद । 

इो नारदः ाह दे
वानां
 मणे
 ितः ॥ ६०॥ 

तोमदु ं  वािम ण ु
 ते ततः । 
यवु
ाां
 पीिडता दे  िवमु
वाः सव पु
ागताः ॥ ६१॥ 

ु दे
ऊचे वदेे ं
वश ु
ा भा समािहताः । 
जिह रावणमों दे
व ै ्
लोकटकम ॥ ६२॥ 


मानषे
ण मृ ु
ित किता णा परा । 
अतं  मानषो भू ्
ु ा जिह रावणकटकम ॥ ६३॥ 

ाह महािवःु
तथे  सस ईरः । 

जातो रघकु
ले वो राम इिभिवतु
 दे ः ॥ ६४॥ 

स हिनित वः सवा ु
िना ययौ म िु
नः । 
अतो जानीिह रामं
 ं परं ्
  सनातनम ॥ ६५॥ 

ज वैरं ु
 भजा मायामानषिवहम ्
 । 
भजतो भिभावे
न सीदित रघू
मः ॥ ६६॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 33/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

भिजिनी ान भिमदाियनी । 

भिहीनन यििृ तं
 सव ्
मसमम ॥ ६७॥ 


अवताराः सबहवो िवोललान ु
कािरणः । 
ते
षां
 सहसशो रामो ानमयः िशवः ॥ ६८॥ 

रामं ु
 भजि िनपणा मनसा वचसाऽिनशम ्
 । 
अनायासेन सं
सारं
 तीा
 याि हरे ्
ः पदम ॥ ६९॥ 

ये राममे व सततं ु 
 भिव श ुसा 
         ायि त चिरतािन पठि सः । 
म ुा एव भवभोगमहािहपाशै ः 
         सीतापते
ः पदमनसखंु याि ॥ ७०॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे ुकाडे
 य  समः 
सगः ॥ ७॥ 

॥अमः सग ः ॥ 
ीमहादे
व उवाच । 
कु
कण वचः ुा क
ुु
टीिवकटाननः । 
दशीवो जगादेदमासनातिव ॥ १॥ 

ु  । 
 ानबोधनाय सबु
मानीतो न मे िमान ्
मया कृ
तं
 समीकृ यु यिद रोचते ॥ २॥ 

 सषु
नो चे ु  िना ां
थ  बाधते ु
ऽधना । 
ुा कु
रावण वचः  कण महाबलः ॥ ३॥ 

ण 
ोऽयिमित िवाय तू युाय िनय
यौ । 
स लिया ाकारं महापव
तसिभः ॥ ४॥ 

िनय ण 
यौ नगराू ् िनकान
भीषयन हिरस ्
ै  । 
 समु
स ननाद महानादं ्
मिभनादयन ॥ ५॥ 


वानरान कालयामास बाां ्
 भयन षा । 
कुकण  तदा ा सपिमव पव ्
तम ॥ ६॥ 

ववु
ु ा
नराः सव कालाकिमवािखलाः । 
मं  मु
 हिरवािहां रे ्
ण महाबलम ॥ ७॥ 

कालयं ्
 हरीन वे
गायं  समतः । 
णय
चू ं मुरे
ण पािणपादै े
रनकधा ॥ ८॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 34/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

कु
कण  तदा ा गदापािणिव
भीषणः । 
ननाम चरणं
 त ात ु बिमान ्
ु  ॥ ९॥ 

 ातमु
िवभीषणोऽहं    कु
दयां  महामते  । 

रावण मया ातबधा पिरबोिधतः ॥ १०॥ 

सीतां
 दे
हीित रामाय रामः साानाद
नः । 
न णोित च मां ह ंु
खम ्
ु चोवान ॥ ११॥ 

िधक ्
ां
 गेित मां
 हा पदा पािपिभरावृ
तः । 
चतिुमि
भ िभः साध
 रामं
 शरणमागतः ॥ १२॥ 

तु ा कु ्
कणऽिप ाा ातरमागतम । 
समािल च व ं ्
 जीव रामपदायात ॥ १३॥ 

कु
लसंरणाथाय रासानां िहताय च । 
महाभागवतोऽिस ं ु  नारदाु
 परा मे ्
तम ॥ १४॥ 

ग तात ममे दान यते
 न च िकन । 
मदीयो वा परो वािप मदमिवलोचनः ॥ १५॥ 

ु म
इोऽ ुख
ुो ात
ुरणाविभव सः । 
मपु
रामपा ाग िचापर उपितः ॥ १६॥ 

कु
कणऽिप हाां  पादाां
 पे ्  । 
षयन हरीन ्
चचार वानर से
नां ्
 कालयन गहिवत ्
 ॥ १७॥ 

 राघवः ु
ा तं ो वायं ्
 शमादरात । 
िचेप कुकणाय तेन िचेद रसः ॥ १८॥ 

समु
रं
 दहं  ते
न घोरं
 ननाद सः । 
स हः पिततो भू ्  ॥ १९॥ 
े यन कपीन
मावनकानद ्

पयमािताः सव
 वानरा भयवे
िपताः । 
ु ं

रामरासयोय पयः पय विताः ॥ २०॥ 

कु
कण िछहः शालम ु वे
गतः । 
समरे
 राघवं ु
 ह ं ्
ाव तमथोऽिनत ॥ २१॥ 

शाले
न सिहतं
 वामहमैणे राघवः । 
िछबामथायां  ं
 नद वी राघवः ॥ २२॥ 

ावध ्
चौ िनिशतावादाया पदयम । 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 35/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

िचे
द पिततौ पादौ लाािर महानौ ॥ २३॥ 

पािणपादोऽिप कु
िनकृ कणऽितभीषणः । 
ुवं
वडवामख ्
ु  ॥ २४॥ 
 ादाय रघननम


अिभाव िननदन रामसं
 यथा । 
अपू
रयिता सायकै
ै घू
मः ॥ २५॥ 

शरपू ु
िरतवोऽसौ चोशाितभयरः । 
अथ सूय
तीकाशमैं
 शरमनमम ्
ु  ॥ २६॥ 

वाशिनसमं
 रामिे ुवे
पासरमृ  । 
स तवतसाशं ु
रु डलदं ्
कम ॥ २७॥ 

चकत
 रोऽिधपते
ः िशरो वृ
िमवाशिनः । 
तिरः पिततं
 लाािर कायो महोदधौ ॥ २८॥ 

िशरोऽ रोधयारं
 कायो नाचूणय ्
त । 
ततो दे
वाः सऋषयो गवाः पगाः खगाः ॥ २९॥ 


िसा या गका अरोिभ राघवम ्
 । 
 कु
ईिडरे ु वष
समासारै 
ािभनिताः ॥ ३०॥ 

आजगाम तदा रामं ं
  ुवमनु
दे ीरः । 

ु भासा भासयन िदशः ॥ ३१॥ 
नारदो गगनाण

रामिमीवरयाममदु
ारां ु
 धनध ्
रम । 
ईषािवशालामै ्
ााितबाकम ॥ ३२॥ 

दयाा पयं ्
 वानरारपीिडतान । 
ा गदया वाचा भा ोत ंु
चमे  ॥ ३३॥ 

नारद उवाच । 
दे
वदे ्
व जगाथ परमान सनातन । 
ु ॥ ३४॥ 
नारायणािखलाधार िवसािमोऽ ते

ुानपोऽिप ं
िवश ्
 लोकानितवयन । 

मायया मनजाकारः स ु
खःखािदमािनव ॥ ३५॥ 

ं ु
 मायया गमानः सव
षां
 िद सं
ितः ।
योितः भावं ्
  एवामलानाम ॥ ३६॥ 

्जे
उीलयन सृ ते े ्
राम जगयम । 
उपसं
ियते  या चिु
 सव 
नमीलनात ्
 ॥ ३७॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 36/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

् िमदं
यिन सव  भाित यततराचरम
ै ्
 । 
या िकिोकेऽिं ते
ै णे  नमः ॥ ३८॥ 

कृितं ु कालं
 पषं  ािपणम ।  ्
 जानि मिु
यं ने
ा रामाय ते
ै  नमः ॥ ३९॥ 

िवकाररिहतं ु ं
 श ानपं  िु
तज
गौ । 
ां
 सवजगदाकारमू  चााह सा िु
ित तः ॥ ४०॥ 

िवरोधो यते
 दे
व वै
िदको वे ्
दवािदनाम । 
िनयं नािधगि सादं ु
 िवना बधाः ॥ ४१॥ 

मायया ीडतो दे
व न िवरोधो मनागिप । 
रिमजालं य
 रवे यते  जलवद मात ्
्  ॥ ४२॥ 

ािानाथा राम िय सव
 कते  । 
मनसोऽिवषयो दे
व पं
 ते ु ं

 िनगण ्
परम ॥ ४३॥ 

कथं
 यं वे
 भवे  याभावे भजे ्
थम । 
अतवावतारे ु
ष पािण िनप णा भ ु
ु िव ॥ ४४॥ 


भजि बिसारे व भवाण ्
वम । 
कामोधादय बहवः पिरपिनः ॥ ४५॥ 

भीषयि सदा चेतो माजा
रा मू
षकं
 यथा । 
ाम रतां िनं  ू
पमिप मानसे ॥ ४६॥ 

ू
जािनरतानां ते
 कथामृ ्
तपरानाम । 
सिनां राम संसारो गोदायते
 ॥ ४७॥ 

अते
 सगणंु पं
 ााहं
 सव
दा िद । 
ुरािम लोके
म ुोऽहं
ष पू  सव
दवैतः ॥ ४८॥ 

राम या महाय कृ
तं दे
विहते
या । 
कुकणवधेना भू
भारोऽयं गतः भो ॥ ४९॥ 

ो हिनित सौिमििरजे तारमाहवे
 । 
हिनसेऽथ राम ं ्
 परो दशकरम ॥ ५०॥ 

पयािम सव
 दे े िसै
वश ः सह नभोगतः । 

अनगृी मां दे
व गिमािम सरालयम ्
ु  ॥ ५१॥ 


इा राममाम नारदो भगवानृ
िषः । 
ययौ दे वःै
 पूमानो लोकमकषम ॥ ५२॥ ्
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 37/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

ययौ दे
वःै
 पू ्
मानो लोकमकषम ॥ ५२॥ 

ातरं
 िनहतं ुा कु
  कण ्
 महाबलम । 
रावणः शोकसो रामे
णािकमणा ॥ ५३॥ 

मूि
तः पिततो भू
मावुाय िवललाप ह ।
 ं
िपतृ िनहतं ुा िपतरं
  ्
 चाितिवलम ॥ ५४॥ 

इिजाह शोकात ज शोकं
 महामते । 
त ु
े ते
 ःखमिखलं ो भव महीपते ॥ ५६॥ 

सव
 समीकिरािम हिनािम च वै
 िरपू ्
न । 
गा िनकु
िलां 
 सपिया ताशनम ्
 ॥ ५७॥ 

ला रथािदकं
 तादजे योऽहं  भवारे
ः । 

इा िरतं गा िनिद ं ्
हवनलम ॥ ५८॥ 

रमाारधरो रगानलेुपनः । 
िनकु
िलाले
 मौनी हवनायोपचमे ॥ ५९॥ 

िवभीषणोऽथ तु ा मेघनाद चेितम ।्
ाह रामाय सकलं
 होमारं रानः ॥ ६०॥ 

समाते चे
ोमोऽयं
 मे
घनाद म तःे
 । 
तदाजे
यो भवे
ाम मे ु रै
घनादः सरास ु
ः ॥ ६१॥ 

अतः शीं
 लणे ्
न घातियािम राविणम । 
आापय मया साध
 लणं  बिलनां ्
 वरम । 
हिनित न से
हो मे
घनादं ु
 तवानजः ॥ ६२॥ 

ीरामच उवाच । 
अहमे ु
वागिमािम हिमिजतं  िरपमु्
 । 
आे यने
 महाे
ण सवरासघाितना ॥ ६३॥ 

िवभीषणोऽिप तं
 ाह नासाविन   । 
ैहते

य ादश वषा िण िनाहारिवविज
तः ॥ ६४॥ 

ते
नव मृुिद
ै िन ो णा रानः । 

लण अयोाया िनगायाया सह ॥ ६५॥ 

तदािद िनाहारादी जानाित रघू
म । 
से
वाथ तव राजे ातं सविमदं
 मया ॥ ६६॥ 

तदाापय देे लणं
वश  रया मया । 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 38/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

हिनित न से
हः शे
षः सााराधरः ॥ ६७॥ 

मे व साागतामधीशो 
       नारायणो लण एव शे षः । 
यवु ां
 धराभारिनवारणाथ
 
       जातौ जगाटकसू धारौ ॥ ६८॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे ुकाडे
 य  अमः 
सगः ॥ ८॥ 

॥नवमः सग ः ॥ 
ीमहादेव उवाच । 
िवभीषणवचः  ्
ुा रामो वामथावीत । 
जानािम त रौ मायां  कृ
ां
 िवभीषण ॥ १॥ 

स िह ािवरो मायावी च महाबलः । 
जानािम लणािप पं  मम से ्
वनम ॥ २॥ 

ाै
वासमहं
 तू
 भिवाय ्
गौरवात । 

इा लणं  ाह रामो ानवतां
 वरः ॥ ३॥ 

ग लण से ्
ैन महता जिह राविणम । 
हनू ुः सव
ममख ै यथू
पः सह लण ॥ ४॥ 

जावानृ
राजोऽयं सह से
ैन सं ृः । 
वत
िवभीषण सिचवै
ः सह ामिभयाित ॥ ५॥ 

अिभ दे श जानाित िववरािण सः । 
राम वचनं ुा लणः सिवभीषणः ॥ ६॥ 
 



जाह कामकं े
मीमपरामः । 
ु ं
रामपादाज ृ ्
ा ः सौिमिरवीत ॥ ७॥ 

अ मामक ुा
  राविणम ।्
ुाः  शरा िनिभ
गिमि िह पातालं ु
 ात ं
भोगवतीजले  ॥ ८॥ 


ुा स सौिमिः पिर ण तम । 
एवम
इिजिधनाकाी ययौ िरतिवमः ॥ ९॥ 

ब
वानरै साहह
नम
ै ्
ूान पृ ्
तोऽगात । 
िवभीषण सिहतो मििभिरतं
 ययौ ॥ १०॥ 

जावमख  रयायःु
ुा ऋाः सौिमिं  । 
गा िनकु िलादे श ं
लणो वानरै ः सह ॥ ११॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 39/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

गा िनकु श ं
िलादे लणो वानरै
ः सह ॥ ११॥ 

अपयलसातं  राासस ्
लम । 

धनराय सौिमियोऽभूू
िरिवमः ॥ १२॥ 

अदे न च वीरे ्
ण जावान रासािधपः । 
तदा िवभीषणः ाह सौिमिं ्
 पय रासान ॥ १३॥ 

यदे
तासानीकं
 मे
घयामं
 िवलोते । 
अानीक महतो भे े
दन यवान ्
 भव ॥ १४॥ 

रासे ु
सतोऽिन ्  यो भिवित । 
 िभे
अिभवाश ु
यावै
 नतम
ै  समाते  ॥ १५॥ 

जही वीर राानं
 िहं
सापरमधािम ्
कम । 
िवभीषणवचः ुा लणः शभु लणः ॥ १६॥ 

 िण रासे
ववष शरवषा सतंु ित । 
पाषाणः पव
ै ता वृ
ै  हिरयू
ै थपाः ॥ १७॥ 

िनजु तो दै
ः सव ांऽेिप वानरयू ्
थपान । 
परधः िशत
ै बाैणरिसिभय
ै ितोमरै
ः ॥ १८॥ 

िनजुनरानीकं
वा  तदा शो महानभू ्
त । 
स सहारमु ुः से
ल ्
 हिररसाम ॥ १९॥ 

इिजबलं  सव
ममानं
 िवलो सः । 
िनकु
िलां
 च होमं
 च ा शीं  िविनग
तः ॥ २०॥ 

ु न महतागमत । 
रथमा सधनः ोधे ्

समायन स सौिमिं ुाय रणमू
 य धि
न ॥ २१॥ 

सौिमे
 मेघनादोऽहं
 मया जीव मोसे । 
 ं
त ा िपतृ स ाह िनु ्
रभाषणम ॥ २२॥ 

इहै
व जातः सं
व ्
ृः सााद ाता िपतमु
म । 
यं  जनम ुृ परभृमागतः ॥ २३॥ 

कथं
 ु ु
िस पाय पापीयानिस म
ितः । 

इा लणं  ा हनू
मृ ्
तः ितम ॥ २४॥ 

उदायधु श े
िनिं रथे महित सं
ितः । 
महामाणम ु घोरं ् ः ॥ २५॥ 
 िवारयन धन ु


अ वो मामका बाणाः ाणान पाि वानराः ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 40/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents


अ वो मामका बाणाः ाणान पाि वानराः । 
ततः शरं 
 दाशरिथः सायािमकषणः ॥ २६॥ 

ससज ाय ु
 रासे 
ः सप इव सन ्
 । 
इिजनयनो लणं  समदु
ैत ॥ २७॥ 

शाशिनसमश णे
ल नाहतः शरै
ः । 
मु
त
मभवू ु
ढः पनः ाते
ियः ॥ २८॥ 

ददशावितं
 वीरं ्
 वीरो दशरथाजम । 
सोऽिभचाम सौिमिं ोधसंरलोचनः ॥ २९॥ 

् िष साय लणं
शरान धन ु  चे ्
दमवीत । 
यिद ते
 थमे ु े
 य न ो मे
 परामः ॥ ३०॥ 

अ ां
 दश
ियािम िते
दान वितः । 

इा सिभबा
णरिभिवाध लणम
ै ्
 ॥ ३१॥ 

दशिभ हनू
मं तीधारै
ः शरोमै
ः । 
ततः शरशते
नव सय
ै ुे
न वीय ्
वान ॥ ३२॥ 

ु रो िनिब
ोधिगणसं भदे ्
 िवभीषणम । 

लणोऽिप तथा श ं
शरवष ्
रवािकरत ॥ ३३॥ 

त बाणः स
ै संुिवं कवचं ्
 कानभम । 
शीय
त रथोपे  ितलशः पिततं ु
 भिव ॥ ३४॥

ततः शरसहे ण स
ो रावणाजः । 
िबभे
द समरे
 वीरं
 लणं ्
 भीमिवमम ॥ ३५॥ 

शीयतापतिं
 कवचं लण च । 
कृ
तितकृताों वतरु
 बभू िभु
तौ ॥ ३६॥ 

अभीं िनःसौ तौ युते  तमु
ां लुं ु
 पनः । 
शरसंृसवा
वत ौ सव
तो िधरोितौ ॥ ३७॥ 

ु कालं
सदीघ  तौ वीरावों
 िनिशतः शरै
ै ः । 
अयुते
ां
 महासौ जयाजयिवविज तौ ॥ ३८॥ 

एतिरे  वीरो लणः पिभः शरै
ः । 
रावणे
ः सारिथं
 सां रथं णय
 च समचू ्
त ॥ ३९॥ 

िचे ु

द कामकं
 त दश ्
यन हलाघवम ्
 । 
ु क
सोऽ काम ु
ं
 भं
 सं
 चे
 राितः ॥ ४०॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 41/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

द लणििभराशगु
तापमिप िचे ः । 

तमे
व िछधानं े
 िवाधानकसायकै
ः ॥ ४१॥ 


पनरमादाय काम ु

कं
 भीमिवमः ।
इिजणं बाणः िशत
ै रािदसिभ
ै ः ॥ ४२॥ 

िबभे ् न बाण
द वानरान सवा् रापू ्
ै रयन िदशः । 
तत ऐं समादाय लणो राविणं ित ॥ ४३॥ 

सायाकृ
 कणा ं ु

कामकं ढिनु ्
रम । 

उवाच लणो वीरः रन रामपदा ज ्
ुम ॥ ४४॥ 

धमा
ा सस रामो दाशरिथयिद । 
न ं
िलोामितदे ्
जिह राविणम ॥ ४५॥ 


इा बाणमाकणािकृ
 तमिजगम । ्
लणः समरे
 वीरः ससजिजतं
 ित ॥ ४६॥ 

 ीमिलतकु
स शरः सिशराणं ्
डलम । 
मेिजतः कायाातयामास भूतले
 ॥ ४७॥ 

ततः मिु
दता दे
वाः कीत
यो रघू ्
मम । 
ुवषा

ववषः प ु
ु िण व म ु ु
म
ः ॥ ४८॥ 


जहष शो भगवान ् वम
 सह देैह 
िषिभः । 
आकाशेऽिप च दे
वानां ुवु
 श  े
िभनः ॥ ४९॥ 

िवमलं गगनं चासीिराभू
िधािरणी । 
िनहतं
 राविणं ा जयजसमितः ॥ ५०॥ 

गतमः स सौिमिः शमापू
रयणे
 । 
िसं
हनादं
 ततः कृ ु
ा ाशमकरोिभः ॥ ५१॥ 

ते
न नादे
न सं
ा वानरा गतमाः । 
वानरे
 ु मानसः ॥ ५२॥ 
ै सिहतः वि ै

लणः पिरतु
ाा ददशा ्
े राघवम । 
हनू
मासाां
 च सिहतो िवनयाितः ॥ ५३॥ 

ववे
 ातरं
 रामं  ं
 े नारायणं िवभमु ्
 । 
ु हतो राविणराहवे
सादाघे  ॥ ५४॥ 

ुा तणाा तमािल रघू
 मः । 
मूव ाय मिुदतः से हिमदमवीत ॥ ५५॥्
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 42/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

मू ाय मिु
व दतः से ्
हिमदमवीत ॥ ५५॥ 


साध लण त ु
ोऽि कम
 ते
 रं
 कृ ्
तम । 
मे े  सव
घनाद िनधन िजतं मिरम ॥ ५६॥ 

अहोराै
ििभवरः कथिििनपािततः । 
िनःसपः कृ
तोऽ िनया ित िह रावणः ॥ ५७॥


पशोकाया यो ं
तं
ु ्
 हिनािम रावणम ॥ ५८॥ 

मेघनादं
 हतं
 ुा लणे ्
न महाबलम । 
ु ि
रावणः पिततो भमौ मू ु
तः पनितः । 
ु न रावणः ॥ ५९॥ 
िवललापाितदीनाा पशोके

ु िण सं
ु णकमा
प ग ्दवे
रन पय ्
यत । 
अ दे
वगणाः सव 
 लोकपाला महषयः ॥ ६०॥ 

हतिमिजतं ु ि िनभ
 ाा सखं याः । 

इािद बशः पलालसो िवललाप ह ॥ ६१॥ 

ततः परमसो रावणो रासािधपः । 
् िनाशियषराहवे
उवाच रासान सवा ु  ॥ ६२॥ 


स पवधसः शू रः ोधवशं गतः । 
सं ु
वी रावणो बा ह ु
 ं
सीतां व े
 ु ॥ ६३॥ 

खपािणमथायां ु
 ं ्
ा दशाननम । 
रासीमगा सीता भयशोकाकु ्
लाभवत ॥ ६४॥ 

एतिरे ु  श
 त सिचवो बिमान ्िुचः । 

सपा नाम मेधावी रावणं ्
 वामवीत ॥ ६५॥ 


नन नाम दशीव सााै ु
वणानजः । 
वे
दिवातातः कम पिरिनितः ॥ ६६॥ 

अनकग ु
े णसः कथं  ीवधिमिस । 
ु े
अािभः सिहतो य हा रामं ्
 च लणम । 
ासे ु
 जानक शीिमः स वत त ॥ ६७॥ 


ततो राा सदा िनवे िदतं
 

         वचः सध  ितगृ रावणः । 
गृहं जगामाश ु शचुा िवमूढधीः 
ु  च ययौ स
         पनः सभां ुतृः ॥ ६८॥ 

इित ीमदारामायणे  उमामहे रसं वादे


http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa ुकाडे
 य  नवमः 43/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

इित ीमदारामायणे
 उमामहे
रसं
वादे ुकाडे
 य  नवमः 
सगः ॥ ९॥ 

॥दशमः सग ः ॥ 
ीमहादेव उवाच । 
स िवचाय सभामे  रासः सह मििभः । 

िनय
यौ ये
ऽविशा रास
ै ः सह राघवम
ै ्
 ॥ १॥ 

शलभः शलभयै ुः लिमवानलम । 

 ्
ततो रामे
ण िनहताः सव  रासा यिु
 ते ध ॥ २॥ 

यं रामे
ण िनहतीबाणे न विस । 
िथतिरतं  लां
 िववे
श दशाननः ॥ ३॥ 

ा राम बशः पौषं
 चामानषम ्
ु । 
रावणो माते
व शीं
ै  श ुािकं
 ययौ ॥ ४॥ 

नमृ दशीवः शु ं ्
 ािलरवीत । 
् णवं
भगवन राघवेै ला रासयथुपः ॥ ५॥ 

िवनािशता महादै ु
ा िनहताः पबावाः । 
कथं मे
 ःखसोहिय ितित सरौ ॥ ६॥ 

इित िवािपतो दै ु
गः ाह दशाननम ्
 । 
 कु
होमं  ये न रहिस ं
 दशानन ॥ ७॥ 

यिद िवो न चे
ोमे
 तिह होमानलोितः ॥ ८॥ 


महान रथ वाहा चापतू
णीरसायकाः । 
सिवि तयै ुमजे

 यो भिविस ॥ ९॥ 

गृ ्  ग होमं
हाण मान मान ्  कु
 ु ्
तम । 

इिरतं  गा रावणो रासािधपः ॥ १०॥ 

ु पातालसश मिरे
गहां  े चकार ह । 
लाारकपाटािद बा सव
 यतः ॥ ११॥ 


होमािण सा यााािभचािरके । 
ु िवय चकाे
गहां ै  मौनी होमं
 चमे
 ॥ १२॥ 

उितं  धू
ममालो महां ु
 रावणानजः । 
रामाय दशयामास होमधू भयाकु
म ं लः ॥ १३॥ 

पय राम दशीवो होमं  कत समारभत ।्

http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 44/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents


 कत 
पय राम दशीवो होमं ्
समारभत । 
यिद होमः समाः ादाऽजेयो भिवित ॥ १४॥ 

षयाश ु
अतो िवाय होम े ्
हरीरान । 
तथे ु
ित रामः सीवसतेनादं ्
 किपम ॥ १५॥ 

हनू
ममख ्
ुान वीरानािददे ्
श महाबलान । 
ाकारं
 लिया ते ्
 गा रावणमिरम ॥ १६॥ 

दशकोः वानां ्
 गा मिररकान । 
णय
चू ु  गजां
ामासरां ्  ॥ १७॥ 
 हनन णात ्

तत सरमा नाम भाते हसया । 
िवभीषण भाया
 सा होमानमसू ्
चयत ॥ १८॥ 


गहािपधानपाषाणमदः पादघनः । 

णि
चू या महासः िववेश महागहाम ्
ु  ॥ १९॥ 

ा दशाननं
 त मीिलतां ्
 ढासनम । 
ततोऽदाया सव वानरा िविवशु

ु ्
म ॥ २०॥ 

 चु
त कोलाहलं ाडय से ्
वकान । 
सारां ु
ििप होमकु
डे
 समतः ॥ २१॥ 


वमाि हा रावण बला ुषा । 
ते
नव सघानाश
ै ु
 हनू ्
मान वगाणीः ॥ २२॥ 

ि द काै
ै  वानरािमततः । 
न जहौ रावणो ानं
 हतोऽिप िविजगीषया ॥ २३॥ 


िवयाःपरे
 वे
मदो वे
गवरः । 
समानयेशबे ा मोदर शभु
 धृ ्
ाम ॥। २४॥ 

रावणव प ु
ै रतो िवलपीमनाथवत ्
 । 
ु रभू
िवददारादाः ककं ्
िषतम ॥ २५॥ 

ुा िवम
म ुाः पितताः समासयः । 

ोिणसू ं  िु
िनपिततं टतं ्
 रिचितम ॥ २६॥ 

किटदे
शािा नीवी तव पयतः । 

भू
षणािन च सवा
िण पिततािन समतः ॥ २७॥ 

दे
वगव का नीता ः वमै
ै ः । 
मोदरी रोदाथ रावणातो भृ ्
शम ॥ २८॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 45/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

ोशी कणं ्
 दीना जगाद दशकरम । 
िनल
ोऽिस परै
रवे ं
केशपाशे
 िवकृ
ते
 ॥ २९॥ 

भाया
 तवै
व परतः िकं ु
ु  जहोिष न लसे  । 
हते  पयतो य भाया ै िु
 पाप श भः ॥ ३०॥ 

मत ं
ते
न तैव जीिवतारणं ्
 वरम । 
हा मे
घनाद ते
 माता ियते
 बत वानरै
ः ॥ ३१॥ 

िय जीवित मे
 ःखमीशं
 च कथं
 भवे ्
त । 
भाया
 ला च सा भा मे
 जीिवताशया ॥ ३२॥ 

ुा ते
 िवतं
 राजा मोदया
 दशाननः । 
उौ खमादाय ज दे वीिमित वु ्
न ॥ ३३॥ 

जघानादमः किटदेश े
दशाननः । 
तदोृ ययःु
 सव
 िवं
 हवनं ्
 महत ॥ ३४॥ 

मपु
रामपा ु  हिषताः ॥ ३५॥ 
ाग तः सव 


रावण ततो भायामवुाच पिरसायन ।  ्
दै
वाधीनिमदं भे
 जीवता िकं
 न यते
 । 
ज शोकं ्
 िवशालाि ानमाल िनितम ॥ ३६॥ 

अानभवः शोकः शोको ानिवनाशकृ ्
त । 

अानभवाहीः शरीरािदनास ॥ ३७॥ 

तू ु
लः पदारािदसः सं
सिृ
ततः । 

हषशोकभयोधलोभमोहृ हादयः ॥ ३८॥ 

त े
अानभवा े जमृ ु
जरादयः । 
आा त ु
के
वलं शुो ितिरो ले
पकः ॥ ३९॥ 

आनपो ानाा सव भाविवविज
तः । 
न सं
योगो िवयोगो वा िवते
 केनिचतः ॥ ४०॥ 

एवं
 ाा माानं ज शोकमिनिते
 । 
इदानीमे
व गािम हा रामं ्
 सलणम ॥ ४१॥ 

आगिमािम नो चे
ां
 दारियित सायकै
ः । 
ीरामो वक ततो गािम तदम
ै ्
 ॥ ४२॥ 

तदा या मे
 कत
ा िया मासनािये
 । 
सीतां  हा मया साध  ं वेिस पावकम ॥ ४३॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa ् 46/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

सीतां
 हा मया साध
 ं
 वे ्
िस पावकम ॥ ४३॥ 

एवं ुा वच रावणाितःिखता । 
 
उवाच नाथ मे  ण ु
 वां  तथा कु
सं  ॥ ४४॥ 

शो न राघवो जे ु
त ं
या चाः कदाचन । 

रामो दे ुरः ॥ ४५॥ 
ववरः सााधानपषे

मो भू ु  मन ं
ा परा के ुवै
वतं ु
 भः । 
रर सकलापो राघवो भवलः ॥ ४६॥ 

रामः कू
मऽभवूव
 लयोजनिवृ
तः । 
समु े े
मथन पृ ्
दधार कनकाचलम ॥ ४७॥ 

िहरयाोऽितवृ
ो हतोऽनन महाना । 

ोडपे ु
ण वपषा ोणीम ु ्
रता िचत ॥ ४८॥ 

िलोककटकं  ं
 दै ु
िहरयकिशप ंु
परा । 
हतवाारिसंे वपषा रघ
हन ु
ु ननः ॥ ४९॥ 

िवमै
ििभरे
वासौ बिलं ्
 बा जगयम । 
आादारु ेाय भृ
 ु
ाय रघसमः ॥ ५०॥ 

रासाः ियाकारा जाता भू ेर
मभ ावहाः । 

तान हा बशो रामो भ ु िजा दानु
वं े
ः ॥ ५१॥ 

स एव सातं ुश े
 जातो रघवं परारः । 
भवदथ रघे ु पु
ुो मानषम ागतः ॥ ५२॥ 

त भाया
 िकमथ ्
 वा ता सीता वनालात । 

मम पिवनाशाथ
 ािप िनधनाय च ॥ ५३॥ 

इतः परं दहे
 वा वै  ेषय रघू
मे
 । 
िवभीषणाय रां  त ु
दा गामहे ्
 वनम ॥ ५४॥ 


ुा रावणो वामवीत । 
मोदरीवचः 
कथं
 भे
 रणे
 पान ् न रासमडलम
ु  ातॄ ् ्
 ॥ ५५॥ 

घातिया राघवे
ण जीवािम वनगोचरः । 
रामे
ण सह योािम रामबाणः स ु ः ॥ ५६॥ 
ै शीग ै

िवदाय
माणो याािम तिोः परमं ्
 पदम । 

 िव ं
जानािम राघवं ल जानािम जानकीम । ्
ाै ्
व जानकी सीता मयानीता वनालात ॥ ५७॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 47/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

रामे
ण िनधनं
 ा याामीित परं ्
 पदम । 
ु ां
िवम  त ु
सं
सारािमािम सह िये
 ॥ ५८॥ 

परानमयी श ुा से
ते या ममु
ुिु
भः । 
तां  त ु
 गितं गिमािम हतो रामे
ण संयगु े
॥ ५९॥ 

ा कषाणीह मिु
ं
 याािम ल ्
भाम ॥ ६०॥ 

े शािदपकतरयतु  ं
मां  

       दाराजाधनबझषािभय ्
ुम । 

औवा नलाभिनजरोषमनजालं  
       संसारसागरमती हिरं
 जािम ॥ ६१॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे ुकाडे
 य  दशमः 
सगः ॥ १०॥ 

॥एकादशः सग ः ॥ 
ीमहादेव उवाच । 

इा वचनं  े
ा रा मोदर तदा । 
रावणः ययौ यो ं
ुरामे यगु
ण सह सं  े
॥ १॥ 

ढं
 नमााय वृ तो घोरै  ः । 
िनशाचरै
चै ुं

ः षोडशिभय सवथं  सकू ्
बरम ॥ २॥ 

िपशाचवदनघरै
ै ः खरै
युं
 ्
 भयावहम । 
सवा
शसिहतं सवपरसं यतु ्
म ॥ ३॥ 

िनामाथ सहसा रावणो भीषणाकृितः । 
आयां रावणं
 ा भीषणं
 रणकक ्
शम ॥ ४॥ 

साभू
दा से
ना वानरी रामपािलता ॥ ५॥ 

हनू
मानथ चो रावणं
ु  योमुाययौ । 
आग हनमान ्
ु  रोवत लुिवमः ॥ ६॥ 

मिु
बं ढं
 बा ताडयामास वे
गतः । 
न मिु
ते हारे ु
ण जानामपतथे  ॥ ७॥ 

मू
ितोऽथ मु
त ु
न रावणः पनितः । 
उवाच च हनू
मं शू
रोऽिस मम सतः ॥ ८॥ 

हनू
मानाह तं
 िधां
 यं
 जीविस रावण । 
ं  ताविु ना वो मम ताडय रावण ॥ ९॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 48/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

 ताविु
ं ना वो मम ताडय रावण ॥ ९॥ 

पाया हतः ाणाोसे  ना सं
शयः । 
ित मिु
तथे ना वो रावणे
नािप तािडतः ॥ १०॥ 

णम
िवघू ाननयनः िकिमलमाययौ । 
्  हमु
सामवा किपराड रावणं ुतः ॥ ११॥ 

ततोऽ गतो भीा रावणो रासािधपः । 
हनू
मानदव नलो नीलथ
ै व च ॥ १२॥ 

चारः समवेाे ु  । 
 ा रासपवान ्
अिवण तथा सपरोमाणं ्
  खरोमकम ॥ १३॥ 

तथा वृ
िकरोमाणं िनज ु
ः मशोऽस रान ्
ु  । 
चारतरु ्
ो हा रासान भीमिवमान ्
 । 
िसं
हनादं थक ्
 पृ कृ
ा रामपामपुागताः ॥ १४॥ 

ततः ु ्
ो दशीवः सय दशनदम ॥ १५॥ 

िववृ ेरो राममे
 नयन ू वाधावत । 
ु  वोपमै
दशीवो रथ रामं ः शरै
ः ॥ १६॥ 

आजघान महाघोरैधा
रािभिरव तोयदः । 

राम परतः सवा ्
न वानरानिप िवधे  ॥ १७॥ 

ततः पावकसाशै ः शरै
ः कानभूषणः । 

अवषणे  रामो दशीवं समािहतः ॥ १८॥ 

रथं
 रावणं
 ा भू
िमं ु  । 
 रघननम ्
आय मातिलं शो वचनं चे ्
दमवीत ॥ १९॥ 

रथे
न मम भू
िमं
 शीं
 यािह रघू ्
मम । 
िरतं
 भू
तलं गा कु
 काय ममानघ ॥ २०॥ 

एवमुोऽथ तं
 ना मातिलद
वसारिथः । 
ततो हय सं
ै यो हिरतः नोमम
ै ्
 ॥ २१॥ 

गायाथ ु
 राम पचाम मातिलः । 
ािलद
वराजेन े
िषतोऽि रघू
म ॥ २२॥ 

रथोऽयं
 दे
वराज िवजयाय तव भो । 
े ुं
िषत महाराज धनरै च भू ्
िषतम ॥ २३॥ 

अभे  ंकवचं  खं िदतूणीयगु  ं


तथा ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 49/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

 ं
अभे कवचं
 खं णीयगु
 िदतू  ं
तथा । 
आ च रथं
 राम रावणं ्
 जिह रासम ॥ २४॥ 

मया सारिथना दे  ं
व वृ दे
वपितय
था । 
ु  पिर नमृ
इं ्
 रथोमम ॥ २५॥ 

आरोह रथं ्
 रामो लोकाा िनयोजयन । 
ततोऽभवहाय ु ं
भरवं
ै रोमहषणम ्
  ॥ २६॥ 

महानो राघव रावण च धीमतः । 
आेयने
 च आेय ंव ं
दै वने
दै  राघवः ॥ २७॥ 

अं रासराज जघान परमािवत । ्
ु ज े
तत ससृ घोरं
 रासं
 चामिवत । ्
ोधे
न महतािवो रामोपिर रावणः ॥ २८॥ 

रावण धनमुुाः सपा
  भू
ा महािवषाः । 

शराः कानपाभा राघवं ्
 पिरतोऽपतन ॥ २९॥ 

तः शरै  व
ै ः सपवदन ैमिरनलं ुः । 
 मख ै
िदश िविदशव ाा तदाभवन
ै ्
 ॥ ३०॥ 

रामः सपा
तो ा समािरपू ्
िरतान । 
सौपणमं तोरं ु
 परः ावत
यणे
 ॥ ३१॥ 

रामे ुाे
ण म  बाणा भू
ा गडिपणः । 
िचिः सपबाणां ्
 ान समात ् शवः ॥ ३२॥ 
 सप 

अे
 ितहते ु े
 य रामेण दशकरः । 

अवषतो रामं घोरािभः शरवृ
ििभः ॥ ३३॥ 


ततः पनः शरानीकै ्
 राममिकािरणम । 
िया त ु
अद घोरेण मातिलं
 िवत ॥ ३४॥ 

पातिया रथोपे
 रथके ु
त ं ्
च कानम । 
ऐानानहनावणः ोधमू ितः ॥ ३५॥ 

िवषे
द
वगवा ारणाः िपतरथा । 
आाकारं
 हिरं 
 ा िथता महषयः ॥ ३६॥

िथता वानरे वःु
ा बभू  सिवभीषणाः ।
दशाो िवं ु हीतशरासनः ॥ ३७॥ 
शितभजः गृ

दशे
 रावण मै
नाक इव पव
तः । 
राम  ुक ुुिटं
 बा ोधसं रलोचनः ॥ ३८॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 50/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

ुक
राम  ु
ुिटं
 बा ोधसं
रलोचनः ॥ ३८॥ 

कोपं
 चकार सशं
 िनद ्
हिव रासम । 

धनरादाय दे
व ु
ेधनराकारम त ्
ुम ॥ ३९॥ 

गृहीा पािणना बाणं ्
 कालानलसमभम । 
िनदहिव चुा दशे ु  ॥ ४०॥ 
 िरपमिके

परामं
 दश ु
ियत ं
ते
जसा लिव । 
चमे कालपी सव
लोक पयतः ॥ ४१॥ 

िवकृ
 चापं ु  ितिव च । 
 राम रावणं
हषयन ्
 वानरानीकं
 कालाक इवाबभौ ॥ ४३॥ 

ु
 ं
राम वदनं ु
 ा श ं
धावतः । 
ु भतू
तसः सव ु
ािन चचाल च वसरा ॥ ४३॥ 

रामं
 ा महारौम ुातां ु
 सदाणान ्
 । 
ािन सव भतूािन रावणं ्
 चािवशयम ॥ ४४॥ 


िवमाना सरगणाः िसगव िकराः । 
दशःु ु 
 समहाय ु ं
लोकसंवत ्
कोपमम । 
ऐमं ्
 समादाय रावण िशरोऽिनत ॥ ४५॥ 

मू
धा
नो रावणाथ बहवो िधरोिताः । 
गगनापति  तालािदव फलािन िह ॥ ४६॥ 

न िदनं
 न च वै   न िदशोऽिप वा । 
 रािन सां
काशे  न तूपं यते
 त सरे
 ॥ ४७॥ 

ततो रामो बभूवाथ िवयािवमानसः । 
शतमे कोरं िछं िशरसां
 चकवच ्
ै साम ॥ ४८॥ 

न चव रावणः शाो यते
ै ्
 जीिवतयात । 
ततः सवा
िवीरः कौसानवध नः ॥ ४९॥ 

अ बिभय
ै ुियामास राघवः । 


यय
ैबा
णह
ैता दै
ा महासपरामाः ॥ ५०॥ 

त एते िनलं े
 याता रावण िनपातन । 

इित िचाकले रामे
 समीपो िवभीषणः ॥ ५१॥ 

उवाच राघवं
 वां
 दवरो सौ । 
िविा बाहवोऽ िविािन िशरां
िस च ॥ ५२॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 51/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents


उि पनः शीिमाह भगवानजः । 
शऽे
नािभदे मृ त कु
त ं डलाकारसं ्
ितम ॥ ५३॥ 

तोषयानलाेण त मृ ु
तो भवे ्
त । 
ुा रामः शीपराअमः ॥ ५४॥ 
िवभीषणवचः 

पावकाे
ण संयो नािभं
 िवाध रसः । 
अनरं च िचेद िशरां
िस च महाबलः ॥ ५५॥ 

बानिप च संरो रावण रघू
मः ।
ततो घोरां
 महाशिमादाय दशकरः ॥ ५६॥ 

िवभीषणवधाथा य िचे
प ोधिवलः । 
िचे द राघवो बाणां
ै  िशतह
ैमभू
िषतः ॥ ५७॥ 

दशीविशरछेदादा ते
जो िविनग ्
तम । 
ानपो बभू ै भय
वाथ िछः शीष रै
ः ॥ ५८॥ 

एके ुिशरसा बाां
न म  रावणो बभौ । 
ुनः 
रावण प ु ु ो नानाशावृ ििभः ॥ ५९॥ 

  तं
ववष रामं रामथा बाणवै 
वष च । 
ुमभू
ततो य ोरं तमु
लुं ्
  ॥ ६०॥ 
 लोमहषणम

अथ संारयामास मातली राघवं तदा । 
िवसृ
जां
 वधाया ां शीं रघू
म ॥ ६१॥ 


िवनाशकालः िथतो यः सरै त े
ः सोऽ वत । 
उमां न चत छे
ै ं  राघव या ॥ ६२॥ 

नव शीि
ै  भो वो व एव िह मम
िण । 
ततः सं
ािरतो रामे
न वाे
न मातलेः ॥ ६३॥ 

जाह स शरं दीं ्
 िनःसिमवोरगम । 
य पा त ु
पवनः फले  भारपावकौ ॥ ६४॥ 

शरीरमाकाशमयं
 गौरवे
 मे
मरौ । 
पव
िप च िवा लोकपाला महौजसः ॥ ६५॥ 

जामानं ु  भारवच
 वपषा भातं सा । 
तमु
मं
 लोकानां
 भयनाशनमत ्
ुम ॥ ६६॥ 

अिभम ततो रामं
 महे ु
ष ं ु
महाभजः । 
वेदोे न िविधना सधे  कामक ु
 े
 बली ॥ ६७॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 52/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

वे
दोे
न िविधना सधे ु

 कामके
 बली ॥ ६७॥ 


तिन सीयमान े ु
 त राघवे
ण शरोमे
 । 
भतू
सव ािन िवेु
सचाल च वस ु
रा ॥ ६८॥ 

स रावणाय सो भृ
शमान कामक ्
ुम । 

िचेप परमायमं  मम ्
घाितनम ॥ ६९॥ 

स व इव ध
ष वपािणिवसिज
तः । 
कृ
ता इव घोराो पतावणोरिस ॥ ७०॥ 

स िनमो महाघोरः शरीराकरः परः । 
िबभे
द दयं ण 
 तू रावण महानः ॥ ७१॥ 

् श धरिणतले
रावणाहराणान िववे  । 
स शरो रावणं
 हा रामतू ्
णीरमािवशत ॥ ७२॥ 

त हापाताश ुसशरं ु

 कामकं ्
 महत । 
ुिमवे
गतास  गने
 रासे
ोऽपतिु
व ॥ ७३॥ 

तं
 ा पिततं
 भू
मौ हतशेषा रासाः । 
हतनाथा भया ु वःु
 सव ्
तोिदशम ॥ ७४॥ 

दशीव िनधनं  िवजयं
 राघव च । 
े ा वानरा िजतकािशनः ॥ ७५॥ 
ततो िवनः सं

वदो रामिवजयं ्
 रावण च तधम । 
अथािरे नदौिदशिभः ॥ ७६॥ 

ु ि समााघवोपिर । 
पपात पवृ
तु

ुमुन

यः िसाारणा िदवौकसः ॥ ७७॥ 

अथािरे तःु
 ननृ तोऽरसो मदु
 सव ा । 
रावण च दे
हों ोितरािदवु ्
रत ॥ ७८॥ 

िववे ु ं
श रघे दे
वानां
 पयतां ्
 सताम । 
दे ु
वा ऊचरहो भायं
 रावण महानः ॥ ७९॥ 

 त ु
वयं सािका दे
वा िवोः कायभाजनाः । 
भयःखािदिभा
ाः संसारे
 पिरवित
नः ॥ ८०॥ 

अयं त ु
रासः ू
रो हाऽतीव तामसः । 
परदाररतो िवु
षेी तापसिहं
सकः ॥ ८१॥ 

पय ु सव भतू षेु व िववान ।्


 राममे
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 53/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

पय ु भतू
सव षे ु व िववान । 
 राममे ्
एवं  ु
 वु वषे
दे ु
 नारदः ाह स ु
ितः ॥ ८२॥ 

णतु ु य ं
ा सरा यू धम
तिवचणाः । 
रावणो राघवे
षादिनशं ्
 िद भावयन ॥ ८३॥ 

भृ
ः सह सदा रामचिरतं
ै  े यतु
षसं ः । 
ुा रामािनधनं
  भयाव ्
 राघवम ॥ ८४॥ 

ु  े
पयनिदनं  राममे ु
वानपयित । 
ोधोऽिप रावणाश ु ु
गबोधािधकोऽभवत ्
 ॥ ८५॥ 

रामे
ण िनहताे त
 िनधू ाशे
षकषः । 
रामसायुमे
वाप रावणो मुबनः ॥ ८६॥ 

पािपो वा राा परधनपरदारे ु
ष सो यिद ा­ 
       िं े ु
हायाा रघकु
लितलकं ् तः । 
 भावयन सरे
भूा श ुारो भवशतजिनतानकदोष
े िव ैम ुः 
ु तं
       सो राम िवोः सरवरिवन ु कु
  याित वै ्
ठमाम ॥ ८७॥ 

हा य ु े
दशां ु
 िभवनिवषमं
 वामहे न चापं 
ु त ं
       भमौ िव ितितरकरधृ ् कम । 
ामयन बाणमे ्

आरोपानः शरदिलतवप ु यक
ः सू ोिटकाशो 

       वीरीबरािदशपितन ु  ु
तः पात मां
 वीररामः ॥ ८८॥ 

इित ीमदारामायणे उमामहे
रसं
वादे ुकाडे
 य  
एकादशः सग
ः ॥ ११॥ 

॥ादशः सग ः ॥ 
ीमहादे व उवाच । 
रामो िवभीषणं  ा हनू
मं ्
 तथादम । 
लणं  किपराजं च जावं ्
 तथा परान ॥ १॥ 

पिरतुने
 मनसा सवा े
नवावीचः । 
भवतां बावीय
ण िनहतो रावणो मया ॥ २॥ 

कीित ु
ः ाित वः पया याविदवाकरौ 
कीत
ियि भवतां कथां
 ै ्
लोपावनीम ॥ ३॥ 

मयोपे
तां
 किलहरां याि परमां ्
 गितम । 
एतिरे  ा रावणं
 पिततं ु
 भिव ॥ ४॥ 

ुाः सवा
मोदरीमख ः ियो रावणपािलताः । 
पितता रावणाे  शोचः पय दवे ्
यन ॥ ५॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 54/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

पितता रावणाे दवे
 शोचः पय ्
यन ॥ ५॥ 

िवभीषणः शशुोचात
ः शोकेन महतावृ
तः । 
पिततो रावणाे बधा पयदवे ्
यत ॥ ६॥ 

ु  ाह बोधय िवभीषणम । 
राम लणं ्
करोत ु
ातृंारं
स  िकं
 िवले
न मानद ॥ ७॥ 

ियो मोदरीमुाः पितता िवलपि च । 
िनवारयत ु
ताः सवा
 रासी रावणियाः ॥ ८॥ 

एवमुोऽथ रामे ्
ण लणोऽगािभीषणम । 
उवाच मृ
तकोपाे पिततं
 मृ ्
तकोपमम ॥ ९॥ 

शोके
न महतािवं ्
  सौिमििरदमवीत । 
यं
 शोचिस ं
 ःखेन कोऽयं तव िवभीषण ॥ १०॥ 

ं
 वा कतमः सृ ःे ु
 परे ्
दानीमतः परम । 
योयौघपितताः िसकता याि तशाः ॥ ११॥ 

सं
युे ुे
 िवय  तथा काले
न दे
िहनः । 
ु धाना भवि न भवि च ॥ १२॥ 
यथा धानास वै

एवं तषे
 भू ुतािन े
 भू िरतानीशमायया । 
ं चेम े
वयमे ुाः कालवशोवाः ॥ १३॥ 
 च त

जमृ  ू
यदा यादा तािवतः । 
भतू
ईरः सव ािन भू
तः सृ
ै जित हजः ॥ १४॥ 

आसृ रत
ै िन
ैरपे ्
ोऽिप बालवत । 
देे दे
हन िहनो जीवा देहाे
होऽिभजायते
 ॥ १५॥ 

बीजादे
व यथा बीजं
 दे
हा इव शातः । 
दे
िहदे
हिवभागोऽयमिववेककृ ु
तः परा ॥ १६॥ 

नानां
 ज नाश यो वृ ्
िः ियाफलम । 
रु
ाभातमा यथाे
दा
िवियाः ॥ १७॥ 

त इमे
 दे
हसं ्
योगादाना भासहात । 

यथा यथा तथा चाायतोऽसदाहात ॥ १८॥ 


सानहावादा भाित न सं
सिृ
तः । 
ुानह
जीवतोऽिप तथा तिम ते
ः ॥ १९॥ 

ताायामनोधम  जहमतामम ।्
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 55/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

ताायामनोधम  जहमतामम । ्
रामभे
 भगवित मनो धे
ानीरे
 ॥ २०॥ 

सवभतू
ािन परे ु
 मायामानषिपिण । 
बाे 
ियाथसााजिया मनः शन ः ॥ २१॥ 

् िया रामाने
त दोषान दश  िनयोजय । 
दे ु ाता िपता माता सियः ॥ २२॥ 
हबा भवे ु

िवलणं  यदा दे
हाानााानमाना । 
तदा कः क वा बाुता माता िपता सत ्
ु ॥ २३॥ 

िमाानवशााता दारागारादयः सदा । 
शादय िवषया िविवधाव सदः ॥ २४॥ 

बलं
 कोशो भृ
वग रां
 भू ु
िमः सतादयः । 
अानजाव  ते
 णसमभरु ाः ॥ २५॥ 

अथोि दा रामं ्
 भावयन भिभािवतम ्
 । 
ु राािद भन
अनवत ्
ु  ारमहम ्
 ॥ २६॥ 

भूत ं ्मानमथाचरन । 
भिवदभजन वत ्
िवहर यथाायं
 भवदोषनै  ॥ २७॥ 
 िलसे

 यातःु
आापयित रामां  साराियकम । ्
तु
 यथाशां दतीािप योिषतः ॥ २८॥ 


िनवारय महाबे
 लां ु
 ग मा िचरम ्
 । 
ुा यथावचनं लण िवभीषणः ॥ २९॥ 

ा शोकं च मोहं मपु
 च रामपा ्
ागमत । 
िवमृ ु ो धमा
य बा धम   वचः ॥ ३०॥ 
थसिहतं

रामवान ु
थम
ै वृ ुरं
  पय
भाषत । 
नृ ंमनृ
शस त ं
ू
रं
 धमतं
 भो ॥ ३१॥ 

नाहऽि दे त 
व सं ुपरदारािभमिश ्
नम । 
ुा तचनं ्
 ीतो रामो वचनमवीत ॥ ३२॥ 

मरणाािन वै  ं
रािण िनवृ ्
नः योजनम । 
ियताम संारो ममाे ष यथा तव ॥ ३३॥ 

रामाां
 िशरसा धृ
ा शीमेव िवभीषणः । 
सावाम ु रा मोदर तदा ॥ ३४॥ 
हाबिं

http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 56/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

सायामास धमा
ा धम ु भीषणः । 
बििव
रयामास धम
ः सं
ाराथ ्
 बावान ॥ ३५॥ 

िचां
 िनवे
य िविधवितृ ेिवधानतः । 
मध
आिहताेयथ
ा काय रावण िवभीषणः ॥ ३६॥ 

तथव सव ु
ै मकरोिभः सह मििभः । 
ददौ च पावकं ुं
 त िविधय िवभीषणः ॥ ३७॥ 

ाा चवा
ै वे ् िभिमितान । 
ण ितलान दभा ्
उदके ्
न च सिान दाय िविधपू
वक ्
म ॥ ३८॥ 

दाय चोदकं ैु
 त म ा
 चनं
ै ण च । 

ताः ियोऽननयामास साम ुा पनः प
 ु नः ॥ ३९॥ 

 िविवशनु
गतािमित ताः सवा  तदा । 
गरं
ु स रासीष
िवास च सवा ु ु
 िवभीषणः ॥ ४०॥ 

रामपामपु ्
ाग तदाितिनीतवत । 
रामोऽिप सह से ु
ैन ससीवः सलणः ॥ ४१॥ 

हष भ े
 ले िरपू ्
न हा यथा वृ शततःु
 ं  । 
मातिल तदा रामं
 पिराअिभव च ॥ ४२॥ 


अनात रामे ण ययौ ग िवहायसा । 
ततो मना रामो लणं चे ्
दमवीत ॥ ४३॥ 

िवभीषणाय मे
 लारां
 दं ु
 परैव िह । 
इदानीमिप गा ं
 लामे ्
 िवभीषणम ॥ ४४॥ 

अिभषे
चय िव मवििधपू
ै वक ्
म । 

इो लणू ण 
जगाम सह वानरै
ः ॥ ४५॥ 

लां ु कलशै
 सवण ः समु यतु
जलसं ः । 

कं
अिभषे  शभु
 ं
चे रासे
 धीमतः ॥ ४६॥ 

ततः पौरजनः साध
ै  नानोपायनपािणिभः । 
ु तः ॥ ४७॥ 
िवभीषणः ससौिमिपायनपरृ

दडणाममकरोामािकम णः । 
रामो िवभीषणं  मदु
 ा ारां ाितः ॥ ४८॥ 

कृ
तकृ ु
िमवाानममत सहानजः । 
ु  च समािल रामो वामथावीत ॥ ४९॥
सीवं
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa् 57/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents


ु  च समािल रामो वामथावीत ॥ ४९॥ 
सीवं

सहायेन या वीर िजतो मे ्
 रावणो महान । 
िवभीषणोऽिप लायामिभिषो मयानघ ॥ ५०॥ 

ततः ाह हनू
मं  ं
 पा ्
िवनयाितम । 
ुग
िवभीषणानमते  ं ्
 रावणालयम ॥ ५१॥ 

जान सव
ै माािह रावण वधािदकम ।  ्
जानाः ितवां
 मे
 शीमे
व िनवे
दय ॥ ५२॥ 

् ण पवनाजः । 
एवमाािपतो धीमान रामे
िववे ु  पू
श पर लां मानो िनशाचरै
ः ॥ ५३॥ 

िवय रावणगृहं
 िशं
शपामू ्
लमािताम । 
ददश जानक त कृशां ्
 दीनामिनिताम ॥ ५४॥ 

रासीिभः पिरवृ
तां
 ाय राममे
व िह । 
िवनयावनतो भूा ण पवनाजः ॥ ५५॥ 

कृ ु ा ो भाऽतः ितः । 
तािलपटो भू
तं
 ा जानकी तू
 िा पूिृ
व तं ययौ ॥ ५६॥ 

ाा तं रामतं सा हषा
ौमखुी बभौ । 
स तां
 सौमख ु ा त पवनननः । 

राम भािषतं  सवमाातमुपु
चमे  ॥ ५७॥ 

दे ु
िव रामः ससीवो िवभीषणसहायवान ्
 । 
कुशली वानराणां
 च सै सहलणः ॥ ५८॥ 

रावणं ु
 ससतं
 हा सबलं  सह मििभः । 
ामाह कु
शलं रामो राे
 कृ ्
ा िवभीषणम ॥ ५९॥ 

ुा भतः
ु ियं
 वां 
 हषगदया िगरा । 
िकं
 ते
 ियं
 करो न पयािम जगये  ॥ ६०॥ 

समं
 ते
 ियवा रााभरणािन च । 
ु वै
एवम ुद ु
ेा वाच वमः ॥ ६१॥ 

रौघाििवधाािप देवरााििशते । 
हतश ंु
िवजियनं  रामं ु ्
 पयािम सिरम ॥ ६२॥ 

त तचनं ुा मै
  ्
िथली ाह माितम । 
सव ु
 सौा गणा सौ े व पिरिनिताः  ॥ ६३॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 58/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

रामं  मामाापयत ु
 ािम शीं राघवः । 
तथेित तां
 नमृ ं
 ययौ  ुरघू ्
मम ॥ ६४॥ 

जाना भािषतं
 सव
 रामाे
 वे ्
दयत । 
यििमोऽयमारः कमणां
 च फलोदयः ॥ ६५॥ 

तां
 दे
व शोकसां मुह
िस मै ्
िथलीम । 
एवम ु
ुो हनमता रामो ानवतां
 वरः ॥ ६६॥ 


 पिरं
मायासीतां  जानकीमनले  िताम ।्

आदात ं ्
मनसा ाा रामः ाह िवभीषणम ॥ ६७॥ 


ग राजन जनकजामानयाश  ु
ममािकम । ्
ातां
 िवरजवाां
 सवा
भरणभू ्
िषताम ॥ ६८॥ 

िवभीषणोऽिप तु ा जगाम सहमाितः । 
ुािभः ापिया त ु
रासीिभः सवृ मै ्
िथलीम ॥ ६९॥ 

सवा
भरणसामारो िशिबकोमे  । 
ब
याीकै ु
िभग
ां ु
 ककोीिषिभः शभु ्
ाम ॥ ७०॥ 

तां
 म
ुागताः सव ्
 वानरा जनकाजाम । 

तान वारयो बहवः सवतो वे
पाणयः ॥ ७१॥ 

कोलाहलं  कु
व
ो रामपामपुाययःु
 । 
ा तां
 िशिबकाढां
 रादथ रघूमः ॥ ७२॥ 

िवभीषण िकमथ
 ते ्
 वानरान वारयि िह । 

पय वानराः सव मै
िथल मातरं
 यथा ॥ ७३॥ 

ण साऽऽयात ु
पादचारे ्
जानकी मम सििधम । 
ुा तामवचनं
 िशिबकादव सा ॥ ७४॥ 

पादचारेण शनकै ्
रागता रामसििधम । 
रामोऽिप ा तां
 मायासीतां
 काया
थिनिम ्
 ताम ॥ ७५॥ 


अवावादान बशः ाह तां ु
 रघननः ।
अमृ
माणा सा सीता वचनं ्
 राघवोिदतम ॥ ७६॥ 

लणं  ाह मे शीं ्
 ालय ताशनम । 
िवासाथ
 िह राम लोकानां
 याय च ॥ ७७॥ 

राघव मतं
 ाा लणोऽिप तदै
व िह । 
महाकाचयं  कृा ालिया ताशनम ॥ ७८॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa् 59/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

महाकाचयं
 कृ ्
ा ालिया ताशनम ॥ ७८॥ 

मपु
रामपा ाग तौ तूीमिरमः । 
ततः सीता पिर राघवं यतु
 भिसं ा ॥ ७९॥ 

पयतां
 सव
लोकानां
 दे ्
वरासयोिषताम । 
ण देवता ाणे  मैिथली ॥ ८०॥ 

ु दमवु
बािलपटा चे ाचािसमीपगा । 
यथा मे
 दयं
 िनं 
 नापसपित राघवात ्
 ॥ ८१॥ 

तथा लोक साी मां तः पात ु
 सव पावकः । 
एवम ्
ुा तदा सीता पिर ताशनम ॥ ८२॥ 

िववे
श लनं
 दीं यने
 िनभ  दा सती ॥ ८३॥

ा ततो भू तगणाः सिसाः 
       सीतां
 महाविगतां भृ
शाता
ः । 
पररं  ारहो स सीतां
 
       रामः ियं ां
 कथमजः ॥ ८४॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे ुकाडे
 य  
ादशः सग
ः ॥ १२॥ 

॥योदशः सगः ॥ 
ीमहादे
व उवाच । 
ततः शः सहाो यम वणथा । 
कु
बे
र महातेजाः िपनाकी वृ
षवाहनः ॥ १॥ 

ा िवदां ो मिु
 े निभः िसचारणः । 

ऋषयः िपतरः साा गवा रसोरगाः ॥ २॥ 

एते
 चाे ै यु
 िवमानाराजम 
 राघवः । 
अवु ्
न परमाानं रामं
 ालय ते ॥ ३॥ 

कता
 ं
 सव
लोकानां
 साी िवानिवहः । 
वसू
नाममोऽिस ं
 ाणां ्
 शरो भवान ॥ ४॥ 

आिदकतािस लोकानां  चतरु
 ा ं ाननः । 
अिनौ ाणभू  चषु
तौ ते ी चभारौ ॥ ५॥ 

कानामािदरोऽिस िन एकः सदोिदतः । 
सदा श ु
ुः सदा बः सदा म ु
ुोऽगणोऽयः ॥ ६॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 60/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

ायासंृानां
वत  ं ु
 भािस मानषिवहः । 
ाम रतां
 राम सदा भािस िचदाकः ॥ ७॥ 

रावणे
न तं
 ानमाकं  ते
जसा सह । 
ु  पदं
या िनहतो ः पनः ां ्
 कम ॥ ८॥ 

एवं ु  ु
 व देवषेु
 ा सााितामहः । 
अवीणतो भूा रामं
 सपथे ्
 ितम ॥ ९॥ 

ोवाच 
वे  दे िवमु
व ं शेषिितहे ु
त ं
         ामाािनिभर ्
िद भाम । 
हेयाहे यिवहीनं कं
 परमे 
         सामां
 सविदं ्
 िशपम ॥ १०॥ 


ाणापानौ िनयबा िद ा 
         िछा सव सं
शयबं ्
 िवषयौघान । 
पयीशं  यं गतमोहा यतयं  
         वे रामं
 रिकरीटं ्
 रिवभासम ॥ ११॥ 

मायातीतं  माधवमां  जगदािदं  


         मानातीतं मोहिवनाशं  मिु ्
नवम । 
योिगे य ं
योगिवधानं ण 
 पिरपू
         वे  रामं
 रितलोकं ्
 रमणीयम ॥ १२॥ 

भावाभावयहीनं  भवमुः ै
         योगासै रिच
तपादाजुयु ्
मम । 
िनं  शु ंु
बमनं  णवां  
         वे रामं
 वीरमशेषासरदावम ्
ु  ॥ १३॥ 

ं  मे  नाथो नािथतकाया
िखलकारी 
         मानातीतो माधवपोऽिखलधारी । 
भा गो भािवतपो भवहारी 
         योगाासभा
ैिवतचेतःसहचारी ॥ १४॥ 

ामां  लोकततीनां  परमीशं


 
         लोकानां नो लौिककमानरिधगम
ै ्
 । 
भिाभावसमे तभ
ैजनीयं 
         वे रामं ु
 सरिमीवरनीलम ्
 ॥ १५॥ 

को वा ात ं ु
ामितमानं
 गतमानं
 
       मायासो माधव शो मिु ्
नमाम । 
वृारये  वितवृ
ारकवृ ं
       वे रामं
 भवमख ुवं ु
 सखकम ्
 ॥ १६॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 61/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

       वे
 रामं ुवं
 भवमख ु
 सखकम ्
 ॥ १६॥ 

नानाशाव ैदकदै ः ितपां  


         िनानं  िनिव ्
षयानमनािदम । 
मे वाथ ु  ितपं
 मानषभावं  
         वे  रामं
 मरकतवण  मथरुश ्
ेम ॥ १७॥ 

ाय ुो यः पठतीमं
 वमां  
         ां ानिवधानं ु ः । 
 भिव म 
रामं  यामं  कािमतकामदमीशं 
         ाा ाता पातकजालै िव ्
गतः ात ॥ १८॥ 

 ुा ितंु लोकगरोिव
ु भावसः ु
         ाे
 समादाय िवदे ु  । 
हपिकाम ्
िवाजमानां ु 
 िवमलाणितं
         रारां
 िदिवभू ्
षणािताम ॥ १९॥ 

ोवाच साी जगतां  रघूमं 
         पसवाित
हरं ताशनः । 
गृहाण दे ु
व रघनाथ जानक 

         परा या मवरोिपतां े
 वन ॥ २०॥ 

िवधाय मायाजनकाजां  हरे 
         दशाननाणिवनाशनाय च । 

हतो दशाः सह पबावै ­ 
 तोऽनन भरो भ
         िनराकृ े ु
वः भो ॥ २१॥ 

ितरोिहता सा ितिबिपणी 
         कृता यदथ  कृ
तकृतां  गता । 
ततोऽितां  पिरगृ जानक 
         रामः ः ितपू ्
 पावकम ॥ २२॥ 

ाे  समावे य सदाऽनपाियन 


       ियं िलोकीजनन ियः पितः । 
ाथ रामं  जनकाजायतु  ं
       िया ु रं ु
 सरनायको म दु
ा । 
भा िगरा गदया समे  
तािलः ोतमु
         कृ थोपचमे  ॥ २३॥ 

इ उवाच । 
भजे ऽहं  सदा रामिमीवराभं  

        भवारयदावानलाभािभधानम । 
भवानीदा भािवतानपं  
         भवाभावहे ु
त ं ्
भवािदपम ॥ २४॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 62/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents


सरानीकःखौघनाशै त ं
कहे ु
         नराकारदेहं िनराकारमीम । ्
परे श ंपरानपं  वरेयं 
         हिरं
 राममीशं  भजे ्
 भारनाशम ॥ २५॥ 

पािखलानदोहं  पं
 
       पाित
िनःशे ्
षनाशािभधानम । 
तपोयोगयोगीशभावािभभां  
         कपीशािदिमं
 भजे ्
 रामिमम ॥ २६॥ 

सदा भोगभाजां ु िवभां
 सरे  
       सदा योगभाजामरे ्
 िवभाम । 
िचदानकं  सदा राघवेश ं
         िवदे
हाजानपं  पे
 ॥ २७॥ 

महायोगमायािवशे षानयु
ुो 
         िवभासीश लीलानराकारवृिः । 
दानलीलाकथापू णकणा ः 
         सदानपा भवीह लोके  ॥ २८॥ 

अहं  मानपानािभममो 
         न वे
दािखलेशािभमानािभमानः । 
इदान भवादपसादात  ्
         िलोकािधपािभमानो िवनः ॥ २९॥ 

ु रके यू
रहारािभरामं 
         धराभारभू ु
तासरानीकदावम ्
 । 
शरवं  लसनं े  
         रावारपारं
 भजे राघवे ्
शम ॥ ३०॥ 


सराधीशनीलानीलाकािं  
       िवराधािदरोवधाोकशािम । ्
िकरीटािदशोभं ु
 पराराितलाभं
 
         भजे रामचं  रघू ्
णामधीशम ॥ ३१॥ 

लसकोिटकाशािदपीठे  
         समासीनमे ्
 समाधाय सीताम । 
ु रे मवणा ु  
 तिडभासां
         भजे
 रामचं  िनवृ
ाित ्
तम ॥ ३२॥ 


ततः ोवाच भगवान भवाा सिहतो भवः । 
रामं
 कमलपां िवमानो नभःले  ॥ ३३॥ 

आगिमायोायां ं
  ु
ां  रासृ तम ।्
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 63/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

आगिमायोायां ं
  ु
ां
 रासृ ्
तम । 
इदान पय िपतरम दे
ह राघव ॥ ३४॥ 

ततोऽपयिमानं  रामो दशरथं ु
 परः । 
ननाम िशरसा पादौ मदु ु
ा भा सहानजः ॥ ३५॥ 

आिल मू व
ाय रामं ्
 दशरथोऽवीत । 
तािरतोऽि या व सं साराःखसागरात
ु ्
 ॥ ३६॥ 

ु नरािल ययौ रामे
इा प ु ण पू
िजतः । 
रामोऽिप दे
वराजं
 तं
 ा ाह कृ ्
तािलम ॥ ३७॥ 

मृते ्  वानरान पिततान
 िनहतान से ् ्िव । 
 भ ु
जीवयाश ु ु ा सहा ममाया ॥ ३८॥ 
सधावृ

तथेमृ तवृ ्
ा तान जीवयामास वानरान ्
 । 
ये
 ये
 मृ ध े
ता मृ व
पू  ते
 ते ु
 सोिता इव । 
वव
पू िलनो ा रामपामपुाययःु
 ॥ ३९॥ 

नोिता रासा पीयू
षश
नादिप । 
ु  िणपावीचः ॥ ४०॥ 
िवभीषण साां

दे ु
व मामनगृ
ी मिय भियदा तव । 
मलानम ं  कु
 सीतासमितः ॥ ४१॥ 

अल  सह ाा ो गिमामहे ्
 वयम । 
िवभीषणवचः  ु
ुा वाच रघूमः ॥ ४२॥ 


सकु
मारोऽितभो मे
 भरतो मामवे
ते
 । 
जटावलधारी स शसमािहतः ॥ ४३॥ 

कथं
 ते
न िवना ानमलारािदकं मम । 
ु 
अतः सीवम ुां
 ं जयाश ु
पू िवशेषतः ॥ ४४॥ 

पू
िजतेु ष पू
ष कपीेुिजतोऽहं
 न सं
शयः । 
ु णाश ु
इो राघवे ण
रारािण च ॥ ४५॥


ववष रासेो यथाकामं यथािच । 

ततान पू ्
िजतान ा रामो र यू ्
ै थपान ॥ ४६॥ 

अिभन यथाायं  िवससज ्
 हरीरान । 
िवभीषणसमानीतं ु  सू
 पकं यवच ्
सम ॥ ४७॥ 


ु  । 
आरोह ततो रामिमानमनमम
अे  िनधाय वै दहे लमानां यशिनीम ॥ ४८॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa् 64/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

अे दहे
 िनधाय वै  लमानां ्
 यशिनीम ॥ ४८॥ 

लणेन सह ाा िवाे ु
न धनता । 
अवी िवमानः ीरामः  सव ्
वानरान ॥ ४९॥ 

ु  हिरराजं
सीवं  च अदं ्
 च िवभीषणम । 
िमकाय कृ
तं
 सव
 भविः सह वानरै
ः ॥ ५०॥ 


अनाता मया सव यथे ं ुथ । 
गमह

सीव ितयााश ुिकिां सव
सिनकै
ै ः ॥ ५१॥ 

राे  वस लायां
 मम भो िवभीषण । 
न ां
 धषियत ु
  ं
शाः सेा अिप िदवौकसः ॥ ५२॥ 

अयोां ु
 गिमािम राजधान िपतमु
म । 
एवम ु ण वानराे
ुा रामे  महाबलाः ॥ ५३॥ 


ऊचः ालयः सव
 रास िवभीषणः । 
अयोां ु
 गिमामया सह रघू म ॥ ५४॥ 

ा ामिभिषं त ु
कौसामिभवा च । 
पाणृीमहे ु दे
 रामनां िह नः भो ॥ ५५॥ 

रामथे ु
ित सीव वानरै
ः सिवभीषणः । 
ु  सहनू
पकं मां ्
 शीमारोह सातम ॥ ५६॥ 

तत पुकं
ु  िदं ु
 सीवः सह से
नया । 
िवभीषण सामाः सव
 चाुत ्
म ॥ ५७॥ 

तेाढेु ष कौबे
ष सवु रं ्
 परमासनम । 
राघवे ु 
णानातम ुपात िवहायसा ॥ ५८॥ 

बभौ ते े सय
न िवमानन हं ुेन भाता । 
 तदा रामतमुु इवापरः ॥ ५९॥ 

ततो बभौ भारिबत ु ं
       कु
बेरयानं ु  । 
 तपसानलम ्
रामे ण शोभां िनतरां द े
 पे
       सीतासमेतने ुन ॥ ६०॥ 
 सहानजे

इित ीमदारामायणे उमामहे
रसं
वादे ुकाडे
 य  
योदशः सग
ः ॥ १३॥ 

॥चतदु शः सग ः ॥


http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 65/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

॥चतदुशः सगः ॥ 
ीमहादे
व उवाच । 
पातिया ततःु  सव ु
तो रघननः । 
अवीै िथल सीतां ्
 रामः शिशिनभाननाम ॥ १॥ 

िकूटिशखराां पय लां ्
 महाभाम । 
एतां ु
 रणभवं
 पय मां
सकद ्
मपिलाम ॥ २॥ 

ु  वानाम वै
असराणां शसनं ्
 महत । 
अ मे त े
 िनहतः शे रावणो रासेरः ॥ ३॥ 

कु
कण िज ुाः सव चा िनपाितताः । 
तमु
एष से या बः सागरे
 सिललाशये  ॥ ४॥ 

एत यते
 तीथ
 सागर महानः । 
तबु
से िमित ातं  ै
लोे
न च पू ्
िजतम ॥ ५॥ 

एतिवं परमं
 दश ्
नाातकापहम । 
अ रामे
रो दे ु
वो मया शः ितितः ॥ ६॥ 

अ मां
 शरणं ाो मििभ िवभीषणः । 

एषा सीवनगरी िकिा िचकानना ॥ ७॥ 

ुा हिरयोिषतः । 
त रामाया तारामख

आनयामास सीवः सीतायाः ियकाया ॥ ८॥ 

तािभः सहोितं
 शीं
 िवमानं
 े
 राघवः । 
ाह चािमृ कं
मू पय वा मे हतः ॥ ९॥ 

एषा पवटी नाम रासा य मे
 हताः । 

अग सती पयामपदे  शभु  े
॥ १०॥ 

एते
 ते
 तापसाः सव
 ये वरविण
िन । 
असौ शैलवरो दे
िव िचकू
टः काशते ॥ ११॥ 

अ मां
 कै ु
कयीपः सादियत मुागतः । 
भराजामं
 पय यते यमनुातटे ॥ १२॥ 

एषा भागीरथी गा यते
 लोकपावनी । 
एषा सा यते सीते यपू
 सरयू मािलनी ॥ १३॥ 

एषा सा यते
ऽयोा णामं कु भािमिन । 
एवं
 मे ण साो भराजामं हिरः ॥ १४॥ 

पूण चतदुश ेवष पां ु
 रघननः ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 66/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

पू चतदु
ण   े
श वष
 पां ु
 रघननः । 
 मिु
भराजं नं
 ा ववे ु ः ॥ १५॥ 
 सानजः भ ु

प मिुनमासीनं
 िवनये
न रघू
मः । 
णोिष किरतः कुशाे ु
 सहानजः ॥ १६॥ 

ु तऽे
सिभा वत योा जीवि च िह मातरः ।
ुा राम वचनं
 भराजः धीः ॥ १७॥ 

 कु
ाह सव ु
शिलनो भरत महामनाः । 
फलमू लकृताहारो जटावलधारकः ॥ १८॥ 

पाके
 सकलं
  रां  ां ु  । 
 सतीते
यृ तं
 या कम
 दडके ु
 रघनन ॥ १९॥ 

रासानां
 िवनाशं च सीताहरणपूवक ्
म । 
सव ातं
 मया राम तपसा ते सादतः ॥ २०॥ 

ं
  परमं
 साादािदमाविज तः । 
मे
 सिललं सृ ु
ा त सोऽिस भू
तकृ ्
त ॥ २१॥ 

नारायणोऽिस िवाराणामराकः । 
ािभकमलोो ा लोकिपतामहः ॥ २२॥ 

अतं  जगतामीशः सव
लोकनमृ तः । 
ं ु
 िवजा
नकी लीः शेषोऽयं
 लणािभधः ॥ २३॥ 

आना सृजसीदं
 माेवामायया । 
न ससे
 नभोवं िचा सव
सािकः ॥ २४॥ 

बिहर भूतानां
 मे ु
व रघनन । 
पू
णऽिप मू
ढीनां
 िवि इव लसे  ॥ २५॥ 

जगं जगदाधारमे व पिरपालकः । 
मे भतू
व सव ानां
 भोा भों जगते  ॥ २६॥ 

यते ू
यते यय त े
वा रघू
म । 
मेव सवमिखलं िना िकन ॥ २७॥

माया सृ
जित लोकां ुरहमािदिभः । 
 गण ै
िे िरता राम तापुचय त े
॥ २८॥ 


यथा चकसािाले वायसादयः । 
जडाथा या ा माया सृ
जित वै ्
 जगत ॥ २९॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 67/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

देहयमदेह तव िवं िररिषोः । 
् लं
िवराट ू  शरीरं
 ते  ं
 सू सूमदु ्
ातम ॥ ३०॥

िवराजः सवेत े
अवताराः सहशः । 
 े
काया िवशे
व िवराजं ु
 रघनन ॥ ३१॥ 

अवतारकथां
 लोके
 ये
 गायि गृ
णि च ।
अनमनसो मिुे षामे
व रघू
म ॥ ३२॥ 

ं ु मभ
 णा परा भू ेा
रहाराय राघव । 

ािथतपसा त ु
ं  जातोऽिस रघोः कु
ले
 ॥ ३३॥ 

दे
वकाय
मशे
षणे कृ
तं ते ्
 राम रम । 

बवषसहािण मान ु
षं
 दे
हमाितः ॥ ३४॥ 

कुव ्
न रकमा िण लोकयिहताय च । 
ु यशसा पू
पापहारीिण भवनं रियिस ॥ ३५॥ 

  कु
ाथयािम जगाथ पिवं  मे
 गृ ्
हम । 

िा भा सबलः ो गिमिस पनम ्
 ॥ ३६॥ 

तथे
ित राघवोऽितिाम उमे  । 
ससः पू
ै िजते न सीतया लणे
न च ॥ ३७॥ 

ततो रामििया मु
त ्
 ाह माितम । 
इतो ग हनू ं मयोां
म  ित सरः ॥ ३८॥ 

जानीिह कुशली किनो नृपितमिरे । 
वे ु
रपरं गा ू
िह िमं ु
 गहं
 मम ॥ ३९॥ 

जानकीलणोपे तमागतं
 मां
 िनवे
दय । 
निामं
 ततो गा ातरं
 भरतं मम ॥ ४०॥ 

ा ू  सातःु
िह सभाय  कु
शलं मम । 

सीतापहरणादीिन रावण वधािदकम ॥ ४१॥ 

ू
िह मे  ातःु
ण मे  सव
 त िवचे ्
ितम । 
हा शगु ् न सभाय
णान सवा ् ः सहलणः ॥ ४२॥ 

उपयाित समृ 
ाथः सह ऋहरीरैः । 

इा त वृां  भरत िवचे ्
ितम ॥ ४३॥ 

सव ु
 ाा पनः शीमाग मम सििधम ्
 । 
तथे ु मानषं
ित हनमां ु ु
 वपराितः ॥ ४४॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 68/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

तथे ु मानषं
ित हनमां ु ु
 वपराितः ॥ ४४॥ 

निामं ण 
 ययौ तू वायवु
ेने
ग  माितः । 
गने
गािनव वे  िजघृ ्ु
न भजगोमम ्
 ॥ ४५॥ 

वे ु
रपरं ु
 ा गहमासा माितः । 

उवाचा मधरं वां
 े
नाराना ॥ ४६॥ 

्  सह सीतया । 
रामो दाशरिथः ीमान सखा ते
सलणां  धमा
ा ेमी कु ्
शलमवीत ॥ ४७॥ 


अनातोऽ मिु
नना भराजे
न राघवः । 
आगिमित तं व ं
 दे िस ं रघू ्
मम ॥ ४८॥ 

ुा महाते
एवम जाः सतनू ्
हम । 
गो वायवु
उपात महावे ेने
ग  माितः ॥ ४९॥ 

सोऽपयामतीथ  ं
 च सरयू ्
च महानदीम । 

तामित हनमािामं  ययौ मदु
ा ॥ ५०॥ 

ोशमाे
 योायाीरकृ ्
ािजनारम । 
ददश
 भरतं
 दीनं
 कृ ्
शमामवािसनम ॥ ५१॥ 

मलपिविदधां जिटलं
 वलारम । ्
फलमू
लकृ ताहारं ्
 रामिचापरायणम ॥ ५२॥ 

पाके
 ते ु  शासयं
 परृ ु  । 
 वसराम ्
ु काषायारधािरिभः ॥ ५३॥ 
मििभः पौरम ै

वृ हं
तदे मूित
मं
 सााम ्
िमव ितम । 
 ं
उवाच ािलवा हनूमााताजः ॥ ५४॥ 

यं
 ं
 िचयसे रामं
 तापसं
 दडके ्
 ितम । 

अनशोचिस काक ु
ः स ां  कु ्
शलमवीत ॥ ५५॥ 

ियमाािम ते
 दे
व शोकं ु  । 
 ज सदाणम ्
अिु त
 ाा ं
 रामेण सह सतः ॥ ५६॥ 

समरे
 रावणं
 हा रामः सीतामवा च । 
उपयाित समृ 
ाथः ससीतः सहलणः ॥ ५७॥ 

एवमुो महाते 
जा भरतो हषमू
ितः । 

पपात भिव चाः कै कयीियननः ॥ ५८॥ 

आिल भरतः शीं  ियवािदनम ।्
 माितं
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 69/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

आिल भरतः शीं माितं ्
 ियवािदनम । 
आनजर
ैज ुलैः िसषे ्
च भरतः किपम ॥ ५९॥ 

दे ु
वो वा मानषो वा मन ु
ोशािदहागतः । 
ियाान ते  सौ ददािम वु ्
तः ियम ॥ ६०॥ 

गवां
 शतसहं
 च ामाणां च शतं ्
 वरम । 
भरणसा मु
सवा ु
धाः का षोडश ॥ ६१॥ 

ुा पनः ाह भरतो माताजम
एवम ु ्
 । 
बनीमािन वषा ु
िण गत समहनम ्
 ॥ ६२॥ 

णोहं
 ीितकरं
 मम नाथ कीत ्
नम । 
य ं
काणी बत गाथे लौिककी ितभाित मे
 ॥ ६३॥ 

एित जीवमानो नरं 
 वषशतादिप । 
राघव हरीणां
 च कथमासीमागमः ॥ ६४॥ 

तमाािह भं ते
 िवसेय ं
वचव । 
ुोऽथ हनमान
एवम ्
ु  भरते न महाना ॥ ६५॥ 

आचचे ऽथ राम चिरतं कृ ्
शः मात । 
ुा त ु
 परमानं ्
 भरतो माताजात ॥ ६६॥ 

आापयहु णं मदु
ा युं
 मदु
ाितः । 
दै
वतािन च यावि नगरे ु
 रघनन ॥ ६७॥ 

नानोपहारबिलिभः पू ु
जय महािधयः । 
सू
ता वै
तािलकाव विनः 
ै ु
ितपाठकाः ॥ ६८॥ 

ुा शतशो िनया
वारम व सशः । 

राजदाराथामााः से
ना हपयः ॥ ६९॥ 

ाणा तथा पौरा राजानो ये
 समागताः । 
िनयाु
 राघवा  ं
 ु ्
शिशिनभाननम ॥ ७०॥ 

ुा शु
भरत वचः  पिरचोिदताः । 
अलु ुारमयोलै
 नगर म ः ॥ ७१॥ 

तोरण पताकािभिव
ै े
िचािभरनकधा । 
अलवि
 वेमािन नानाबिलिवचणाः ॥ ७२॥ 

िनया
ि वृ
शः सव
 रामदशनलालसाः । 
हयानां  गजानामयतु
 शतसाहं  ं
तथा ॥ ७३॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 70/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

रथानां
 दशसाहं
 णसूिवभू ्
िषतम । 
पारमे ु
ीपादाय ाय ुावचािन च ॥ ७४॥ 

ु य ू
तत िशिबकाढा िनय राजयोिषतः । 
भरतः पाके
  िशरे व कृ
तािलः ॥ ७५॥ 

शुसिहतो रामं पादचारे
ण िनय
यौ । 
तदै
व यते रािमानं ्
 चसिभम ॥ ७६॥ 

ु  सू
पकं यसाशं मनसा िनिम ्
तम । 

एतिन ातरौ वीरौ वैेा रामलणौ ॥ ७७॥ 
द


सीव किपे
ो मििभ िवभीषणः । 
यते
 पयत जना इाह पवनाजः ॥ ७८॥ 


ततो हषसम ुू
तो िनःनो िदवमृ ्
शत । 
ीबालयवु
वृानां
 रामोऽयिमित कीत ्
नात ॥ ७९॥ 

रथकु
रवािजा अवतीय मह गताः । 
ु े
दश िवमानं जनाः सोमिमवारे  ॥ ८०॥ 

ािलभरतो भू
ा ो राघवोख ुः । 
ततो िवमानागतं
 भरतो राघवं मदु
ा ॥ ८१॥ 

ववे  णतो रामं
 मे ्
िमव भारम । 
ु  िवमानमपतिु
ततो रामानातं व ॥ ८२॥ 

आरोिपतो िवमानं ु
 तरतः सानजदा । 
राममासा मिु ्
ुवावादयत ॥ ८३॥ 
दतः पनरे

समुाय िचरां
 भरतं ु
 रघननः । 
 ामारो मदु
ातरं ा तं
 पिरषजे
 ॥ ८४॥ 

ततो लणमासा वैदहे
 नाम कीत ्
यन । 
अवादयत ीतो भरतः े
मिवलः ॥ ८५॥ 

ु  जावं
सीवं  च यवु
राजं ्
 तथादम । 
मै
ििवदनीलां
 ऋषभं चव सजे
ै  ॥ ८६॥ 

ुण ं
सषे च नलं
 चव गवां
ै ्
 गमादनम । 
शरभं
 पनसं
 चव भरतः पिरषजे
ै  ॥ ८७॥ 

सव
 ते ु
 मानषं
 पं
 कृ
ा भरतमाताः । 
पः कु शलं  सौाः ा वमाः ॥ ८८॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 71/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

पः कु
शलं
 सौाः ा वमाः ॥ ८८॥ 


ततः सीवमािल भरतः ाह भितः । 
हाये न राम जयोऽभूावणो हतः ॥ ८९॥ 

माकं चतणुा
 त ु ु
ाता सीव पमः । 
शु ्
 तदा राममिभवा सलणम ॥ ९०॥ 

सीतायारणौ पावे  िवनयाितः । 
रामो मातरमासा िववणा ्
 शोकिवलाम ॥ ९१॥ 

जाह णतः पादौ मनो मातःु ्
 सादयन । 
के
कै ु  च ननामे
य च सिमां तरमातरौ ॥ ९२॥ 

भरतः पाके  त ु
 ते ु
राघव सपू
िजते । 
योजयामास राम पादयोभ
िसंयतुः ॥ ९३॥ 

रामे
तासभूत ं
मया िनया
िततं तव । 
अ मे
 सफलं
 ज फिलतो मे  मनोरथः ॥ ९४॥ 

ययािम समायातमयोां ामहं भो । 
कोागारं
 बलं
 कोशं
 कृ
तं ु मया ॥ ९५॥ 
 दशगणं

े जसा जगाथ पालय परंु कम । ्
इित वु
ाणं
 भरतं
 ा सव
 कपीराः ॥ ९६॥ 

ममु
च ु
ुनजं तोयं समु
 शशं ु
द
ािताः । 
ततो रामः ाा भरतं
 ागं मदुा ॥ ९७॥ 

ययौ ते े
न िवमानन भरतामं तदा । 

अव तदा रामो िवमानााहीतलम ॥ ९८॥ 

ु  दे
अवीकं वो ग वै
वणं वह । 
ु जानािम क
अनगान ु ुरं
बे ्
 धनपालकम ॥ ९९॥ 


रामो विस गरोः पदा ु ं

         ना यथा दे ु
वगरोः शतत ःु
 । 
दा महाहा सनमुमं ु
 गरो­ 
         पािववे ु
शाथ गरोः समीपतः ॥ १००॥ 

इित ीमदारामायणे उमामहे
रसं
वादे ुकाडे
 य  
चतदुः सग
श ः ॥ १४॥ 

http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 72/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

॥पदशः सग ः ॥ 
ीमहादे
व उवाच । 
ुकयीपो भरतो भिसं
तत कै ु यतु
ः । 
िशरिलमाधाय े  ं ्
ातरमवीत ॥ १॥ 

माता मे
 सृता राम दं
 रां
 या मम । 
ददािम ते ुथा मददा मम ॥ २॥ 
 च पनय


इा पादयोभ ा साां
 िणप च । 
 के
बधा ाथयामास कै ु
ा गणा सह ॥ ३॥ 

तथेित ितजाह भरताामीरः । 
मायामाि सकलां ामपु
 नरचे ागतः ॥ ४॥ 


ाराानभवो य स ु किपणः । 
खान ै
िनराितशयानिपणः परमानः ॥ ५॥ 

ुण त ु
मानषे राे  त जगदीिशतःु
न िकं  । 
य ूभमाे ्
ण िलोकी नयित णात ॥ ६॥ 

ु ण भवाखडलियः । 
यानहमाे
लीलासृ ःे
महासृ  िकयदे
तमापते
ः ॥ ७॥ 

तथािप भजतां
 िनं
 कामपू
रिविधया । 
ुहन
लीलामानषदे े सव ुत े
मनवत ॥ ८॥ 

ततः शु ु
वचनािपणः म कु
ृकः 
साराािभषे 
काथमानीता राघव िह ॥ ९॥ 

 त ु
व
पू भरते
 ाते
 लणे च महािन । 
ु  वानरे
सीवे  े  े
च रासे िवभीषणे
 ॥ १०॥ 

ुपनः । 
िवशोिधतजटः ातिमाानले
महाहवसनोपे ्
तौ त िया लन ॥ ११॥ 

ितकम च राम लण महामितः । 
कारयामास भरतः सीताया राजयोिषतः ॥ १२॥ 

महाह ै ु
वाभरणरल ु
ः सममाम ्
 । 
ततो वानरपीनां
 सवा
सामेव शोभना ॥ १३॥ 


अकारयत कौसा ा पवला । 
ततः नमादाय शुवचनाधु
ीः ॥ १४॥ 

ु यस
समः सू ाशं  योजियातः ितः ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 73/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

ु यस
समः सू ाशं  योजियातः ितः । 
आरोह रथं
 रामः सधम परायणः ॥ १५॥ 

ु वु
सीवो य ु िवभीषणः । 
राज हनमां
ाा िदारधरा िदाभरणभूिषताः ॥ १६॥ 

राममीयरु
े
 च रथागजवाहनाः । 

सीवपः सीता च यय यु
ा
नः प
ैरं ु ्
 महत ॥ १७॥ 

वपािणय
था दे ि
वहैरतारथे ितः । 

ु ॥ १८॥ 
ययौ रथमााय तथा रामो महरम

सारं
 भरते रदडं ु
 महाितः । 
े  शु
तातपं ो लणो जनं  दधे ॥ १९॥ 

चामरं
 च समीपो वीजयदिरमः । 
शिशकाशं परं ु
 जाहासरनायकः ॥ २०॥

िदिवजः िससै
ै  ऋिषिभिददश
नः । 

ू यमान राम शुवु े ु
मधरिनः ॥ २१॥ 


मानषं
 पमााय वानरा गजवाहनाः । 
भे
रीशिननादै
 मृ
दपणवानकैः ॥ २२॥ 

ययौ राघवे
ां ु
 पर समल ्
ताम । 
दशु ेसमायां
 राघवं ु
 परवािसनः ॥ २३॥ 

वा दलयामतन ं ु
महाह
­ 

       िकरीटराभरणािताम । 
आरकायतलोचनां  
       ा ययमु ु
दमतीव पयाः ॥ २४॥ 

िविचराितसू न­ 
       पीतारं ु
 पीनभजारालम ्
 । 
अन मुाफलिदहारै ः 
       िवरोचमानं ु  जाः ॥ २५॥ 
 रघननं

ु 
सीवम ुहैिरिभः शाः ै
       िनषे
माणं  रिवत ्
ुभासम । 
कू िरकाचनिलगां  
       िनवीतकु ु ्
मपमालम ॥ २६॥ 

 ुा ियो राममपु  मदु
ागतं ा 

       हषवे
गोिलताननियः । 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 74/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

अपा सव  गृ
हकाय
मािहतं
 
       हा
िण चवाः ल
ै ताः ॥ २७॥ 

ा हिरं सव ु ितं
गवाकृ  
ुः िकरः ितशोिभताननाः । 
       प ै
िः पननुमनोरसायनं  
       ानमू ित
 मनसािभरेिभरे
 ॥ २८॥ 

रामः ितिधशा जाथा 

       पयन जानाथ इवापरः भ ु
ः । 
शनज ैगामाथ िपतःु
 ल तं 
हं
       गृ महे
ालयसिभं  हिरः ॥ २९॥ 

िवय वे मारसं ितो मदु ा 


       रामो ववे  चरणौ मातःु  । 
मे ण सवा योिषतः भः ु
ः िपतृ
       ननाम भा रघवं ुशकेतःु  ॥ ३०॥ 

द ं
ततो भरतमाहे रामः सपरामः । 
सव
समाय ुं मम मिरम ्
ुमम ॥ ३१॥ 

िमाय वानरे ु
ाय सीवाय दीयताम ्
 । 
सव ु
ः सखवासाथ मिरािण कय ॥ ३२॥ 

रामे
णवं
ै ्
 समािदो भरत तथाकरोत । 
उवाच च महाते
जाः सीवं ु
ु  राघवानजः ॥ ३३॥ 

राघवािभषे  चतःु
काथ ु  शभु
िसजलं ्
म । 
आनते ु
 ंषयाश ु
े तां ्
िरतिवमान ॥ ३४॥ 

े ु
षयामास सीवो जावं  मतु ्
म । 
अदं ुण ं
 च सषे च ते गा वायवु
ेतः ॥ ३५॥ 

जलपू
णा ् ु
न शातककलशां ्
 समानयन । 
आनीतं   शु
 तीथसिललं ो मििभः सह ॥ ३६॥ 

राघवािभषे
काथ
 विसाय वे ्
दयत । 

तत यतो वृ
ो विसो ाणः सह ॥ ३७॥ 

रामं
 रमये पीठे
 ससीतं सं
वे ्
शयत । 
विसो वामदेव जाबािलगतमथा ॥ ३८॥ 

वाीिक तथा चु
ः सव
 रामािभषे ्
चनम । 
कुशातल ुपयगजलै
ुसीय ु ु
मदा ॥ ३९॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 75/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

्े
अिषन रघ ु ं
वासवं
 वसवो यथा । 
ऋििा
णः े
ै ःै
 कािभः सह मििभः ॥ ४०॥ 

सवषिधरसैव दै
ै वतनै
भिस ितः । 

चतिु
भलकपालै ु
 विः सगण था ॥ ४१॥ 

 च त जाह शु
छं  शभु
रं
ः पाडु ्
म । 
ु ौ तौ दधतःु
सीवरासे  ेतचामरे ॥ ४२॥ 

 च कान वायदु
मालां द
ौ वासवचोिदतः । 
सव
रसमाय ुं
 मिणकानभू ्
िषतम ॥ ४३॥ 

ददौ हारं
 नरे
ाय यं ु
 श भितः । 
जगदुवगवा ननृुारोगणाः ॥ ४४॥ 
त

दे े वृ
वभयो नः प ्
ु िः पपात खात । 
नववा
दलयामं
 पपायते ्
णम ॥ ४५॥ 

ुिकरीटे
रिवकोिटभाय ्
न िवरािजतम । 
  पीतारसमावृ
कोिटकपलावयं ्
तम ॥ ४६॥ 

िदाभरणसं  िदचनले ्
पनम । 
अयतुािदसाशं ु रघननम
 िभजं ्
ु  ॥ ४७॥ 

वामभागे
 समासीनां
 सीतां ्
 कानसिभाम । 
सवा
भरणसां  समपु
 वामाे ्
िताम ॥ ४८॥ 

रोलकराोजां वामे
नािल सं ्
ितम । 
सवा
ितशयशोभां
 ा भिसमितः ॥ ४९॥ 

उमया सिहतो दे ु  । 
वः शरो रघननम ्
दवे
सव गणयैुः ोत ं

 ुसमपुचमे
 ॥ ५०॥ 

ीमहादे व उवाच । 

नमोऽ रामाय सशिकाय 
       नीलोलयामलकोमलाय । 
िकरीटहारादभू षणाय 
       िसं
हासनाय महाभाय ॥ ५१॥ 

मािदमािवहीन एकः 
       सृ ्
जवि च लोकजातम । 
मायया ते न न िलसे
 ं
 
       ये ुऽजरतोऽनवः ॥ ५२॥ 
 सखे
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 76/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

लीलां  िवधे ु वत
 गणसं ृं  
ु तोः । 
       पभानिवधानहे
नानावतारै ः सरमान ु ः ै
ु षा
       तीयसे  ािनिभरे ्
व िनम ॥ ५३॥ 

ां शने  लोकं


 सकलं
 िवधाय तं 
  तदधः फणीरः । 
       िबभिष च ं
उपय धो भािनलोडुपौषिध­ 

       वषपोऽविस न कधा जगत
ै ्
 ॥ ५४॥ 

िमह दे हभृतां
 िशिखपः 
ु षमजम । 
       पचिस भमशे ्
पवनपकपसहायो 

       जगदखडमनन िबभिष 
 ॥ ५५॥ 

चसू यि
शिखमगतं  यत  ्
       ते
ज ईश िचदशेषतनू ्
नाम । 
ाभवनभृ ुतािमव धय
ै 
मायरु
       शौय िखलं ्
 तव सम ॥ ५६॥ 

ं  िविरििशविविुवभेदात  ्
       कालकमशिशसूयि ्
वभागात । 
वािदनां  पृ
थिगवे
श िवभािस 
        िनितमनिदहै ्
कम ॥ ५७॥ 

मािदपे ण यथा मे
कः 
       तु ु
ु ष च लोकिसः । 
ौ पराणे
तथव सव
ै  सदसिभाग­ 
       मे व नावतो िवभाित ॥ ५८॥ 

यम ुमनसृ ा­ 


ुते
       व  य भव य । 
न यते  ावरजमादौ 

       या िवनातःपरतः परम ॥ ५९॥ 

तं  न जानि पराने  
       जनाः समाव माययातः । 
से वाऽमलमानसानां
 
       िवभाित तं
 परमे
कमै ्
शम ॥ ६०॥ 

ादये  न िवः पं  
       िचदातं 
 बिहरथभावाः । 

ततो बधािमदमे व पं 
       भा भजिु मपु ःखः ॥ ६१॥

http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 77/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

       भा भजिु
मपु
ःखः ॥ ६१॥ 

अहं  भवाम गृ ्ताथ 


णन कृ
       वसािम कायामिनशं  भवाा । 
ममु षू 
माण िवम ुयेऽहं 
       िदशािम मं तव राम नाम ॥ ६२॥ 

इमं  वं  िनमनभा 


       वि गायि िलखि ये वै
 । 
ते सव सौं  परमं च ला 
       भवदं ु
 या भवसादात ्
 ॥ ६३॥ 

इ उवाच । 
रोऽिधपे नािखलदे व सौं 
       तं च मे वरेण दे
व । 
ु  भवतः सादात  ्
पन सव
       ां हतो रासशःु  ॥ ६४॥ 

देवा ऊचः ु
ता यभागा धरादे वदा 
       मरु
ारे
 खले ने
नािददै  िवो । 
हतोऽ या नो िवतानषे ु
 भागाः 

       पराविवि य  ्
ुसादात ॥ ६५॥ 

िपतर ऊचः ु
हतोऽ या दै ो महान  ्
       गयादौ नरै िपडािदकाः । 
द
बलादि हा गृ हीा समा­ 
ु सा भवामः ॥ ६६॥ 
       िनदान पनल

या ऊचः ु
सदा िविकम े 
यननािभय ुा 
       वहामो दशां  बलाःखय
ु  ुाः । 
राा हतो रावणो राघवे श 
       या ते वयं
 ःखजातािमुाः ॥ ६७॥ 

 ऊचः ु
गवा
वयं ु
 सीतिनपणा गाये  कथामृ ्
तम । 
आनामृ तसोहय ुाः पू
णा ु
ः  िताः परा ॥ ६८॥ 

पाराना राम रावणे
ु नािभिवु
ताः । 
तमे
व गायमाना तदाराधनतराः ॥ ६९॥ 

िताया पिराता हतोऽयं
 रासः । 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 78/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

एवं
 महोरगाः िसाः िकरा मतथा ॥ ७०॥ 

वसवो मनु ु
यो गावो गका पतिणः । 
सजापतयतेै तथा चारसां
 गणाः ॥ ७१॥ 

सव
 रामं े
 समासा ा नमहोवम ्
 । 
ु थक ्
ा पृ थक ्
पृ सव राघवे
णािभविताः ॥ ७२॥ 

ययःु
 ं
 ं पदं सव
 ादयथा । 
शंसो मदु
ा रामं
 गाय चे ्
ितम ॥ ७३॥ 

ायिभषे का
 सीतालणसं यतु ्
म । 
िसं
हासनं ं
 राजे  ययःु
 सव ्
 िद ितम ॥ ७४॥ 

खे वाे ु
ष न  ु
मिु
दतदयद
ै ववृ
ःै ु
 विः 
ु िं
 वृ
वषिःप  िदिव मिु
निनकरैरीमानः समात । ्
रामः यामः सितिचरमख ुः सूोिटकाशः 
यक
सीतासौिमिवाताजमिु नहिरिभः से
मानो िवभाित ॥ ७५॥ 

इित ीमदारामायणे उमामहे
रसं
वादे ुकाडे
 य  
पदशः सगः ॥ १५॥ 

॥षोडशः सग ः ॥ 
ीमहादेव उवाच । 
रामे
ऽिभिषे राजे े
सव ु  ।
लोकसखावहे

वसधा ससा फलवो महीहाः ॥ १॥ 


गहीनािन पािण गवि चकािशरे  । 
सहशतमानां धेननू
ां
 च गवां
 तथा ॥ २॥ 

ददौ शतवृ ्व
षान पू िजे ु
ो रघननः । 
िं
शोिटं ु  ाणे
 सवण ु
ो ददौ पनः ॥ ३॥ 

वाभरणरािन ाणेो मदु
ा तथा । 
सूािसमां
यक  सव ्
रमय जम ॥ ४॥ 


सीवाय ददौ ीा राघवो भवलः । 
अदाय ददौ िदे दे ु
 रघननः ॥ ५॥ 

चकोिटतीकाशं  मिणरिवभू ्
िषतम । 
सीताय ददौ हारं
ै ु
 ीा रघकु
लोमः ॥ ६॥ 

ुानः कठाारं
अवम  जनकनिनी । 
अवै ् न भता
त हरीन सवा ् रं  च मु मुः ॥ ७॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 79/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

अवै ् न भता
त हरीन सवा् रं
 च मु ु
म
ः ॥ ७॥ 

दहे
रामामाह वै ्
ीिमितो िवलोकयन । 
वै ह य तु
दिे ािस दे
िह त वरानन े
ै  ॥ ८॥ 

हनू
मते ददौ हारं
 पयतो राघव च । 
ते
न हारे
ण शश ुभु े
माितगरवे
ण च ॥ ९॥ 

रामोऽिप माितं
 ा कृतािलमपु ्
ितम । 
भा परमया तु  इदं ्
 वचनमवीत ॥ १०॥ 

हनूं े
म सोऽि वरं ्
 वरय काितम । 
दाािम दे
वरै ुभ ं
िप यल ु  ॥ ११॥ 
भवनये

हनू
मानिप तं
 ाह ना रामं
 धीः । 
ाम रतो राम न तृ ित मनो मम ॥ १२॥ 

अताम सततं ्
 रन ाािम भूतले
 । 
यावाित ते
 नाम लोके
 तावले ्
वरम ॥ १३॥ 

मम ितत ु
राजे
 वरोऽयं
 मे
ऽिभकाितः । 
रामथेित तं ुि यथासखम
 ाह म ्
ु  ॥ १४॥ 

काे  मम सायू ंासे  ना सं


शयः । 
तमाह जानकी ीता य कु
ािप माते
 ॥ १५॥ 

ितं ु
 ामनयाि भोगाः सव ममाया । 

इो मािताामीराां धीः ॥ १६॥ 

आनापुरीताो भू
यो भू
यः ण तौ । 
ायौ तप ं
कृ ु
िहमवं  महामितः ॥ १७॥ 


ततो गहं ्
 समासा रामः ािलमवीत । 
सखे ु
 ग परं रं
 वे रमनमम ्
ु  ॥ १८॥ 

मामे
व िचयिं ु
 भ भोगािजािज ्
तान । 
अे ममैव सां
 ासे  ं न सं
शयः ॥ १९॥ 


इा ददौ त  िदााभरणािन च । 

रां ु दा िवानं
 च िवपलं ु
 च ददौ िवभः ॥ २०॥ 

रामेणािलितो ो ययौ भवनं ु
 गहः । 
ये चाे वानराः े  समपु
ा अयोां ागताः ॥ २१॥ 

http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 80/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

अमू
ाभरणव ैः पू
ैजयामास राघवः । 
ु ख
सीवम ुाः सव
 वानराः सिवभीषणाः ॥ २२॥ 

यथाह
 पू
िजताेन रामे
ण परमाना । 
मनसः सव जमरु ्
े यथागतम ॥ २३॥ 

ु ख
सीवम ुाः सव
 िकिां ययमुु
द
ा । 

िवभीषण सा रां ्
 िनहतकटकम ॥ २४॥ 

रामे
णः पूिजतः ीा ययौ लामिनितः । 
राघवो रामिखलं  शशासािखलवलः ॥ २५॥ 

अिनिप रामे
ण यौवराे
ऽिभषेिचतः । 
लणः परया भा रामसे ्
वापरोऽभवत ॥ २६॥ 


राम परमाािप कमा ोऽिप िनमलः । 
कतृािद िवहीनोऽिप िनिव
 कारोऽिप सव
दा ॥ २७॥ 

नािप तु
ाने ्
ः सन लोकानाम पुदे
शकृ ्
त । 
अमे
धािदय सव
ै िव ु
पलदिण ः ॥ २८॥ 

अयजरमानो मानषं ु ु
 वपराितः । 
दवे
न पय ्
न िवधवा न च ालकृ तं ्
 भयम ॥ २९॥ 

न ािधजं
 भयं
 चासीामे
 रां शासित । 
लोके ु
 दभयं नासीदनथ नाि कन ॥ ३०॥ 

षे
वृ ु  ु
 स बालानां
 नासीृ ु  तथा । 
भयं
रामपूजापराः सव
 सव राघविचकाः ॥ ३१॥ 

ुलदाोयं

ववषज  यथाकालं
 यथािच । 
जाः धमिनरता वणा ु
मगणािताः ॥ ३२॥ 


औरसािनव रामोऽिप जगोप िपतृ
वजाः ।
सव
लणसं युः सवधम
परायणः ॥ ३३॥ 


दशवषसहािण रामो रामपु
ा सः ॥ ३४॥ 

इदं  रहं  धनधाऋिम­ 


यरु
       ीघा  सपु
ारोयकरं ु  ।्
यदम
पिवमाािकसितं ु
 परा 
       रामायणं ु
 भािषतमािदशना ॥ ३५॥ 


णोित भा मनजः समािहतो 
       भा पठे ा पिरतु
मानसः ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 81/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

       भा पठे ा पिरतु
मानसः । 
सवा ः समाोित मनोगतािशषो 
ुते
       िवम ्
 पातककोिटिभः णात ॥ ३६॥ 

रामािभषे कं यतः णोित यो 
       धनािभलाषी लभते ्
 महनम । 

पािभलाषी स ु सतं
तमाय  

       ाोित रामायणमािदतः पठन ॥ ३७॥ 

णोित योऽािकरामसं िहतां
 
ुसदम । 
       ाोित राजा भवमृ ्
शू ्
न िविजािरिभरधिष 
तो 
       पेतःखो िवजयी भवेपृः ॥ ३८॥ 

ियोऽिप विधरामसं िहतां
 
ु िजताः । 
       भवि ता जीिवसता पू
वािप पं ु लभते ु  
 सिपणं
 भियतु
       कथािममां ा णोित या ॥ ३९॥ 

ाितो यः णयु ाठे
रो 
       िविज कोपं च तथा िवमरः । 
गा िण सवा
िण िविज िनभ यो 
       भवेखुी राघवभिसं यतुः ॥ ४०॥ 


सराः समा अिप याि त ु
तां 

       िवाः समा अपयाि वताम । 
अारामायणमािदतो नृ णां 
       भवि सवा
 अिप सदः पराः ॥ ४१॥ 

रजला वा यिद रामतरा 
       णोित रामायणमे तदािदतः । 

पं  सू त े
ऋषभं िचरायषु ं
       पितता लोकसपूुिजता भवे ्
त ॥ ४२॥ 

जिया त ु
पू  भा नमु
ये व
ि िनशः । 
सव
ः पापिव
ैिनमुा िवोया
 ि परं ्
 पदम ॥ ४३॥ 

अारामचिरतं कृ
ं वि भितः । 
पठि वा यं
 वाे
षां
 रामः सीदित ॥ ४४॥ 

राम एव परं
  तिं
ेु
ऽिखलािन । 
धमा 
थकाममोाणां
 यिदित तवे ्
त ॥ ४५॥ 

ोतं
 िनयमे
नतामायणमखिडतम
ै ्
 । 
आय ुमारोयकरं  ककोघनाशनम ॥ ४६॥ ्
http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 82/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

ुमारोयकरं
आय ्
 ककोघनाशनम ॥ ४६॥ 

दे
वा सव ुि हाः सव
 त 
 महषयः । 
रामायण वणे तृ
ि िपतरथा ॥ ४७॥ 

अारामायणमे तदतु ं
रायिवानयतु
       वै  ंु  । 
परातनम ्
पठि वि िलखि ये  नराः 
       ते
षां
 भवे ुवो भवे
ऽि पनभ ्
त ॥ ४८॥ 

आलोाअिखलवे दरािशमसकृ ारकं   तद­ ्


रामो िवरु
हमूित
िरित यो िवाय भूतेरः । 
उृािखलसारसहिमदं  सेपतः ु टं
 
ीराम िनगूढतमिखलं  ाह ियाय भवः ॥ ४९॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे ुकाडे
 य  षोडशः 
सगः ॥ १६॥ 

॥ समािमदं
 य ्
ुकाडम ॥ 

Encoded and proofread by 
Vishwas Bhide vishwas underscore bhide at yahoo.com 
Revised by Agne Easwaran easwaranpsa at rediffmail.com and 
ahimsasoldier at gmail.com 
  

http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 83/84
8/9/2016 ॥ अက룐ा룜रामायणे
 यु
᐀렐का†म्
 ॥ ­ .. adhyAtmarAmAyaNe yuddhakANDam .. ­ Sanskrit Documents

% Text title : adhyAtma rAmAyaNa yuddha kANDa


% File name : adhyaatmaRamyuddha.itx
% itxtitle : adhyAtmarAmAyaNe 6 yuddhakANDam
% engtitle : adhyAtmarAmAyaNa yuddhakANDa
% Category : adhyAtmarAmAyaNa
% Location : doc_raama
% Sublocation : raama
% Texttype : pramukha
% Author : Shri Veda Vyas
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Vishwas Bhide vishwas underscore bhide at yahoo.com
% Proofread by : Vishwas Bhide , PSA EASWARAN psaeaswaran at gmail.com
% Indexextra : (Hindi)
% Latest update : July 22, 2006, April 4, 2015
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted
for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect
for volunteer spirit.

http://sanskritdocuments.org/doc_raama/adhyaatmaRamyuddha.html?lang=sa 84/84

You might also like