You are on page 1of 1

।। षष्ठीका दे वीको स्तोत्र ।।

ॐ ह्रीं षष्ठीदे व्यै स्वाहा ।।

अष्टाक्षरीं महामींत्रीं यथाशप्तत जपेत्ररः । हहींसाक्रोधवप्जषतायै षष्ठी दे व्यै िमो िमः ।


ततः स्तत्ु वा च प्रणमेद्रप्ततयत
ु तः समाहहतः ।। धिीं दे हर पप्रयाीं दे हह पत्र
ु ीं दे हह सरु े श्वरर ।।
स्तोत्रीं च सामवेदोततीं वरीं पत्र
ु फलप्रदम ् । मािीं दे हर जयीं दे हह प्व्दषोजहह महे श्वरर ।
अष्टाक्षरीं महामन्त्रीं लक्षधा यो जपेत्ततः ।।१।। धमष दे हह यशो दे हह षष्ठी दे व्यै िमो िमः ।।६।।

सप
ु त्र
ु ीं च लभेन्िि
ु ममत्याह कमलोद्रवः । दे हह भमू मीं प्रजाीं दे हह पवदयाींदेहह सप
ु प्ू जते ।
स्तोत्रीं श्रण
ृ ु मनु िश्रेष्ठ सवषकामशभ
ु ावहम ् ।। कल्याणीं च जयीं दे हह षष्ठी दे व्यै िमो िमः ।।
वाींछाप्रदीं च सवेषाीं गढ
ू ीं वेदेष्र िारद । इनत दे वी च सींस्तय
ू लेभे पत्र
ु पप्रयव्रतः ।
िमो दे व्यै महादे व्यो मसध्दयै शान्त्यै िमो िमः ।।२।। यशप्स्विीं च राजेद्रः षष्ठीदे व्याः प्रसादतः ।।७।।

शभ
ु ायै दे वसेिायै षष्टयै दे व्यै िमो िमः । षष्ठीस्तोत्रममदीं ब्रह्मन्यः श्रण
ृ ोनत तु वत्सरम ् ।
वरदायै पत्र
ु दायै धिदायै िमो िमः ।। अपत्र
ु ो लभते पत्र
ु वरीं सगु चरजीविम ् ।।
सख
ु दायै मोक्षदायै षष्ठयै दे व्यै िमो िमः । वषषमेकीं च यो भतत्या सपज्
ूीं येदीं श्रण
ृ ोनत च
षष्टयै षष्ठाींशरूपायै मसध्दायै च िमो िमः ।।३।। सवषपापाप्व्दनिमत
ुष तो महावन्ध्या प्रसय
ू ते ।।८।।

मायायै मसध्दयोगगन्यै षष्ठीदे व्यै िमो िमः । वीरीं पत्र


ु च गणु णिीं पवदयावींतीं यशप्स्विम ् ।
सारायै शारदायै च परादे व्यै िमो िमः ।। सगु चरायष्ु यवन्तीं च सत
ू े दे वीप्रसादतः ।।
बालनिष्ठातद
ृ े व्यै च षष्ठीदे व्यै िमो िमः । काकवन्ध्या च या िारर मत
ृ वत्सा च या भवेत ् ।
कल्याणदायै कल्याण्यै फलदायै च कमषणाम ् ।।४।। वषं श्रत्ृ वा लभेत्पत्र
ु ीं षष्ठी दे वीप्रसादतः ।।९।।

प्रत्यक्षायै स्वभततािाीं षष्ठयै दे व्यै िमो िमः । रोगयत


ु ते च बाले च पपता माता श्रण
ृ ोनत चेत ् ।
पज्
ु यायै स्कींदकाींतायै सवेषाीं सवषकमषसु ।। मासेि मच्
ु यते बालः षष्ठीदे वीप्रसादतः ।।
दे वरक्षणकाररण्यै षष्ठी दे व्यै िमो िमः । इनत श्रीदे वीभागवते िवमस्कन्धे िारदिारायणसींवादे
मसध्दसत्वस्वरूपायै वींहदतायै िण
ृ ाीं सदा ।।५।। पष्ठयप
ु ाख्यािे षष्ठीका स्तोत्रम ् ।।१०।।

( यो स्तोत्र पुत्र प्राप्तत र बाल रक्षाको निप्तत पाठ गररन्छ । एक वषषसतम निरन्तर पाठ गररयो वा सुन्यो भिे
अवश्य पुत्र प्राप्तत हुन्छ भन्िे उल्लेख यस स्तोत्रले गरे को छ । रोगी बालकलाई एक महहिासतम सुिाइयो वा उसका
मातापपतालाई सुिाइयो भिे पनि त्यो बालकको रोग शाप्न्त हुन्छ । )

You might also like