You are on page 1of 31

8/9/2016 ॥ 

अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

  
॥ अारामायणे ्
 बालकाडम ॥ 
॥ थमः सग ः॥ 

       ॥ राम दयम॥ 

यः पृ िथवीभरवारणाय िदिवजः सािथ
ै 
तियः 
       सातः पृिथवीतले रिवकु
ले ु
 मायामनोऽयः । 
िनं ु  मां
 हतरासः पनरगाद ्  िरां
 
       कीित
 पापहरां
 िवधाय जगतां
 तं
 जानकीशं भजे
 ॥ १॥ 

िवोविितलयािदष हे ुतमुे
कं
 
      मायायं िवगतमायमिचमू ित ्
म । 
आनसाममलं  िनजबोधपं 
      सीतापितं
 िविदततमहं  नमािम ॥ २॥ 

पठि ये  िनमनचे तसः 


          वि चाािकसितं  शभु ्
म । 
रामायणं  सव ु मतं
पराणसं  
      िनधू त पापा हिरमे
व याि ते
 ॥ ३॥ 

अारामायणमे व िनं 
      पठे
दीेवबमिु ्
म । 
गवां  सहायतुकोिटदानात  ्
      फलं
 लभेः णयु ्
ा िनम ॥ ४॥ 


परािरिगिरसू
ता ीरामाण
वसता । 
अारामगे य ं
पनाित भ ु
ु वनयम ्
 ॥ ५॥ 

कै लासाे  कदािचिवशतिवमले  मिरे  रपीठे 


       संिवं ानिनं िनयनमभयं  से
िवतं िससः । 

देवी वामासं ा िगिरवरतनया पावती भिना 
       ाहेद ंदे
वमीशं
 सकलमलहरं ्
 वामानकम ॥ ६॥ 

         पाव ु
वाच 
नमोऽ ते ु दे
व जगिवास 
      सवा क ् ं
 परमे
रोऽिस । 
पृािम तं ु
 पषोम 
      सनातनं  ं च सनातनोऽिस ॥ ७॥ 

गों  यदमनवां  
      वदि भे ष महान ु
ु भावाः । 
तदहोऽहं  तव दे
व भा 
      ियोऽिस मे
 ं
 वद य पृ ्
ुम ॥ ८॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 1/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

ानं ु रायय
 सिवानमथानभिवै ुं 
            च िमतं ्
 िवभात । 
जानाहं  योिषदिप ं 
      यथा तथा ू िह तरि ये
न ॥ ९॥ 

पृािम चा परं  रहं  
      तदे
व चाे वद वािरजा । 
ीरामचे ऽिखललोकसारे  
      भि
ढा नौभवित िसा ॥ १०॥ 

भिः िसा भवमोणाय 

      नातः साधनमि िकित । 
तथािप ं शयबनं मे
 
      िवभे
मह ्
ुमलोििभम ॥ ११॥ 

वदि रामं  परमे
कमां 

      िनरमायागणसवाहम ्
 । 

भजि चाहिनशममाः 
      परं
 पदं
 याि तथव िसाः ॥ १२॥ 

वदि के िचरमोऽिप रामः 
      ािवया सं
वत ्
ृमासम । 
जानाित नाानमतः परे ण 
      सोिधतो वे ्
द परातम ॥ १३॥ 

यिद  जानाित कु तो िवलापः 
      सीताकृते े तः परे
ऽनन कृ ण । 
जानाित नवं ै यिद के
न सेः 
      समो िह सवरिप जीवजातः ॥ १४॥ 

अोरं  िकं
 िविदतं
 भविः 
       ततू मे सं
शयभे ्
िद वाम ॥ १५॥ 

         ीमहादे
व उवाच 
धािस भािस परानं  
      यातिु मा तव रामतम ।  ्
ु नािभचोिदतोऽहं
परा न के  
      वं ु
 रहं परमं
 िनगू ्
ढम ॥ १६॥ 

या भा पिरनोिदतोऽहं  
      वे नमृ रघू मं  ते । 
रामः पराा कृ ते
रनािद­ 

      रान एकः पषोमो िह ॥ १७॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 2/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

मायया कृ िमदं  िह सृा 


      नभोवदबिहराितो यः । 
सवा रोऽिप िनगूढ आा 
      मायया सृिमदं िवचे  ॥ १८॥ 

जगि िनं  पिरतो मि 

      यिधौ चकलोहवि । 
एत जानि िवमू ढिचाः 
      ािवया संृमानसा ये
वत  ॥ १९॥ 

ाानमािन श ु
ुबे 
            ारोपयीह िनरमाये । 
संसारमे ु
वानसरि ते
 वै
 

      पािदसाः प ु य
कम ुाः ॥ २०॥ 

यथाऽकाशो न त ु िवते
 रवौ 
      ोितःभावे परमे
रे तथा । 
िवश ुिवानघन रघू
े मे ऽिवा 
      कथं ारतः परािन ॥ २१॥ 

यथा िह चाा मता गृ हािदकं 
      िवने 
मतीव यते । 
ै हिे
तथव दे यकतरु
ानः 
      कृते
 परे
ऽ जनो िवम ुित ॥ २२॥ 

नाहो न रािः सिवतयुथा भवेत  ्
      काशपािभचारतः िचत ।  ्
ानं  तथाानिमदं
 यं
 हरौ 
      रामे
 कथं ाित श ुिचन ॥ २३॥ 

तारानमये  रघूमे
 
      िवानपे
 िह न िवते तमः । 
अानसाियरिवलोचन े

      मायाया िह मोहकारणम ॥ २४॥ 

अ ते कथियािम रहमिप ल ्
भम । 
सीताराममू ुवादं
नसं ्
 मोसाधनम ॥ २५॥ 


परा रामायणे रामे
 रावणं
 दे ्
वकटकम । 
हा रणे ु
 रणाघी सपबलवाहनम ्
 ॥ २६॥ 


सीतया सह सीवलणाां
 समितः । 
अयोामगमामो हनू
ममखुवृ
त
ै ः ॥ २७॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 3/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

अिभिषः पिरवृ
तो विसाम
ैहािभः । 
िसं े
हासन समासीनः कोिटसूमभः ॥ २८॥ 
यस

ा तदा हनूमं   ािलं ु
 परतः ितम ्
 । 
कृ
तकाय  िनराकां  ं
 ानापे ्
महामितम ॥ २९॥ 

रामः सीतामवु द ं
ाचे ू
िह तं
 हनूमते
 । 
िनषोऽयं  ान पां ्
 नो िनभिमान ॥ ३०॥

तथे
ित जानकी ाह तं ्
 राम िनितम । 
हनू
मते पाय सीता लोकिवमोिहनी ॥ ३१॥ 

         सीतोवाच 
रामं  िवि परं  सिदानमयम । ्
सवपािधिविनम ुं
 ्
 सामामगोचरम ॥ ३२॥ 

आनं लं
 िनम शां
 िनिव  िनरनम ।्
कारं
सव
ािपनमाानं ्
 काशमकषम ॥ ३३॥

मां
 िवि मू
लकृ
ितं
 सग
िकािरणीम । ्
त सििधमाेण सृजामीदमतिता ॥ ३४॥ 

 ं
तािाया सृ तिारोतेऽबधुः । 

अयोानगरे ु
 ज रघवंशऽे ले
ितिनम ॥ ३५॥ 

िवािमसहायं
 मखसंरणं ततः । 
अहाशापशमनं िशतःु
 चापभो महे  ॥ ३६॥ 

मािणहणं
 पाागव मदयः । 
अयोानगरे 
 वासो मया ादशवािषकः ॥ ३७॥ 

दडकारयगमनं िवराधवध एव च । 
मायामारीचमरणं
 मायासीताितथा ॥ ३८॥ 

जटायषुो मोलाभः कब तथव च । 

शबया
ः पूजनं पाुीवे
ण समागमः ॥ ३९॥ 

वािलन वधः पाीताे
षणमेव च । 
तबु
से ्
 जलधौ लाया िनरोधनम ॥ ४०॥ 

रावण वधो यु े ु
सप रानः । 
िवभीषणे
 रादानं ु ण मया सह ॥ ४१॥ 
 पके

अयोागमनं  पााे  रामािभषे चनम ।्


http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 4/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

अयोागमनं  पााे रामािभषे ्
चनम । 
एवमादीिन कमा
िण मयवाचिरतािप 

आरोपयि रामे ऽिििव
कारेऽिखलािन ॥ ४२॥ 


रामो न गित न ितित नानशोचाकाते  

     जित नो न करोित िकित । 
आनमू ित
रचलः पिरणामहीनो 
ु गतो िह तथा िवभाित ॥ ४३॥ 
      मायागणानन ु

ततो रामः यं ममपु
 ाह हनू ्
ितम । 
ण ुतं ्
 वािम ाानापरानाम ॥ ४४॥ 

आकाश यथा भे दििवधो यते ्
 महान । 
जलाशये महाकाशदवि एव िह । 
ितिबामपरं  यते ििवधं
 नभः ॥ ४५॥


बविच ै कं
तमे णम
 पू ्
थापरम । 
आभासपरं िबभू व ं
तमे िधा िचितः ॥ ४६॥ 


साभासबेः कतृमिविे
 ऽिवकािरिण । 
साियारोते ाा जीवं च तथा बधु ः ॥ ४७॥ 

ुषा बिरिवाकाय
आभास मृ ु ुते
म  । 
 त ु
अिविं त िवे ु
द िवकतः ॥ ४८॥ 

णन
अिवि पू  एकं ितपाते
 । 
तमािदवा साभासाहमथा ॥ ४९॥ 

ऐानं यदों महावाे
न चानोः । 
तदाऽिवा काय नयेव न सं
शयः ॥ ५०॥ 

एतिाय मो मावायोपपते  । 
मििवमख ुानां
 िह शागत ु
ष म ्
ुताम । 
न ानं
 न च मोः ाे षां
 जशतरिप ॥ ५१॥ 

इदं  रहं दयं
 ममानो 
      मयव साािथतं
ै  तवानघ । 
मिहीनाय शठाय न या 
      दातमै ्
ादिप रातोऽिधकम ॥ ५२॥ 

          ीमहादेव उवाच 
एते ऽिभिहतं दे
िव ीरामदयं मया । 
अितगतमं ु  ं  पिवं ्
 पापशोधनम ॥ ५३॥ 

सााामे ण किथतं  सव ासहम ।्


वदे
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 5/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

सााामे
ण किथतं वदे
 सव ासहम । ्
यः पठे
ततं भा स मुो ना सं
शयः ॥ ५४॥ 

हािद पापािन बजािज
तािप । 
नयेव न से हो राम वचनं
 यथा ॥ ५५॥ 

योऽितोऽितपापी परधनपरदारे ु
ष िनोतो वा 
       ेयी मातािपतृवधिनरतो योिगवृ
ापकारी 
यः सू ािभरामं
 पठित च दयं रामच भा 
       योगीैरलं  पदिमह लभते दवे
 सव ःै
 स पू ्
म ॥ ५६॥ 

इित ीमदारामायणे  उमामहे
रसंवादे
 बालकाडे
 
        ीरामदयं
 नाम थमः सग
ः ॥ १॥ 

॥ ितीयः सग ः॥ 
          पाव ु
वाच 
धानगृ ुहीताि कृताथा
ि जगभो । 
िविो मे ऽितसे हिभवदनहात ्
ु  ॥ १॥ 

खुािलतं
 रामतामृ ्
तरसायनम । 
िपबा मे
 मनो दे
व न तृ ्
ित भवापहम ॥ २॥ 

ीराम कथा ः तु ा से
पतो मया । 
इदान ोतिु
मािम िवरेण ु ्
टारम ॥ ३॥ 

          ीमहादे
व उवाच 
ण ु दे ु तरं
िव वािम गा ु  महत । ्
अारामचिरतं  रामे
णों ु
 परा मम ॥ ४ । 
तद कथियािम ण ु ्
तापयापहम । 
यु ा म ुते ु
 जरानोमहाभयात ्
 । 
ाोित परमामृ ् यःु
िम दीघा ु
 पसितम ्
 ॥ ५॥ 

भू
िमभाे मा दशवदनमख
रण ुाशे
षरोगणानां 
ा गोपमादौ िदिवजमिु
धृ नजनः साकमासन । 

गा लोकं दी सनमपु गतं
 णे ाह सव
 
ा ाा मुत सकलमिप दावे
दशे ्
षाकात ॥ ६॥ 

ताीरसमु ्
तीरमगमद ाथ दे
ववै

त ो 
दे
ा चािखललोकमजरं  सव
मीशं ्
 हिरम । 
अौषीु ितिसिनमलपदै
ः ोै ु
ः पराणोवै ः 
भा गदया िगराितिवमलै
रानबावृ
ैत ः ॥ ७॥ 

ततः ु
रहांुहसशभः । 
शस
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 6/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

आिवरासीिरः ाां
 िदशां
 पनयमः ॥ ८॥ 


कथिवान ा दकृ
शम ्
तानाम । 
इनीलतीकाशं ितां ्
 पलोचनम ॥ ९॥ 

िकरीटहारके रकु
यू डलै
ः कटकािदिभः । 
िवाजमानं ु
 ीवकौभभयाितम ्
 ॥ १०॥ 


विः सनका  पाष
ै दै 
ः पिरवे ्
ितम । 

शचगदापवनमालािवरािजतम ॥ ११॥ 

ण योपवीते
न णवणा
रेण च । 
िया भू
ा च सिहतं
 गडोपिर सं ्
ितम ॥ १२॥ 


हषगदया वाचा ोत ु
समपु
 ं चमे
 ॥ १३॥ 

          ोवाच 
नतोऽि ते  पदं
 दे ु
व ाणबीियािभः । 
यिते  कमपाशाृिद िनं ममु
ुिु
भः ॥ १४॥ 


मायया गणमा ं सृ
जविस िस । 
जगेन न ते
 ले ु
प आनानभवानः ॥ १५॥ 

तथा शिु   दानायनकम
न ानां िभः ।
ुाता ते
श  यशिस सदा भिमतां
 यथा ॥ १६॥ 

अतवािम ु  । 
 िदोषापनये
सोऽ
दये  मिु
 िनं निभः सातवृ
ै त
ः ॥ १७॥

ाः ाथ  मािभः पू
ै िसथ  िे
वस वतः । 

अपरोानभू
थ ािनिभ
िद भािवतः ॥ १८॥ 

तवािपूजािनमा ुसीमालया िवभो ।
तल
ध त े
विस पदं ्
 लािप ीः सपिवत ॥ १९॥ 

अतादभे ु
ष तव भिः ियोऽिधका । 
भिमे
वािभवाि ाः सारवे िदनः ॥ २०॥ 

अतादकमले  भिरे ु । 


व सदा मे
सं
साराऽऽमयतानां
 भे
षजं
 भिरे
व ते
 ॥ २१॥ 

इित वु
ं  ाणं
 बभाषे ्
 भगवान हिरः । 
िकं
 करोमीित तं
 वे ु
धाः वाचाितहिष 
तः ॥ २२॥ 


भगवन रावणो नाम पौलतनयो महान
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa  ।् 7/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents


भगवन रावणो नाम पौलतनयो महान ्
 । 
रासानामिधपितम 
वरदिपतः ॥ २३॥ 

िलोक लोकपाला बाधते
 िवबाधकः । 

मानषे
ण मृित मया काण किता ॥ २४॥ 

अतं ु ा जिह दे
 मानषो भू ु
विरप ं
भो ॥ २५॥ 


          ीभगवानवाच 
कयप वरो दपसा तोिषते न मे
 । 

यािचतः पभावाय तथे ीकृ तं मया । 
स इदान दशरथो भू ा ितित भूतले
 ॥ २६॥ 

ताहं ु  कौसायां
 पतामे  शभु े े
िदन । 
चतधु
ा
ऽऽानमेवाहं
 सृ
जामीतरयोः पृथक ्
॥ २७॥ 

योगमायािप सीतेित जनक गृ ह े
तदा । 
उते  तया साध सव सादयाहम ।  ्

इाद िवु
ध े ा दे ्
वानथावीत ॥ २८॥ 

          ोवाच 
िवमु ाु ण भिवित रघोः कु
नषपे ले
 ॥ २९॥ 

यूय ं
सृ
जं सव
ऽिप वानरे
श ्
ंसवान । 
 कु
िवोः सहायं त यावाित भू
तले  ॥ ३०॥ 

इित दे ्
वान समािदय समाा च मे ्
िदनीम । 
ययौ ा भवनं ु
 िवरः सखमाितः ॥ ३१॥ 

देवा सव  हिरपधािरणः 

      िताः सहायाथिमततो हरे
ः । 
महाबलाः पव तवृ
योिधनः 

      तीमाणा भगवमीरम ॥ ३२॥ 

इित ीमदारामायणे  उमामहेरसं
वादे
 
      बालकाडे
 ितीयः सगः ॥ २॥ 

॥ तृ तीयः सग ः ॥ 


          ीमहादेव उवाच 

अथ राजा दशरथः ीमान सपरायणः । 
अयोािधपितवरः सव लोकेु तु
ष िव ः ॥ १॥ 

सोऽनपःखे ु कदा । 
न पीिडतो गमे
विसं  कु लाचाय मिभवाे ्
दमवीत ॥ २॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 8/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

 कु
विसं लाचाय
मिभवाे ्
दमवीत ॥ २॥ 

ािमन प्ु  मे
ाः कथं  ःु सव
लणलिताः । 

पहीन मे रां
 सव
 ःखाय कते
 ॥ ३॥ 

ततोऽवीिसं ु
 भिवि सताव । 
चारः ससा लोकपाला इवापराः ॥ ४॥ 

शााभता
रमानीय ऋं ्
 तपोधनम । 
ु िं
अािभः सिहतः पकामे शीमाचर ॥ ५॥ 

ित मिु
तथे नमानीय मििभः सिहतः शिु
चः । 
यकम भ े
 समारे मिु
निभवतकषः ॥ ६॥ 


या यमानऽौ तजाूनदभः । 
पायसं
 णपां गृ
हीोवाच हवाट ॥ ७॥ 

गृ
हाण पायसं िदं ु  दे
 पीयं विनिम ्
तम । 
लसे  परमाानं ु न न सं
 पे शयः ॥ ८॥ 


इा पायसं दा राे धऽे
 सोऽद नलः । 
 मिु
ववे नशा
लौ राजा लमनोरथः ॥ ९॥ 


विसऋाामनातो ददौ हिवः । 
ै के
कौसाय सकै अध
ै मध  यतः ॥ १०॥ 


ततः सिमा साा जगृ ु
ः पौिकं ्
 चम । 
कौसा त ुभागाध ददौ त मैदु
ािता ॥ ११॥ 

के
कैयी च भागाध ददौ ीितसमिता । 
ु  सवा
उपभ चं ः ियो गभ समिताः ॥ १२॥ 

दे
वता इव रे ु
जाः भासा राजमिरे
 । 
दशमे मािस कौसा सषुु
वे ु त
 पम ्
ुम ॥ १३॥ 

ु  िसते
मधमासे  पे नवां कक शभु
टे  े
। 
ु
पनव ृसिहते उे  हपके ॥ १४॥ 

ष ं
मे पू
षिण साे ु िसमाकु
 पवृ ले । 
आिवरासीगाथः परमाा सनातनः ॥ १५॥ 

नीलोलदलयामः पीतवासातभुुः । 



जलजाणनाः  ु
रु डलमिडतः ॥ १६॥ 

सहाक तीकाशः िकरीटी कु ितालकः ।


http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 9/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

तीकाशः िकरीटी कु
सहाक ितालकः । 
शचगदापवनमालािवरािजतः ॥ १७॥ 


अनहाे सू चकितचिकः । 
कणारससूणि
वशालोललोचनः । 
ीवहारके
यू
रनूु
परािदिवभू
षणः ॥ १८॥ 

ा तं
 परमाानं कौसा िवयाकु ला । 
पु
हषा ून
ण ्
यना ना ािलरवीत ॥ १९॥ 

          कौसोवाच 
देवदे व नमे ु
ऽ शचगदाधर । 
परमाातु ोऽनः पू  ं
ण ु
पषोमः ॥ २०॥ 

वदगोचरं  वाचां ु
 बादीनामतीियम ्
 । 
ां
 वे
दवािदनः सामां ानकिवहम
ै ्
 ॥ २१॥ 

मे
व मायया िवं
 सृ
जविस हि च । 

सािदगणसं ु
यय ु एवामलः सदा ॥ २२॥ 

करोषीव न कता
 ं
 गसीव न गिस । 
णोिष न णोषीव पयसीव न पयिस ॥ २३॥ 

अाणो मनाः शु इािद िु ्
तरवीत । 
समः सवुतषे
ष भू ु
 ितिप न लसे  ॥ २४॥ 

अानािचानां
  एव समेु ्
धसाम । 
जठरे
 तव ये
 ाडाः परमाणवः ॥ २५॥ 

ं
 ममोदरसू ्
त इित लोकान िवडसे । 
भे ु
ष पारवयं
 ते
 ं मे
ऽ रघूम ॥ २६॥ 

सं
सारसागरे ु
 मा पितपधनािदष ु
 । 
मािम मायया ते लमपु
ऽ पादमू ागता ॥ २७॥ 

दे
व ू
पमेते  सदा ितत ु
मानसे
 । 
आवृणोत ु
न मां
 माया तव िविवमोिहनी ॥ २८॥ 

उपसं ्
हर िवादो पमलौिककम । 
दश
य महानबालभावं ु
 सकोमलम ्
 । 
लिलतािलनालापिरा
ै ु  तमः ॥ २९॥ 
टं


          ीभगवानवाच 
यिदं  तवा तवत ु
नाथा ॥ ३०॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 10/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

अहं त ु
णा पूव
 भू
मभेा ु  । 
रापनये
 ु
 ह ं
ािथतो रावणं ु पु
मानषम ागतः ॥ ३१॥ 

या दशरथे
नाहं ु
 तपसारािधतः परा । 

मािभकािया तथा कृतमिनिते  ॥ ३२॥ 

पमे
तया ं  ानं ्
 तपसः फलम । 
न ं
मश िवमोाय कते  ल ्
भम ॥ ३३॥ 

सं
वादमावयोय ु ा णयु
 पठे ादिप । 
स याित मम सां मरणे
 मृ ितं
 लभे ्
त ॥ ३४॥ 


इा मातरं
 रामो बालो भू
ा रोद ह । 
बाले ु
ऽपीनीलाभो िवशालाोऽितसरः ॥ ३५॥ 

बालाणतीकाशो लािलतािखललोकपः । 
अथ राजा दशरथः ुा पोवोवम
ु ्
 । 
आनाण ु
वमोऽसावाययौ गणा सह ॥ ३६॥ 

रामं
 राजीवपां ा हषा
सुतः । 


गणा जातकमा िण कत ािन चकार सः ॥ ३७॥ 

के
कै यी चाथ भरतमसू
त कमले
णा । 
ु  यमौ जातौ पू
सिमायां णसशाननौ ॥ ३८॥ 

तदा ामसहािण ाणेो मदुा ददौ । 
ु िन च रािन वासां
सवणा ु भु
िस सरभीः श ाः ॥ ३९॥ 

्  मनु
यिन रमे यो िवया ानिववे
 । 
तं ु
 गः ाह रामे
ित रमणााम इिप ॥ ४०॥ 

भरणारतो नाम लणं ्
 लणाितम । 
शु शहु
 ं ारमेव ंु
गरभाषत ॥ ४१॥ 

लणो रामचेण शु ो भरते
न च । 
ीभू
य चरौ तौ पायसां ु
शानसारतः ॥ ४२॥ 


ु नाथ िवचरन बाललीलया । 
राम लणे
रमयामास िपतरौ चे
ितमैु

धभािषतः ॥ ४३॥ 

भाले
 णमयापणम ्
ुाफलभम । 
कठे ्
 रमिणातमीिपनखाितम ॥ ४४॥ 

कण योः ण सराजन ु सटाकम ।्


http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 11/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

कण सराजन
योः ण ु ्
सटाकम । 
िशानमिणमीरकिटसू
ादैृ
वत ्
म ॥ ४५॥ 

ितवादशनिमनीलमिणभम ।  ्
अणे  िरमाणं
 तं
 तण ु तः । 
कानन सव
ा दशरथो राजा कौसा ममु
दु
 े
तदा ॥ ४६॥ 

भोमाणो दशरथो राममे
हीित चासकृ ्
त । 
आयितहष ण े
ा नायाित लीलया ॥ ४७॥ 

आनयेित च कौसामाह सा सिता सतम ्
ु । 

धाविप न शोित  ु ्
योिगमनोगितम ॥ ४८॥ 


हसन यमायाित कदमाितपािणना । 
िकिहीा कवलं
ृ ुव पलायते
 पनरे  ॥ ४९॥ 

कौसा जननी त मािस मािस कुव
ती । 
वायनािन िविचािण समल ्
 राघवम ॥ ५०॥ 

अपू ्
पान मोदकान ्ा कण
 कृ शु िलकाथा । 
परू
कण ्वृ
ा िविवधान वष  ्
ौ च वायनम ॥ ५१॥ 

गृ
हकृं तया ं ्
 त चापकारणात । 

एकदा रघनाथोऽसौ गतो मातरमिके
 ॥ ५२॥ 

भोजनं दे
िह मे तु
 मातन   ं
काय
सया ।
ततः ोधे ु
न भाडािन लगडे
नाहनदा ॥ ५३॥ 

िशं पातयामास गं ्
 च नवनीतकम । 

लणाय ददौ रामो भरताय यथामम ॥ ५४॥ 

शुाय ददौ पािध धं
 तथव च । 

दने
सू  किथते माे
 हां  कृ
ा धावित ॥ ५५॥ 

आगतां
 तां
 िवलोाथ ततः सव ्
ः पलाियतम । 
कौसा धावमानािप ली पदे  पदे
 ॥ ५६॥ 

ु  करे
रघनाधं  धृ
ा िकिोवाच भािमनी । 
बालभावं
 समाि मं  मं रोद ह ॥ ५७॥ 

ते
 सव
 लािलता माा गाढमािल यतः । 
एवमानसोहजगदानकारकः ॥ ५८॥ 

ुा रमयामास दती । 
मायाबालवपधृ

http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 12/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

अथ काले
न ते
 सव
 कौमारं
 ितपे
िदरे
 ॥ ५९॥ 

उपनीता विसे
न सव
िवािवशारदाः । 
ुद े
धनव च िनरताः सव 
शााथवेिदनः ॥ ६०॥ 

बभूुग
वज तां
 नाथा लीलया नरिपणः । 

लण सदा राममन ु
गित सादरम ्
 ॥ ६१॥

सेसेवकभावेन शुो भरतं
 तथा । 
रामापधरो िनं तू ु
णीबाणाितः भः ॥ ६२॥ 

अाढो वनं याित मृ
गयाय सलणः । 

हा मृ ्
गान सवा ्
न िपे
 सव
 वे ्
दयत ॥ ६३॥ 


ाताय सातः िपतराविभवा च । 
पौरकाया
िण सवा
िण करोित िवनयाितः ॥ ६४॥ 


बिभः सिहतो िनं ु िु
 भा म ्
निभरहम । 
धम
शारहािन णोित ाकरोित च ॥ ६५॥ 

एवं ु
 पराा मनजावतारो मन ु
लोकानन ु सव
सृ ्
म । 
चेऽिवकारी पिरणामहीनो िवचाय
माणे ्
 न करोित िकित ॥ ६६॥ 

इित ीमदारामायणे  उमामहे
रसं
वादे
 
बालकाडे तृ
तीयः सग
ः ॥ ३॥ 

॥ चतथु  ः ॥ 
ः सग
          ीमहादे
व उवाच 
कदािचौिशकोऽागादयोां  लनभः । 
 ुंरामं  पराानं
 जातं
 ाा मायया ॥ १॥ 


ा दशरथो राजा ायािचरे ण त ु
। 
विसेन समाग पू जिया यथािविध ॥ २॥ 

अिभवा मिु
नं
 राजा ािलभ
िनधीः । 
ताथऽि मनु
कृ ीाहं ्
 दागमनकारणात ॥ ३॥ 

िधा यहम ्
ृ याि तैवायाि सदः । 

यदथमागतोऽिस ं
 ू
िह सं ्
 करोिम तत ॥ ४॥ 

िवािमोऽिप तं ु
 ीतः वाच महीपितम ्
 । 
अहं पव
िण साे ं
 ा य ु
सरान ् न ॥ ५॥ 
ु  िपतॄ ्

यदारभे  तदा दैा िवं कुवि िनशः ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 13/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

यदारभे
 तदा दै  कु
ा िवं व
ि िनशः । 

मारीच सबाापरे ु
 चानचरायोः ॥ ६॥ 

अतयोव
धाथा
य े ं
रामं
 य मे  । 
लणे
न सह ाा तव ेयो भिवित ॥ ७॥ 

विसे
न सहाम दीयतां यिद रोचते
 । 
ु काे
प गमे  राजा िचापरायणः ॥ ८॥ 

िकं ु  ं
 करोिम गरो रामं ु नोहते  मनः । 

बवषसहाे  के ु
नोािदताः सताः ॥ ९॥

ुाे
चारोऽमरत  ते
षां
 रामोऽितवभः । 
रामितो गित चे
 जीवािम कथन ॥ १०॥ 

ाातो यिद मिु
नः शापं
 दासं शयः । 
कथं
 े
यो भवे
मसं शते
 चािप न ृ ्
 ॥ ११॥ 

          विस उवाच 
ण ु राजन दे् ु गोपनीयं
वगं  यतः । 

रामो न मानषो जातः परमाा सनातनः ॥ १२॥ 

भू
मभेा
रावताराय णा ािथतः प ु
 रा । 

स एव जातो भवन कौसायां  तवानघ ॥ १३॥ 

ं त ु व
जापितः पू ु
 कयपो णः सतः । 
कौसा चािदितद व
वमाता पू यशिनी ॥ १४॥ 

भवौ तप उं वै
 ते
पाथे ्
 बवरम । 
अािवषयौ िवपु ूाानकतरौ । 
ज ै

तदा सो भगवान वरदो भवलः ॥ १५॥ 

वृ
णी वरिमेु ं मे ु
 पो भवामल । 
्तभावनः ॥ १६॥ 
इित या यािचतोऽसौ भगवान भू

तथेु
ा प ु  जातो रामः स एव िह । 
े
शे ु
ष लणो राजन ् वापत ॥ १७॥ 
 राममे

जातौ भरतशु ौ शचे  गदाभृ


तः । 
योगमायािप सीते
ित जाता जनकनिनी ॥ १८॥ 

 योजियतमु
िवािमोऽिप रामाय तां ागतः । 
एततमं
ु  राज वं  कदाचन ॥ १९॥

अतः ीते न मनसा पू जियाथ कौिशकम ।्


http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 14/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

अतः ीते
न मनसा पू ्
जियाथ कौिशकम । 
े
षय रमानाथं
 राघवं ्
 सहलणम ॥ २०॥ 

विसे
नवम
ै ु
ु राजा दशरथदा । 
कृतकृ
िमवाानं मेे िु
न म दतारः ॥ २१॥ 

आय रामरामे
ित लणे ्
ित च सादरम । 
आिल मूवाय कौिशकाय समपयत ्
 ॥ २२॥ 


ततोऽितो भगवान िवािमः तापवान ्
 । 
आशीिभरिभनाथ आगतौ रामलणौ । 
गृ
हीा चापतूणीरबाणखधरौ ययौ ॥ २३॥ 

िकिे
शमित राममाय भितः ।
ददौ बलां
 चाितबलां
 िवे
 े
 दे त े
विनिम ॥ २४॥ 

 ण 
ययोहणमाे ुामािद न जायते
 ॥ २५॥ 

तत उीय
 गां
 ते ्
 ताटकावनमागमन । 
िवािमदा ाह रामं ्
 सपरामम ॥ २६॥ 

अाि ताटका नाम रासी कामिपणी । 
बाधते
 लोकमिखलं ्
 जिह तामिवचारयन ॥ २७॥ 

तथे ु
ित धनरादाय सग ु रघननः । 
णं ु
टारमकरोेन शेनापू ्
रयनम ॥ २८॥ 

तुासहमाना सा ताटका घोरिपणी । 
मिू
ोधसं ता राममिभाव मे ्
घवत ॥ २९॥ 

के
तामे न शरेणाश ुताडयामास विस । 

पपात िविपन घोरा वमी िधरं
 ब ॥ ३०॥ 


ततोऽितसरी यी सवा
भरणभू िषता । 
शापािशाचतां ुा रामसादतः ॥ ३१॥ 
 ाा म

ना रामं ्
 पिर गता रामाया िदवम ॥ ३२॥ 

ततोऽितः पिरर रामं  
       मू
धवाय िविच िकित । ्
सवा जालं सरहमं  
       ीािभरामाय ददौ मनु
ीः ॥ ३३॥ 

इित ीमदारामायणे
 उमामहे
रसं
वादे
 
बालकाडे  चतथु  ः ॥ ४॥
ः सग
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 15/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

 चतथु
बालकाडे  ः ॥ ४॥ 
ः सग

॥ पमः सग ः ॥ 
          ीमहादेव उवाच 
त कामामे  रे ेिु
 कानन म ले
नस  । 
उिषा रजनीमे कां
 भाते
 िताः शनः ॥ १॥ 

िसामं गताः सव
 िसचारणसे ्
िवतम । 
ण सिा मनु
िवािमे यिवािसनः ॥ २॥ 

पू
जां
 च महत चू रामलणयोु त ्
म । 
 ाह मनु
ीरामः कौिशकं ्
े  िवयताम ॥ ३॥ 
 दीां

य महाभाग कु
दश तौ रासाधमौ । 
तथेु िु
ा म नयम
ुारे मिु
भ े निभः सह ॥ ४॥ 

माे दशाते
 तौ रासौ कामिपणौ । 

मारीच सबा वष 
ौ िधरािनी ॥ ५॥ 


रामोऽिप धनरादाय ौ बाणौ सधे ु
 सधीः । 
आकणा  ं
समाकृ  िवससज थक ्
 तयोः पृ ॥ ६॥ 

तयोरे ु  ामयतयोजनम । 
क मारीचं ्
पातयामास जलधौ तदत ्
ुिमवाभवत ॥ ७॥ 


ितीयोऽिमयो बाणः सबामजयणात  ।्
अपरे लमणेनाश ु ु
हतादनयाियनः ॥ ८॥ 

ु रािकरन
पौघ ै  दे्
वा राघवं सहलणम । ्
दे े ु
वभयो न ुःु
व  िसचारणाः ॥ ९॥ 

ु  पू
िवािम सू जाह ु  । 
 रघननम ्
अे य चािल भा बााकु
 िनवे ले
णः ॥ १०॥ 

भोजिया सह ाा रामं
 पफलािदिभः । 

पराणवा म
ै ु
धरै 
िननाय िदवसयम ्
 ॥ ११॥ 

चतथु ऽ
हिन साे ्
 कौिशको राममवीत । 
राम राम महायं ं
  ु
गामहे ्
 वयम ॥ १२॥ 

िवदे
हराजनगरे
 जनक महानः । 
त माहे
रं
 चापमि ं िपनािकना ॥ १३॥ 

http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 16/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

िस ं
 महासं
 पू
से जनकेन च । 
ु िु
इा म निभाां ्
 ययौ गासमीपगम ॥ १४॥ 

गौतमामं ु याहाऽऽिता तपः । 
 पयं

िदपफलोपे
तपादपः पिरवे ्
ै ितम ॥ १५॥ 

मृ
गपिगणहनं ु तम ।्
ै  नानाजिवविज
ोवाच मिु
नं ्
 ीमान रामो राजीवलोचनः ॥ १६॥ 

कतदामपदं
ै  भाित भाभं ्
 महत । 
ु य
पपफलैुं
 ु
 जिभः पिरविज ्
तम ॥ १७॥ 

आादयित मे
 चे ्िह ततः ॥ १८॥ 
तो भगवन ू

          िवािम उवाच 
ण ु ु  ं
राम परा वृ गौतमो लोकिवतु
ः । 
सव धम भतृां
 े ्  ॥ १९॥ 
पसाराधयन हिरम ्

त ा ददौ कामहां
ै ु  । 
 लोकसरीम ्
चय ु 
ण सः श ुषू ्
णपरायणाम ॥ २०॥ 

तया साध
िमहावाीौतमपतां
 वरः । 
ु धषियत
श तां  मुरं रु
 े ्
हम ॥ २१॥ 

कदािचिु
नवे े गौतमे
षण त े
 िनग गृ ्
हात । 
  मिु
धषियाथ िनरगािरतं ्
नरगात ॥ २२॥ 

ा यां
 पे ण मिु
नः परमकोपनः । 
प कं ्
 ान मम पधरोऽधमः ॥ २३॥ 

सं ू
िह न चे
 किरािम न सं शयः । 
सोऽवीे
वराजोऽहं
 पािह मां ्
 कामिकरम ॥ २४॥

कृ
तं जगुु  कम
ितं  मया कु
ितचे तसा । 

गौतमः ोधतााः शशाप िदिवजािधपम ॥ २५॥ 


योिनलट ान सहभगवान ्
 भव । 
शा तं
 दे
वराजानं
 िवय ामं
 ु ्
तम ॥ २६॥ 

ाहां वे
पमानां
 ािलं ्
 गौतमोऽवीत । 
े
 ं  े
 ित वृ
 िशलायामामे  मम ॥ २७॥ 

िनराहारा िदवारां
 तपः परममािता । 
आतपािनलवषा िदसिहःु परमे ्
रम ॥ २८॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 17/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

ायी राममेकामनसा िद सं ्
ितम । 

नानाजिवहीनोऽयमामो मे
 भिवित ॥ २९॥ 

एवं ु के
 ष न
 वषसहे ु ष च । 
ेष गतेु

रामो दाशरिथः ीमानागिमित सानजः ॥ ३०॥ 

यदा दायिशलां पादाामािमित । 
तदै
व धू
तपापा ं
 रामं
 सू भितः ॥ ३१॥ 

पिर नमृ ु
 ा शापािमोसे । 
वव
पू ुषू
म श ां
 किरिस यथासखम ्
ु  ॥ ३२॥ 


इा गौतमः ागािमवं ्
 नगोमम । 
तदाहा भू
तानामया ामे शभु
 े
॥ ३३॥ 

तव पादरजःश  काते
 पवनाशना । 
आे ु तपो रमािता ॥ ३४॥ 
ऽािप रघे

पावय मनुेया
भा महां णः सताम ्
ु  । 

इा राघवं हे हीा मिु
 गृ ु
नपवः ॥ ३५॥ 

दशयामास चाहामु ्
े तपसा िताम । 

रामः िशलां
 पदा ृ
ा तां ्
 चापयपोधनाम ॥ ३६॥ 

ननाम राघवोऽहां ्
 रामोऽहिमित चावीत । 
ु ं
ततो ा रघे पीतकौशे ्
यवाससम ॥ ३७॥ 

चतभुु ं

ज ्
शचगदापजधािरणम । 
ुणधरं
धनबा  रामं
 लणे ्
न समितम ॥ ३८॥ 

ितवं े
 पनं ्
 ीवाितवसम । 
नीलमािणसाशं  ोतयं
 िदशो दश ॥ ३९॥ 

ा रामं
 रमानाथं 
 हषिवािरतेणा । 
गौतम वचः ृ ा ाा नारायणं ्
 वरम ॥ ४०॥ 

सू िविधवाममा
िदिभरिनिता । 
हषाुलनाा दडविणप सा ॥ ४१॥ 
ज े

ुा रामं
उाय च पन ्
 राजीवलोचनम । 

पलकाितसवा
ा िगरा गदयडत ॥ ४२॥ 

          अहोवाच 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 18/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

अहो कृ ताथाि जगिवास ते 
            पादासं ्
लरजःकणादहम । 
ृ शािम यजशरािदिभ­ 
      िवमृयते रितमानसः सदा ॥ ४३॥ 

अहो िविचं तव राम चे
ितं
 
ु न िवमोिहतं
      मनभावे ्
 जगत । 
चलजं  चरणािदविजतः 
ण 
      सू आनमयोऽितमाियकः ॥ ४४॥ 

यादपजपरागपिवगाा 
ुान प्
      भागीरथी भविविरिमख ु
नाित । 
साा एव मम िवषयो यदाे  
      िकं त े
 वय ु तभागधे
मम पराकृ ्
यम ॥ ४५॥ 

मा वतारे ु ितं


 मनजाकृ  हिरं
 
य ं
      रामािभधे रमणीयदे ्
िहनम । 
धनध ुरं पिवशाललोचनं  
      भजािम िनं ्  ॥ ४६॥ 
 न परान भिजे

यादपजरजः िु तिभिव
मृयं 
      यािभपजभवः कमलासन । 
यामसाररिसको भगवान प् ु  
रािरं
      रामचमिनशं
 िद भावयािम ॥ ४७॥ 

यावतारचिरतािन िविरिलोके  
      गायि नारदमखुा भवपजााः । 
आनजापु िरिषकु
चासीमा 
      वागीरी च तमहं
 शरणं पे ॥ ४८॥ 

सोऽयं ु राण 
 पराा पषः प ु
      एकः योितरन आः । 
मायातन ं ुलोकिवमोहनीयां 
      धे ु
 परानह एष रामः ॥ ४९॥ 

अयं  िह िवोवसं
यमानामेकः 

      मायागणिबितो यः । 
िविरििवीरनामभे दान  ्
      धे ण 
 तः पिरपू आा ॥ ५०॥ 

नमोऽ ते ु राम तवािपजं  
त ं
      िया धृ विस लािलतं ्
 ियात । 
आामे के
न जगयं ु
 परा 
      े मनु
य ं ीै
रिभमानविज तः ॥ ५१॥ 

http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 19/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

जगतामािदभू
तं जगं  जगदायः । 
भतू
सव ेसंय ्
ु एको भाित भवान परः ॥ ५२॥ 

ओारवां  राम वाचामिवषयः पमान ्
ु  । 
दने
वावाचकभे े
 भवानव जगयः ॥ ५३॥ 

काय
कारणकतृ फलसाधनभे
 दतः । 
एको िवभािस राम ं
 मायया बपया ॥ ५४॥ 

ायामोिहतिधयां  न जानि ततः । 

मानषं
 ािभमे माियनं परमे ्
रम ॥ ५५॥ 

आकाशवं सव  बिहरग तोऽमलः । 


असो चलो िनः श ु
ुो बः सदयः ॥ ५६॥ 

योिषू
ढाहमा ते
 तं े  िवभो ।
 जान कथं
ताे शतशो राम नमु या
मनधीः ॥ ५७॥ 

दे  य कु
व मे ािप िताया अिप सव
दा । 
ादकमले  सा भिरे ु ॥ ५८॥ 
व सदा मे

नमे ु
 पषा नमे भवल । 
नमे ु श नारायण नमोऽते
ऽ षीके ु  ॥ ५९॥ 

भवभयहरमे कं ु
 भानकोिटकाशं 
      करधृ
तशरचापं
 कालमे ्
घावभासम । 
कनकिचरवं  रवु डलां  

      कमलिवशदनं ु राममीडे
 सानजं  ॥ ६०॥ 

ैुव ंु साााघवं
पषं ु
 परतः ितम ्
 । 
पिर णाश ु ु
साऽनाता ययौ पितम ्
 ॥ ६१॥ 

अहया कृ
तं
 ों यः पठे यतु
िसं ः । 
ुते
स म ऽिखलै
ः पापः परं
ै  ािधगित ॥ ६२॥ 

ु  पठे
पाथ ा रामं
 िद िनधाय च । 
सं
वरे  वा अिप सपु
ण लभते कम ्
ु  ॥ ६३॥ 

सवा ्
न कामानवाोित रामचसादतः ॥ ६४॥ 


ो गतगोऽिप प ु यी सरापोऽिप वा 
षः े ु
   मातृ
ातृ
िविहं
सकोऽिप सततं ै रु
 भोगकबात ः । 
िनं  ोिमदं ्पितं
 जपन रघ ु  भा िदं  रन  ्
   ायिु मपु ित िकं ु
ै  पनरसौ ाचारय
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa ुो नरः ॥ ६५॥
 20/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

   ायिु
मपु
ित िकं ु
ै  पनरसौ ाचारय ुो नरः ॥ ६५॥ 

इित ीमदारामायणे उमामहेरसं
वादे
 बालकाडे
 
 अहोरणं नाम पमः सगः ॥ ५॥ 

॥ षः सगः ॥ 
िवािमोऽथ तं
 ाह राघवं
 सहलणम ।  ्
गामो व िमिथलां  जनके ्
नािभपािलताम ॥ १॥ 

ा तवु
रं
 पादयोां ुिस । 
 गमह

इा ययौ गाम ुत 
 ु
सहराघवः । 

तिन काले नािवके ु
न िनिषो रघननः ॥ २॥

          नािवक उवाच 
ालयािम तव पादपजं  
       नाथ दाषदोः िकमरम । ्

मानषीकरणचू णम
ि ते 
       पादयोिरित कथा थीयसी ॥ ३॥ 

पादाज ु ंते िवमलं िह कृ
ा 
       पारं  तीरमहं नयािम । 
नो चे ु
री सवती मले न 
       ाे िभो िवि कुटुहािनः ॥ ४॥ 


इा ािलतौ पादौ परं
 तीरं
 ततो गताः । 
ु न सिहतो िमिथलां
कौिशको रघनाथे  ययौ ॥ ५॥ 

िवदे ु
ह परं ातिषवाटं ्
 समािवशत । 
ां
 कौिशकमाकय जनकोऽितमदुाितः ॥ ६॥ 

पू
जाािण स
ृ सोपाायः समाययौ । 
दडविणपाथ पू ्
जयामास कौिशकम ॥ ७॥

प राघवौ ा सव
लणसंयतुौ । 
ोतयौ िदशः सवा
सूया
िववापरौ ॥ ८॥ 

कतौ नरशा
ै लौ पौ दे ु
ु वसतोपमौ । 
मनःीितकरौ मे
ऽ नरनारायणािवव ॥ ९॥ 

ु िु
वाच म ्  तदा । 
 जनकं
नः ीतो हषयन

पौ दशरथ तौ ातरौ रामलणौ ॥ १०॥ 

मखसं य मयानीतौ िपतःु
रणाथा ु  ।्
 परात

आगन राघवो माग  ताटकां ्
 िवघाितनीम ॥ ११॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 21/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents


आगन राघवो माग
 ताटकां ्
 िवघाितनीम ॥ ११॥ 

शरे
णके
ैन हतवाोिदतो मे
ऽितिवमः । 
ततो ममामं
 गा मम यिविहं ्
सकान ॥ १२॥ 

ु ख
सबाम ्
ुान हा मारीचं
 सागरे ्
ऽिपत । 
ततो गातटे ु गौतमामं
 पये  शभु ्
म ॥ १३॥ 

गा त िशलापा गौतम वधूः िता । 
पादपजसंशाृ ु
ता मानषिपणी ॥ १४॥ 

ाहां  नमृ तया सपू िजतः । 


इदान कुामे ह े
 गृ माहे
रं ु
 धनः ॥ १५॥ 

पू
िजतं राजिभः सविमनश ु
ुवु
 े
। 
अतो दश य राजे
 शै व ं ु  । 
चापमनमम ्
ायोां ु  िु
 िजगिमषः िपतरं मित ॥ १६॥ 

ु िु
इो म नना राजा पूजाहा
िवित पू
जया । 
पू
जयामास धम ो िविधेन कमणा । 
ततः सेषयामास मिणं ु
 बिमरम ्
 ॥ १७॥ 

     जनक उवाच 
शीमानय िवे शचापं
 रामाय दश
य ॥ १८॥ 

ततो गते मिवरे ्
 राजा कौिशकमवीत । 
ुा कोामारोपये
यिद रामो धनधृ
 णम ्
ु  ॥ १९॥

तदा मयाजा सीता दीयते
 राघवाय िह । 
तथे
ित कौिशकोऽाह रामं
 सं ्
वी सितम ॥ २०॥ 

शीं
 दशय चापां
 रामायािमतते
जसे
 । 
 वु
एवं ित मौनीशे
 आगताापवाहकाः ॥ २१॥ 

चापं
 गृ
हीा बिलनः पसाहसकाः । 
घटाशतसमाय ुं
 मिणवािदभू ्
िषतम ॥ २२॥ 

दशयामास रामाय मी मयतां  वरः । 
ा रामः ाा बा पिरकरं ्
 ढम ॥ २३॥ 

गृ
हीा वामहे ् ः । 
न लीलया तोलयन धन ु
ु पयिखलराजस ॥ २४॥ 
आरोपयामास गणं ु


ईषदाकषयामास पािणना दिणे
न सः । 
बभािखलारो िदशः शे न पू ्
रयन ॥ २५॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 22/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

बभािखलारो िदशः शे
न पू ्
रयन ॥ २५॥ 

िदश िविदशव ग
ै  म ्
 रसातलम । 
तदतुमभू दे
वानां ्
 िदिव पयताम ॥ २६॥ 

आादयः कु ु
दव
समै ु
ाः ितिभरीिडरे
 । 
दे ेनृ
वभयो नन  ुारोगणाः ॥ २७॥ 
त

िधा भं ु
 धन हम ।्
ा राजािल रघू
िवयं  लेिभरे ु  ॥ २८॥ 
 सीतामातरोऽःपरािजरे

सीता ण
मय मालां
 गृ
हीा दिणे करे
 । 
ितवा ण वणा
 सवा
भरणभूिषता ॥ २९॥ 

ुाहारै
म ः कणपैः णरणनू ु
परा । 
कू
लपिरसंवीता वा ितनी ॥ ३०॥ 

रामोपिर िनि यमाना मदु  ं
ययौ । 
ततो ममु
िु
दरे
 सव राजदाराः ल ्
तम ॥ ३१॥ 

गवाजालरे ्
ो ा लोकिवमोहनम । 
ततोऽवीिु
नं
 राजा सव
शािवशारदः ॥ ३२॥ 

भो कौिशक मिु
ने पं े ्
षय सरम । 
राजा दशरथः शीमागत ु ु
सपकः ॥ ३३। 
 कु
िववाहाथ माराणां
 सदारः सहमििभः । 
तथेित े ्
षयामास तािरतिवमान ॥ ३४॥ 

ते
 गा राजशालं
 रामे
यो वे ्
दयन । 
ुा रामकृ
तं
 राजा हष
ण महतातः ॥ ३५॥ 

िमिथलागमनाथा
य रयामास मििभः । 

ग िमिथलां  सव
 गजारथपयः ॥ ३६॥ 

रथमानय मे
 शीं
 गाव मा िचरम
ै ्
 । 
विसतो यात ुसदारः सिहतोऽििभः ॥ ३७॥ 

राममातॄः समादाय मिु
नम ्ः । 
 भगवान ग ु
एवं ा सकलं  राजिषिव ्
ु रथम ॥ ३८॥ 
पलं

महा सेनया साध
मा िरतो ययौ । 
आगतं राघवं
   ु
ुा राजा हषसमाकलः ॥ ३९॥ 


गाम जनकः शतानप ु
रोधसा । 
यथोपू जया पू  ं पू
जयामास सृ ्
तम ॥ ४०॥
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 23/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

यथोपू  ं
जया पू पू
जयामास सृ ्
तम ॥ ४०॥ 

ु नाश ु
राम लणे ववे चरणौ िपतःु
 । 
ततो ो दशरथो रामं ्
 वचनमवीत ॥ ४१॥ 

िदा पयािम ते
 राम मखु ं
फु
ाज ्
ुोपमम । 
मनु ु
ेहाव
रन  सं ्
 मम शोभनम ॥ ४२॥ 


इााय मू धा ु नः । 
नमािल च पनः प ु
हष
ण महतािवो ानं गतो यथा ॥ ४३॥ 

ततो जनकराजे
न मिरे सिवे
िशतः । 
े भोगाे
शोभन सव ु खी ॥ ४४॥ 
 सदारः ससतः स ु

ततः शभु
 े े  समु
िदन ले ुत
 रघू ्
मम । 
आनयामास धम ो रामं कं
 सातृ तदा ॥ ४५॥ 

ु  सिवतान
रसिवारे ु  स ु  । 
ेतोरणे
मडपे
 सव
शोभाे ुापफलािते
 म ु  ॥ ४६॥ 

वे ु  ाणः ण
दिविः ससाधे ै भिू षतः । 

ु त े
सवािसनीिभः पिरतो िनकठीिभरावृ ॥ ४७॥

भेरीिभिनघषगतनृ ै ु
ै ः समाक ले
 । 
िदरािते णपीठे
 रामं
 वे ्
शयत ॥ ४८॥ 

विसं
 कौिशकं चव शतानः प
ै ु
रोिहतः । 
यथामं पू
जिया रामोभयपा योः ॥ ४९॥ 

ापिया स तािं
 ालिया यथािविध । 
सीतामानीय शोभाां
 नानारिवभू ्
िषताम ॥ ५०॥ 

सभाय जनकः ायाामं ्
 राजीवलोचनम । 
पादौ ा िविधवदपो मूध ्
ारयत ॥ ५१॥ 

या धृ
ता मू
ि ण णा मिु
 शव निभः सदा । 
ततः सीतां
 करे
 धृ
ा सातोदकपू
वक ्
म ॥ ५२॥ 

रामाय ददौ ीा पािणहिवधानतः । 
सीता कमलपाी ण ुािदभू
म िषता ॥ ५३॥ 

दीयते मे ु 
 सता त ु ं
ीतो भव रघू
म । 
इित ीते
न मनसा सीतां रामकरे
ऽपयन ्
 ॥ ५४॥ 

ममु ोद जनको ल ीराििरव िववे
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa  । 24/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

ममुोद जनको ल ीराििरव िववे
 । 
उिमलां  लणाय ददौ मदु
 चौरस कां ा ॥ ५५॥ 

ै िु
तथव  तकीित
 च माडव ातृकके  । 
भरताय ददावे  शु
कां ायापरां
 ददौ ॥ ५६॥ 

चारो दारसा ातरः शभुलणाः । 
िवरेु
जः जया सव
 लोकपाला इवापरे
 ॥ ५७॥ 

ततोऽवीिसाय िवािमाय मैिथलः । 
ु  नारदे
जनकः सतोदं ्
नािभभािषतम ॥ ५८॥ 

यभू ुथ
िमिवश 
 कषतो लाले
न मे
 । 
सीतामखुामुा कका शभु लणा ॥ ५९॥ 

तामामहं ु
 ीा पिकाभावभािवताम ्
 । 

अिपता ियभाया
य शरिनभानना ॥ ६०॥ 

एकदा नारदोऽागाििवे
 मिय संिते । 

रणयहतीम वीणां गायारायणं िवभमु ्
 ॥ ६१॥ 

पू ु
िजतः सखमासीनो माम वु ु
ाच सखाितः । 
णु वचनं ु तवादु
 गं ्
यकारणम ॥ ६२॥ 

परमाा षीके ु
शो भानहकाया । 
दे
वकाया  रावण वधाय च ॥ ६३॥ 
थिसथ

ुषधृ
जातो राम इित ातो मायामानषवे क ्
। 
आे  दाशरिथभू
ा चतधुा
 परमे
रः ॥ ६४॥ 

योगमायाऽिप सीते
ित जाता वै
 तव वे
मिन । 
अतं  राघवायव दे
ै िह सीतां
 यतः ॥ ६५॥ 

नाे
ः पूाय
वभ षा राम परमानः । 

इा ययौ दे
वगितं वमिु
 दे नदा ॥ ६६॥ 

तदार मया सीता िवोल ीिव
भाते । 
कथं  जानकी शभु
 मया राघवाय दीयते ा ॥ ६७॥ 

इित िचासमािवः काय
मकेमिचयम । ्
मितामहगे त ु
ह े ासभू तिमदं ु
 धनः ॥ ६८॥ 

ईरे ु  परदाहादनरम
ण परा िं ु ्
 । 

धनरे
तणं  काय
िमित िच कृ
तं
 तथा ॥ ६९॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 25/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

सीतापािणहाथा
य सवषां ्
 माननाशनम । 
सादािु ने रामो राजीवलोचनः ॥ ७०॥ 


आगतोऽ धन ं
 ु
फिलतो मे
 मनोरथः । 
अ मे
 सफलं
 ज राम ां सह सीतया ॥ ७१॥ 

एकासनं
 पयािम ाजमानं
 रिवं
 यथा ॥ ७२॥ 

ादाधु
रो ा सृ
िचवतकः । 
बिलादसिललं  धृ
ाभू
ििवजािधपः ॥ ७३॥ 

ादपां ुशा
ससं ापतः । 
दहा भतृ

ुा कोऽोऽिधरिता ॥ ७४॥ 

स एव िविनम


यादपजपरागसरागयोिग­ 
       वृ
िै
ज
तवभयं  िजतकालचैः । 
यामकीत नपरा िजतःखशोका 
       दे
वामे
व शरणं  सततं
 पे
 ॥ ७५॥ 

ु पः ादााघवाय महान । 
इित ा नृ े
दीनाराणां  रथानामयतु
 कोिटशतं  ं
तदा ॥ ७६॥ 

अानां िनयतु
 ं
ादाजानां
 षतं
 तथा । 
पीनां
 लमे  त ु
कं दासीनां
 िशतं
 ददौ ॥ ७७॥ 


ुारमयोलान । 
िदारािण हारा म
सीताय जनकः ादाीा िहतृ
ै वलः ॥ ७८॥ 

्सू
विसादीन स ु  भरतं  लणं तथा । 
पू
जिया यथाायं तथा दशरथं
 नृ ्
पम ॥ ७९॥ 

ापयामास नृपो राजानं ु  । 
 रघसमम ्
ुोचनाः ॥ ८०॥ 
सीतामािल दत मातरः साल

ू ुषू
श णपरा िनं ु
 राममनता । 
पाितमपुाल ित वे ्
ु  ॥ ८१॥ 
 यथा सखम

याणकाले ु
 रघनन भेरीमृ
दानकतूयघ
ोषः । 
वािसभे
रीघनतूै
यश मिू
ः सं तो भू
तभयरोऽभू ्
त ॥ ८२॥ 

इित ीमदारामायणे  उमामहे
रसं
वादे
 
   बालकाडे
 षः सग
ः ॥ ६॥ 

http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 26/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

॥ समः सगः ॥ 
अथ गित ीरामे  मै ्
िथलाोजनयम । 
िनिमाितघोरािण ददश नृ
पसमः ॥ १॥ 

ना विसं प िकिमदं मिु ु
नपव । 
िनिमानीह ये िवषमािण समतः ॥ २॥ 

विसमथ ाह भयमागािम सू
ते । 

पनरभयं
 ते
ऽ शीमेव भिवित ॥ ३॥ 

मृ
गाः दिणं  शभु
 याि पय ां सूचकाः । 
इेव ं
वदत ववौ घोरतरोऽिनलः ॥ ४॥ 

ुू
म िं
ष सव
षां
 पांु
सवृ
ििभरद ्
यन । 
्  े
ततो जन ददशा जोरािशमपु
ते ्
ितम ॥ ५॥ 

कोिटसूयतीकाशं
 िव ु
ुसमभम ्
 । 
ते
जोरािशं ददशा
थ जामदं ्
 तापवान ॥ ६॥ 

नीलमेघिनभं ां ु
श ं ्
जटामडलमिडतम । 
ु पु
धनः परश ािणं ्
 च सााालिमवाकम ॥ ७॥ 

कातवीया
कं
 रामं
 ियमद ्
नम । 
ां
 दशरथाे  कालमृ ु
िमवापरम ्
 ॥ ८॥ 

तं
 ा भयसो राजा दशरथदा । 
अा िदपू
जां
 िवृ ्
 ािह ाहीित चावीत ॥ ९॥ 

ु  य मे
दडविणपाह पाणं  । 
इित वु
ं राजानमना रघू ्
मम ॥ १०॥ 

उवाच िनुरं
 वां ोधाचिलते ियः । 
ं
 राम इित नाा मे चरिस ियाधम ॥ ११॥ 

यु ं
याश ु यिद ं ियोऽिस वै । 
ु  जज
पराणं रं
 चापं
 भा ं कसे  मधुा ॥ १२॥ 

अि वै ुवे  चापे


 आरोपयिस चे
णम ्
ु  । 
ु ं
तदा य या साध ु
 करोिम रघवं
शज ॥ १३॥ 

नो चे
वा ्
न हिनािम ियाकरो हम ्
 । 
इित वु
ित वै ्
ु शम ॥ १४॥ 
 तिचाल वसधा भृ

अकारो बभू वाथ सवषामिप चषु ाम ।्


http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 27/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

अकारो बभू वाथ सवषामिप चषु ्
ाम । 
रामो दाशरिथवरो वी तं व ं
 भाग षा ॥ १५॥ 


धनराि तादारो ग ु
णमसा । 
तू
णीरााणमादाय सायाकृ
 वीय ्
वान ॥ १६॥ 

व ं
उवाच भाग  ण ु
रामं ्
न वचो मम । 
लं दशय बाण मोघो मम सायकः ॥ १७॥ 

् गु
 लोकान पादय  ं
वािप वद शीं
 ममाया । 
अयं लोकः परो वाथ या ग ं ु
न शते  ॥ १८॥ 

एवं
 ं  ं
 िह कत वद शीं ममाया । 
एवं
 वदित ीरामे
 भाग
वो िवकृताननः ॥ १९॥ 

संरन पू्वव
ृािमदं
 ्
 वचनमवीत । 
े  परमे
राम राम महाबाहो जान ां ्
रम ॥ २०॥ 

ु षं
पराणप ु िव ंु
जगग ्
लयोवम । 
बाे  तपसा िवमु
ऽहं ाराधियतमु
सा ॥ २१॥ 

 शभु
चतीथ गा तपसा िवमु
 ं ्
हम । 
अतोषयं
 महाानं
 नारायणमनधीः ॥ २२॥ 

ततः सो देेः शचगदाधरः । 
वश
उवाच मां ु समख
 रघे ुपजः ॥ २३॥


          ीभगवानवाच 
्  ते
उि तपसो न फिलतं ्
 तपो महत । 
मिदं शने ुं
 य  जिह है
हयपवम ्
ु  ॥ २४॥ 

कात
वीय
 िपतृ
हणं
 यदथ
 तपसः मः । 
ततिःसकृ ं ्
 हा ियमडलम ॥ २५॥ 

कृ
ां भू
िमं कयपाय दा शािमपुावह । 
े ु े
तामख दाशरिथभू
ा रामोऽहमयः ॥ २६॥ 

उे  परया शा तदा िस मां ततः । 
मे ु
जः पनरादाे
 िय दं ु
 मया परा ॥ २७॥ 

तदा तपरोके ित ं ्
 णो िदनम । 

इाद ध े
दे
वथा सव  कृ
तं
 मया ॥ २८॥ 

ु  ं
स एव िव 
राम जातोऽिस णािथतः । 
मिय ितं  त ु
े जयव प ु
ै नरातम
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa ्
 ॥ २९॥ 28/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

 त ु
मिय ितं े
जयव प ु
ै नरातम ्
 ॥ २९॥ 

अ मे सफलं
 ज तीतोऽिस मम भो । 
ािदिभरलं कृ
तेः पारगो मतः ॥ ३०॥ 

िय जािदषावा न सानसवाः । 
िनिव
कारोऽिस पू  ं
ण गमनािदिवविज
तः ॥ ३१॥ 

यथा जले फे
नजालं धू
मो वौ तथा िय । 
दाधारा िषया माया काय
 सृ
जहो ॥ ३२॥ 

यावायावृता लोकाावां  न िवजानते । 
अिवचािरतिसैषाऽिवा िवािवरोिधनी ॥ ३३॥ 

अिवाकृ
तदे
हािदसाते
 ितिबिता । 
िचिजवलोके ्
ऽिन जीव इिभधीयते
 ॥ ३४॥ 

यावे ु
हमनःाणबािदिभमानवान ्
 । 
तावतृभोृ
 ु
सखःखािदभावे ्
त ॥ ३५॥ 

आनःसं सिृ
तना ु
ि बे न ं
ा न जािित । 
अिववे
कायं ुा सं
 य सारीित वतत े
॥ ३६॥ 

जड िचमायोगािं
 भू
यािते
था । 
जडसाडं
 िह जलाोम
लनं यथा ॥ ३७॥ 

यावादभानां ससौं न िवित । 
तावं
सारःखौघा िनवत
रः सदा ॥ ३८॥ 

तलया भा यदा ां  समपु
ासते । 
तदा माया शनया
ैित तानवं
 ितपते ॥ ३९॥ 

ततानसः से
ु न लते  । 
वाानं ु ा सादािम
 गरोल ुते ॥ ४०॥ 

तािहीनानां  ककोिटशतरिप । 

न मिु
शा िवानशा नव स
ै खंु तथा ॥ ४१॥ 

अतादयगुले भिम
 जजिन । 
ािमतां
 सोऽिवा याां
 िवनयित ॥ ४२॥ 

लोके
 ििनरतामा मत 
ृविषणः । 

पनि लोकमिखलं िकं ु ु
 पनः क ्
लोवान ॥ ४३॥ 

ु  नाथ नमे
नमोऽ जगतां  भिभावन ।
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 29/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

ु  नाथ नमे
नमोऽ जगतां  भिभावन । 
ु ॥ ४४॥ 
नमः कािणकान रामच नमोऽ ते

दे
व यृ तं ु मया लोकिजगीषया । 
 पयं
तव तव बाणाय भू ु ॥ ४५॥ 
यााम नमोऽ ते


ततः सो भगवान ीरामः कणामयः । 
्  मनिस वत
सोऽि तव न ये त े
॥ ४६॥ 

दाे तदिखलं  मा कु
 कामं ा सं ्
शयम । 
ततः ीते
न मनसा भाग ्
वो राममवीत ॥ ४७॥ 

यिद मे ु
ऽनहो राम तवाि मध ुदन । 
सू
सादे ु ॥ ४८॥ 
 ढा भिः सदा मे

ोमे
तठे ु
 भिहीनोऽिप सवदा । 
ि िवानं
 भू
यादे ृितव ॥ ४९॥ 

तथेित राघवे ्
णोः पिर ण तम । 
पू ु
िजतदनातो महे ्
ाचलमगात ॥ ५०॥ 

राजा दशरथो ो रामं
 मृ ्
तिमवागतम । 
आिलािल हष े  जलम
ण नाां ुज ्
ृत ॥ ५१॥ 

ततः ीते ु
न मनसा िचः परं
 ययौ । 

रामलणशभरता देवसं
िमताः ॥ ५२॥ 

ां ां मपु
 भाया ादाय रे
िमरे
 मिरे  । 
मातािपतृ
ां सं
ो रामः सीतासमितः । 
म े
रे वैकु े
ठभवन िया सह यथा हिरः ॥ ५३॥ 

यधु
ािजाम कैके
यीाता भरतमातलुः । 
भरतं मु
 नते ागरां यतु
 ीितसं ः ॥ ५४॥ 

े
षयामास भरतं राजा े
हसमितः । 
शु ं
चािप सू यधु ािजतमिरमः ॥ ५५॥ 

कौसा शश ुभु
 े
दे
वी रामे
ण सह सीतया । 
दे
वमाते
व पौलोा शा शे ण शोभना ॥ ५६॥ 

साके ते ु
 लोकनाथिथतगणगणो लोकसीतकीित ः 
    ीरामः सीतयाे ऽिखलजनिनकरानसोहमू ित
ः । 
िनीिनिव कारो िनरविधिवभवो िनमायािनरासो 
       मायाकाया ु
नसारी मन ु
ज इव सदा भाित दे
वोऽिखले शः ॥ ५७॥ 
http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 30/31
8/9/2016 ॥ अ簀燒ाॆरामायणे
 बालकाक़म्
 ॥ ­ .. adhyAtmarAmAyaNe bAlakANDam.h .. ­ Sanskrit Documents

इित ीमदारामायणे  उमामहेरसं
वादे
 
   बालकाडे
 समः सग
ः ॥ ७॥ 

      समाोऽयं
 बालकाडः 

Encoded and proofread by Nagaraj Balijepalli nagaraj at iastate.edu 
Proofread by Sunder Hattangadi 
Revised by Agne Easwaran easwaranpsa at rediffmail.com and 
ahimsasoldier at gmail.com 
  

% Text title : adhyAtma rAmAyaNa


% File name : adhyaatmaRamBal.itx
% itxtitle : adhyAtmarAmAyaNe 1 bAlakANDam
% engtitle : adhyAtmarAmAyaNa bAlakANDa
% Category : adhyAtmarAmAyaNa
% Location : doc_raama
% Sublocation : raama
% Texttype : pramukha
% Author : Traditional
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Nagaraj Balijepalli
% Proofread by : Nagaraj Balijepalli, Sunder Httangadi, PSA Easwaran, ahimsasoldier
% Indexextra : (Hindi)
% Latest update : july 22, 2006, April 4, 2015
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted
for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect
for volunteer spirit.

http://sanskritdocuments.org/doc_raama/adhyaatmaRamBal.html?lang=sa 31/31

You might also like