You are on page 1of 10

Ver 6.

0

ष म सं रण
वसुदेवसुतं(न्) दे वं(ङ् ), कंसचाणूरमदनम्।
दे वकीपरमान ं (ङ् ), कृ ं(व्ँ) व े जगद् गु म्॥

     

 ीिव ुसह नाम का शु 


 

ीिव ुसह नाम ो म्

शा ाकारं (म्) भुजगशयनं(म्) प नाभं(म्) सुरेशं(व्ँ)


िव ाधारं (ङ् ) गगनस शं(म्) मेघवण(म्) शुभा म्।
ल ीका ं(ङ् ) कमलनयनं(य्ँ) योिगिभ ानग ं(व्ँ)
व े िव ुं(म्) भवभयहरं (म्) सवलोकैकनाथम्॥

॥ॐ ीपरमा ने नमः ॥

॥अथ ीिव ुसह नाम ो म्॥


य रणमा ेण, ज संसारब नात्।
िवमु ते नम ै, िव वे भिव वे॥
नमः (स्) सम भूतानाम्, आिदभूताय भूभृते।
अनेक प पाय, िव वे भिव वे॥
वैश ायन उवाच
ु ा धमानशेषेण, पावनािन च सवशः ।
युिधि रः (श्) शा नवं(म्), पुनरे वा भाषत॥1॥
युिधि र उवाच
िकमेकं(न्) दै वतं(ल्ँ) लोके, िकं(व्ँ) वा ेकं(म्) परायणम्।
ुव ः (ख्) कं(ङ् ) कमच ः (फ्), ा ुयुमानवाः (श्) शुभम्॥2॥
को धमः (स्) सवधमाणां (म्), भवतः (फ्) परमो मतः ।
िकं(ञ्) जप ु ते ज ुः (र् ), ज संसारब नात्॥3॥
भी उवाच
जग भुं(न्) दे वदे वम्, अन ं(म्) पु षो मम्।
ुव ामसह ेण, पु षः (स्) सततो तः ॥4॥
Śrīviṣṇusahasranāmastotram geetapariwar.org ीिव ुसह नाम ो म् 
तमेव चाचयि ं(म्), भ ा पु षम यम्।
ाय ुव म ं , यजमान मेव च॥5॥
अनािदिनधनं(व्ँ) िव ुं(म्), सवलोकमहे रम्।
लोका ं(म्) ुवि ं(म्), सवदु ः खाितगो भवेत्॥6॥
ं(म्) सवधम ं(ल्ँ), लोकानां (ङ् ) कीितवधनम्।
लोकनाथं(म्) महद् भूतं(म्), सवभूतभवो वम्॥7॥
एष मे सवधमाणां (न्), धम ऽिधकतमो मतः ।
य ा पु रीका ं(म्), वैरच रः (स्) सदा॥8॥
परमं(य्ँ) यो मह ेजः (फ्), परमं(य्ँ) यो मह पः ।
परमं(य्ँ) यो मह , परमं(य्ँ) यः (फ्) परायणम्॥9॥
पिव ाणां (म्) पिव ं(य्ँ) यो, म लानां (ञ्) च म लम्।
दै वतं(न्) दे वतानां (ञ्) च, भूतानां (य्ँ) योऽ यः (फ्) िपता॥10॥
यतः (स्) सवािण भूतािन, भव ािदयुगागमे।
य ं लयं(य्ँ) या , पुनरे व युग ये॥11॥
त लोक धान , जग ाथ भूपते।
िव ोनामसह ं(म्) मे, णु पापभयापहम्॥12॥
यािन नामािन गौणािन, िव ातािन महा नः ।
ऋिषिभः (फ्) प रगीतािन, तािन व ािम भूतये॥13॥
ॐ िव ं(व्ँ) िव ुवषट् कारो, भूतभ भव भुः ।
भूतकृद् भूतभृ ावो, भूता ा भूतभावनः ॥14॥
पूता ा परमा ा च, मु ानां (म्) परमा गितः ।
अ यः (फ्) पु षः (स्) सा ी, े ोऽ र एव च॥15॥
योगो योगिवदां (न्) नेता, धानपु षे रः ।
नारिसंहवपुः (श्) ीमान्, केशवः (फ्) पु षो मः ॥16॥
सवः (श्) शवः (श्) िशवः (स्) ाणु:(र् ), भूतािदिनिधर यः ।
स वो भावनो भता, भवः (फ्) भुरी रः ॥17॥
य ूः (श्) श ुरािद ः (फ्), पु रा ो महा नः ।
अनािदिनधनो धाता, िवधाता धातु मः ॥18॥
अ मेयो षीकेशः (फ्), प नाभोऽमर भुः ।
िव कमा मनु ा, िव ः (स्) िवरो ुवः ॥19॥
अ ा ः (श्) शा तः (ख्) कृ ो, लोिहता ः (फ्) तदनः ।
भूत ककु ाम, पिव ं(म्) म लं(म्) परम्॥20॥
Śrīviṣṇusahasranāmastotram geetapariwar.org ीिव ुसह नाम ो म् 
ईशानः (फ्) ाणदः (फ्) ाणो, े ः (श्) े ः (फ्) जापितः ।
िहर गभ भूगभ , माधवो मधुसूदनः ॥21॥
ई रो िव मी ध ी, मेधावी िव मः (ख्) मः ।
अनु मो दु राधषः (ख्), कृत ः (ख्) कृितरा वान्॥22॥
सुरेशः (श्) शरणं(म्) शम, िव रे ताः (फ्) जाभवः ।
अहः (स्) संव रो ालः (फ्), यः (स्) सवदशनः ॥23॥
अज:(स्) सव र:(स्) िस ः (स्), िस ः (स्) सवािदर ुतः ।
वृषाकिपरमेया ा, सवयोगिविनः सृतः ॥24॥
वसुवसुमनाः (स्) स ः (स्), समा ा स तः (स्) समः ।
अमोघः (फ्) पु रीका ो, वृषकमा वृषाकृितः ॥25॥
ो ब िशरा ब ुः (र् ), िव योिनः (श्) शुिच वाः ।
अमृतः (श्) शा त:(स्) ाणुः (र् ), वरारोहो महातपाः ॥26॥
सवगः (स्) सविव ानुः (र् ) , िव ेनो जनादनः ।
वेदो वेदिवद ो, वेदा ो वेदिव िवः ॥27॥
लोका ः (स्) सुरा ो, धमा ः (ख्) कृताकृतः ।
चतुरा ा चतु ूहः (श्), चतुद तुभुजः ॥ 2 8 ॥
ािज ुभ जनं(म्) भो ा, सिह ुजगदािदजः ।
अनघो िवजयो जेता, िव योिनः (फ्) पुनवसुः ॥29॥
उपे ो वामनः (फ्) ां शुः (र् ), अमोघः (श्) शुिच िजतः ।
अती ः (स्) सं हः (स्) सग , धृता ा िनयमो यमः ॥30॥
वे ो वै ः (स्) सदायोगी, वीरहा माधवो मधुः ।
अती यो महामायो, महो ाहो महाबलः ॥31॥

महाबु महावीय , महाश महा िु तः ।


अिनद वपुः (श्) ीमान्, अमेया ा महाि धृक्॥32॥
महे ासो महीभता, ीिनवासः (स्) सतां (ङ् ) गितः ।
अिन ः (स्) सुरान ो, गोिव ो गोिवदां (म्) पितः ॥33॥
मरीिचदमनो हं सः (स्), सुपण भुजगो मः ।
िहर नाभः (स्) सुतपाः (फ्), प नाभः (फ्) जापितः ॥34॥
अमृ ु:(स्) सव क् िसंहः (स्), स ाता स मा रः ।
अजो दु मषणः (श्) शा ा, िव ुता ा सुरा रहा॥35॥
गु गु तमो धाम, स ः (स्) स परा मः ।
िनिमषोऽिनिमषः (स्) ी, वाच ित दारधीः ॥36॥
Śrīviṣṇusahasranāmastotram geetapariwar.org ीिव ुसह नाम ो म् 
अ णी ामणीः (श्) ीमान्, ायो नेता समीरणः ।
सह मूधा िव ा ा, सह ा ः (स्) सह पात्॥37॥
आवतनो िनवृ ा ा, संवृतः (स्) स मदनः ।
अहः (स्) संवतको वि :(र् ), अिनलो धरणीधरः ॥38॥
सु सादः (फ्) स ा ा, िव धृ भु भुः ।
स ता स ृ तः (स्) साधुः (र् ), ज ु नारायणो नरः ॥39॥

असं ेयोऽ मेया ा, िविश ः (श्) िश कृ ु िचः ।


िस ाथः (स्) िस संक ः (स्), िस दः (स्) िस साधनः ॥40॥
वृषाही वृषभो िव ुः (र् ), वृषपवा वृषोदरः ।
वधनो वधमान , िविव ः (श्) ुितसागरः ॥41॥
सुभुजो दु धरो वा ी, महे ो वसुदो वसुः ।
नैक पो बृह ू पः (श्), िशिपिव ः (फ्) काशनः ॥42॥

ओज ेजो िु तधरः (फ्), काशा ा तापनः ।


ऋ :(स्) ा रो म ः (श्), च ां शुभा र िु तः ॥43॥

अमृतां शू वो भानुः (श्), शशिब दु ः (स्) सुरे रः ।


औषधं(ञ्) जगतः (स्) सेतुः (स्), स धमपरा मः ॥44॥
भूतभ भव ाथः (फ्), पवनः (फ्) पावनोऽनलः ।
कामहा कामकृ ा ः (ख्), कामः (ख्) काम दः (फ्) भुः ॥45॥
ु ावत ,
युगािदकृ ग नैकमायो महाशनः ।
अ ोऽ प , सह िजदन िजत्॥46॥
इ ोऽिविश ः (श्) िश े ः (श्), िशख ी न षो वृषः ।
ोधहा ोधकृ ता, िव बा महीधरः ॥47॥
अ ुतः (फ्) िथतः (फ्) ाणः (फ्), ाणदो वासवानुजः ।
अपां (न्) िनिधरिध ानम्, अ म ः (फ्) िति तः ॥48॥
ः (स्) धरो धुय , वरदो वायुवाहनः ।
वासुदेवो बृह ानुः (र् ), आिददे वः (फ्) पुर रः ॥49॥
अशोक ारण ारः (श्), शूरः (श्) शौ रजने रः ।
अनुकूलः (श्) शतावतः (फ्), प ी प िनभे णः ॥50॥
प नाभोऽरिव ा ः (फ्), प गभः (श्) शरीरभृत्।
मह ऋ ो वृ ा ा, महा ो ग ड जः ॥51॥
अतुलः (श्) शरभो भीमः (स्), समय ो हिवह रः ।
सवल णल ो, ल ीवा िमित यः ॥52॥

Śrīviṣṇusahasranāmastotram geetapariwar.org ीिव ुसह नाम ो म् 


िव रो रोिहतो माग , हे तुदामोदरः (स्) सहः ।
महीधरो महाभागो, वेगवानिमताशनः ॥53॥
उ वः ोभणो दे वः (श्), ीगभः (फ्) परमे रः ।
करणं(ङ् ) कारणं(ङ् ) कता, िवकता गहनो गुहः ॥54॥
वसायो व ानः (स्), सं ानः (स्) ानदो ुवः ।
पर :(फ्) परम :(स्), तु ः (फ्) पु ः (श्) शुभे णः ॥55॥
रामो िवरामो िवरजो, माग नेयो नयोऽनयः ।
वीरः (श्) श मतां (म्) े ो, धम धमिवदु मः ॥56॥
वैकु ः (फ्) पु षः (फ्) ाणः (फ्), ाणदः (फ्) णवः (फ्) पृथुः ।
िहर गभः (श्) श ु ो, ा ो वायुरधो जः ॥57॥
ऋतुः (स्) सुदशनः (ख्) कालः (फ्), परमे ी प र हः ।
उ ः (स्) संव रो द ो, िव ामो िव दि णः ॥58॥
िव ारः (स्) ावर ाणुः (फ्), माणं(म्) बीजम यम्।
अथ ऽनथ महाकोशो, महाभोगो महाधनः ॥59॥
अिनिव ः (स्) िव ोऽभूः (र् ), धमयूपो महामखः ।
न नेिमन ी, मः ामः (स्) समीहनः ॥60॥
य इ ो महे , तुः (स्) स ं(म्) सतां (ङ् ) गितः ।
सवदश िवमु ा ा, सव ो ानमु मम्॥61॥
सु तः (स्) सुमुखः (स्) सू ः (स्), सुघोषः (स्) सुखदः (स्) सु त्।
मनोहरो िजत ोधो, वीरबा िवदारणः ॥62॥
ापनः (स्) वशो ापी, नैका ा नैककमकृत्।
व रो व लो व ी, र गभ धने रः ॥63॥
धमगु मकृ म , सदस रम रम्।
अिव ाता सह ां शुः (र् ), िवधाता कृतल णः ॥64॥
गभ नेिमः (स्) स ः (स्), िसंहो भूतमहे रः ।
आिददे वो महादे वो, दे वेशो दे वभृद्गु ः ॥65॥
उ रो गोपितग ा, ानग ः (फ्) पुरातनः ।
शरीरभूतभृ ो ा, कपी ो भू रदि णः ॥66 ॥
सोमपोऽमृतपः (स्) सोमः (फ्), पु िज ु स मः ।
िवनयो जयः (स्) स संधो, दाशाहः (स्) सा तां (म्) पितः ॥67॥
जीवो िवनियतासा ी, मुकु ोऽिमतिव मः ।
अ ोिनिधरन ा ा, महोदिधशयोऽ कः ॥68॥
Śrīviṣṇusahasranāmastotram geetapariwar.org ीिव ुसह नाम ो म् 
अजो महाहः (स्) ाभा ो, िजतािम ः (फ्) मोदनः ।
आन ो न नो न ः (स्), स धमा ि िव मः ॥69॥
महिषः (ख्) किपलाचायः (ख्), कृत ो मेिदनीपितः ।
ि पद दशा ो, महा :(ख्) कृता कृत्॥70॥
महावराहो गोिव ः (स्), सुषेणः (ख्) कनका दी।
गु ो गभीरो गहनो, गु गदाधरः ॥71॥
वेधाः (स्) ा ोऽिजतः (ख्) कृ ो, ढः (स्) संकषणोऽ ुतः ।
व णो वा णो वृ ः (फ्), पु रा ो महामनाः ॥72॥
भगवान् भगहान ी, वनमाली हलायुधः ।
आिद ो ोितरािद ः (स्), सिह ुगितस मः ॥73॥
सुध ा ख परशुः (र् ), दा णो िवण दः ।
िदिव ृ व ासो, वाच ितरयोिनजः ॥74॥
ि सामा सामगः (स्) साम, िनवाणं(म्) भेषजं(म्) िभषक्।
सं ासकृ मः (श्) शा ो, िन ा शा ः (फ्) परायणम्॥75॥
शुभा :(श्) शा दः (स्) ा, कुमुदः (ख्) कुवलेशयः ।
गोिहतो गोपितग ा, वृषभा ो वृषि यः ॥76॥
अिनवत िनवृ ा ा, सं े ा ेमकृ वः ।
ीव व ाः (श्) ीवासः (श्), ीपितः (श्) ीमतां (व्ँ) वरः ॥77॥
ीदः (श्) ीशः (श्) ीिनवासः (श्), ीिनिधः (श्) ीिवभावनः ।
ीधरः (श्) ीकरः (श्) ेयः (श्), ीमाँ ोक या यः ॥78॥
ः (स्) : (श्) शतान ो, न ितगणे रः ।
िविजता ा िवधेया ा, स ीित संशयः ॥79॥
उदीणः (स्) सवत ुः (र् ), अनीशः (श्) शा त रः ।
भूशयो भूषणो भूित:(र् ), िवशोकः (श्) शोकनाशनः ॥80॥
अिच ानिचतः (ख्) कु ो, िवशु ा ा िवशोधनः ।

अिन ोऽ ितरथः (फ्), ु ोऽिमतिव मः ॥81॥

कालनेिमिनहा वीरः (श्), शौ रः (श्) शूरजने रः ।


ि लोका ा ि लोकेशः (ख्), केशवः (ख्) केिशहा ह रः ॥82॥
कामदे वः (ख्) कामपालः (ख्), कामी का ः (ख्) कृतागमः ।
अिनद वपुिव ु:(र् ), वीरोऽन ो धन यः ॥83॥
ो कृद् ा, िववधनः ।
िव ा णो ी, ो ा णि यः ॥84 ॥
Śrīviṣṇusahasranāmastotram geetapariwar.org ीिव ुसह नाम ो म् 
महा मो महाकमा, महातेजा महोरगः ।
महा तुमहाय ा, महाय ो महाहिवः ॥85॥
ः (स्) वि यः (स्) ो ं(म्), ुितः (स्) ोता रणि यः ।
पूणः (फ्) पूरियता पु ः (फ्), पु कीितरनामयः ॥86॥
मनोजव ीथकरो, वसुरेता वसु दः ।
वसु दो वासुदेवो, वसुवसुमना हिवः ॥87॥

स ितः (स्) स ृ ितः (स्) स ा, स ूितः (स्) स रायणः ।


शूरसेनो यदु े ः (स्), सि वासः (स्) सुयामुनः ॥88॥
भूतावासो वासुदेवः (स्), सवासुिनलयोऽनलः ।
दपहा दपदो ो, दु धरोऽथापरािजतः ॥89॥
िव मूितमहामूित:(र् ), दी मूितरमूितमान्।
अनेकमूितर ः (श्), शतमूितः (श्) शताननः ॥90॥
एको नैकः (स्) सवः (ख्) कः (ख्) िकं(य्ँ), य दमनु मम्।
लोकब ुल कनाथो, माधवो भ व लः ॥91॥
सुवणवण हे मा ो, वरा ना दी।
वीरहा िवषमः (श्) शू ो, घृताशीरचल लः ॥92॥
अमानी मानदो मा ो, लोक ामी ि लोकधृक्।
सुमेधा मेधजो ध ः (स्), स मेधा धराधरः ॥93॥

तेजोवृषो िु तधरः (स्), सवश भृतां (व्ँ) वरः ।


हो िन हो ो, नैक ो गदा जः ॥94॥
चतुमूित तुबा :(श्), चतु ूह तुगितः ।
चतुरा ा चतुभाव:(श्), चतुवदिवदे कपात्॥95॥
समावत ऽिनवृ ा ा, दु जयो दु रित मः ।
दु लभो दु गमो दु ग , दु रावासो दु रा रहा॥96॥
शुभा ो लोकसार :(स्), सुत ु ुवधनः ।
इ कमा महाकमा, कृतकमा कृतागमः ॥97॥
उ वः (स्) सु रः (स्) सु ो, र नाभः (स्) सुलोचनः ।
अक वाजसनः (श्) ी, जय ः (स्) सविव यी॥98॥
सुवणिब दु र ो ः (स्), सववागी रे रः ।
महा दो महागत , महाभूतो महािनिधः ॥99॥
कुमुदः (ख्) कु रः (ख्) कु ः (फ्), पज ः (फ्) पावनोऽिनलः ।
अमृताशोऽमृतवपुः (स्), सव ः (स्) सवतोमुखः ॥100॥

Śrīviṣṇusahasranāmastotram geetapariwar.org ीिव ुसह नाम ो म् 


सुलभः (स्) सु तः (स्) िस ः (श्), श ुिज ुतापनः ।
ोधोदु रोऽ :(श्), चाणूरा िनषूदनः ॥101॥
सह ािचः (स्) स िज ः (स्), स ैधाः (स्) स वाहनः ।
अमूितरनघोऽिच ो, भयकृद् भयनाशनः ॥102॥
अणुबृह ृ शः (स्) ूलो, गुणभृि गुणो महान्।
अधृतः (स्) धृतः (स्) ा ः (फ्), ा ंशो वंशव नः ॥103॥
भारभृ िथतो योगी, योगीशः (स्) सवकामदः ।
आ मः (श्) मणः ामः (स्), सुपण वायुवाहनः ॥104॥
धनुधरो धनुवदो, द ो दमियता दमः ।
अपरािजतः (स्) सवसहो, िनय ा िनयमो यमः ॥105॥
स वा ा कः (स्) स ः (स्), स धमपरायणः ।
अिभ ायः (फ्) ि याह ऽहः (फ्), ि यकृ ीितवधनः ॥106॥
िवहायसगित ितः (स्), सु िच तभु भुः ।
रिविवरोचनः (स्) सूयः (स्), सिवता रिवलोचनः ॥107॥
अन ो तभु ो ा, सुखदो नैकजोऽ जः ।
अिनिव ः (स्) सदामष , लोकािध ानमद् भुतः ॥108॥
सना नातनतमः (ख्), किपलः (ख्) किपर यः ।
दः (स्) कृ , भु व दि णः ॥109॥
अरौ ः (ख्) कु ली च ी, िव ूिजतशासनः ।
श ाितगः (श्) श सहः (श्), िशिशरः (श्) शवरीकरः ॥110॥
अ ू रः (फ्) पेशलो द ो, दि णः िमणां (व्ँ) वरः ।
िव मो वीतभयः (फ्), पु वणकीतनः ॥111॥
उ ारणो दु ृ ितहा, पु ो दु ः नाशनः ।
वीरहा र णः (स्) स ो, जीवनः (फ्) पयव तः ॥112॥
अन पोऽन ी:(र् ), िजतम ुभयापहः ।
चतुर ो गभीरा ा, िविदशो ािदशो िदशः ॥113॥
अनािदभूभुवो ल ीः (स्), सुवीरो िचरा दः ।
जननो जनज ािद:(र् ), भीमो भीमपरा मः ॥114॥
आधारिनलयो धाता, पु हासः (फ्) जागरः ।
ऊ गः (स्) स थाचारः (फ्), ाणदः (फ्) णवः (फ्) पणः ॥115॥

माणं(म्) ाणिनलयः (फ्), ाणभृ ाणजीवनः ।


त ं(न्) त िवदे का ा, ज मृ ुजराितगः ॥116॥
Śrīviṣṇusahasranāmastotram geetapariwar.org ीिव ुसह नाम ो म् 
भूभुवः (स्) ारः (स्), सिवता िपतामहः ।
य ो य पितय ा, य ा ो य वाहनः ॥117॥
य भृ कृ ी, य भु साधनः ।
य ा कृ गु म्, अ म ाद एव च॥118॥
आ योिनः (स्) यंजातो, वैखानः (स्) सामगायनः ।
दे वकीन नः (स्) ा, ि तीशः (फ्) पापनाशनः ॥119॥
शङ् खभृ की च ी, शा ध ा गदाधरः ।
रथा पािणर ो ः (स्), सव हरणायुधः ॥120॥
॥ सव हरणायुध ॐ नम इित॥
इतीदं (ङ् ) कीतनीय , केशव महा नः ।
ना ां (म्) सह ं(न्) िद ानाम्, अशेषेण कीिततम्॥ 1 2 1 ॥
य इदं (म्) णुयाि ं(य्ँ), य ािप प रकीतयेत्।
नाशुभं(म्) ा ुया ि त्, सोऽमु ेह च मानवः ॥122॥
वेदा गो ा णः (स्) ात्, ि यो िवजयी भवेत्।
वै ो धनसमृ ः (स्) ात्, शू ः (स्) सुखमवा ुयात्॥ 123॥
धमाथ ा ुया मम्, अथाथ चाथमा ुयात्।
कामानवा ुया ामी, जाथ ा ुया जाम्॥124॥
भ मा ः (स्) सदो ाय, शुिच तमानसः ।
सह ं(व्ँ) वासुदेव , ना ामेत कीतयेत्॥125॥
यशः (फ्) ा ोित िवपुलं(ञ्), ाित ाधा मेव च।
अचलां (म्) ि यमा ोित, ेयः (फ्) ा ो नु मम्॥126॥
न भयं(ङ् ) िचदा ोित, वीय(न्) तेज िव ित।

भव रोगो िु तमान्, बल पगुणा तः ॥127॥


रोगात मु ते रोगाद् , ब ो मु ेत ब नात्।
भया ु ेत भीत ु, मु ेताप आपदः ॥128॥
दु गा िततर ाशु, पु षः (फ्) पु षो मम्।
ुव ामसह ेण, िन ं(म्) भ सम तः ॥129॥
वासुदेवा यो म , वासुदेवपरायणः ।
सवपापिवशु ा ा, याित सनातनम्॥130॥
न वासुदेवभ ानाम्, अशुभं(व्ँ) िव ते िचत्।
ज मृ ुजरा ािध, भयं(न्) नैवोपजायते॥131॥
इमं(म्) वमधीयानः (श्), ाभ सम तः ।
यु ेता सुख ा , ीधृित ृितकीितिभः ॥132॥
Śrīviṣṇusahasranāmastotram geetapariwar.org ीिव ुसह नाम ो म् 
न ोधो न च मा य(न्), न लोभो नाशुभा मितः ।
भव कृतपु ानां (म्), भ ानां (म्) पु षो मे॥133॥
ौः (स्) सच ाकन ा, खं(न्) िदशो भूमहोदिधः ।
वासुदेव वीयण, िवधृतािन महा नः ॥134॥
ससुरासुरग व(म्), सय ोरगरा सम्।
जग शे वततेदं(ङ् ), कृ सचराचरम्॥135॥
इ यािण मनो बु ः (स्), स ं(न्) तेजो बलं(न्) धृितः ।
वासुदेवा का ा ः , े ं(ङ् ) े एव च॥136॥
सवागमानामाचारः (फ्), थमं(म्) प रक ते।
आचार भवो धम , धम भुर ुतः ॥137॥
ऋषयः (फ्) िपतरो दे वा, महाभूतािन धातवः ।
ज माज मं(ञ्) चेदं(ञ्), जग ारायणो वम्॥138॥
योगो ानं(न्) तथा सां ं(व्ँ), िव ाः (श्) िश ािद कम च।
वेदाः (श्) शा ािण िव ानम्, एत व(ञ्) जनादनात्॥139॥

एको िव ुमहद् भूतं(म्), पृथ ूता नेकशः ।


ी ोका ा भूता ा, भुङ् े िव भुग यः ॥140॥
इमं(म्) वं(म्) भगवतो, िव ो ासेन कीिततम्।
पठे इ े ु षः (श्), ेयः (फ्) ा ुं(म्) सुखािन च॥141॥
िव े रमजं(न्) दे वं(ञ्), जगतः (फ्) भवा यम्।
भज ये पु रा ं(न्), न ते या पराभवम्॥142॥
ॐत िदित ीमहाभारते शतसाह यां(म्) संिहतायां(व्ँ) वैयािस ामानुशासिनके
पविण भी युिधि रसंवादे ीिव ोिद सह नाम ो म्॥
ह र: ॐ त त्! ह र: ॐ त त्!! ह र: ॐ त त्!!!

● िवसग के उ ार जहाँ (ख्) अथवा (फ्) िलखे गय ह, वह ख् अथवा फ् नही ं होते, उनका उ ारण 'ख्' या 'फ्' के जैसा िकया जाता है ।
● संयु वण (दो ंजन वण के संयोग) से पहले वाले अ र पर आघात (ह ा सा जोर) दे कर पढ़ना चािहये। '॥' का िच आघात को दशाने हे तु िदया गया है ।
● कुछ ानो ं पर र के प ात् संयु वण होने पर भी अपवाद िनयम के कारण आघात नही ं िदये गये ह जैसे एक ही वण के दो बार आने से, तीन ंजनो ं के
संयु होने से, रफार (उपर र् ) या हकार थम वण आने पर आिद। िजन ानो ं पर आघात का िच नही ं वहाँ िबना आघात के ही अ ास कर।

योगेशं(म्) स दान ं (व्ँ), वासुदेवं(व्ँ) जि यम्


धमसं ापकं(व्ँ) वीरं (ङ् ), कृ ं(व्ँ) व े जगद् गु म्
गीता प रवार सा ह य का उपयोग कसी अ य थान पर करने हेतु पूवा म त आव यक है।
Śrīviṣṇusahasranāmastotram geetapariwar.org ीिव ुसह नाम ो म् 

You might also like