You are on page 1of 3

श्रीसूक्तम

विनियोग
हिरण्यवर्णामिति पञ्ूचदशर्चस्य सूक्तस्य, आनन्दकर्दमचिक्लीतेन्दिरासुता ऋषयः (ह/हा)।
श्रीदेवता । आंद्यास्तिस्रोड्नुष्टभ:(ह/हा), चतुर्थी बृहती, पंथ्चमीषष्ठ्याँ त्रिष्टभौ ।
ततो अष्टावनुष्टभः(ह/हा), अन्त्यां प्रस्तारपक्लिक्तः(हि) ।
हिरण्यवर्णामिति बीजं(म्‌) । ताम्‌ आवह जातवेद इति शक्ति:(हि) ।
कीर्ति(म्‌) ऋद्धिं(न्‌) ददातु में इति कीलकम्‌।
श्री महालक्ष्मी प्रसाद सिद्ध्यर्थ जपे विनियोगः(ह/हा)।
३» हिरण्यवर्णा(म्‌) हरिणीं(म्‌), सुवर्णरजतस्रजाम्‌ ।
चन्द्रां(म्‌) हिरण्मयीं(म्‌) लक्ष्मी(ज), जातवेदो म आवह ॥ १॥
तां(म्‌ू) म आवह जातवेदो, लक्ष्मीमनपगामिनीम्‌ ।
यस्यां(म्‌) हिरण्यं(म्‌) विन्देयं(ड), गामश्व(म्‌) पुरुषानहम्‌ ॥२॥
अश्वपूर्वा
(म्‌) रथमध्यां(म्‌), हस्तिनादप्रबोधिनीम्‌ ।
श्रियं(न्‌) देवीमुपह्वयें, श्रीर्मा देवी जुषताम्‌ ॥३॥
कां(म्‌) सोस्मितां(म्‌) हिरण्यप्राकाराम्‌, आर्द्रा(ज्‌) ज्वलन्तीं(म्‌) तृप्तां(न्‌)तर्पयन्तीम्‌ ।
परद्देस्थितां(म्‌) पद्मवर्णा (न), तामिहोपहवये श्रियम्‌ ॥४॥
चन्द्रां(म्‌) प्रभासां(म्‌) यशर्सा ज्वलन्तीं(म्‌), श्रियं(म्‌) लोके देवजुष्टामुदाराम्‌ ।
तां(म्‌) पक्चिनीमीं(म्‌) शरणमहं(म्‌) प्रप॑चे, अलक्ष्मीमें नश्यतां(न) त्वां(म्‌) वृणे ॥५॥
आरदित्यवर्ण तपसोडधिजातो, वन॑स्पतिस्तव वृक्षोड्थ बिल्वः (ह/हा) ।
तस्य फलानि तपसा नुदन्तु, मायान्तरायाश्र बाह्या अलक्ष्मीः (ही) ॥६॥
उपैतु मां(न्‌) देवसखः(ख्‌), कीर्तिश्व मणिना सह ।
प्रादुर्भूतोडस्मि राष्ट्रेटस्मिन्‌, कीर्तिमृद्धि(न) ददातु मे ॥७॥
क्षुत्पिपासामलां(ज) ज्येष्ठाम्‌, अलक्ष्मी(न्‌) नाशयाम्यहम्‌ ।
अभूतिमसमृद्धिं(ज्‌) च, सर्वान्‌ निर्णुद मे गृहात्‌ ॥८॥
गन्धद्वारां(न्‌) दुराधर्षान्‌, नित्यपुष्टा(इ) करीषिणीम्‌ ।
ईश्वरीं(म्‌) सर्वभूतानां(न्‌), तामिहोपहवयें श्रियम्‌ ॥९॥
मनसः(ख्‌) काममाकृतिं (म्‌), वाचः(स्‌) संत्यमशीमहि ।
पशूनां(म्‌) रूपमन्नस्य, मर्यिं श्री:(श्‌) श्रयतां(म्‌) यशः (ह/हा) ॥ १ ०॥
कर्दमेन प्रजा भूता, मयि सम्भव कर्दम ।
श्रियं(म्‌) वासय मे कुले, मातरं(म्‌) पद्ममालिनीम्‌ ॥११॥
आपः(स्‌) सृजन्तु खरिग्धानि, चिक्‍्लीत वस मे गृहे ।
नि च देवीं(म्‌) मातरं(म्‌), श्रियं(म) वासय मे कुले ॥ १ २॥
आर्द्रा(म्‌) पुष्करिणीं(म्‌) पुष्टि(म्‌), पिछुगलां(म्‌) पद्ममालिनीम्‌ ।
चन्द्रां(म्‌) हिरण्मयीं(म्‌) लक्ष्मी(ज), जातवेदो म आवह ॥ १ ३॥
आर्द्रा(म्‌) यः(ख्‌) करिणीं(म्‌) यरष्टि(म्‌), सुवर्णा(म्‌) हेममालिनीम्‌ ।
सूर्या(म्‌) हिरण्मयीं(म्‌) लक्ष्मी (ज), जातवेदो म आवह ॥ १४॥
तां(म्‌ू) म आवह जातवेदो, लक्ष्मीमनपगामिनीम्‌ ।
यस्यां (म्‌) हिरण्यं (म्‌) प्रभूतं(ड) गावो, दास्योंहान्‌ ्‌विन्दियं (म्‌) पुरुषानहम्‌ ॥ १५॥

यः(श्‌) शुचिः(फ्‌) प्रयतो भूत्वा ,, जुहुयादाज्यमन्वहम्‌


ज्यमन [्‌।

सूक्त(म) पंञ्चदशर्च(ज्‌) च, श्रीकाम:(स्‌) सततं(ज्‌) जपेत्‌ ॥१६॥


परिशिष्ट
पद्मानने पद्मऊरू, पद्माक्षि पद्मसम्भवे ।
त्वं(म्‌) मां(म्‌) भजस्व पद्माक्षि, येन सौख्यं(म्‌) लभाम्यहम्‌ ॥ १७॥

अश्वदायै गोदायै, धनदायै महाधने ।


धनं(म्‌) मे जुषतां(न्‌) देवि, सर्वकामां(व)श्व देहि मे ॥ १ ८॥
। पद्मविपकझ
। । पत्रे
। पद्मप्रिये
। । ।

पद्मानने , पद्मप्रिये पद्मदलायताक्षि ।

विश्वप्रिये विष्णुमनोनुकूलें, त्वत्पादपद्मं(म्‌) मयि सन्निधत्स्व ॥ १९॥


पुत्रपौत्र धनं(न्‌) धान्यं(म्‌), हस्त्यश्वादिगवे रथम्‌ ।
प्रजानां(म्‌) भवसि माता, आयुष्मन्तं
ष्मन्तं (ड) करोतु माम्‌ ॥२०॥

धनरम अग्नि(र) धनं(म्‌) वायुः(र), धनं(म्‌) सूर्यो धनं(म्‌) वसुः (हु) ।


धनमिन्द्रो बृहस्पतिः(र्‌), वरुणं(न्‌) धनम॑स्तु मे ॥२१॥
वैनतेय सोमं(म्‌) पिब, सोमं(म्‌) पिबतु वृत्रहा ।
सोमं(न्‌) धन्य सोमिनो, मह्यं(न्‌) ददातु सोमिनः(ह/हा) ॥२२॥
न॑ क्रोधो न च मात्सर्य(न), न लोभो नाशुभामतिः(हि) ।
भवं(न)ति कृतप्ण्यानां(म्‌), भक्तानां(म) श्रीसूक्त(ज) जपेत्‌ ॥२३॥
सरसिजनिलये सरोजहस्ते, धवलतरां(व्‌)शुकगं(न्‌)धर्माल्यशो
भे ।
भगवति हरिवल्लभे मरनोज्ञे, त्रिभुवनभूतिकरिं प्रसीदमह्यम्‌ ॥२४॥
विष्‌णुपत्ीं(म्‌) क्षमा देवीं(म्‌), माधवीं(म्‌) माधव॑प्रियाम्‌ ।
लक्ष्मीं(म्‌) प्रियसखीं(न्‌)देवीं (न), नमाम्यच्युतवल्लभाम्‌ ॥२५॥
महालक्ष्मी च विद्महे, विष्णुपत्री च धीमहि ।
तन्नोलक्ष्मी:(फू) प्रचोदयात्‌ ॥ २६॥
श्रीवर्चस्वम
हा आयुष्यम्‌
॥ ॥ आविधाच्छी
॥ न महीयते

श्रीवर्चस्वम्‌ आयुष्यम्‌ आरोग्यम, आविधाच्छीभमानं(म्‌) महीयते ।


धान्यं(न्‌) धनं(म्‌) पशुं(म्‌)बहुपुत्रलाभं(म्‌), शतसवत्सरं(न्‌) दीर्घमायुः(हु) ॥२७॥
॥ शान्ति मन्त्र ॥
३» पूर्णमदः (फू) पूर्णमिदं(म्‌) पूर्णात्पूर्णमुदच्यते
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
३० शान्तिः(श्‌) शान्तिः(श्‌) शान्तिः(हि)॥

You might also like