You are on page 1of 33

संस्कृतं

संभाषणद्वारा...
कक्षा ९
May 08, 2016

B Mahadevan, IIM Bangalore


Origin of Entire Sanskrit Language
माहे श्वराणण सूत्राणण
• नृत्तावसाने नटराजराजो ननाद ढक्ां
नवपञ्चवारम् ।
–अइउण् । ऋलृक् । एओङ् । ऐऔच्।
हयवरट् । लण् । ञमङणनम् । झभञ् ।
घढधष् । जबगडदश् । खफछठथचटतव्
। कपय् । शषसर् । हल् ।

B Mahadevan, IIM Bangalore


माहे श्वराणण सूत्राणण
• This set is called अच् . This is the set of
vowels (स्वरः).
– [अइउण् । ऋलृक् । एओङ् । ऐऔच् ।]
• This set is called हल् . This is the set of
consonants (व्यञ्जनाणन).
– हयवरट् । लण् । ञमङणनम् । झभञ् । घढधष्
। जबगडदश् । खफछठथचटतव् । कपय् ।
शषसर् । हल् ।

B Mahadevan, IIM Bangalore


Introduction to Varṇamālā

The Science of Pronunciation

B Mahadevan, IIM Bangalore


Science of Pronunciation
Origin of Sounds
• Throat (Guttural) - अ
• Root of Mouth (Palatal) - इ
• Tongue (Cerebral) – ट
• Teeth (Dental) - त
• Lips (Labial) - प

B Mahadevan, IIM Bangalore


Ashtādyāyī on णशक्षा
वणणः
• वणण:
– अकुहणवसजजनीयानां कण्ठः (Guttural) Tip of the tongue
– इचु यशानां तालुः (Palatal) towards the roof
of palate
– ऋटु रषाणां मूधाज (Cerebral)
– लृतुलसानां दन्ाः (Dental) Tip of the tongue
– उपूपध्मानीयनां ओष्टौ (Labials)towards the root
of teeth
– ञमङणनानां नाणसका (Nasal)

कु indicates “ka” varga and so the others चु, टु , तु, पु


indicate their respective vargas
B Mahadevan, IIM Bangalore
Varna System (Vowels)

Source: Uma Swaminathan & Prof. S Swaminathan


B Mahadevan, IIM Bangalore
Varna System (Consonants)

Source: Uma Swaminathan & Prof. S Swaminathan

B Mahadevan, IIM Bangalore


The Science Behind बलम्
आभ्यन्तर
स्पृ ष्ाः ईषत्स्पृ ष्ाः ईषणद्ववृ ताः णववृ ताः सं वृताः
प्रयत्ाः
क ख ग ङ घ य श ह अ, इ, उ
च छ ज ज्ञ झ व ष ऋ, लृ , ए ह्रस्वोऽ
वणाण ः ट ठ ड ण ढ र स ओ, ऐ, औ कार:
त थ द न ध ल प्रयोगे
प फ ब म भ
अल्प प्राणा: महाप्राणा: अल्प प्राणा: महाप्राणा: अल्प प्राणा: महाप्राणा: महाप्राणा:
उदात्त-
णववारा: सं वाराः सं वाराः सं वाराः णववारा: सं वाराः
बाह्यप्रयत्ाः अनुदात्त -
श्वासा : नादा: नादा: नादा: श्वासा : नादा:
स्वररताः
अघोषाः घोषाः घोषाः घोषाः अघोषाः घोषाः

B Mahadevan, IIM Bangalore


Introduction to Sandhi

The Science of combining letters

B Mahadevan, IIM Bangalore


हल् - 5 columns

Col. 1 Col. 2 Col. 3 Col. 4 Col. 5

B Mahadevan, IIM Bangalore


सन्धः
An introduction of terms
• The extreme juxtaposition between two phonemes is
sandhi
• There is a preceding letter (पूवण रूपम्) and a
succeeding letter (उत्तर रूपम् ) which may call for
a sandhi
– Eg: यणद+ अणप = यद् + (इ) + (अ) + णप
– (य् + अ + द् ) + (इ) + (अ+ प् + इ)
– (य् + अ + द् ) + (य्) + (अ+ प् + इ)
सन्धः
– यद्यणप
उत्तर रूपम्
पूवणरूप
म्
B Mahadevan, IIM Bangalore
सन्धः
An introduction of terms
• Set of rules concerning the conjunction of two
consecutive letters in Samskṛtam
• पूवजन्थथतं अक्षरं णनरस्य नूतनस्य अक्षरस्य उदयः एव
आदे श: ।
– (e.g.) तेजन्स्वनौ+ अधीतं = तेजन्स्वन्+ औ+ अधीतं =
तेजन्स्वन् + आव् + अधीतं= तजन्स्व-नावधीतं
• न्थथतस्य वणजस्य पाश्वे अपूवजतया अपरस्य वणजस्य उत्पणतः
आगम: ।
– (e.g.) पठन् + अन्ि = पठन् + न् + अन्ि =
पठन्नन्ि
• वणजस्य अदशजनं लोपः ।
– (e.g.) रामः + आगच्छणत = राम + : +B Mahadevan,
आगच्छणत =
IIM Bangalore
Types of Sandhis requiring rules
पूवणरूपम् उत्तररूपम् Type of सन्धः
अच् (अ, आ, इ, अच् (अ, आ, इ, अच् सन्धः
ई,... औ) ई,... औ) • यण् सन्धः
• अयाणद सन्धः
• गुण सन्धः
• वृन्ि सन्धः
• सवणज दीघज सन्धः
• ...
हल् (क, ख, ग, हल् (क, ख, ग, हल् सन्धः
घ... ह) घ... ह) • श्चुत्व सन्धः
• ष्टु त्व सन्धः
• जश्त्त्व सन्धः
• चत्वज सन्धः
• ...
णवसगजः (:) अच् , हल् णवसगण सन्धः
• सकार
• रे फः
• लोपः
• उकारः
• ...
B Mahadevan, IIM Bangalore
अच् सन्धः
यण् सन्धः अयाणद सन्धः
इ, उ,ऊ ऋ, लृ + ए ऐ ओ औ
ई ॠ असवणज + स्वरः
अय् आय् अव् आव्
य् व् र् ल् स्वरः
Examples: Examples:

• प्रणत + एकम् = प्रत् + य् + • हरे + आगच्छ = हर् + अय् + आगच्छ


एकम् = प्रत्येकम् = हरयागच्छ
• नदी + अत्र = नद् + य् + अत्र = • तस्यै + इदम् = तस्य् + आय् + इदम्
नद्यत्र = तस्याणयदम्
• मनु + अन्रम् = मन् + व् + • णवष्णो + ए = णवष्ण् + अव् + ए =
अन्रम् = मन्वन्रम् णवष्णवे
• वधू + आगमनम् = वध् + व् + • पौ + अकः = प् + आव् + अकः =
आगमनम् = वध्वागमनम् पावकः
• णपतृ + अंश्: = णपत् + र् + अंश्
= णपत्रंशः
• लृ + आकृणतः = ल् + आकृणत: =
B Mahadevan, IIM Bangalore
अच् सन्धः
सवणज दीघज सन्धः पूवजरूप सन्धः
अ, आ इ, ई उ, ऊ ऋ ए ए
आ ई ऊ ॠ + अ =
ओ ओ
Examples:
Examples:
• परम + अथज ः = परमाथज ः
• णवद्या + आलयः = णवद्यालयः • अन्े + अणप = अन्ेऽणप
• कणव + इन्द्रः = कवीन्द्रः • को+ अणप = कोऽणप
• पृणथवी+ इनदु ः = पृणथवीनदु ः • वन्दे + अहम् = वन्दे ऽहम्
• मही + ईशः = महीशः • सो + अवदत् = सोऽवदत
• भानु + उदयः = भानूदयः • मात्रे + अणपजतम् = मात्रेऽणपजतम्
• वधू + उत्साहः = वधूत्साहः
• णपतृ + ऋणम् = णपतॄणम्

B Mahadevan, IIM Bangalore


णवसगज सन्धः
सकारः रे फः लोपः उकारः

(:) + (इ, ई,...) + 1.(आ) + (:) (अ) + (:) +


{col.1, col. (:) + (अ, + (अ, आ,... (अ, आ, ,,,
2 (except आ,... औ, औ, col. 3 - ओ, col. 3 -
क, ख, प, col. 3 - 5, 5, ह, य, व, 5, ह, य, व,
फ), स, ष, ह, य, व, र, र, ल) र, ल)
श} ल) 2.(अ) + (:) + Examples:
Examples: Examples: (आ,... औ) • रामः+ अणप =
• गोः + तत्र = • मुणनः+ इणत= Examples: राम + उ +
गोित्र मुणनररणत • बालाः + अत्र = अणप = रामोणप
• मुणनः + सः = • तौ:+ अगतम् बालात्र • बालः + हसणत
मुणनस्सः = तौरागतम् • ता:+ गच्छन्न् = = बाल + उ +
• धेनुः + गच्छणत ता गच्छन्न् हसणत = बालो
= धेनुगजच्छणत • वृिाः + यान्न् हसणत
• एतैः + = वृिा यान्न्
भणक्षतम् = • रामः +
B Mahadevan, IIM Bangalore
णवसगज सन्धः
उदाहरणम् (भगवद्गीतायाः)
अत्र शूरा महे ष्वासा भीमाजुजनसमा युणध ।
युयुधानो णवराटश्च द्रुपदश्च महारथः ॥
अत्र शूराः महे ष्वासाः भीमाजुजनसमाः युणध ।
युयुधानः णवराटः च द्रुपदः च महारथः ॥
• शूराः + महे ष्वासाः = शूर् + आ + : + म् + अहे ष्वासाः (णवसगज
लोपः)
• महे ष्वासाः भीमाजुजनसमा: = ...वास् + आ + : + भ् +
ईमा... (णवसगज लोपः)
• भीमाजुजनसमाः + युणध = ...सम् + आ + : + य् + उणध
(णवसगज लोपः)
• युयुधानः + णवराटः = ...धान् + अ + : + व् + इराट्
(उकारः) B Mahadevan, IIM Bangalore
Introduction to Samāsaḥ

The Science of Combining Words

B Mahadevan, IIM Bangalore


समासः
• अनेक-पदानां संक्षेपः समासः भवणत ।
• सन्धः वणज -णवषयस्य भवणत चेत् समासः पद णवषयकः
भवणत।
• समि पदानां अथज-णववरण-वाक्यं णवग्रह-वाक्यम् ।
– (e.g.) लम्बोदरः = लम्बः उदरः यस्य सः
• समासे पूवजत्र श्रूयमानं पदं पूवजपदणमणत, उतरत्र
श्रूयमानं पदं उतरपदणमणत कथयन्न्। पूवजपदम्
उतरपदम्
– (e.g) चोरभयम् = चोरात् + भयम्
• समासे जाते पूवजपदं उतरपदं च प्राणतपणदकरूपेण
भवणत ।
– (e.g.) शास्त्रे
सप्तमी प्रथमा णनपु ण ः = शास्त्रणनपु
प्राणतपणदकम् ण (शास्त्रणनपु
पुन्िङ्गः णः,
स्त्रीन्िङ्गः
शास्त्रणनपुणा) B Mahadevan, IIM Bangalore
समासानां णववरणम्
• तत्पुरुषः (उतरपदाथजप्रधानः)
– सामान्यः - रमापणतः
– कमजधारयः - नीलमेघः
– णिगुः - णत्रलोकी
• बहुव्रीणहः (अन्यपदाथजप्रधानः) - लंबोदरः
• िनिः(उभयपदाथजप्रधानः)
– इतरे तरः – रामकृष्णौ
– समाहारः - पाणणपादम्
• अव्ययीभावः (पूवजपदाथजप्रधानः) - उपकृष्णम्
B Mahadevan, IIM Bangalore
तत्पुरुष: (सामान्यः) समासः

B Mahadevan, IIM Bangalore


बहुव्रीणहः समासः

B Mahadevan, IIM Bangalore


िनिः (इतरे तरः) समासः

B Mahadevan, IIM Bangalore


समासः
उदाहरणम् (भगवद्गीतायाः)
अनेकबाहूदरवक्त्रनेत्रं पश्याणम त्वां सवजतोऽनन्रूपम् ।
नान्ं न मध्यं न पुनिवाणदं पश्याणम णवश्वेश्वर
णवश्वरूप ||
अनेकबाहूदरवक्त्रनेत्रं
• न एकः = अनेकः (नञ् तत्पुरुषः)
• बाहु: च उदरं च वक्त्रं च नेत्रं च = बाहूदरवक्त्रनेत्रं (बहुपद
िनिः)
• अनेकः बाहूदरवक्त्रनेत्रं यस्य सः = अनेकबाहूदरवक्त्रनेत्रः (बहुव्रीणहः)
• अनेकबाहूदरवक्त्रनेत्रं (णितीया णवभन्तः)
अनन्रूपम् = अनन्ाणन रूपाणण यस्य सः अनन्रूपः तं
अनन्रूपम् B Mahadevan, IIM Bangalore
Introduction to Kārakam

The Science of Constructing Sentences


and making sense of these

B Mahadevan, IIM Bangalore


कारकम्
An introduction
अयोध्यायाः
(6)
राजा कस्य?
गङ्गातीरे (1)* धेनुम्
(7) कः? (2)
कन्स्मन्? णकम्?

ददाणत केन?
गोष्ठात् हिेन
(5) कस्मात् ? कस्मै
(3)
णनधजन?ाय
(4)
* Number in Parenthesis indicates Vibhakti B Mahadevan, IIM Bangalore
कारकम्
Definitions
• कताज – One in whom the cause of an action is
resident
• कमज – That a कताज wants to achieve through an
action (object)
• करणम् – That which aids in the attainment of the
action
• संप्रदानम् – That with which a कमज desires to get
attached with
• अपादानम् – That which has the ability to create
division
• अणधकरणम् – That which provides a support (link,
B Mahadevan, IIM Bangalore
कारक – णवभन्त संबधः*
• प्रथमा णवभन्तः – कताज
• णितीया णवभन्तः – कमज
• तृतीया णवभन्तः – करणम्
• चतुथी णवभन्तः – संप्रदानम्
• पञ्चमी णवभन्तः – अपादानम्
• सप्तमी णवभन्तः – अणधकरणम्

* This is in the case of active voice B Mahadevan, IIM Bangalore


कारकम्
उदाहरणम् (भगवद्गीतायाः)

तानहं णिषतः क्रुरान्संसारे षु नराधमान् ।


णक्षपाम्यजस्रमशुभानासुरीष्वेव योणनषु ॥
16.19
तान् अहं णिषतः क्रूरान् संसारे षु नराधमान्

णक्षपाणम अजस्रं अशुभान् आसुरीषु एव
योणनषु ॥ B Mahadevan, IIM Bangalore
कारकम्
उदाहरणम् (भगवद्गीतायाः)

अहम्
योणनषु (1)*
कः? तान् (2)
(7)
केषु? कान्?

णिपाणम

* Number in Parenthesis indicates Vibhakti B Mahadevan, IIM Bangalore


कारकम्
उदाहरणम् (भगवद्गीतायाः)

पररत्राणाय साधूनां णवनाशाय च दु ष्कृृताम् ।


धमजसंथथापनाथाज य सम्भवाणम युगे युगे ॥
कः? अहम्
कन्स्मन्? (1)*
युगे (7)
संभवा
णम धमजसंथथापनाथाज य
(4)
केषाम्? णकमथं
पररत्राणाय
? णवनाशाय
साधूनाम् (6)
(4) (4)
* कताज is implied because of the word संभवाणम B Mahadevan, IIM Bangalore
ऐक्यमन्त्रः
यं वैणदका मन्त्रदृशः पुराणाः इन्द्रं यमं मातररश्वानमाहुः।
वेदान्न्नोऽणनवजचनीयमेकं यं ब्रह्मशब्दे न णवणनणदज शन्न् ॥ १

शैवा यमीशं णशव इत्यवोचन् यं वैष्णवा णवष्णुररणत िुवन्न्



बुििथाहज णन्नणत बौिजैनाः सच्छरी अकालेणत च णसख्खसन्ः

शािेणत केणचत् कणतणचत् कुमारः स्वामीणत मातेणत णपतेणत


भक्त्या ।
यं प्राथजयन्े जगदीणशतारं स एक एव प्रभुरणितीयः ॥ IIM Bangalore
B Mahadevan,

You might also like