You are on page 1of 8

CBSE VI to VIII PT-4 SYLLABUS 2024, 80 MARK

वािषकं मू याङ्नम्
सं कृतपाठ्य मः ( २०२४-२५ )
क ा–ष ी
‘क’ भागः
अपिठतावबोधनम् (१० अङ्काः)
•एकः अपिठतः ग ांशः ( ४०-६० श दप रिमतः
ग ांशः , सरलकथा वणनं वा )
• एकपदेन पणू वा येन च अवबोधना मकं
कायम् ।
• शीषकलेखनम्

‘ख’ भागः
रचना मककायम् ( writing skill ) (१५ अङ्काः)
• संवादपिू तः कथापिू तः च ( म जष ू ायाः सहायतया
र थानपिू तमा यमेन पण ू ः संवादः कथा च
लेखनीया)
‘ग’ भागः (२५ अङ्काः) अनु यु याकरणम्
श द पािण
• बालक , पु तकम्, किव ।
धातु पािण ( पर मैपिदनः)
• िलख् , पत् , पठ् ( लट् , लटृ ् , लङ् लकाराः )
कारक-िवभ यः
• समा यप रचयः

‘घ’ भागः (३० अङ्काः)


पिठतावबोधनम्
• ग ांशम् अिधकृ य अवबोधना मकं कायम् ।
काराः – एकपदेन पण ू वा येन च ो रािण
• भािषककायम्
वा ये कत-िृ या-पदचयनम्
• प ांशम् अिधकृ य अवबोधना मकं कायम् ।
काराः – एकपदेन पण ू वा येन च ो रािण
• भािषककायम्
िवशेषण – िवशे य चयनम्
• कथाम् अिधकृ य अवबोधना मकं कायम् ।
काराः – एकपदेन पण ू वा येन च ो रािण
• भािषककायम्
पयाय-िवलोमपद-चयनम्
• पाठान् आध ृ य बहिवक पा मकाः ाः ।

परी ायै िनधा रताः पाठाः ।


• डा पधा
• कृिषकाः कमवीराः
• दशमः वम् अिस
• िवमानयानं रचयाम
• अहह आः च

क ा – स मी

क’ भागः
अपिठतावबोधनम् (१० अङ्काः)
•एकः अपिठतः ग ांशः ( ४०-६० श दप रिमतः
ग ांशः , सरलकथा वणनं वा )
• एकपदेन पणू वा येन च अवबोधना मकं
कायम् ।
• शीषकलेखनम्
‘ख’ भागः
रचना मककायम् ( writing skill ) (१५ अङ्काः)
• संवादपिू तः कथापिू तः च ( म जष ू ायाः सहायतया
र थानपिू तमा यमेन पण ू ः संवादः कथा च
लेखनीया)
• िच ाधा रतं वणनम् ( म जष ू ायाः सहायतया
िच वणनम् करणीयम्)
‘ग’ भागः (२५ अङ्काः )
अनु यु याकरणम्

१. श द पािण
• नदी, िपत ृ , िकम् ( ि षिु लङ्गेषु ) ।
२. धातु पािण ( पर मैपिदनः)
• खेल् , र ् , खाद् ( लट् लटृ ् लङ् लकाराः )
३. कारक-उपपद-िवभ यः ( ि तीया तः स मी
पय तम् )
४. उ चारण थानािन
• क ठः,तालुः,मध ू ा,द ताः,ओ ौ च ।
५. सङ् या – ५१-१००

‘घ’ भागः (३० अङ्काः)


पिठतावबोधनम्
• ग ांशम् अिधकृ य अवबोधना मकं कायम् ।
काराः – एकपदेन पण ू वा येन च ो रािण
• भािषककायम्
वा ये कत-िृ या-पदचयनम्
• प ांशम् अिधकृ य अवबोधना मकं कायम् ।
काराः – एकपदेन पण ू वा येन च ो रािण
• भािषककायम्
िवशेषण – िवशे य चयनम्
• कथाम् / नाट्यांशम् अिधकृ य अवबोधना मकं
कायम् ।
काराः – एकपदेन पण ू वा येन च ो रािण
• भािषककायम्
पयाय-िवलोमपद-चयनम्
• पाठान् आध ृ य बहिवक पा मकाः ाः ।
परी ायै िनधा रताः पाठाः ।
• िव ब धु वम्
• समवायो िह दुजयः
• िव ाधनम्
• सङ्क पः िसि दायकः
• अहमिप िव ालयं गिम यािम
क ा – अ मी

‘क’ भागः
अपिठतावबोधनम् (१० अङ्काः)
•एकः अपिठतः ग ांशः ( ४०-६० श दप रिमतः
ग ांशः , सरलकथा वणनं वा )
• एकपदेन पणू वा येन च अवबोधना मकं
कायम् ।
• शीषकलेखनम्
‘ख’ भागः
रचना मककायम् ( writing skill ) (१५ अङ्काः)
• संवादपिू तः कथापिू तः प लेखनम् च ( म जष ू ायाः
सहायतया र थानपिू तमा यमेन पण ू ः संवादः
कथा प ं च लेखनीया)
• िच ाधा रतं वणनम् ( म जष ू ायाः सहायतया
िच वणनम् करणीयम्)

‘ग’ भागः ( २५ अङ्काः )


अनु यु याकरणम्
१. श द पािण
• यु मद् , अ मद् , यत् (ि षुिलङ्गेषु)।
२. धातु पािण
• हस् , र ् , पा (िपब्) ( लट् लटृ ् लङ्, लोट् )
३. सि धकायम्
• वरसि धः ( विृ ः, अयािद, यण् )
४. ययाः ( वा, यप् तुमुन् )
सङ् या – ५१-१०० ।

‘घ’ भागः (३० अङ्काः)


पिठतावबोधनम्
• ग ांशम् अिधकृ य अवबोधना मकं कायम् ।
काराः – एकपदेन पण ू वा येन च ो रािण
• भािषककायम्
वा ये कत-िृ या-पदचयनम्
• प ांशम् अिधकृ य अवबोधना मकं कायम् ।
काराः – एकपदेन पण ू वा येन च ो रािण
• भािषककायम्
िवशेषण – िवशे य चयनम्
• कथाम् / नाट्यांशम् अिधकृ य अवबोधना मकं
कायम् ।
काराः – एकपदेन पण ू वा येन च ो रािण
• भािषककायम्
पयाय-िवलोमपद-चयनम्
• पाठान् आध ृ य बहिवक पा मकाः ाः ।

परी ायै िनधा रताः पाठाः ।


• नीितनवनीतम्
• सािव ी बाई फुले
• आयभटः
• गहृ ं शू यं सत
ु ां िवना

You might also like