You are on page 1of 25

Chapter 5

Sanskrit Foundation - 1
Is there a word for saying You (with respect)? (आप , ನೀವು , మీరు)
भवान् (Male), भवती (Female)

भवान् अध्यापकः भवान् वैद्यः

अहं बालकः

भवान् न्यायवादी भवान् वृद्धः


Sanskrit Foundation - 1
Is there a word for saying You (with respect)? (आप , ನೀವು , మీరు)
भवान् (Male), भवती (Female)

भवती अध्यापिका भवती वैद्या

अहं बालकः

भवती नारी भवती माता


Sanskrit Foundation - 1
Is there a word for saying You (with respect)? (आप , ನೀವು , మీరు)

भवान् (Male) – DUAL and PLURAL forms

अहं बालकः भवान् भवन्तौ भवन्तः


अध्यापकः अध्यापकौ अध्यापकाः

Sanskrit Foundation - 1
Is there a word for saying You (with respect)? (आप , ನೀವು , మీరు)

भवती (Female) – DUAL and PLURAL forms

अहं बालकः भवती भवत्यौ भवत्यः


अध्यापिका अध्यापिके अध्यापिकाः

Sanskrit Foundation - 1
GRAMMATICAL PECULIARITY:
When भवत् शब्दः (भवान् or भवती) is used, although it is मध्यम पुरुषः, the
verb will be in प्रथम पुरुषः form!

भवान् पठति / त्वं पठसि


पुल्लिङ्गम् भवन्तौ पठतः / युवां पठथः
भवन्तः पठन्ति / यूयं पठथ

भवती वदति / त्वं वदसि


स्त्रीलिङ्गम्
भवत्यौ वदतः / युवां वदथः
भवत्यः वदन्ति / यूयं वदथ
Sanskrit Foundation - 1
विभक्तिः
[Case]
What is विभक्तिः? [Case]
What is विभक्तिः? [Case]
How does the word बालक (पुल्लिङ्गम्) change in different विभक्तिः and वचनम्?
(8X3 table / declensions)
This shloka has all the विभक्तिः of the word राम in exact order!

There is no greater refuge


Rama is the jewel among
apart from Rama
kings, he always wins
I am Rama’s servant
I pray to Rama, husband of
Ramaa
Let my mind be immersed in
The army of demons was Rama
destroyed by Rama
O Rama! Grant me salvation
Salutations to Him, Rama
The word पत्रम् (नपुंसकलिङ्गम्) in different विभक्तिः and वचनम्
(8X3 table / declensions)
The word रमा (स्त्रीलिङ्गम्) in different विभक्तिः and वचनम्
(8X3 table / declensions)
प्रथमा विभक्तिः

Sanskrit Foundation - 1
प्रथमा विभक्तिः

If a noun is the SUBJECT (कर्ता) in a sentence, it will be in प्रथमा विभक्तिः

रामः फलं खादति वयं गीतं गायामः


अश्वाः धावन्ति बालकौ कन्दुके न क्रीडतः
लता पुष्पं पश्यति एषः मम जनकः
भवान् मृगं पश्यति एताः प्राध्यापिकाः
ते ग्रामं गच्छन्ति सा मम सखी
त्वं गृहं गच्छसि धीवराः नौकायाम् गच्छन्ति
युवां ओदनं खादथः मेघः वृष्टिं यच्छति
वनं दूरे अस्ति
Sanskrit Foundation - 1
सङ्ख्याः (Numbers)

1 to 10 Multiples of 10 Higher multiples of 10


एकम् १ दश १० दश १०
द्वे २ विंशतिः २० शतम् १००
त्रीणि ३ त्रिंशत् ३० सहस्रम् १,०००
चत्वारि ४
चत्वारिंशत् ४० दशसहस्रम् १०,०००
पञ्च ५
षट् ६ पञ्चाशत् ५० लक्षम् १००,०००
सप्त ७ षष्ठिः ६० दशलक्षम् १०,००,०००
अष्ट ८ सप्ततिः ७० कोटिः १,००,००,०००
नव ९
अशीतिः ८०
दश १०
नवतिः ९०
शतम् १००
Sanskrit Foundation - 1
Sanskrit Vocabulary
(शब्दसङ्ग्रहः)
शाकानि (Vegetables)

Onion Tomato Chilli Carrot Potato Cabbage

पलाण्डुः रक्तफलम् मरीचिका गृञ्जनकम् आलुकम् के म्बुकम्

Brinjal Cauliflower Mushroom Radish Okra Garlic

वृन्ताकम् पुष्पशाकम् छत्राकं मूलकम् भिण्डिका लशुनम्


Sanskrit conversation
(सम्भाषणम्)
Sanskrit conversation - 5

नमस्ते !
हरिः ॐ !
भवतः प्रवृत्तिः का?
अहं विरामसमये पुस्तकानि पठामि|
कानि पुस्तकानि?
लघुकथा, गीतसाहित्यम् , उपन्यासम् च पठामि|
भवत्याः प्रवृत्तिः का?
अहं विरामसमये गीतानि गायामि
Images: <a href="https://www.vecteezy.com/free-vector/indian-man">Indian Man Vectors by Vecteezy</a> <a href="https://www.vecteezy.com/free-vector/indian-woman">Indian Woman Vectors by Vecteezy</a>
Sanskrit conversation - 5

अत्युत्तमम् !
कानि गीतानि?
सुगमसङ्गीतं, भक्तिगीतानि, शास्त्रीयसङ्गीतं च
गायामि|
बहु समीचीनम् !
अस्तु, इदानीं अहं गृहं गच्छामि|
अहं अपि गृहं गच्छामि| पुनर्मिलावः|

धन्यवादः पुनर्मिलावः|
Images: <a href="https://www.vecteezy.com/free-vector/indian-man">Indian Man Vectors by Vecteezy</a> <a href="https://www.vecteezy.com/free-vector/indian-woman">Indian Woman Vectors by Vecteezy</a>
Reading Practice 5
लक्ष्मणः
श्रीरामस्य अनुजः लक्ष्मणः । यदा रामः वनगमनाय सन्नद्धः तदा राममनु-
गच्छत्येषः । वनवास-सन्दर्भे लक्ष्मणः सीता-रामयोः अपरिमितां सेवां
करोति । रावणेन प्रेरितः मारीचः नाम राक्षसः मायामग ृ -रूपेण आश्रम-
समीपे इतस्ततः भ्रमति । तेन मग ृ ेण आकृष्टा सीता तमपेक्षते । प्रथमं
रामः तमानेतुं गतः । अल्प-समयानन्तरं लक्ष्मणोऽपि राम-मन्विषन्
उटजात् निरगच्छत् । तदा एव रावणः सीतामपहरति ।

https://sa.wikipedia.org/wiki/रामायणम्
Reading Practice 5
रावणः 
लङ्काधिपः रावणः सः ब्रह्माण-मधिकृ त्य दशसहस्रं वर्षाणि यावत् तपः आचरति। विशिष्टं
वरमेकं प्राप्नोति च यत् देवताभ्यः अथवा अन्याभ्यः शक्तिभ्यः मरणं न प्राप्नु-यादिति ।
रावणस्य दशशिरांसि, विंशति-हस्ताः, ब्रह्मणः वरकारणात् चिरञ्जीवित्वम्, एवं सर्वस्मात्
कारणात् रावणः लोककण्टकः अभवत् । दुष्टतया विजृम्भ-माणस्य रावणस्य संहारं कर्तुं
रामः भूलोके अवततार ।

https://sa.wikipedia.org/wiki/रामायणम्
Reading Practice 5
दशरथः 
अयोध्याधिपः दशरथः । तस्य तिस्रः पत्न्यः आसन् । प्रथमा कौसल्या, द्वितीया सुमित्रा,
ततृ ीया कैकेयी च । श्रीरामः कौसल्यायाः पुत्रः लक्ष्मणः शत्रुघ्नः च सुमित्रायाः
यमलौ पुत्रौ, कैकेय्याश्च पुत्रः भरतः । दशरथस्य अत्यन्तं प्रीतिपात्रा कैकेयी
आसीत् । सा कैकेयी दशरथात् वरद्वयं प्राप्नोत् तदनुसारं सा " रामः
चतुर्द शवर्षाणि वनवासं कुर्यात्, भरतश्च अयोध्यायाः राजा भवेत् " इति
अपेक्षितवती । पुत्रेण रामेण वियुक्तः दशरथः पुत्रशोकात् मरणं प्राप्नोत् ।

https://sa.wikipedia.org/wiki/रामायणम्
Reading Practice 5

भरतः 
दशरथस्य द्वितीयः पुत्रः भरतः । सीता-रामलक्ष्मणाः यदा वनं प्रस्थितवन्तः तदा
भरतः अयोध्यायां नासीत् । परन्तु रामस्य वनगमनात् दुःखं सोढुमशक्तः दशरथः
 मत ृ ः अभवत् । समस्त-घटनानां मल ू कारणं कैकेयी एव इति ज्ञात्वा भरतः कैकेय्यै
क्रुध्यति । अनुक्षणं रामम् अन्वेष्टुं निर्गच्छति । पितवृ ाक्य-परिपालनार्थं वनं गतः
रामः भरतेन निवेदितः चेदपि अयोध्यां प्रति आगमनं नाङ्गीकरोति । अयोध्यायाः
सिंहासने श्रीरामस्य पादुके संस्थाप्य रामस्य परतया राज्यभारं निर्वहति भरतः ।

https://sa.wikipedia.org/wiki/रामायणम्

You might also like