You are on page 1of 3

संस्कृतेन

कथाप्रसारः

- चमू कृष्ण शास्त्री


न्यासी सचिवः
संस्कृत -संवर्धन -प्रतिष्ठानम् देहली
Twitter- @ChamuKShastry T
Blog- https://www.chamuks.in
https://www.samskritpromotion.in

स्कृतेन कथाप्रसारः इति एषः कार्यक्रमः संस्कृतस्य शिक्षणाय


संप्रचाराय च अद्भुतपरिणाकारी भवेत् । एतेन एकेन कार्येण एव
संस्कृतेन कथाकथनम्
इत्येतत् प्रतिष्ठाविषयः आदेशम् आविश्वं च कोटिशः गृहेषु संस्कृतस्य प्रवेशः भवेत्, संस्कृतं
कारणीयः । पूर्वं भारते भाष्यमाणा भाषा, सा सरला अस्ति, अद्यापि तया भाषितारः बालाः सन्ति ,
आङ्ग्लशिक्षणं प्रतिष्ठाविषयः अहमपि पठितुं शक्नुयाम् इति विचारप्रचारः, विद्यालयेषु अनायासेन संस्कृत
आसीत् । ब्रिटिशशासनकाले माध्यमस्य प्रारम्भाय अनुकूलवातावरणम्, शिक्षकाणां संस्कृताभ्यासः,
आङ्ग्लभाषणम्, टै -सूद- शुद्धभाषायाः पुनःपुनः श्रवणस्य सर्वेषाम् अपेक्षापूर्तिः, संस्कृतच्छात्राणां
धारणम्, अश्वारोहणम् कृतिशीलतायाः प्रदर्शनाय सदवकाशाः, संस्कृतभारती, विद्याभारती
इत्यादयः प्रतिष्ठाविषयाः इत्यादीनां सङ्घटनानां कार्यकर्तृणां शक्तिवर्धनाय अनन्ताः अवसराः, विश्व
आसन् इति वयं जानीमः एव । विद्यालयानां छात्रशक्तेः विनियोगाय मार्गाः इति एवंप्रकारेण अनेकानि
इदानीम् अपि बहवः पितरः फलानि भवेयुः ।
अपत्यस्य आङ्ग्लभाषणं सम्भाषणसन्देशेबालमोदिनी इति विभागे गतेषु पञ्चविंशत्यां वर्षेषु सहस्त्रं
गौरवास्पदं मन्यन्ते । यावत् कथाःप्रकाशिताः । ताः www.sambhashanasandesha.in इति
संस्कृतेन कथाकथयितुः जालपुटे अवतारणाय लभ्यन्ते । ततः यथेष्टं कथाः अवतार्यन्ताम् । अपिच
सर्वस्य अपि छात्रस्य प्रशंसा संस्कृतशिक्षकाः स्वेषां विद्यालयच्छात्राणां द्वारा , संस्कृतानुरागिणः स्वेषाम्
भवेत् , सम्माननं भवेत् , बहुा अपत्यानां पौत्राणां दौहित्राणां वा द्वारा , गृहसमीपस्थानां बालानां द्वारा वा
उल्लेवः भवेत्, छात्रस्य पित्रोः कथानां वाचनस्य अभ्यासं कारयेयुः । बालैः कथाः कण्ठस्थीकृताः चेत्
अपि प्रशंसा, सम्माननम् अत्युत्तमं भवेत् । एतत् कार्यं कारयितुं बालानां प्रौढानां वा संस्कृतज्ञानम्
उल्लेखः च भवेत् । अनिवार्यं नास्ति । देवनागरीलिप्या विद्यमानाः संस्कृतकथाः पठितुं सामर्थ्य

६ | सम्भाषणसन्देशः
जुलै - २०२१
पर्याप्तम् । पुनः बालानां छात्राणां वा द्वारा उच्यमानायाः कस्य वर्षस्य कस्मात् अङ्कात् उद्धृता इति वक्तुं शक्यते
कथायाः वीडियोचित्रीकरणं ध्वनिमुद्रणं वा चेत् उत्तमं भवेत् येन यः कोऽपि श्रोता तस्याः कथायाः
चलदूरभाषायन्त्रेण कृत्वा तानि सोशल मीडिया इति लिपिरूपम् इच्छति चेत् तत् जालपुटात् स्वीकर्तुं
कथ्यमानेषु फेस्बुक्, वाट्सप समूहाः, टेलिग्राम , शक्नुयात् । बालकथानां बहूनि पुस्तकानि अपि
इन्स्टाग्राम , कू, सिग्नल, ट्विटर इत्यादिषु स्थापनीयानि । लभ्यन्ते । ततः अपि या कापि कथा स्वीकर्तुं शक्या ।
बालाः , छात्राः , पितरः, शिक्षकाः वा ये केऽपि कस्यचित् विद्यालयस्य शिक्षकः शिक्षिका वा यदि
स्थापयेयुः । पुनः तेषां दर्शकसङ्ख्या अधिका भवेत्इति एवं स्पर्धाह्वानं स्वीकर्तुं शक्नोति तर्हि बहु सम्यक् भवेत्
प्रयत्नः अपि करणीयः । एकस्य बालस्य छात्रस्य वा यत् मम विद्यालयस्य छात्राणां द्वारा १००८ कथानां
द्वारा एका एव कथा इति नास्ति । यावत्यः कथाः प्रसारणं कारयिष्यामि इति । १०८ कथानां प्रसारणं तु
शक्यन्ते तावत्यः कथाः कण्ठस्थीकारयित्वा, अभ्यासं सर्वेण अपि कारणीयम् एव । एतत् कार्य किञ्चन व्रतं
कारयित्वा वा स्थापनीयाः । यावत् अधिकं कुर्युः तावत् काचित् वाग्देवीपूजा इति श्रद्धया क्रियताम् । एकाम् एव
तेषां संस्कृताभ्यासः संस्कृतप्रचारः च अधिकः भवेत् । कथाम् एकाधिकाः छात्राः वक्तुं प्रसारयितुं च शक्नुयुः ।
किमर्थं सम्भाषणसन्देशस्य बालमोदिनीतः कथाः तदा कस्य छात्रस्य कथनं समीचीनतरम्इति स्पर्धा अपि
स्वीकरणीयाः इति पृष्टे सति कारणम् एतदेव यत् भवितुम् अर्हति । अहं १००८ छात्राणां द्वारा
बालमोदिनीकथानां भाषा सरला शुद्धा च अस्ति इति । कारयेयम्, मम विद्यालयस्य सर्वस्य अपि छात्रस्य द्वारा
आवश्यकं चेत् अन्यमूलेभ्यः अपि कथाः स्वीकर्तुं कारयेयम्, १०८ छात्राणां द्वारा तु कारयेयम् एव इति
शक्यन्ते । कथायाः वीडियोमुद्रणस्य ध्वनिमुद्रणस्य वा एवम् अपि बहुविधरूपेण शिक्षकाः प्रतिज्ञां कर्तुम्
समये कथाकथनस्य अन्ते कथा सम्भाषणसन्देशस्य अर्हन्ति । शिक्षकाः इव कस्यचित् नगरस्य कार्यकर्तारः

जालस्थानद्वारा सम्भाषणसन्देशस्य ग्राहकता स्वीकर्तुं शक्या ।


ई - पत्रिकायाः ग्राहकत्वम् मुद्रितपत्रिकायाः ग्राहकत्वम्
Subscription rates for E - version Subscription rates for printed version
Bharat & SAARC Other Year Bharat SAARC Other
Year (INR) countries
Nepal ( INR) (INR) countries ( INR)
1 Rs. 200/ Rs. 800/ $ 15 USD 1 Rs.200/ Rs. 800/ $ 30 USD
2 Rs. 400/ Rs. 1600/ $ 30 USD 2 Rs. 400/ Rs. 1600/ 555USD
3 Rs. 550/ Rs. 2400/ $ 45 USD 3 Rs. 550/ Rs. 2400/ $ 85 USD
4 Rs. 750/ Rs. 3200/ $ 60 USD 4 Rs.750/ Rs. 3200/ 2115USD
5 Rs. 950/ Rs.4000/ $ 75 USD 501 Rs.950/ Rs. 4000/ 2145 USD

ये रजिस्टर्माध्यमेन पत्रिकां प्राप्तुम् इच्छेयुः ते प्रतिसञ्चिकं


जालपुटः - http://www.sambhashanasandesha.in
Ph - 080 - 26722576/26721052 रू .२०/ - आधिक्येन प्रेषयेयुः । तन्नाम तादृशेन ग्राहकेण
EE-- mail : sandesha@samskritam.in samskritam@gmail.com एकस्य वर्षस्य निमित्तं रू .२४० / - आधिक्येन देयानि
Twitter - @sambhashana Facebook - sambhashana.sandesha भवन्ति । एवमेवद्वैवार्षिकादिनिमित्तम्ऊहनीयम् ।
सम्भाषणसन्देशः | ७
जुलै - २०२१
अपि मिलित्वा सामूहिकरूपेण वयम् एतावतां बालानां वाचनीया । फेसबुक् इत्यादिषु कथानां व्यापकः प्रचारः
द्वारा कारयिष्यामः इति प्रतिज्ञां कर्तुम् अर्हेयुः। भवेत् इति प्रयत्नः कर्तव्यः । वयं किमपि गृहं गच्छेम
छात्राणां सौकर्याय शिक्षकेण कथानां ध्वनिमुद्रणं चेत्तत्र बालाः सन्ति चेत्संस्कृतेन कथा उच्यताम् इति
कृत्वा छात्रेभ्यः प्रेषयितुं शक्यते । परन्तु छात्राणां ते वक्तव्याः ।
सर्वासां कथानां कुत्रचित्एकत्र एव स्थापनं नउचितम् । संस्कृतशिक्षकैः तु एतत् कार्यं करणीयम् एव ।
तद् एतस्याः योजनायाः मूलसङ्कल्पनायाः एव विरोधः परन्तु एतत् केवलं संस्कृतशिक्षकाणां कार्यम् इति मा
भवेत् । समूहमाध्यमेषु अधिकाधिकेषु स्थानेषु स्थाप्यन्ते चिन्त्यताम् । सर्वेण अपि संस्कृतानुरागिणा एतत् कार्य
चेदेव अधिकाधिकाः जनाः कथाः शृणुयुः, तदा एव करणीयं कारणीयं च । प्रत्येकस्मिन् गृहे एतत् कार्य
प्रचारः अधिकः भवेत् च । भवेत् । ये संस्कृतं न जानन्ति ते अपि एतत् कर्तुं
संस्कृतभाषणं संस्कृताभ्यासः च त्रिभिः कारणैः, कारयितुं च शक्नुयुः इत्येव एतस्य कार्यक्रमस्य
त्रिषु अन्यतमेन कारणेन वा जनप्रियः छात्रप्रियः च वैशिष्ट्यम् ।
भवितुम् अर्हति । आजीविकाप्रदायकम् ( धनार्जकम् ), येषां बालानां तत्पितॄणां वा फेस्बुक् इत्यादिषु
विकासस्वास्थ्यादिलाभकारकम् , प्रतिष्ठादायकम् इति सोशल मीडिया इत्याख्येषु स्वीयं स्थानं न भवति तेषां
तानि त्रीणि कारणानि । तृतीयं प्रतिष्ठादायकम् इति यत् कृते अस्माभिः पर्यायव्यवस्था चिन्तनीया ।
अस्ति तत् वर्तमानयोजनया सह युक्तं चेत् संस्कृतं प्रत्येकं संस्कृतशिक्षकाय संस्कृतकार्यकर्त्रे च
बहुशीघ्रं प्रसरेत् । किञ्च तत् अस्मदधीनम् अस्ति । स्पर्धाह्वानम् एतदेव भविष्यति यत् सः कतीनां छात्राणां
संस्कृतेन कथाकथनम् इत्येतत् प्रतिष्ठाविषयः बालानां द्वारा वा कतीनां कथानां वाचनं कारयिष्यति
कारणीयः । पूर्वं भारते आङ्ग्लशिक्षणं प्रतिष्ठाविषयः इति ।
आसीत् । ब्रिटिशशासनकाले आङ्ग्लभाषणम्, टै- सूट- प्रत्येकं बालस्य मुखं संस्कृतकथाकथनेन पूतं
धारणम् , अश्वारोहणम् इत्यादयः प्रतिष्ठाविषयाः भवेत् । प्रत्येकं कथा शतशः कर्णकुहरेषु प्रविशेत् ।
आसन् इति वयं जानीमः एव । इदानीम् अपि बहवः प्रत्येकं संस्कृतशिक्षकस्य प्रयत्लेन सहस्रशः गृहेषु
पितरः अपत्यस्य आङ्ग्लभाषणं गौरवास्पदं मन्यन्ते । संस्कृतस्य नित्यश्रवणं भवेत् । प्रत्येकं संस्कृतानुरागिणः
संस्कृतेन कथाकथयितुः सर्वस्य अपि छात्रस्य प्रशंसा प्रयत्नेन नूतनेषु लक्षशः हृदयेषु संस्कृतानुरागः उत्पद्येत ।
भवेत्, सम्माननं भवेत्, बहुत्र उल्लेखः भवेत्, छात्रस्य अस्माकं सर्वेषां प्रयत्नेन संस्कृतमाता कोटिशः गृहेषु
पित्रोः अपि प्रशंसा, सम्माननम् उल्लेखः च भवेत् । पुनः निवासंकुर्यात् ।
कौटुम्बिकमेलनेषु सामाजिकमेलनेषु वा छात्रेण कथा

How to download Balamodini


Go to - https://sambhashanasandesha.in/
Click on Archives
It will show you yearly magazine
- Choose an expected year and month
- You will find a Download button in front of every Balamodini
You can Download from प्रधानविभागाः also .

सम्भाषणसन्देशः
जुलै - २०२१

You might also like