You are on page 1of 3

मङ्गलाचणम ्

1 करारविन्दे न पदारविंद, मख ु ारविंदेंविनिवेशयन्तम


वटस्य पत्रस्य पत
ु श्े यान बालं मक
ु ंु द मनसा स्मरामि

2। वर्णानामर्थसंघानां
रसानां छन्दसामपि।
मंगलानां च कर्त्तारौ
वन्दे वाणीविनायकौ॥

नमः वाक्स्भायै। सभपतिभ्यश्च नमः

अद्यतनीया चिर पवित्रतम कार्य क्रम समारोहे


अत्र सभायां समप
ु स्थताः बिवक्षणाः मार्गदर्शकाः ऋपेण बिराज मानाहाः श्रि/ dr. /आचार्याः ……….. तेभ्यः
हृदयात ् गभिरतमाः प्रदे शात ् प्रणमामि,,,,,,,, अत्र उपस्थिताः
उपाध्ख्य ……. …… एवं उपस्थिताःछात्र अध्यापक अध्यापिकाश्च तेषाम ् हार्धम ् हार्धम ् स्वागतम ् अभिन्दनानि

अस्यां बागबर्धिनि सभायां शिक्षा शास्त्री द्वितिय/ प्रथम स्त्राब्धस्य द्वितीय बर्गीय बन्धन
ू ां विषयाणां चर्चा जाताः

अस्मिन ् क्रमे ………महोदय /महोदया उक्तवान ्/उक्तवती मञ्च सञ्चालन--------- सम्यक् रूपेण कृतवान ्।

प्रथम वक्ता …….. शास्त्र निर्वचनं छात्रा शास्त्र किम ् कति शास्त्राणि शास्त्रकारः उक्तवन्तः अनन्त शास्त्र
बहुलाश्च विद्याः। शास्त्रः शास धातु + “सर्व्व- धातभ् ु य + ष्ट्रन ् प्रतय यगु ेन शास्त्र शब्द निष्पन्न
शिष्यतेऽनेन इति शास्त्रं परु ाणं भारतं वेदधर्मशास्त्राणि यानिच। आयष ु ः क्षपणायैव धर्मतश्चेन्न चाचरे त ् ( धर्म
संग्रहः) अस्तु बहु सम्यक् कृतवान ्/ उक्तवान ्……………..etc

२। शास्त्रेषु मङ्गलाचरण परम्परा


किम ् मङ्गलाचरणम ् कल्याणं मङ्गलं क्षेमं शातं शर्म्म शिवं शभ
ु म ् । इति (वैद्यकरत्नमालायाम ्)
सर्वेषु कार्येषु मङ्गलारणम ् आवश्यकं…………etc

३। संस्कृत शिक्षण क्षेत्रम ्। संस्कृतं विषये किम ् ब्रबिमि। इदानीम ् आप्रपञ्चे संस्कृत शिक्षण अनिर्बार्य संस्कृत
शिक्षण क्षेत्र बहु विशाल केवलं एवं मात्र वच्मि इदम ् वाक्यम ् इदम ् वाक्यम ् वदामिहं पदे पदे भारते संस्कृत भाति
संस्कृते भाति भारतम ्। ………….etc

४ British कालीन शिक्षा ……….

५। Hunter ayoga १८८२ तमे वर्षे) "भारतीयशिक्षाआयोगः" इति आयोगस्य गठनं कृतवान ् । विलियम
हन्टरस्य अध्यक्षतायां आयोगस्य निर्माणस्य कारणात ् तस्य नाम हन्टर आयोग इति अभवत ् ।……..

६। बर्धा शिक्षा समिति


भारताय महात्मागान्धिनः दानेन मल ू भतू शिक्षा अतीव महत्त्वपर्णा
ू बहुमल् ू या च अस्ति। वर्धायोजना, नयी तालिम ्,
'बनि
ु यादी तालिम ्', 'मल
ू शिक्षा' इति नाम्ना अपि प्रसिद्धम ् अस्ति । गान्धीजी १९३७ तमे वर्षे अक्टोबर् २३
दिनाङ्के 'नयी तालिम ्' इत्यस्य योजनां कृतवान ् यस्याः राष्ट्रव्यापीं व्यावहारिकं रूपं दातव्यम ् आसीत ् । तस्य
शैक्षणिकविचाराः शिक्षाविदां समकालीनविचारै ः सह न मेलन्ति स्म, अतः प्रारम्भे तस्य विचाराणां विरोधः अभवत ्
।…….etc

7। संस्कृतस्य इतिहास
संस्कृतं हिन्दध
ु र्मस्य प्राथमिकपवित्रभाषा अस्ति, अद्यापि हिन्दध
ु र्मसंस्कारे ष,ु बौद्धस्तोत्रेष,ु जपेष,ु जैनग्रन्थेषु च
प्रयक्
ु ता अस्ति ।

संस्कृतभारतस्य साहित्यिकं, सांस्कृतिकं, धार्मिकं, आध्यात्मिकं, राजनैतिकं, ऐतिहासिकं च जीवनम ् इत्यादीनां


व्यवस्था अपि अस्याः भाषायां दृश्यते । इयं ग्रीक-लैटिन-जर्मन-गोथिक-आदीनां बहूनां
इन्डो-यरू ोपीय-पारिवारिकभाषानां जननी अस्ति ।

8। संस्कृतिस्य महत्त्वम ्
संस्कृते संस्कृतिर्ज्ञेया संस्कृते सकला: कला:।
संस्कृते सकलं ज्ञानं संस्कृते किन्न दृश्यते।।
संस्कृतिः जीवनस्य मार्गः अस्ति तथा च सा अस्माकं जीवनेन सह सर्वदा सम्बद्धा अस्ति। अनेन अस्मान ्
सामाजिकपशवः भवन्ति। संस्कृतिः परम्पराभिः, विश्वासैः, जीवनशैलीभिः, आध्यात्मिकैः भौतिकैः च पक्षैः सह
सम्बद्धा अस्ति । जीवनस्य अर्थं जीवनस्य मार्गं च अस्मान ् शिक्षयति।

9। आधन
ू क्
ु की भारते संस्कृतस्य स्थानं

संस्कृतेन सस
ु म्पन्नं भारतं भारतमच्
ु यते । संस्कृतेन विना दे शः केवलं चेण्डियोच्यते ॥

संस्कृतं संस्कृतेर्मूलं ज्ञान-विज्ञानवारिधिः।

वेदतत्त्वार्थ संजष्ु टं लोकालोककरं शिवम ् ॥

(कपिलस्य)

अतः वक्तंु शक्यते यत ् संस्कृतिः संस्कृतं अनयोर्मध्ये घनिष्ठतरः सम्बन्धः अस्ति। संस्कृतेः संरक्षणाय
संस्कृतभाषा अनिवार्या अस्माकं सभ्यता-संस्कृतिश्च संस्कृतप्रयेष्वेव दरीदृश्यते । संस्कृतेन सह संस्कृतेः सम्बन्धः
यदि विच्छिन्नो भवति, तर्हि भारतीयसंस्कृतेः

संरक्षणं न भवत्येव । अत

संस्कृतभाषायां ऋग्यजस् ु सामाथर्वाणः इति चत्वारो वेदाः, शिक्षा, व्याकरणं, निरुक्तं, ज्योतिषं, छन्दः, कल्पश्चेति
षडङ्गानि चतर्दु शविद्या, विज्ञान, आयर्वेु द आदि ग्रन्थारच सन्ति दर्शन शास्त्राणि अपि संस्कृतभाषायाः
गौरवभत ू ानि सन्ति । उपनिषदः अपि संस्कृतस्य गौरवं प्रतिपादयति । इयं विद्या भारतीयानां प्रतिष्ठात्मिका,
औरसा धननिधयः कामधेनःु च समस्तज्ञानाकारा भारतस्यैक्यप्रदात्री धर्मार्थकाममोक्षप्रदात्री चास्ति। तदारभ्य
अद्य यावत ् या या शिक्षाः यानि यानि ज्ञानविज्ञानानि सन्ति ताः ताः शिक्षा तानि तानि ज्ञानविज्ञानानि अस्यां
भाषायां सन्निहितानि सन्ति । अतः अतिसक्ष् ू मभावानां स्पष्टीकरण-विषये संस्कृतं विना नैव समर्थो भवितम ु र्हति ।
भारतीय सर्वस्वं विश्वस्य समग्रं तत्त्वं चास्यां सम्बद्धमस्ति ।
अन्तिमे केवलं एतद् एव ब्रविमि

एतद्दे शप्रसत
ू स्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन्पथि
ृ व्यां सर्वमानवाः सर्वेपि सखि
ु नः सन्तु सर्बेसंतु
निरामयाः……….. ॐ शान्ति शान्ति शान्ति बिहारमि ।।।

You might also like