You are on page 1of 79

NIRUKTA AND MIMAMSA

SKT4 C11

IV SEMESTER
Core Course

M.A. SANSKRIT SAHITYA

UNIVERSITY OF CALICUT,
School of Distance Education,
Calicut University P.O.,
Malappuram - 673 635, Kerala.

190263
School of Distance Education

University of Calicut
School of Distance Education,
Study Material

IV SEMESTER
Core Course
M.A. SANSKRIT SAHITYA

NIRUKTA AND MIMAMSA


Prepared By:
Dr. Sooraj R.S.,
Guest Faculty, Dept. of Sanskrit Sahitya,
Sree Sankaracharya University of Sanskrit Regional
Campus Ettumanoor, Kottayam.

Scrutinized By:
Dr. Indira. K,
Assistant Professor in Sanskrit,
School of Distance Education,
University of Calicut.

DISCLAIMER
“The author shall be solely responsible for the
content and views expressed in this book”

Nirukta and Mimamsa 2


School of Distance Education

CONTENTS

Unit I: Nirukta - 5

Unit II: Mimamsa: Manameyodaya - 35


(Pratyaksha and Anumana only)

Nirukta and Mimamsa 3


School of Distance Education

Nirukta and Mimamsa 4


School of Distance Education

Unit I

वेदाङ्गानि
वेदाङ्गस्यार्थस्तर्ा तस्य महत्त्वम् अङ्गशब्दस्य व्यत्ु पत्तिलभ्यः
अर्ोऽत्तस्त– उपकारकः । -'अङ््यन्ते ज्ञायन्ते अमीत्तिररत्तत अङ्गात्ति ।' अर्ाथद् येि
कस्याऽत्तप वस्तिु ः स्वरूपज्ञािे साहाय्यं त्तमलत्तत तमङ्गत्तमत्तत कथ्यते । वेदः स्वयमेवैकः
दरूु हो त्तवषयोऽत्तस्त । तदर्थज्ञािे, कमथकाण्डस्य प्रत्ततपादिे यान्यपू योगीत्ति शास्त्रात्ति सत्तन्त
तान्येव वेदाङ्गात्ति िवत्तन्त । वेदस्य यर्ार्थज्ञािलािाय षण्िां त्तवषयािां ज्ञािमपेत्तितं
िवत्तत । वेदमन्रािामत्तवतर्ोच्चारिमेव प्रर्ममावश्यक वस्त्वत्तस्त । शब्दमयमन्रािां
यर्ार्ोच्चारिाय प्रविथमािं वेदाङ्ग 'त्तशिा' इत्यत्तिधीयते । वेदस्य मख्ु यप्रयोजिं
वैत्तदककमथकाण्डस्य यज्ञयागस्य च यर्ार्ाथिष्ठु ािमत्तस्त । अत्तस्मन्िर्थ प्रवृिमङ्गं 'कल्प'
इत्तत कथ्यते । कल्पस्य व्यत्ु पत्तिलभ्योऽर्ो िवत्तत 'कल््यते समथ्यथते यागप्रयोगोऽर'
इत्तत । वेदािां रिकत्वाद,् वेदार्ाथवबोधिे सहायकत्वात् प्रकृ त्ततप्रत्यय
उपदेशपरु ःसरपदस्वरूप- प्रत्ततपादकत्वादर्थ- त्तििथयिकृ त्साधिेष्वन्यतमसाधित्वेि
प्रयक्त
ु त्वाद् व्याकरिं िाम वेदाङ्गः त्तितान्तमेव महिीयं श्रेष्ठञ्च अङ्गमङ्गेषु स्मृतम्
। त्तिरुक्तस्यात्तस्त त्तवषयः-वैत्तदकपदािां व्यत्ु पादिम् । त्तिरुच्यते त्तिश्शेषिे ोपत्तदश्यते तत्
तदर्ाथवबोधिाय पदजातं यर तत्तन्िरुक्तत्तमत्तत कथ्यते । वेदाः सत्तन्त छन्दोबद्ाः ।
अतस्तेषामच्ु चारित्तित्तमिाय छन्दोज्ञािं त्तितरामपेत्तितम् । वरुिस्य त्तवषये
शिु ःशेपऋषेः प्रख्यातोऽयं मन्रोऽत्तस्त
"त्तिषाद धृतवतो वरुिः पस्त्यास्वा ।
साम्राज्याय सक्र
ु तःु ॥

Nirukta and Mimamsa 5


School of Distance Education

यज्ञिागा बहुत्तवधाः सत्तन्त । के चि यज्ञा एवंत्तवधा त्तवधािे िीता ये


संवत्सरसम्बत्तन्धिः सत्तन्त । के चि क्रतसु म्बत्तन्धिो विथन्ते । के चि च त्ततत्तर्-मास-
पिििरपरकाः सत्तन्त । तस्माज्ज्यौत्ततषं िाम वेदाङ्गमत्तप िैजं वैत्तशष्टयं त्तिदधात्तत ।
सिं ेपेि वैत्तदकमन्रािामत्तु चतोच्चारिाय त्तशिायाः, कमथकाण्डस्य
यज्ञीयािष्ठु ािस्य च त्तित्तमिाय कल्पस्य, शब्दािां रूपज्ञािाय व्याकरिस्य, अर्थज्ञािाय
त्तिवथचिाय च त्तिरुक्तस्य, वैत्तदकच्छन्दसां ज्ञािलािाय
छन्दसस्तर्ाऽिष्ठु ािस्योत्तचतकालत्तििथयार्थ ज्योत्ततषशास्त्रस्य च प्रयोजिमत्तस्त ।
आधत्तु िकािात्तमत्ततहासकारािां कर्ित्तमदं यत् षण्िामत्तप वेदाङ्गािां त्तिमाथिं
वैत्तदकयगु स्योिराद्थिागेऽिवत् । त्तशिा, व्याकरिम,् कल्पः, त्तिरुक्तम,् छन्दः,
ज्यौत्ततषञ्च इत्येतात्ति वेदाङ्गािां सत्तन्त िामात्ति । पात्तििीयत्तशिा प्राह
'त्तशिा कल्पो व्याकरिं त्तिरुक्तं छन्दसां चयः । ज्योत्ततषामयिं चैव वेदाङ्गात्ति
षडेव तु ॥'
'छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽर् पठ्यते ।
ज्योत्ततषामयिं चित्तु िरुक्तं श्रोरमच्ु यते ॥
त्तशिा घ्रािं तु वेदस्य मख
ु ं व्याकरिं स्मृतम् ।
तस्मात् साङ्गमधीत्येव ब्रह्मलोके महीयते ॥' (पा०त्तश० ४१।४२)
पतञ्जत्तलिाऽ्यक्त
ु म-् 'ब्राह्मिेि त्तिष्कारिो धमथः षडङ्गो वेदोऽध्येयो ज्ञेयश्च'
( पस्पशात्तिके ) ।
षण्िाम्येतेषां वेदाङ्गािामुल्लेखो गोपर्ब्राह्मिबौधायिधमथसरू -
गौतमधमथसरू -रामायिसमेषु प्राचीिग्रन्र्ेषपू लभ्यते । एतेि तेषां परु ातितरत्वं त्तसद्यत्तत
। बद्
ु ावतारात्प्रा्वतीकाल उिरवैत्तदककालत्वेि त्तिधाथयथते बधु ः । वेदािां िाषा िावश्च
Nirukta and Mimamsa 6
School of Distance Education

उिावत्तप दरू
ु हौ स्तस्तस्माद् वेदार्ाथवगमिाय वेदाङगािामपेिा िवत्तत । वेदार्थबोधाय
सहायकत्वात् तेषामपु कारकत्वं स्पष्टमेव ।
निरुक्तम्
त्तिरुच्यते त्तिश्शेषिे ोपत्तदश्यते तत् तदर्ाथवबोधिाय पदजातं यर तत्तिरुक्तत्तमत्तत
कथ्यते । त्तिरुक्तं त्तिघण्टोमथहत्त्वपिू ाथ टीकाऽत्तस्त । त्तिघण्टौ वेदस्य कत्तठिशब्दािां
समच्ु चयमत्तस्त । त्तिघण्टुग्रन्र्स्य सङ्ख्यात्तवषये पयाथप्तं मतिेदमत्तस्त । सम्प्रत्तत
समपलब्धो त्तिघण्टुग्रन्र् एक एवात्तस्त, त्तकञ्च प्राचीिपरम्पराया अिश ु ीलिेि ज्ञातो
िवत्तत यत्तन्िघण्टुग्रन्र्ा अिेके सत्तन्त । त्तिरुक्तस्यारम्िे 'त्तिघण्टुम'् 'समाम्िाय' इत्येतेि
पदेिात्तिधीयते । तेिास्य प्राचीित्वं प्रमात्तितं िवत्तत । महािारतस्य
मोिधमथपवाथिसु ारे िास्य त्तिघण्टो रचत्तयता प्रजापत्ततकश्यपः आसीत् -
'वषो त्तह िगवाि् धमथः ख्यातो लोके षु िारत ।
त्तिघण्टुकपदाख्यािे त्तवत्तद् मां वषमिु मम् ॥
कत्तपवथराहः श्रेष्ठश्च धमथश्च वृष उच्यते ।
तस्माद् वृषाकत्तप प्राह कश्यपो मां प्रजापत्ततः ॥' (महा० मो. ध. प अ. ३४२,
श्लो० ८६-८७ )
वतथमािे त्तिघण्टुग्रन्र्े 'वृषाकत्तपः शब्दः सङ्ग्रहीतोऽत्तस्त । अतः
पवू ोक्तकर्िािसु ारे ि ज्ञातो िवत्तत यन्महािारतकालेऽस्य त्तिघण्टुग्रन्र्स्य त्तिमाथतपृ देि
प्रजापत्ततः कश्यपः एव प्रख्यात आसीत् । त्तिघण्टौ पञ्चाध्यायाः सत्तन्त ।
आत्तदमस्त्रयोऽध्याया त्तिघण्टुककाण्डम् इत्यत्तिधीयते । चतर्ु ोऽध्यायो िैगमकाण्डम,्
पञ्चमोऽध्यायो दैवतकाण्डत्तमत्तत पदेि व्यपत्तदश्यते । प्रर्मतत्तस्त्रष्वध्यायेषु
पृत्तर्व्यात्तदबोधकािामिेकशब्दािामेकर सङ्ग्रहोऽत्तस्त । त्तितीयकाण्डमेकपदीयमत्तप
कथ्यते । 'िैगमः' इत्येतस्य पदस्य तात्पयथत्तमदमत्तस्त यदेतस्य प्रकृ त्ततप्रत्ययस्य

Nirukta and Mimamsa 7


School of Distance Education

यर्ार्ाथवगमिं ि िवत्तत – 'अिवगतसंस्कारांश्च त्तिगमाि् ।' दैवतकाण्डे देवतायाः


स्वरूपस्र्ाियोत्तिदेशो त्तमलत्तत ।
निघण्टु-व्याख्याकारााः
सम्प्रत्तत त्तिघण्टुग्रन्र्स्यैका एव व्याख्या समपु लब्धा िवत्तत । अस्या
व्याख्याया रचत्तयता देवराजयज्वाऽत्तस्त । अस्य त्तपतामहस्यात्तप िाम देवराजयज्वा
एवासीत् । अस्य त्तपतिु ाथम यज्ञेश्वरोऽत्तस्त । अयं त्तह त्तविाि् 'रंगेशपरु ी' इत्याख्यस्य िगरस्य
पाश्वथवत्तििः कस्याऽत्तप ग्रामस्य त्तिवासी आसीत् । िाम्िा प्रतीतो िवत्तत यदयं त्तविाि्
सदु रू दत्तिििारतस्यैव त्तिवासी आसीत् । अस्य समयस्य त्तवषये मतियं प्रचत्तलतमत्तस्त
। के षात्तञ्चत्तिदषु ां मते त्तविाियं सायिात्परवती आसीत,् त्तकञ्च यर्ार्थतः
सायिात्पवू थवती एवायमासीत् । आचायथसायिेि ऋ्वेदीयमन्रस्य ( १।६२।३) स्वकीये
िाष्ये त्तिघण्टुिाष्यवचिस्योल्लेखः कृ तः । उल्लेखोऽयं देवराजयज्विः िाष्येऽत्तप
त्तकत्तञ्चत्पाठान्तरे ि समपु लब्धो िवत्तत । अस्माद्भाष्यादत्ततररक्तं ि कम्यन्यं
त्तिघण्टुिाष्यं त्तवद्यमािमत्तस्त । देवराजयज्वा स्विाष्यस्योपोद्घाते
िीरस्वात्तमिस्तर्ाऽिन्ताचायथस्य त्तिघण्टुव्याख्यायारुल्लेखं कृ तवाित्तस्त । यर्ा-'इदं च
िीरस्वामी अिन्ताचायथकृतां त्तिघण्टुव्याख्यां......."त्तिरीक्ष्य त्तक्रयते ।'
अिन्ताचायथस्योल्लेखोऽर प्रर्म एवास्माकं त्तमलत्तत । िीरस्वात्तमिो
मतस्योल्लेखोऽर बहुलतया कृ तोऽत्तस्त । िीरस्वामी अमरकोशस्य प्रत्तसद्ः
टीकाकारोऽत्तस्त । यज्वि उद्रिम् 'अमरकोशोद्घाटिे' यर्ावदपु लब्धं िवत्तत । अतो
त्तिघण्टुव्याख्यया यज्विेऽत्तिप्रायः अस्यामरकोशस्यैव व्याख्यया प्रतीतो िवत्तत । अस्य
िाष्यस्य िाम त्तिघण्टुत्तिवथचिमत्तस्त । स्वप्रत्ततज्ञािसु ारे ि देवराजयज्वा
त्तिघण्टुककाण्डस्यैव त्तिवथचिमत्तधके ि त्तवस्तरे ि कृ तवाि् ('त्तवरचयत्तत देवराजो
िैघण्टककाण्डत्तिवथचिम् श्लो० ६) । अन्यकाण्डािां व्याख्याऽत्यल्पाऽऽकाराऽत्तस्त ।
अस्य िाष्यस्योपोदघ् ातो वैत्तदकिाष्यकतृथिात्तमत्तत वृिावबोधिाय त्तितान्तं
प्रयोजिीयोऽत्तस्त । अत्तस्मन्िपु ोद्घाते स्कन्दस्वात्तमिः ऋ्िाष्यटीकातः, महेश्वरस्य
त्तिरुक्तिाष्यटीकातश्च साहाय्यं गृहीतमत्तस्त । प्राचीिप्रामाण्यादत्तप सष्ठु ू द्रिात्ति
Nirukta and Mimamsa 8
School of Distance Education

सन्त्यिेकात्ति च । सायिात्पूवथवत्तित्वेिास्य व्याख्यायास्तर्ा त्तिरुक्तेश्च त्तवशेष


महत्त्वमत्तस्त ।
निरुक्तकालाः
त्तिघण्टुकालािन्तरं त्तिरुक्तािां समयः प्रारम्िो िवत्तत । दगु ाथचायाथिसु ारे ि
त्तिरुक्तं चतदु शथ सङ्ख्यकमासीत् । (त्तिरुक्तं चतदु श थ प्रिेदम् दगु थव०ृ १।१३) ।
यास्कस्योपलब्ध-त्तिरुक्ते िादश त्तिरुक्तकतृिां िामात्ति मतात्ति च त्तित्तदष्टथ ात्ति सत्तन्त ।
एतेषां िामािरक्रमेिवै मत्तस्त- १. अग्रायिः, २. औपमन्यवः, ३. औदम्ु बरायिः, ४.
औिथवािः, ५. कार्क्यः, ६. क्रौष्टुत्तकः, ७. गा्यथः, ८. मालवः, ९. तैत्तटत्तकः, १०.
वाष्याथयत्तिः, ११. शाकपत्तू िः, १२. स्र्ौलात्तष्ठत्तवश्च । रयोदशस्तु स्वयं यास्क एवात्तस्त
। एतेषां रयोदशतमािामाचायाथिामत्ततररक्तः कोऽत्तस्त चतदु श थ आचायथः ? इत्तत त्वज्ञात
एवात्तस्त । एतेषु ग्रन्र्कारे षु शाकपिू मे थतमात्तधक्येिोद्तृ मत्तस्त । बृह्ेवतायामत्तप अस्य
मतस्योल्लेखो त्तमलत्तत । बृह्ेवतायां तर्ा परु ािेषु च शाकपिू ेः 'रर्ीतरशाकपत्तू ि'
िाम्िा स्मृतोऽत्तस्त ।
यास्कस्य निरुक्तम्
त्तिरुक्तं वेदािां षडङ्गेषु अन्यतममत्तस्त । सम्प्रत्तत यास्करत्तचतत्तिरुक्तमेवास्य
वेदाङ्गस्य प्रत्ततत्तित्तधग्रन्र्ोऽत्तस्त । अत्तस्मि् त्तिरुक्ते िादशाध्यायाः सत्तन्त । अन्ते
िावध्यायौ पररत्तशष्टरूपेि स्तः । अिेि प्रकारे ि समग्रग्रन्र्ोऽयं चतदु श थ ाऽध्यायेषु
त्तविक्तोऽत्तस्त । पररत्तशष्टिागम्यवाथचीित्तमत्तत वक्तंु ि शक्यते । यतो यास्क इव
उव्वटोऽत्तप पररत्तशष्टिागात्पररत्तचत आसीत् । उव्वट: स्वकीये यजवु ेदिाष्ये (१८७७),
त्तिरुक्ते ( १३।१३ ) समपु लब्धं वाक्यं त्तित्तदष्टथ मकरोत् । अतोऽस्यांशस्य
िोजराजात्प्राचीित्वं स्वतः त्तसद्मत्तस्त । यास्ककृ तं त्तिरुक्तन्तु त्तिघण्टुग्रन्र्स्य
व्याख्याऽत्तस्त । अतोऽस्य वेदाङ्गत्वमिपु पन्ित्तमत्याशङ्क्य समाधिे – 'अर्ाथवबोधे
त्तिरपेितया पदजातं यरोक्तं तत्तिरुक्तम् ।' अन्यच्च 'एकै कस्य पदस्य सम्िात्तवता
अवयवार्ाथ यर त्तिःशेषिे उच्यन्ते तदत्तप त्तिरुक्तम् । अतोऽस्य वेदाङ्गत्वं त्तसद्म् ।
Nirukta and Mimamsa 9
School of Distance Education

यास्कस्य प्राचीितायां िाऽर लेशतोऽत्तप सन्देहस्यावकाशः । पात्तििेरत्तप


प्राचीितरोऽयमत्तस्त । संस्कृ तिाषाया यो त्तवकासो यास्कस्य त्तिरुक्ते त्तमलत्तत
तत्पात्तििेरष्टाध्याय्यां व्याख्यातरूपतः प्राचीितरमत्तस्त । महािारतस्य मोिपवाथिसु ारे ि
त्तिघण्टोः कताथ यास्को िाऽऽसीत् । अस्य रचत्तयता कोऽत्तप प्रजापत्ततः काश्यप आसीत्
वृषो त्तह िगवाि् धमथः ख्यातो लोके षु िारत ।
त्तिघण्टकपदाख्यािे त्तवत्तद् मां वृषमिु मम् ॥
कत्तपवथराहः श्रेष्ठश्च धमथश्च वृष उच्यते ।
तस्माद् वृषाकत्तप प्राह कश्यपो मां प्रजापत्ततः॥ (महा० मो० प० अ० ३४२,
श्लो० ८६-८७ )
तरैव त्तिघण्टोव्याथख्याता यास्कः आसीत,् इत्यस्य प्रमािमत्तप , लब्धमत्तस्त-
त्तलत्तपत्तवष्टेत्तत चाख्यायां होिरोमा च योऽिवत् ।
तेिात्तवष्टं तु यत्तत्कत्तञ्चत् त्तशत्तपत्तवष्टेत्तत च स्मृतः ॥
यास्को मामृत्तषरव्यग्रोऽिेकयज्ञेषु गीतवाि् ।
त्तशत्तपत्तवष्ट इत्तत ह्यस्माद् गह्य
ु िाम परोह्यहम् ॥
स्तत्ु वा मां त्तशत्तपत्तवष्टेत्तत यास्कः ऋत्तषरुदारधीः ।
मत्प्रसादादधोिष्टं त्तिरुक्तमत्तधजत्त्मवाि् ।। (म० िा० शा० ५० श्लो० ६९-
७१ )
इत्यात्तदिा प्रमात्तितस्य यास्कस्य कः काल इत्तत त्तवचारे प्रस्ततु े—(क)
महािारतस्योपररत्तलत्तखतपद्यियस्योद्रिात् ततोऽवाथचीिो महािारतः, (ख) पात्तित्तिः
स्वकीये 'वासदू वे ाजथिु ाभ्यां वि' ४।३।९८ इत्यत्तस्मि् सरू े 'कृ ष्िाजथिु ौ' स्मृतवात्तित्तत
Nirukta and Mimamsa 10
School of Distance Education

ततोऽयं प्राचीिः । पात्तित्तिः पाण्डुपरु ादजथिु ात्परवती त्तसद्ो िवत्तत । पाण्डुपरु ािां
समयस्तु राजतरङ्त्तगण्याम्
'शतेषु षट्सु साऽधेषु व्यत्तधके षु च ितू ले ।
कलेगतेषु वषाथिामिवि् कुरुपाण्डवाः ॥
इदं सवं त्तवचायथ खीष्टपवू थिवमशतकस्य पवू ाथद्थ यास्करजायतेत्तत प्रतीयते ।
यास्कस्यास्य ग्रन्र्स्य महिाऽत्यत्तधकाऽत्तस्त । ग्रन्र्स्यारम्िे यास्को त्तिरुक्तस्य
त्तसद्ान्तस्य वैज्ञात्तिकं प्रदशथिमकरोत् । वेदार्ाथिश
ु ीलिाय तदाऽिेकपिा आसि् । येषां
िामात्ति अिेि प्रकारे ि प्रदिात्ति सत्तन्त-(१) अत्तधदैवतः, (२) अध्यात्मः, ( ३ )
आख्यातसमयः ( ४ ) ऐत्ततहात्तसकाः, (५) िैदािाः, (६) िैरुक्ताः, (७) पररव्राजकाः,
(८) यात्तज्ञकाश्च ।
अिेि मतत्तिदेशेि वेदार्ाथिश ु ीलिस्येत्ततहासोपरर त्तवत्तशष्टरूपेि प्रकाशः
प्रसरत्तत । यास्कस्य प्रिावः अवान्तरकात्तलकिाष्योपरर अत्तस्त । सायिस्तु अस्याः
पद्त्या अिसु रिं कृ त्वा वेदिाष्यरचिायां कृ तकायोऽिवत् । यास्कस्य
प्रत्तक्रयाऽऽधत्तु िकिाषावेििृ ां प्रधाितो मान्याऽत्तस्त । त्तिरुक्तस्यैकमारप्रत्ततत्तित्तधत्वेि
त्तिरुक्तग्रन्र्स्य सवाथत्ततशात्तय महत्त्वमत्तस्त ।
त्तिरुक्तं तु स्वयं िाष्यरूपमेवात्तस्त । तर्ाऽत्तप यर तरतादृशं दरू
ु हमत्तस्त यिस्य
अर्ाथवबोधिे त्तविाि् टीकाकारोऽत्तप कात्तठन्यमििु वत्तत । त्तिरुक्तं व्याख्यातंु
त्तवक्रमाब्दात् पवू थमेव त्तवदषु ां ध्यािाऽकृ ष्टोऽिवत् । अस्य सािी
पतञ्जलेमहािाष्यमत्तस्त । 'शब्दग्रन्र्ेषु चैषा प्रितू तरागत्ततिथवत्तत । त्तिरुक्तं व्याख्यायते
। ि कत्तश्चदाह पाटत्तलपरु व्याख्यायत इत्तत । त्तकञ्च पतञ्जले: सङ्के तः कस्यां त्तदत्तश
वतथते ? इत्तत तु ज्ञातंु ि कोऽत्तप कर्यत्तत ।

Nirukta and Mimamsa 11


School of Distance Education

निरुक्तस्य टीकाकारााः
(१) दुगााचायााः
त्तिरुक्तस्य प्राचीिोपलब्धष्टीकाकारो दगु ाथचायथ एवात्तस्त । त्तकञ्चायं
िाद्यष्टीकाकारोऽत्तस्त । स्वकीयां दगु थवत्त्ृ यामयं प्राचीिटीकाकतृथिामल्ु लेखं कृ तवाि् ।
अस्यामेव वृत्त्यां चतषु थ स्र्लेषु अिेि कस्यात्तप वात्तिथककृ तोल्लेखः कृ तः (त्तिरुक्तवृत्तिः
१।१, ६।११, ८१४१, ११।१३)। स्कन्दस्वामी अ्यस्य पवू टथ ीकाकारस्योल्लेखं
कृ तवाि् । 'तस्य पवू थटीकाकारै वथवथरस्वात्तमिगवदगु थप्रिृत्ततत्तििाथवस्तरे ि व्याख्यातस्य ।'
अस्यां वृत्त्यां त्तिरुक्तस्य तर्ा तत्तस्मन्ित्तु ल्लत्तखतमन्रािां सत्तवस्तरे ि व्याख्यामकरोत् ।
अर त्तिरुक्तस्य प्रत्ततशब्दः समद् ु तोऽत्तस्त । त्तिरुक्तं वस्ततु ः स्वयमेव िाष्यं मल ू तः, परं
त्तितान्तदरू
ु हत्वात् टीकाकारास्तदर्ाथवगमिाय कठोरतरं श्रमं कृ तवन्तः । दगु ाथचायेि
अत्तस्मि् त्तवषये कत्तर्तम-् 'ईदृशेषु शब्दार्थन्यायसङ्कटेषु मन्रार्थघटिेषु दरु वबोधेषु
मत्ततमतां मतयो ि प्रत्ततहन्यन्ते, वयं त्वेतावदरावबद् ु यामह इत्तत' (७१३१)। क्वत्तचत्
क्वत्तचदिेि स्वयमत्तििवपाठस्य योजिाऽत्तप कृ तेत्तत । यद्यस्माकत्तमयं वृत्तिः समपु लब्धा
ि िवेत् तदा त्तिरुक्तस्यावबोधिं दरू ु हो व्यापारोऽिवत् त्तकञ्च दगु ाथचायथस्य
त्तवषयेऽस्माकमैत्ततहात्तसकं ज्ञािमत्ततस्वल्पमत्तस्त । ४।१४
त्तिरुक्तेऽयं स्वं कात्तपष्ठलशाखाध्यायी वत्तसष्ठगोरीयो ब्राह्मिमत्तलखत् ।
प्रत्येकस्याऽध्यायस्यात्तन्तमायां पत्तु षकायामिेि प्रकारे ि त्तलत्तखतमत्तस्त-'इत्तत
जम्बमू ागाथश्रमवात्तसि आचायथिगव्गु थस्य कृ तौ ऋज्वायां त्तिरुक्तवृिौ-अध्यायः समाप्तः
। अिेि ज्ञातो िवत्तत यदयं जम्बमू ागाथश्रमस्य त्तिवासी आसीत् । त्तकञ्च स्र्ाित्तमदं
कुरास्तीत्तत कोऽत्तप ि जािात्तत । डा० लक्ष्मिस्वरूपमहोदयस्त्वेिं काश्मीर-राज्यस्य
प्रत्तसद् िगरं 'जम्ब'ू मन्यते । त्तकञ्च िगव्िमहोदयस्येदमिमु ािमत्तस्त यदयं दगु ाथचायो
गजु थरप्रान्तस्य त्तिवासी आसीत् । यतोऽिेि मैरायिीसंत्तहतायाः स्वव्याख्यायामद् ु रिात्ति

Nirukta and Mimamsa 12


School of Distance Education

प्रदिात्ति । प्राचीिकाले संत्तहतेयं गजु थरप्रान्ते एव त्तवशेषरूपेि प्रत्तसद्ा आसीत् ।


ईदृशमिमु ािेऽयमेवाधारोऽत्तस्त ।
अद्यात्तप यर्ार्थरीत्या दगु ाथचायथस्य समयत्तिरूपिं िाितू ् । अस्या वृत्त्याः
प्राचीिा हस्तत्तलत्तखता वृत्ति: १४४४ त्तवक्रमाब्दस्यात्तस्त । अतो दगु ाथचायथः अस्मात्
कालात्प्राचीितरोऽत्तस्त । ऋ्वेदस्य िाष्यकार उद्गीर्ो दगु ाथचायथस्य वृत्त्या पररत्तचत
आसीत् । आचायथ-उद्गीर्स्य समयः त्तवक्रमाब्दस्य सप्तमशतकमत्तस्त । अता
दगु ाथचायथमत्तप सप्तमशतकाद् अवाथचीिं कत्तर्तंु ि शक्यते । त्तिरुक्तप्रत्ततपात्तदता त्तवषया
अधःत्तस्र्तेि श्लोके िोपस्र्ा्यन्ते
'विाथगमो विथत्तवपयथस्य िौ चापरौ विथत्तवकारिाशौ ।
धातोस्तदर्ाथत्ततशयेि योगस्तदच्ु यते पञ्चत्तवधं त्तिरुक्तम् ॥'
(२) स्कन्दमहेश्वराः
त्तिरुक्तस्यापरासु टीकासु महेश्वरस्य टीका लाहौरिगरीतः प्रकात्तशताऽिवत् ।
टीके यं प्राचीिा पात्तण्डत्यपिू ाथ चाऽत्तस्त । अयं सैव स्कन्दस्वामी विथते यो त्तह ऋ्वेदस्य
िाष्यं त्तललेख । अयं गुजथरस्य प्रख्यातस्य 'बलिी-िगरस्य त्तिवासी आसीत् । अस्य
त्तपतिु ाथम ितथध्रव आसीत् । अस्य समयस्तु त्तवक्रमाब्दस्य सप्तमशतकस्योिराद्थमत्तस्त ।
अस्य ऋ्वेदस्य िाष्यं प्रामात्तिकञ्चात्तस्त । अल्पािरत्वेिात्तप सारगत्तितमासीत् । एवं
त्तवधेि त्तवत्तशष्टत्तवदषु ा त्तवरत्तचतत्वेिेयमत्तप टीका स्वकीयां त्तवत्तशष्टतां स्र्ापयत्तत ।
(३) निरुक्तनिचयाः
त्तिरुक्तत्तिचयस्य रचत्तयता कोऽत्तप वररुत्तच आसीत् । इयं िात्तस्त त्तिरुक्तस्य
सािाद् व्याख्या, अत्तपतु त्तिरुक्तत्तसद्ान्तस्य प्रत्ततपादकािां शतात्तधकािां श्लोकािां
स्वतन्रा व्याख्याऽत्तस्त । त्तिरुक्तस्यासां टीकािामिश ु ीलिेि िाषाशास्त्रीयज्ञातव्य
त्तवषयस्य वयं ज्ञािं प्रा्िमु ः । त्तिरुक्ते तर्ा तस्य वृत्त्यां प्रदिसङ्के तं गृहीत्वैव

Nirukta and Mimamsa 13


School of Distance Education

मध्यकात्तलका त्तविांसो वेदिाष्यरचिायां साफल्यमा्िवु ि् । मध्यकात्तलकिाष्यकिाथरो


त्तविांसः स्वत्तसद्ान्तत्तिमाथिे एत्तिग्रथन्र्ैरेव प्रेरिामलिन्त । िाऽर लेशतोऽत्तप
सन्देहस्यावकाशः । एतेषां ग्रन्र्ािामैत्ततहात्तसकमहत्त्वं वेदस्यार्ाथित्तु चन्तिस्य त्तवषये
त्तवत्तशष्टमत्तस्त । अस्य ग्रन्र्स्योद्रिं प्रत्ततत्तष्ठतैराचायथः कृ तमतोऽस्य त्तप्रयता प्रमातंु
शक्यते ।
निरुक्तस्य महत्त्वम्
त्तिरुक्तशब्दस्य व्याख्या सायिाचायाथिसु ारे ि - 'अर्ाथवबोधे त्तिरपेितया
पदजातं यर तत्तन्िरुक्तम् ।' अत्तस्मि् प्रसङ्गे दगु ाथचायथस्य कर्ित्तमदमत्तस्त 'प्रधािं
चेदत्तमतरे भ्योऽङ्गेभ्यश्च अर्थपररज्ञािात्तित्तिवेशात् । अर्ो त्तह प्रधािः तद्गिु ः शब्दः, स
च इतरे षु व्याकरिात्तदषु त्तचन्त्यते । यर्ा शब्दलििपररज्ञािं सवथशास्त्रेषु व्याकरिाद्
एवं शब्दार्थत्तिबन्धिपररज्ञािं त्तिरुक्तात् ।(दगु ाथचायथवत्तृ िः , पृ० ३)
त्तिरुक्ते वैत्तदकशब्दािां त्तिरुत्तक्तरत्तस्त । त्तिरुत्तक्तशब्दस्यार्ो िवत्तत व्यत्ु पत्तिः ।
त्तिरुक्तस्य सवथमान्य मतत्तमदमत्तस्त यत्प्रत्येकः शब्दः के िाऽत्तप धातिु ा सहावश्यमेव
सम्बद्ो िवत्तत । अतो त्तिरुक्तकारः शब्दािां व्यत्ु पत्ति प्रदशथयि,् धातिु ा सह
त्तवत्तिन्िप्रत्ययािां त्तिदेशमत्तप दशथयत्तत । त्तिरुक्तािसु ारे ि सवे शब्दा व्यत्ु पन्िा िवत्तन्त ।
वैयाकरि-शाकटायिस्याऽपीदमेव मतमासीत् । अस्योल्लेखो यास्के ि पतञ्जत्तलिा च
स्व-स्वग्रन्र्े कृ तोऽत्तस्त ।
- 'तर िािा आख्यातजािीत्तत शाकटायिो त्तिरुक्तसमयश्च ।' (त्तिरु०
१।१।२।२।)
'िाम च धातजु माह त्तिरुक्ते, व्याकरिे शकटस्य च तोकम् । (महा.)
शब्दािां व्यत्ु पत्तिबथहुत्तवधाऽत्तस्त । दत्तु हताशब्दस्य व्यत्ु पत्त्या त्तवषये यास्को
त्तवदत्तत- 'दत्तु हता दत्तु हता । दरू े त्तहता । दो्धेवाथ ।' अर्ाथद् दरू े त्तववात्तहता दत्तु हता एव त्तहतकरा

Nirukta and Mimamsa 14


School of Distance Education

िवत्तत अर्वा यर प्रदिा तरैवात्तहतकरा िवत्तत, अर्वा दो्धः अर्वा सा त्तह त्तित्यमेव
त्तपतःु सकाशाद् द्रव्यं दोत्त्ध ।
त्तिरुक्तं यत्तस्मन्िाधारे प्रवृिं िवत्तत–अर्ाथत् प्रत्येकं संज्ञापदं धातिु ा
व्यत्ु पन्िोऽिवत,् इत्याधारस्तु त्तितान्तं वैज्ञात्तिकमत्तस्त । अस्यैव सम्प्रत्तत िामात्तस्त
'िाषात्तवज्ञािम'् । अस्योन्ित्तत: पाश्चात्यजगत्तत शतवषाथभ्यन्तरे एवाऽिवत् । सोऽत्तप
संस्कृ तिाषाया प्रचारो यदा तराऽिवत् तदैवेत्तत । त्तकञ्चाद्यतः त्तरसहस्रवषं प्राग् वैत्तदका
ऋषयः अस्य शास्त्रस्य त्तसद्ान्तािां वैज्ञात्तिकरीत्या त्तिरूपिं कृ तवन्तः ।
िाषाशास्त्रस्येत्ततहासे िारतवषथ एवास्य मल ू ोद्गमस्र्ािमत्तस्त । िार लेशतोऽत्तप सन्देहः ।
त्तिरुक्तस्यारम्िेऽस्य त्तवषयस्य येषां त्तियमािां प्रत्ततपादिं समुपलब्धं िवत्तत तिु
त्तवशेषरूपेि महिीयमत्तस्त ।
निरुक्तस्य प्रनिपादिशैली
त्तिरुक्तं िाषाशास्त्रदृष्टया एकमिपु मं रत्िमत्तस्त । त्तिरुक्तस्य मान्यः
त्तसद्ान्तोऽत्तस्त यत्तन्िरुक्ते िाम धातजु मत्तस्त । वैयाकरिेषु शाकटायिस्यैवेदं मतमासीत-्
'सवथधातजु माह त्तिरुक्ते व्याकरिे शकटस्य च तोकम् । अस्य मतस्य समीिा
यत्तु क्तपवू थकेि के िाऽत्तप गा्याथचायेि कृ ताऽऽसीत्, यस्य खण्डिं प्रबलतरात्तियथत्तु क्तत्तिः
कृ तं यास्के िेत्तत । िाषायाः मूलं धातरु े व िवत्तत, अस्य तथ्यस्योद्घाटिं यास्के ि
सहस्ररयवषं पवू थमवे कृ तम् । तथ्यत्तमदमाधत्तु िकिाषात्तवज्ञािस्य मेरुदण्ड एवात्तस्त ।
यास्कः स्वस्य वैज्ञात्तिकमतस्य प्रस्र्ापिं यत्तु क्तपवू थकं कृ तवाित्तस्त ।
गा्यथस्य प्रर्माऽऽपत्तिरसङ्गताऽत्तस्त । कस्याऽत्तप वस्तिु ः त्तक्रयािसु ारे ि
िामकरिेिािेकािां वस्तिु ामेकत्तक्रयात्वेिािेकािामेकिाम ित्तवतंु शक्यते ।
तल्ु यकमथकतेषु जिेष्वत्तप तेिैव कमथिा व्यत्तक्तत्तवशेषस्य श्रेिीत्तवशेषस्य वा िाम िवत्तत
ि तु सवेषाम् । लोकव्यवहारस्येयमेव शैली अत्तस्त । तक्ष्िः=कमथकस्य, एवं पररव्रजिम्
- पररतः भ्रमिम,् इत्यात्तद त्तक्रया बहुत्तिजथिैः सम्पात्तदता िवत्तत, तर्ात्तप 'तिा'-पदेि
कमथकारस्यैव बोधो िवत्तत एवञ्च पररव्राजकपदेि संन्यात्तसिा बोधो िवत्तत । कस्यात्तप
Nirukta and Mimamsa 15
School of Distance Education

शब्दस्य स्विाव एक एवात्तस्त यत् कयाऽत्तप त्तक्रयया कस्या्येकस्यैव वस्तिु ो बोधो


िवत्तत िान्यस्य । एके ि वस्तिु ा सह बहूिां त्तक्रयािां योगे सत्यत्तप एकै व त्तक्रयािसु ारे ि
तस्य िाम िवत्तत ।
शब्दस्यायं स्विावः तर्ा लोकप्रत्तसद्व्यवहारोऽ्यत्तस्त । 'तिा' एवं
पररव्राजकः अन्यात्तप त्तक्रयायाः सम्पादिं करोत्तत, त्तकञ्च त्तक्रयाया वैत्तशष्टयेि तिि-
पररव्रजित्तक्रयाऽिसु ारे ि तयोिाथमकरिमितू ् । त्तिष्पिेि िाम्िैव कस्यात्तप वस्तिु ः
त्तक्रयायाः परीििं िासङगतं िवत्तत । यतो िाम्िः त्तिष्पन्िे सत्तत तस्य योगार्थस्य परीििं
ित्तवतंु शक्यते ('िवत्तत त्तह त्तिष्पन्िेऽत्तिव्यवहारे योगपरीत्तष्ट:-'त्तिरु०११) । िाम्िो
त्तिष्पन्ित्वािावे कस्य परीििं ित्तवष्यत्तत ? 'प्रर्िात् पृत्तर्वी' त्तवस्तृतत्वेिेदं िाम
पृत्तर्व्या िवत्तत । शाकटायिस्यास्यां व्याख्यायां गा्यथस्येदं कर्िं
त्तितान्तमयत्तु क्तकरमत्तस्त यत्तदयं के ि त्तवस्ताररता? तकथ हीित्तमदं कर्िमत्तस्त. यतः
पृत्तर्व्याः पृर्त्ु वं प्रत्यिदृष्टमत्तस्त । अस्याः कर्िस्य त्तवषये प्रश्न एव त्तिरर्थकोऽत्तस्त ।
अतो गा्यथस्येयम्यापत्तिरसङ्गतैवात्तस्त ।
शाकटायिेि पदािां त्तिरुक्त्यै एकस्यात्तिन्िपदस्य व्याख्याऽिेकेषां धातिू ां
योगेि त्तिष्पात्तदता । सत्य-शब्दः शाकटायिेि िागिये त्तविात्तजतः, यर्ा सत् + य =
सत्यम,् यत्तस्मि् प्रर्मांशः 'अत्तस्त'-शब्दात्तिष्पन्िो िवत्तत तर्ा त्तितीयांश. 'इि'् -धातोः
'आयात्तत'- शब्दात् त्तिष्पन्िोऽत्तस्त । 'सन्तमेव अर्थम् आयात्तत गमयतीत्तत सत्यम् ।'
अर्ाथद् यो त्तवद्यमािार्थस्य ( यर्ार्थस्य ) ज्ञािं कारयत्तत तत् सत्यम् । अस्योपरर
गा्यथस्यापत्तिरत्तस्त महती । यास्कस्य प्रत्ततवचिमत्तस्तशब्दाि् स्वपिप्रत्ततपादिं
त्तवद्यासम्पादयन्ित्तप शाकटायिस्य त्तिरुत्तक्तरिगु तार्ाथऽत्तस्त, अतो िामान्योऽत्तस्त ।
अित्तन्वतार्े शब्दस्य सस्ं किाथ परुु षो त्तिन्दिीयो िवत्तत, शास्त्रगहाथ तु िास्त्येव –'सैषा
परुु षगहाथ ि शास्त्रगहाथ' त्तिरुक्त्याः पदस्य चान्वयो न्याय्योऽत्तस्त । तदर्ं पदत्तविाजिं
िाित्तु चतमत्तस्त । ब्राह्मिग्रन्र्ेषु त्तिरुत्तक्तक्रमोऽयं ग्राह्योऽत्तस्त, ि गहथिीयः ।
शतपर्ब्राह्मिम् (१४।८।४१) हृदयशब्दं िागरयेषु त्तविज्य तस्य त्तिरुत्तक्तः हृ, दा, इि्
(आययत्तत रूपात् ) धातोत्तिष्पन्िमकरोत् । फलतः शाकटायिस्य मतं यर्ार्थमत्तस्त ।

Nirukta and Mimamsa 16


School of Distance Education

परिात्तवन्या त्तक्रयया पवू थजातस्य वस्तिु ो िामकरिं िोत्तचतत्तमत्यत्तप


गा्यथस्यापत्तिरत्तकत्तञ्चत्करै वात्तस्त । लोके परिात्तवन्या त्तक्रयया पवू थजातस्य वस्तिु ः संज्ञा
वा व्यपदेशो बहुषु स्र्लेषु पररलत्तितो िवत्तत । ित्तवष्यद्योगेि सम्बन्धसाहाय्येि च
कस्यात्तप जिस्य त्तवल्वाद: अर्वा लम्बचडू को िामकरिं लोके िवत्तत ।
मीमांसादशथिस्या्ययमेव त्तसद्ान्तोऽत्तस्त । रूढशब्दािामत्तप व्यत्ु पत्तिरिावश्यकै वात्तस्त
। इदं कर्िमत्तप िोत्तचतमत्तस्त । वेदे रूढशब्दािां व्यत्ु पत्तिरिेकर दृ्गोचरा िवत्तत -
'यदसपथत तत् सत्तपथः'। सत्तपथषो व्यत्ु पत्तिगथमिार्थकस्य सृपधातोत्तिष्पन्िो िवत्तत । अिेि
प्रकारे ि यास्के ि यत्तु क्तव्यहू ःै स्पष्टतः प्रत्ततपात्तदतस्य समस्तं िाम धातजु ं िवत्तत तर्ा
वतथमाििाषाशास्त्रस्यायमेव मान्यः त्तसद्ान्तः अत्तस्त (त्तिरु० १।१४) ।

श्रीयास्कमनु िनवरनचिं निरुक्तं


अथ प्रथमोऽध्यायाः
प्रथमाः पादाः
समाम्िायः समाम्िातः । स व्याख्यातव्यः । तत्तममं समाम्िायं त्तिघण्टव
इत्याचिते । त्तिघण्टवः कस्मात् । त्तिगमा इमे िवत्तन्त । छन्दोभ्यः समाहृत्य समाहृत्य
समाम्िाताः । ते त्तिगन्तव एव सन्तो त्तिगमिात्तन्िघण्टव उच्यन्ते इत्यौपमन्यवः । अत्तप
वा आहििादेव स्यःु । समाहता िवत्तन्त । यिा समाहृता िवत्तन्त ।
तद्यान्येतात्ति चत्वारर पदजातात्ति िामाख्याते चोपसगथत्तिपाताश्च तािीमात्ति
िवत्तन्त । तरैतन्िामाख्यातयोलथििं प्रत्तदशत्तन्त । िावप्रधािमाख्यातम् । सत्त्वप्रधािात्ति
िामात्ति । तद्यरोिे िावप्रधािे िवतः पवू ाथपरीितू ं िावमाख्यातेिाचष्टे । व्रजत्तत पचतीत्तत
। उपक्रमप्रिृत्यपवगथपयथन्तं मतू ं सत्त्वितू ं सत्त्विामत्तिः । व्रज्या पत्तक्तररत्तत । अद इत्तत

Nirukta and Mimamsa 17


School of Distance Education

सत्त्वािामपु देशः । गौरश्वः परुु षो हस्तीत्तत । िवतीत्तत िावस्य । आस्ते शेते व्रजत्तत
त्ततष्ठतीत्तत । इत्तन्द्रयत्तित्यं वचिमौदम्ु बरायिः ।१.१ ।
तर चतष्टु ्वं िोपपद्यते । अयगु पदत्ु पन्िािां वा शब्दािात्तमतरे तरोपदेशः ।
शास्त्रकृ तो योगश्च । व्यात्तप्तमत्त्वािु शब्दस्यािीयस्त्वाच्च शब्देि सज्ञं ाकरिं व्यवहारार्ं
लोके । तेषां मिष्ु यवद् देवतात्तिधािम् । परुु षत्तवद्यात्तित्यत्वात् कमथसंपत्तिमथन्रो वेदे ।
षड्िावत्तवकारा िवन्तीत्तत वाष्याथयत्तिः । जायतेऽत्तस्त त्तवपररिमते वधथतेऽपिीयते
त्तविश्यतीत्तत । जायत इत्तत पवू थिावस्यात्तदमाचष्टे । िापरिावमाचष्टे ि प्रत्ततषेधत्तत ।
अस्तीत्यत्ु पन्िस्य सत्त्वस्यावधारिम् । त्तवपररिमते इत्यप्रच्यवमािस्य तत्त्वाद् त्तवकारम्
। वधथते इत्तत स्वाङ्गाभ्यच्ु चयम् । सांयौत्तगकािां वार्ाथिाम् । वधथते त्तवजयेिेत्तत वा । वधथते
शरीरे ित्ते त वा । अपिीयते इत्येतेिवै व्याख्यातः प्रत्ततलोमम् ।
त्तविश्यतीत्यपरिावस्यात्तदमाचष्टे । ि पवू थिावमाचष्टे ि प्रत्ततषेधत्तत ।१.२।
अतोऽन्ये िावत्तवकारा एतेषामेव त्तवकारा िवन्तीत्तत ह स्माह । ते
यर्ावचिमभ्यत्तू हतव्याः । ते यर्ावचिमभ्यत्तू हतव्याः । ि त्तिबथद्ा उपसगाथ
अर्ाथत्तन्िराहुररत्तत शाकटायिः । िामाख्यातयोस्तु कमोपसंयोगद्योतका िवत्तन्त ।
उच्चावचाः पदार्ाथ िवन्तीत्तत गा्यथः । तद्य एषु पदार्थः प्राहुररमे तं
िामाख्यातयोरर्थत्तवकरिम् । आ इत्यवाथगर्े । प्र परा इत्येतस्य प्रात्ततलोम्यम् । अत्ति
इत्यात्तिमख्ु यम् । प्रत्तत इत्येतस्य प्रात्ततलोम्यम् । अत्तत सु इत्यत्तिपत्तू जतार्े । त्तिर ् दरु ्
इत्येतयोः प्रात्ततलोम्यम् । त्ति अव इत्तत त्तवत्तिग्रहार्ीया । उद् इत्येतयोः प्रात्ततलोम्यम् ।
सम् इत्येकीिावम् । त्तव अप इत्येतस्य प्रात्ततलोम्यम् । अिु इत्तत सादृश्यापरिावम् । अत्तप
इत्तत संसगथम् । उप इत्यपु जिम् । परर इत्तत सवथतोिावम् । अत्तध इत्यपु ररिावमैश्वयं वा ।
एवमच्ु चावचािर्ाथन्प्राहुः । त उपेत्तितव्याः ।१.३।
नििीयाः पादाः
अर् त्तिपाताः उच्चावचेष्वर्ेषु त्तिपतत्तन्त । अ्यपु मार्े । अत्तप कमोपसग्रं हार्े
। अत्तप पदपरू िाः । तेषामेते चत्वार उपमार्े िवत्तन्त । इवेत्तत िाषायां च । अन्वध्यायं
Nirukta and Mimamsa 18
School of Distance Education

च । अत्त्िररव । इन्द्र इव । इत्तत । िेत्तत प्रत्ततषेधार्ीयो िाषायाम् । उियमन्वध्यायम् ।


िेन्द्रं देवममंसत । इत्तत प्रत्ततषेधार्ीयः । परु स्तादपु ाचारस्तस्य यत्प्रत्ततषेधत्तत । दमु थदासो ि
सरु ायाम् । इत्यपु मार्ीयः । उपररष्टादपु ाचारस्तस्य येिोपत्तममीते । त्तचत्तदत्येषोऽिेककमाथ
। आचायथत्तश्चत्तददं ब्रयू ात् । इत्तत पजू ायाम् । आचायथः कस्मादाचायथ आचारं ग्राहयत्तत ।
आत्तचिोत्यर्ाथि् । आत्तचिोत्तत बत्तु द्त्तमत्तत वा । दत्तधत्तचत् । इत्यपु मार्े । कुल्माषांत्तश्चदाहर
। इत्यवकुत्तत्सते । कुल्माषाः कुलेषु सीदत्तन्त। िु इत्येषोऽिेककमाथ । इदं िु कररष्यत्तत ।
इत्तत हेत्वपदेशे । कर्ं िु कररष्यत्तत । इत्यिपु ष्टृ े । िन्वेतदकाषीत् । इत्तत च । अर्ा्यपु मार्े
िवत्तत । वृिस्य॒ िु ते परुु हूत वयाः । वृिस्येव ते परुु हूत शाखाः । वयाः शाखा वेतःे ।
वातायिा िवत्तन्त । शाखाः खशयाः । शक्िोतेवाथ । अर् यस्यागमादर्थपर्ृ क्त्वमह
त्तवज्ञायते ि त्वौ्ेत्तशकत्तमव त्तवग्रथहिे पृर्क्त्वात्स कमोपसंग्रहः । चेत्तत समच्ु चयार्थ
उिाभ्यां संप्रयज्ु यते । अहं च त्वं च वृरहि् । इत्तत । एतत्तस्मन्िेवार्े । देवेभ्यश्च त्तपतृभ्य
आ । इत्याकारः । वेत्तत त्तवचारिार्े । हन्ताहं पृत्तर्वीत्तममां ि दधािीह वेह वा । इत्तत ।
अर्ात्तप समच्ु चयार्े िवत्तत ।१.४।
वायवु ाथ त्वा मिवु ाथ त्वा । इत्तत । अह इत्तत च ह इत्तत च त्तवत्तिग्रहार्ीया । पवू ेि
संप्रयज्ु येते । अयमहेदं करोत्वयत्तमदम् । इदं ह कररष्यतीदं ि कररष्यतीत्तत । अर्ा्यक ु ार
एतत्तस्मन्िेवार्थ उिरे ि । मृषमे े वदत्तन्त सत्यमु ते वदन्तीत्तत । अर्ात्तप पदपरू िः । इदमु ।
तदु । हीत्येषोऽिेककमाथ । इदं त्तह कररष्यत्तत । इत्तत हेत्वपदेशे । कर्ं त्तह कररष्यत्तत ।
इत्यिपु ष्टृ े । कर्ं त्तह व्याकररष्यत्तत । इत्यसयू ायाम् । त्तकलेत्तत त्तवद्याप्रकषे । एवं त्तकलेत्तत
। अर्ात्तप ि ििु इत्येताभ्यां संप्रयज्ु यतेऽिपु ष्टृ े । ि त्तकलैवम् । ििु त्तकलैवम् । मेत्तत प्रत्ततषेधे
। मा काषीः । मा हाषीररत्तत च । खत्तल्वत्तत च । खलु कृ त्वा । खलु कृ तम् । अर्ात्तप
पदपरू िः । एवं खलु तद् बिवू ेत्तत । शश्वत्तदत्तत त्तवत्तचत्तकत्सार्ीयो िाषायाम् । शश्वदेवम्
। इत्यिपु ष्टृ े । एवं शश्वत् । इत्यस्वयं पृष्टे । ििू त्तमत्तत त्तवत्तचत्तकत्सार्ीयो िाषायाम् ।
उियमन्वध्यायं त्तवत्तचत्तकत्सार्ीयश्च पदपरू िश्च । अगस्त्य इन्द्राय हत्तवत्तिथरू्य मरुदभ्् यः
संप्रत्तदत्सांचकार । स इन्द्र एत्य पररदेवयांचक्रे ।१.५।

Nirukta and Mimamsa 19


School of Distance Education

िृिीयाः पादाः
ि ििू मत्तस्त िो श्वः कस्तिेद् यदद्भुतम् ।
अन्यस्य ॑ त्तचिमत्त॒ ि संचरे ण्यमतु ाधीतं त्तविश्यत्तत ॥
ि ििू मस्त्यद्यतिम् । िो एव श्वस्तिम् । अद्यात्तस्मि् द्यत्तव । धरु रत्यिो िामधेयम्
। द्योतत इत्तत सतः । श्व उपाशंसिीयः कालः । ह्यो हीिः कालः । कस्तिेद यदद्भुतम् ।
कस्तिेद यदितू म् । इदमपीतरदद्भुतमितू त्तमव । अन्यस्य त्तचिम् ।
अत्तिसंचरे ण्यमत्तिसंचारर । अन्यो िािेयः । त्तचिं चेततेः । उताधीतं त्तविश्यतीत्तत ।
अ्याध्यातं त्तविश्यत्तत आध्यातमत्तिप्रेतम् । अर्ात्तप पदपरू िः ।१.६।
ििू ं सा ते प्रत्तत वरं जरररे दहु ीयत्तदन्द्र दत्तििा मघोिी ।
त्तशिा स्तोतृभ्यो मात्तत ध्िगो िो बृहिदेम त्तवदर्े सवु ीराः ॥
सा ते प्रत्ततद्ु धां वरं जरररे । वरो वरत्तयतव्यो िवत्तत । जररता गररता । दत्तििा
मघोिी मघवती । मघत्तमत्तत धििामधेयम् । मंहतेदाथिकमथिः । दत्तििा दितेः
समधथयत्ततकमथिः । व्यृद्ं समधथयतीत्तत । अत्तप वा प्रदत्तििागमिात् । त्तदशमत्तिप्रेत्य ।
त्तद्घस्तप्रकृ त्ततदथत्तििो हस्तः । दितेरुत्साहकमथिः । दाशतेवाथ स्याद् दािकमथिः । हस्तो
हन्तेः । प्राशहु िथ िे । देत्तह स्तोतृभ्यः कामाि् । मास्माित्ततदहं ीः । मास्माित्ततहाय दाः ।
िगो िोऽस्तु । बृहिदेम स्वे वेदिे । िगो िजतेः । बृहत्तदत्तत महतो िामधेयम् । पररवृढं
िवत्तत । वीरवन्तः कल्यािवीरा वा । वीरो वीरयत्यत्तमराि् । वेतेवाथ स्याद्गत्ततकमथिः
वीरयतेवाथ । सीत्तमत्तत पररग्रहार्ीयो वा पदपरू िो वा । प्र सीमात्तदत्यो असृजत् ।
प्रासृजत्तदत्तत वा । प्रासृजत् सवथत इत्तत वा । त्तव सीमतः सरुु चो वेि आवः । इत्तत च ।
व्यवृिोत् सवथत आत्तदत्यः । सरुु च आत्तदत्यरश्मयः । सरु ोचिात् । अत्तप वा
सीमेत्येतदिर्थकमपु बन्धमाददीत पंचमीकमाथिम् । सीम्िः सीमतः सीमातो मयाथदातः ।
सीमा मयाथदा । त्तवषीव्यत्तत देशात्तवत्तत । त्व इत्तत त्तवत्तिग्रहार्ीयम् । सवथिामािदु ािम् ।
अधथिामेत्येके ।१.७।
Nirukta and Mimamsa 20
School of Distance Education

ऋचां त्वः पोषमास्ते पपु ष्ु वान्गायरं त्वो गायत्तत शक्वरीषु ।


ब्रह्मा त्वो वदत्तत जातत्तवद्यां यज्ञ॒ स्य मारां त्तव त्तममीत उ त्वः ॥

इत्यृत्तत्वक्कमथिां त्तवत्तियोगमाचष्टे । ऋचामेकः पोषमास्ते पपु ष्ु वाि् । होता ।


ऋगचथिी । गायरमेको गायत्तत शक्वरीषु । उद्गाता । गायरं गायतेः स्तत्तु तकमथिः । शक्वयथ
ऋचः । शक्िोतेः । तद् यदात्तिवृरथ मशकद्न्तंु तच्छक्वरीिां शक्वरीत्वम् । इत्तत त्तवज्ञायते

ब्रह्मैको जाते जाते त्तवद्यां वदत्तत । ब्रह्मा । सवथत्तवद्यः । सवं वेत्तदतमु हथत्तत । ब्रह्मा
पररवृवढृ ः श्रतु तः । ब्रह्म पररवृढं सवथतः । यज्ञस्य मारां त्तवत्तममीते एकः । अध्वयःथु ।
अध्वयथरु ध्वरयःु । अध्वरं यिु त्तक्त । अध्वरस्य िेता । अध्वरं कामयत इत्तत वा । अत्तप
वाधीयािे यरुु पबन्धः । अध्वर इत्तत यज्ञिाम । ध्वरत्ततत्तहसं ाकमाथ । तत्प्रत्ततषेधः । त्तिपात
इत्येके । तत्कर्मिदु ािप्रकृ त्तत िाम स्यात् । दृष्टव्ययं तु िवत्तत ।
उत त्वं सख्ये त्तस्र्रपीतमाहुः । इत्तत त्तितीयायाम् । उतो त्वस्मै तन्वं त्तवसस्रे । इत्तत
चतथ्ु याथम् । अर्ात्तप प्रर्माबहुवचिे ।१.८।
अिण्वन्तः किथवन्तः सखायो मिोजवेष्वसमा बिवू ःु ।
आदघ्िास उपकिास उ त्वे ह्रदा इव स्िात्वा उ त्वे ददृश्रे ॥
अत्तिमन्तः किथवन्तः सखायः । अत्ति चष्टेः । अिक्तेररत्याग्रायिः । तस्मादेते
व्यक्ततरे इव िवतः इत्तत ह त्तवज्ञायते । किथः कृ न्ततेः । त्तिकृ ििारो िवत्तत ।
ऋच्छतेररत्याग्रायिः । ऋच्छन्तीव खे उदगन्ताम् इत्तत ह त्तवज्ञायते । मिसां प्रजवेष्वसमा
बिवू ःु । आस्यदघ्िा अपरे । उपकिदघ्िा अपरे । आस्यमस्यतेः । आस्यन्दत
एिदन्ित्तमत्तत वा । दघ्िं दघ्यतेः स्रवत्ततकमथिः । दस्यतेवाथ स्यात् । त्तवदस्ततरं िवत्तत ।
प्रस्िेया हृदा इवैके ददृत्तशरे । प्रस्िेया स्िािाहाथः । ह्रदो ह्रादतेः शब्दकमथिः । ह्लादतेवाथ
Nirukta and Mimamsa 21
School of Distance Education

स्याच्छीतीिावकमथिः । अर्ात्तप समच्ु चयार्े िवत्तत । पयाथया इव त्वदात्तश्विम् ।


आत्तश्विं च पयाथयाश्चेत्तत । अर् ये प्रवृिेऽर्ेऽत्तमतािरे षु ग्रन्र्ेषु वाक्यपरू िा आगच्छत्तन्त
पदपरू िास्ते त्तमतािरे ष्विर्थकाः । कमीत्तमत्तित्तत १.९
त्तिष्ट्वक्रासत्तश्चत्तदन्िरो िरू रतोका वृकात्तदव ।
त्तबभ्यस्यन्तो ववात्तशरे त्तशत्तशरं जीविाय कम् ॥
त्तशत्तशरं जीविाय । त्तशत्तशरं शृिातेः शम्िातेवाथ । एमेिं सृजता सतु े । आसृजतैिं
सतु े । तत्तमिधथन्तु िो त्तगरः । तं वधथयन्तु िो त्तगरः स्ततु यः । त्तगरो गृिातेः । अयमु ते
समतत्तस । अयं ते समतत्तस । इवोऽत्तप दृश्यते । सु त्तवदरु रव । सु त्तवज्ञायेते इव । अर्ात्तप
िेत्येष इत्तदत्येतेि संप्रयज्ु यते पररिये ।१.१०।
हत्तवत्तिथरेके स्वररतः सचन्ते सन्ु वन्त एके सविेषु सोमाि॑ ् ।
शचीमथदन्त उत दत्तििात्तििेत्तज्जह्मायन्॑ त्यो िरकं पताम ।
इत्तत िरकं न्यरकं िीचैगथमिम् । िात्तस्मि् रमिं स्र्ािमल्पम्यस्तीत्तत वा ।
अर्ात्तप ि चेत्येष इत्तदत्येतेि संप्रयज्ु यतेऽिपु ष्टृ े । ि चेत् सरु ां त्तपबन्तीत्तत । सरु ा सिु ोतेः ।
एवमच्ु चावचेष्वर्ेषु त्तिपतत्तन्त । त उपेत्तितव्याः १.११
चिुथााः पादाः
इतीमात्ति चत्वारर पदजातान्यिक्र ु ान्तात्ति । िामाख्याते चोपसगथत्तिपाताश्च ।
तर िामान्याख्यातजािीत्तत शाकटायिो िैरुक्तसमयश्च । ि सवाथिीत्तत गा्यो
वैयाकरिािां चैके । तद् यर स्वरसंस्कारौ समर्ौ प्रादेत्तशके ि त्तवकारे िात्तन्वतौ स्याताम्
....... संत्तवज्ञातात्ति तात्ति यर्ा गौरश्वः परुु षो हस्तीत्तत । अर् चेत् सवाथण्याख्यातजात्ति
िामात्ति स्ययु थः कश्च तत्कमथ कुयाथत् सवं तत् सत्त्वं तर्ाचिीरि् । यः
कश्चाध्वािमश्न वु ीताश्वः स वचिीयः स्यात् । यत् त्तकत्तञ्चिृंद्यात् तृिं तत् । अर्ात्तप चेत्

Nirukta and Mimamsa 22


School of Distance Education

सवाथण्याख्यातजात्ति िामात्ति स्ययु ाथवत्तद्भिाथवैः संप्रयज्ु येत तावदभ्् यो िामधेयप्रत्ततलम्िः


स्यात् । तरैवं स्र्िू ा दरशया वा आसञ्जिी च स्यात् ।१.१२।
अर्ात्तप य एषां न्यायवाि् कामथिात्तमकः संस्कारो यर्ा चात्तप प्रतीतार्ाथत्ति
स्यस्ु तर्ैिान्याचिीरि् । परुु षं परु रशय इत्याचिीरि् । अष्टेत्यश्वम् । तदथित्तमत्तत तृिम् ।
अर्ात्तप त्तिष्पन्िेऽत्तिव्याहारे ऽत्तित्तवचारयत्तन्त । प्रर्िात्पृत्तर्वीत्याहुः । क
एिामप्रर्त्तयष्यत् । त्तकमाधारश्चेत्तत । अर्ाित्तन्वतेऽर्ेऽप्रादेत्तशके त्तवकारे पदेभ्यः
पदेतराधाथन्त्सचं स्कार शाकटायिः । एतेः काररतं च यकारात्तदं चान्तकरिमस्तेः शद् ु ंच
सकारात्तदं च । अर्ात्तप सत्त्वपवू ो िाव इत्याहुः । अपरस्माद्भावात् पवू थस्य प्रदेशो
िोपपद्यत इत्तत । तदेतन्िोपपद्यते ।१.१३ ।
यर्ो त्तह िु वा एतत् तद् यर स्वरसंस्कारौ समर्ौ प्रादेत्तशके ि त्तवकारे िात्तन्वतौ
स्यातां सवं प्रादेत्तशकत्तमत्येवं सत्यिपु ालम्ि एष िवत्तत । यर्ो एतद् यः कश्च तत्कमथ
कुयाथत् सवं तत् सत्त्वं तर्ाचिीरत्तन्ित्तत पश्यामः समािकमथिां िामधेयप्रत्ततलम्िमेकेषां
िैकेषां यर्ा तिा पररव्राजको जीविो ित्तू मज इत्तत । एतेिैवोिरः प्रत्यक्त ु ः । यर्ो एतद्
यर्ा चात्तप प्रतीतार्ाथत्ति स्यस्ु तर्ैिान्याचिीरत्तन्ित्तत सन्त्यल्पप्रयोगाः कृ तोऽ्यैकपत्तदका
यर्ा व्रतत्ततदथमिू ा जाट्य आट्िारो जागरूको दत्तवथहोमीत्तत ।। यर्ो
एतत्तन्िष्पन्िेऽत्तिव्याहारे ऽत्तित्तवचारयन्तीत्तत िवत्तत त्तह त्तिष्पन्िेऽत्तिव्याहारे योगपरीत्तष्टः ।
प्रर्िात्पृत्तर्वीत्याहुः । क एिामप्रर्त्तयष्यत् त्तकमाधारश्चेत्तत । अर् वै दशथिेि पृर्ःु ।
अप्रत्तर्ता चेद्यन्यैः । अर्ा्येवं सवथ एव दृष्टप्रवादा उपालभ्यन्ते । यर्ो एतत्पदेभ्यः
पदेतराधाथन्त्संचस्कारे त्तत योऽित्तन्वतेऽर्े संचस्कार स तेि गयथःत् । सैषा परुु षगहाथ ि
शास्त्रगहाथ इत्तत । यर्ो एतदपरस्माद् िावात्पवू थस्य प्रदेशो िोपपद्यत इत्तत पश्यामः
पवू ोत्पन्िािां सत्त्वािामपरस्माद्भावान्िामधेयप्रत्ततलम्िमेकेषां िैकेषां यर्ा त्तबल्वादो
लम्बचडू क इत्तत । त्तबल्वं िरिािा िेदिािा ।१.१४।

Nirukta and Mimamsa 23


School of Distance Education

पञ्चमाः पादाः
अर्ापीदमन्तरे ि मन्रेष्वर्थप्रत्ययो ि त्तवद्यते । अर्थमप्रत्ततयतो िात्यन्तं
स्वरसस्ं कारो्ेशः । तत्तददं त्तवद्यास्र्ािं व्याकरिस्य कात्स्न्यथम् । स्वार्थसाधकं च । यत्तद
मन्रार्थप्रत्ययायािर्थकं िवतीत्तत कौत्सः । अिर्थका त्तह मन्राः । तदेतेिोपेत्तितव्यम् ।
त्तियतवाचो यक्त ु यो त्तियतािपु व्ू याथ िवत्तन्त । अर्ात्तप ब्राह्मिेि रूपसंपन्िा त्तवधीयन्ते ।
उरु प्रर्स्व । इत्तत प्रर्यत्तत । प्रोहात्ति । इत्तत प्रोहत्तत । अर्ा्यिपु पन्िार्ाथ िवत्तन्त ।
ओषधे रायस्॑ वैिम् । स्वत्तधते मैिं त्तहसं ीः । इत्याह त्तहसं ि् । अर्ात्तप त्तवप्रत्ततत्तषद्ार्ाथ
िवत्तन्त । एक एव रुद्रोऽवतस्र्े ि त्तितीयः । असख्ं याता सहस्रात्ति ये रुद्रा अत्तध िम्ू याम॑ ्
। अशररु रन्द्र जत्तज्ञषे । शतं सेिा अजयत् साकत्तमन्द्रः । इत्तत । अर्ात्तप जािन्तं संप्रेष्यत्तत
। अ्िये सत्तमध्यमािायािब्रु त्तू ह । इत्तत । अर्ा्याहात्तदत्ततः सवथत्तमत्तत ।
अत्तदत्ततद्यौरत्तदत्ततरन्तररिम् । इत्तत । तदपु ररष्टाद् व्याख्यास्यामः । अर्ा्यत्तवस्पष्टार्ाथ
िवत्तन्त । अम्यक् । यादृत्तश्मि् । जारयात्तय । कािक ु ा । इत्तत । १.१५।
अर्थवन्तः शब्दसामान्यात् । एतिै यज्ञस्य समृद्ं यद्रूपसमृद्ं यत्कमथ
त्तक्रयमािमृ्यजवु ाथत्तिवदत्तत । इत्तत च ब्राह्मिम् । क्रीळन्तौ परु ैिथप्तत्तृ िः । इत्तत । यर्ो
एतत्तन्ियतवाचो यक्त ु यो त्तियतािपु व्ू याथ िवन्तीत्तत लौत्तकके ष्व्येतत् । यर्ा । इन्द्रा्िी ।
त्तपतापरु ौ । इत्तत । यर्ो एतद् ब्राह्मिेि रूपसंपन्िा त्तवधीयन्त इत्यत्तु दतािवु ादः स िवत्तत
। यर्ो एतदिपु पन्िार्ाथ िवन्तीत्याम्िायवचिादत्तहसं ा प्रतीयेत । यर्ो एतद्
त्तवप्रत्ततत्तषद्ार्ाथ िवन्तीत्तत लौत्तकके ष्व्येतत् । यर्ा । असपत्िोऽयं ब्राह्मिः । अित्तमरो
राजा । इत्तत । यर्ो एतज्जािन्तं सप्रं ेष्यतीत्तत जािन्तमत्तिवादयते । जािते मधपु कं प्राह
इत्तत । यर्ो एतदत्तदत्ततः सवथत्तमत्तत लौत्तकके ष्व्येतत् । यर्ा । सवथरसा अिप्रु ाप्ताः पािीयम्
। इत्तत । यर्ो एतदत्तवस्पष्टार्ाथ िवन्तीत्तत िैष स्र्ािोरपराधो यदेिमन्धो ि पश्यत्तत ।
परुु षापराधः स िवत्तत । यर्ा जािपदीषु त्तवद्यातः परुु षत्तवशेषो िवत्तत पारोवयथत्तवत्सु तु
खलु वेत्तदतृषु ियू ोत्तवद्यः प्रशस्यो िवत्तत ।१.१६।

Nirukta and Mimamsa 24


School of Distance Education

षष्ठाः पादाः
अर्ापीदमन्तरे ि पदत्तविागो ि त्तवद्यते । अवसाय पिते रुद्र मृळ । इत्तत ।
पिदवसं गावः पथ्यदिम् । अवतगथत्यर्थस्यासो िामकरिः । तस्मान्िावगृह्णत्तन्त ।
अवसायाश्वाि् । इत्तत । स्यत्ततरुपसृष्टो त्तवमोचिे । तस्मादवगृह्णत्तन्त । दतू ो त्तिऋथ त्या इदमा
जगाम । इत्तत । पंचम्यर्थप्रेिा वा । षष्ठ्यर्थप्रेिा वा । आःकारान्तम् । परो त्तिऋथ त्या आ
चक्ष्व । इत्तत । चतथ्ु यथर्थप्रेिा । ऐकारान्तम् । परः सत्तन्िकषथः संत्तहता । पदप्रकृ त्ततः संत्तहता
। पदप्रकृ तीत्ति सवथचरिािां पाषथदात्ति । अर्ात्तप याज्ञे दैवतेि बहवः प्रदेशा िवत्तन्त ।
तदेतेिोपेत्तितव्यम् । ते चेद् ब्रयू त्तु लथङ्गज्ञा अर स्म इत्तत । इन्द्रं ि त्वा शवस॑ ा देवता वायंु
पृित्तन्त । इत्तत । वायत्तु लङ्गं चेन्द्रत्तलङ्गं चा्िेये मन्रे । अत्त्िररव मन्यो त्तत्वत्तषतः सहस्व
। इत्तत । तर्ात्त्िमाथन्यवे मन्रे । त्तत्वत्तषतो ज्वत्तलतः । त्तत्वत्तषररत्य्यस्य दीत्तप्तिाम िवत्तत ।
अर्ात्तप ज्ञािप्रशंसा िवत्तत । अज्ञाित्तिन्दा च ।१.१७।
स्र्ािरु यं िारहारः त्तकलािदू धीत्य वेदं ि त्तवजािात्तत योऽर्थम् ।
योऽर्थज्ञ इत्सकलं िद्रमश्न तु े िाकमेत्तत ज्ञाित्तवधतू पा्मा ॥
यद् गृहीतमत्तवज्ञातं त्तिगदेिैव शब्द्यते ।
अि्िात्तवव शष्ु कै धो ि तज्ज्वलत्तत कत्तहत्तथ चत् ॥
स्र्ाित्तु स्तष्ठतेः । अर्ोऽतेः । अरिस्र्ो वा ।१.१८।
उत त्वः पश्यन्ि ददशथ वाचमतु त्वः शृण्वन्ि शृिोत्येिाम् ।
उतो त्वस्मै तन्वं१ त्तव सस्रे जायेव पत्य उशती सवु ासाः ॥
अ्येकः पश्यन्ि पश्यत्तत वाचम् । अत्तप च शृण्वन्ि शृिोत्येिाम् ।
इत्यत्तविांसमाहाधथम् । अ्येकस्मै तन्वं त्तवसस्र इत्तत स्वमात्मािं त्तववृितु े । ज्ञािं
प्रकाशिमर्थस्याह । अिया वाचा । उपमोिमया वाचा । जायेव पत्ये कामयमािा
Nirukta and Mimamsa 25
School of Distance Education

सवु ासाः ऋतक ु ालेषु सवु ासाः कल्यािवासाः कामयमािाः । ऋतुकालेषु यर्ा स एिां
पश्यत्तत स शृिोत्तत । इत्यर्थज्ञप्रशंसा । तस्योिरा ियू से त्तिवथचिाय ।१.१९।
उत त्वं सख्ये त्तस्र्रपीतमाहुिैिं त्तहन्वन्त्यत्तप वात्तजिेषु ।
अधेन्वा चरत्तत माययैष वाचं शश्रु वु ााँ अफलामपष्ु पाम् ॥
अ्येकं वाक्सख्ये त्तस्र्रपीतमाहू रममािं त्तवपीतार्थम् । देवसख्ये । रमिीये
स्र्ाि इत्तत वा । त्तवज्ञातार्थम् । यं िा्िवु त्तन्त वा्ज्ञेयेषु बलवत्स्वत्तप । अधेन्वा ह्येष चरत्तत
मायया । वाक्प्रत्ततरूपया । िास्मै कामान्द्ु धे वा्दोह्याि् देवमिष्ु यस्र्ािेषु यो वाचं
श्रतु वाि् िवत्यफलामपष्ु पात्तमत्तत । अफलास्मै अपष्ु पा वा्िवतीत्तत वा ।
त्तकंत्तचत्पष्ु पफलेत्तत वा । अर्ं वाचः पष्ु पफलमाह । याज्ञदैवते पष्ु पफले । देवताध्यात्मे
वा । सािात्कृ तधमाथि ऋषयो बिवू ःु । तेऽवरे भ्योऽसािात्कृ तधमथभ्य उपदेशेि
मन्रान्संप्रादःु । उपदेशाय ्लायन्तोऽवरे त्तबल्मग्रहिायेमं ग्रन्र्ं समाम्िात्तसषःु । वेदं च
वेदाङ्गात्ति च । त्तवल्मं त्तिल्मं िासित्तमत्तत वा । एतावन्तः समािकमाथिो धातवः ।
धातदु धथ ातेः । एतावन्त्यस्य सत्त्वस्य िामधेयात्ति । एतावतामर्ाथिात्तमदमत्तिधािम् ।
िैघंटुकत्तमदं देवतािाम् । प्राधान्येिेदत्तमत्तत । तद् यदन्यदैवते मन्रे त्तिपतत्तत िैघंटुकं तत् ।
अश्वं ि त्वा वारवन्तम् । अश्वत्तमव त्वा वालवन्तम् । वाला दश ं वारिार्ाथ िवत्तन्त । दशं ो
दशतेः । मृगो ि िीमः कुचरो त्तगररष्ठाः । मृग इव िीमः कुचरो त्तगररष्ठाः । मृगो
माष्टेगथत्ततकमथिः । िीमो त्तबभ्यत्यस्मात् ।। िीष्मोऽ्येतस्मादेव । कुचर इत्तत चरत्तत कमथ
कुत्तत्सतम् । अर् चेद् देवतात्तिधािम् । क्वायं ि चरतीत्तत । त्तगररष्ठा त्तगररस्र्ायी । त्तगररः
पवथतः । समद्गु ीिो िवत्तत । पवथवाि् पवथतः । पवथ पिु ः पृिातेः प्रीिातेवाथ । अधथमासपवथ
। देवाित्तस्मन्प्रीिन्तीत्तत । तत् प्रकृ तीतरत्सत्तन्धसामान्यात् । मेघस्र्ात्तय । मेघोऽत्तप
त्तगरररे तस्मादेव । तद् यात्ति िामात्ति प्राधान्यस्ततु ीिां देवतािां तद् दैवतत्तमत्याचिते ।
तदपु ररष्टाद् व्याख्यास्यामः । िैघण्टुकात्ति िैगमािीहेह ।१.२०।

♣♣♣♣♣♣♣♣♣♣♣♣
Nirukta and Mimamsa 26
School of Distance Education

Here ends the text and few notes on the Nirukta are given below.
चत्वारर पदजािानि ।

यास्ककृ ते त्तिरुक्ते वैत्तदकपदािां त्तिश्शेषिे अर्थकर्िं त्तवषयः। तर आचायथः


प्रर्मं तावत् पदात्ति एवं त्तविजते- तर चत्वारर पदजातात्ति िामाख्याते च
उपसगथत्तिपाताश्च इत्तत । अर्ाथत पदात्ति तावत् िाम, आख्यातम,् उपसगथ त्तिपाताश्चेत्तत
चतधु ाथ । तेषु िावप्रधािम् आख्यातम् िवत्तत । सत्वप्रधािात्ति िामात्ति ।
िामाख्यातयोस्तु िावस्यैव प्राधान्यम् । आख्यातं िाम उपक्रमप्रिृत्तत अपवगथपयथन्तं
पवू ाथपरीितू ं िावमाचष्टे । यर्ा िवत्तत इत्तत । तर त्तक्रयात्तवशेषास्तावत् आस्ते, शेत,े
व्रजत्तत, गच्छत्तत इत्यादीत्ति । एवं अदः इत्तत सामान्यतः सत्वािाम् उपदेशः ।
िामत्तवशेषास्तु यर्ा गौः अश्वः, परुु षः, हस्ती इत्तत । धातयु ोगे अव्ययात्ति उपसगथसंज्ञया
ज्ञायन्ते यर्ा प्र पर त्तव ,उप, इत्यादयः । तेषां च उपसगाथिां िामाख्यातयोः अर्थत्तवकरिम्
िाम सामान्यतः अर्थः । एवं त्तिपतिात् त्तिपाताः िवत्तन्त । ते अत्तप उच्चावचेषु अर्ेषु
प्रयक्त
ु ाः िवत्तन्त । यर्ा इव, ि, त्तचत,् िु इत्यादयः। त्तिपातािां व्यवहारे त्तितरां
प्राधान्यमत्तस्त । एवं यास्के ि त्तिरुक्तशास्त्रे पदात्ति चतधु ाथ त्तविक्तात्ति । कै त्तश्चदन्यैः
आचायैः वाचकद्योतकिेदिे पदस्य िैत्तवध्य,ं एवमन्यैः पवू ोक्तेभ्यः चतर्ु थः
कमथप्रवचिीयमत्तप गित्तयत्वा पञ्चधेत्तत पदस्य िेदाः दत्तशथताः ।

शब्दनित्यत्वं समथायि ।
यास्कः त्तिरुक्तशास्त्रस्य प्रर्माध्याये प्रर्ममेव पदािां त्तविजिं कृ तवाि् । तर
औदम्ु बरायिो िाम आचायथः शब्दस्य अत्तित्यत्वं उक्तवाि् । रसिारूपे वात्तगत्तन्द्रये
त्तिष्पन्ित्वात् शब्दः के वलं त्तिििावस्र्ायी िवतीत्तत स अत्तित्यः िवत्तत, अत एव
अयगु पत् उत्पन्िािां शब्दािां मेलिेि पदत्तविजिात्तदकं ि युक्तं िवत्तत, अत एव
व्याकरित्तिरुक्तात्तदत्तदशा चतधु ाथ पदत्तविजिमत्तप ि यज्ु यते इत्तत तस्य मतम् ।
Nirukta and Mimamsa 27
School of Distance Education

यास्काचायथस्तु शब्दस्य त्तित्यत्वं समर्थयत्तत । तस्य मते व्यात्तप्तमाि् िवत्तत शब्दः । वक्तुः
मित्तस प्रादिु थतू माशयं शब्दाख्येि उपात्तधिा परा पश्यन्ती मध्यमा वैखरी इत्येवं त्तवधया
बत्तहरागम्य श्रोतःु किथिारा तस्य मित्तस प्रत्तवश्य अर्थरूपेि पररिमत्तत इत्तत अत्ततमहाि्
व्यापिशीलः िवत्तत शब्दः । पिु श्च अिीयाि् िवत्तत शब्देि व्यवहारः । यत्तद चेष्टात्तदत्तिः
व्यवहारः तर महाि् क्लेशः िवत्तत । शब्देि तु व्यवहारो लघतु मो िवत्तत । तदक्त ु ं
यास्के ि - अिीयस्त्वात् च शब्देि सज्ञं ाकरिं व्यवहारार्ं लोके इत्तत ।

षट् भावनवकारााः ।
यास्ककृ ते त्तिरुक्ते वैत्तदकपदािां त्तिश्शेषिे अर्थकर्िं त्तवषयः। तर आचायथः
प्रर्मं तावत् पदात्ति एवं त्तविजते- तर चत्वारर पदजातात्ति । िामाख्याते च
उपसगथत्तिपाताश्च इत्तत । अर्ाथत् पदात्ति तावत् िाम, आख्यातम,् उपसगाथः, त्तिपाताश्चेत्तत
चतधु ाथ । चतधु ाथ त्तविक्तेषु पदेषु िावप्रधािमाख्यातं इत्तत उक्तं यास्के ि । तर िावस्य तु
षट् त्तवकाराः सम्िवन्तीत्तत वाष्याथयत्ति िाम आचायथः कर्यत्तत । ते च त्तवकाराः 1)
जायते 2) अत्तस्त 3) त्तवपररिमते 4) वधथते 5) अपिीयते 6) त्तविश्यत्तत इत्तत षट् ।
एकस्य एव िावस्य सामान्यतः षट् अवस्र्ािेदाः एव त्तवकारपदेि उत्त्ष्टः। तर जायते
इत्तत पवू ाथिावस्य आत्तदमाचष्टे, ि अपरिावमाचष्टे ि वा प्रत्ततषेधत्तत । अस्तीत्तत
उत्पन्िस्य सत्वस्य अवधारिम् । त्तवपररिमते इत्तत अप्रच्यवमािस्य तत्वात् त्तवकारम् ।
वधथते इत्तत स्वाङगाभ्यच्ु चयं सांयोत्तगकािां वा अर्ाथिाम् । अपिीयते इत्तत
स्वाङ्गापचयं सायोत्तगकािां वा अर्ाथिां अपचयत्तमत्तत त्तवपरीतरीत्या व्याख्यातम् ।
त्तविश्यतीत्तत अपरिावस्य आत्तदमाचष्टे, ि पवू थिावमाचष्टे ि वा प्रत्ततषेधत्तत । एवं षट्
िावत्तवकाराि् प्रत्ततपाद्य आचायथः अन्ते अतोऽन्ये िावत्तवकाराः एतेषामेव त्तवकाराः इत्तत
षडेव सामान्यतो िावत्तवकाराः इत्तत समत्तर्थतवाि् ।

Nirukta and Mimamsa 28


School of Distance Education

सादृश्याथे प्रयुक्तााः निपािााः।


यास्ककृ ते त्तिरुक्ते वैत्तदकपदािां त्तिश्शेषिे अर्थकर्िं त्तवषयः। तर आचायथः
प्रर्मं तावत् पदात्ति एवं त्तविजते- तर चत्वारर पदजातात्ति । िामाख्याते च
उपसगथत्तिपाताश्च इत्तत । अर्ाथत् पदात्ति तावत् िाम, आख्यातम,् उपसगाथः त्तिपाताश्चेत्तत
चतधु ाथ । पदेषु अन्यतमाः िवत्तन्त त्तिपाताः । त्तिपतन्तीत्तत त्तिपाताः। अव्ययात्ति एव
त्तिपाताः । त्तिपाताश्च बह्वर्थकाः िवत्तन्त । तर वेदे तावत् उपमार्ीयाः चत्वारो त्तिपाताः
सम्िवत्तन्त । ते च - इव, ि, त्तचत,् िु इत्तत । इव इत्तत सादृश्यार्े लोके वेदे च सामान्यतया
प्रयज्ु यते । अत्त्िररव इन्द्र इव इत्यात्तद उदाहरिम् । ि इत्तत लोके त्तिषेधार्े प्रयज्ु यते ।
वेदे तु त्तिषाधार्े सादृश्यार्े च प्रयज्ु यते । प्रत्ततषेधार्ीयः िशब्दः यत्प्रत्ततषेधत्तत तस्य
परु स्तात् प्रयोगः यर्ा- िेन्द्रं देवममंसत इत्तत । उपमार्ीयस्य िशब्दस्य तु येि उपत्तममीते
तस्य उपररष्टात् प्रयोगः यर्ा- दमु थदासो ि सरु ायाम् इत्तत । सरु ायां पीतायां दमु थदाः इव
इत्यर्थः । त्तचद् इत्तत त्तिपातोऽत्तप बह्वर्थकः तस्य सादृश्यार्े यर्ा दत्तधत्तचत्तदत्तत उपमार्े
प्रयोगः । दत्तधत्तचत् इत्यस्य दत्तधतुल्यः इत्यर्थः । एवं िु इत्तत बह्वर्थको त्तिपातोऽत्तप उपमार्े
प्रयज्ु यते यर्ा- वृिस्य िु ते परुु हूत वयाः इत्तत मन्रे िु इत्तत उपमार्े प्रयक्त ु ः । वृिस्य
शाखा इव इन्द्र ते कराः इत्यर्थः । एवं त्तिपातेषु बह्वर्थकेषु उपमार्े इव, ि, त्तचत,् िु इत्येते
त्तिपाताः प्रयज्ु यन्ते ।

निरुक्तप्रयोजिानि ।
यास्काचायेि त्तिरुक्तस्य प्रर्माध्याये त्तिरुक्ताध्ययिस्य प्रयोजिात्ति च
त्तित्तदष्टथ ात्ति । तस्य मते सामान्यतः चत्वारर प्रयोजिात्ति सत्तन्त । तात्ति च – 1)
अर्ापीदमन्तरे ि मन्रेषु अर्थप्रत्ययो ि त्तवद्यते. 2) अर्ापीदमन्तरे ि पदत्तविागो ि
त्तवद्यते, 3) अर्ात्तप याज्ञे दैवतेि बहवः प्रदशा िवत्तन्त, 4) अर्ात्तप ज्ञािप्रशसं ा िवत्तत
अज्ञाित्तिन्दा च । एकै कमत्तधकृ त्य त्तकत्तञ्चद् त्तवचायथते ।

Nirukta and Mimamsa 29


School of Distance Education

1. अथाप्रत्ययाः।
त्तिरुक्तशास्त्राध्ययिं त्तविा मन्रािामर्थप्रत्ययः ि सम्िवत्तत । यत्तद अर्ो ि
सम्यक् त्तवज्ञातः तत्तहथ ि अत्यन्तं स्वरसंस्कारो्ेशः । तस्मात् इदं त्तिरुक्तं
व्याकरिशास्त्रस्य परू कं अर्थदशथिेि स्वयमेव सार्थकं च िवतीत्तत प्रर्म प्रयाजिम् ।
यद्यत्तप कौत्सात्तदत्तिराचायैः मन्रािामत्तप के वलं शब्दवृत्तित्वं अर्थरात्तहत्यं च संसत्तू चतं
तत्सवं यास्के ि त्तिरस्तम् । अतः मन्रािामर्थप्रत्ययाय त्तिरुक्तशास्त्रं अध्येतव्यम् ।
2. पदनवभागनवज्ञािम् ।
त्तिरुक्तशास्त्रमन्तरा पदत्तविागज्ञािमत्तप सम्यक् ि त्तवद्यते । यर्ा अवसाय पिते
रुद्र मृळ इत्यर अवसाय इत्तत चतथ्ु यथन्तं िामपदं पिते इत्यस्य त्तवशेषि, गवे इत्यर्थश्च ।
एवं अवसायाश्वात्ति इत्यर अवसाय इत्तत त्तवमोचिार्े अव इत्तत उपसगथपवू थस्य
स्यत्ततधातोः ल्यबन्ते रूपम् । एवं त्तिऋथ त्या इत्तत पदस्यात्तप षष्ठी, पञ्चमा वा
अर्थमजाितो व्यक्ततया वक्तंु ि शक्यते, तस्मात् त्तिरुक्तमध्येतव्यत्तमत्तत िावः।
3. देविापररज्ञािम् ।
यज्ञकमथत्ति मीमासं काः बहूि् प्रादेत्तशकाि् संस्काराि् त्तवकाराि् , त्तलङ्गेि
स्वीकुवथत्तन्त । अरात्तप देवताज्ञािाय त्तिरुक्तं बहु उपकरोत्तत । यर्ा इन्द्रं ि त्वा शवसा
देवता वायंु पृित्तन्त इत्यर वायत्तु लङ्गं इन्द्रत्तलङ्गं च आ्िेये मन्रे । एवमन्यरात्तप ।
4. ज्ञािप्रशंसा अज्ञािनिन्दा च ।
त्तिरुक्ताध्ययिेि ज्ञािस्य प्रशंसा अज्ञाित्तिन्दा च त्तित्तदष्टथ ा । यर्ा यः वेदं
कण्ठतः पत्तठत्वा अर्ं ि जािात्तत, स के वलं िारहारः स्र्ािरु े व िवत्तत । तस्य
शष्ु के न्धिवत् अत्त्िरात्तहत्यात् त्तकत्तञ्चत् ि ज्वलत्तत । तदक्त
ु ं यदधीतमत्तवज्ञातं त्तिगदेिैव
शब्द्यते । अि्िात्तवव शष्ु कै धो ि तज्ज्वलत्तत कत्तहत्तथ चत् । इत्तत । यस्तु अर्थज्ञः स सकलं
Nirukta and Mimamsa 30
School of Distance Education

िद्रमश्न तु े िाकमेत्तत ज्ञािेि त्तवगतपापः सि् । एवं यास्काचायेि त्तिरुक्तशास्त्रस्य चत्वारर


प्रयोजिात्ति उक्तात्ति ।
सवाानि िामानि आख्यािजानि ।
यास्ककृ ते त्तिरुक्ते चत्वारर पदजातात्ति िामाख्याते चोपसगथत्तिपाताश्च इत्तत
त्तििीतम् । तदिन्तरं शाकटायिमतेि िैरुत्तक्तकािां च मतेि सवेषां िाम्िां आख्यातजत्वं
कर्यत्तत । तदक्त ु ं तर िामात्ति आख्यातजात्ति इत्तत शाकटायिो िैरुक्तसमयश्च । इत्तत ।
एतत्तस्मि् त्तवषये गा्यथः वैयाकरिािां चैके मतान्तरं स्र्ापयत्तन्त । तेषां मते यद्यत्तप
कात्तित्तचत् पदात्ति आख्यातजात्ति तर्ात्तप सवाथत्ति िामात्ति ि तर्ा आख्याताजात्ति इत्तत
। तदर्ं ते एवमत्तिप्रयत्तन्त । यर स्वरसंस्कारौ समर्ौ प्रादेत्तशके ि गुििे अत्तन्वतौ स्यातां
संत्तवज्ञातात्ति तात्ति | गौः अश्वः, परुु षः, हस्ती इत्यात्तदषु उदाहरिेषु िाम्िां आख्यातजत्वं
वक्तंु ि शक्यते । पिु श्च यत्तद सवाथत्ति िामात्ति आख्याजतात्ति स्यःु तत्तहथ यः कश्चि तत्
कमथ कुयाथत् सवथ तत् सत्वं तर्ा कर्येयःु । यर्ा यः कश्चि अध्वािं अश्न वु ीत सः अश्व
इत्तत वचिीयः स्यात् । एवं यावदभ्् यो िावेभ्यः संप्रयज्येत तावदभ्् यः िामधेयप्रत्ततलम्िः
स्यात् । यर्ा स्र्िू ा एव दरशया सज्जिी इत्येवं स्यात् । पिु श्च वस्ततु ो एतेषां न्यायवाि्
कामथिात्तमकः संस्कारो वा यर्ा तर्ा एतात्ति आचिीरि् । यर्ा परुु षं परु रशयः इत्तत
आचिीरि् । वस्ततु ः शाकटायि: त्तिष्पन्िे अत्तिव्याहारे अत्तित्तवचारयत्तन्त । यर्ा
प्रर्िात् पृत्तर्वी इत्तत आहुः । एवं शाकटायिः अित्तन्वते 'अर्े अप्रादेत्तशके त्तवकारे
पदेभ्यः पदेतराधाथि् संचस्कार । सत्वपवू ो िाव इत्यत्तस्त त्तियमः। एवं चेत् अपरस्मात्
िावात् कर् पवू थस्य िाम्िः प्रयोगः । इत्तत बहुधा गागथयेि शाकटायािमतं ि स्वीकृ तम्

यास्कस्तु गा्यथमतं सवथ लोकयक्ु त्या एव त्तिरस्यत्तत । यत्तद शास्त्रेि सवथरात्तप
िाम्िां आख्यातजत्वं वक्तंु शक्येत तर को दोषः इत्तत सामान्ययत्तु क्तः। एवं यद्यत्तप
समािकमाथिामत्तप िामधेयप्रत्ततलम्िः एके षामेव सम्िवत्तत ि तु सवेषाम् । यर्ा तिा,
पररव्राजकः, जीविो ित्तू मज इत्तत । अर यद्यत्तप सवेत्तप जन्तवः ित्तू मजाः एव तर्ात्तप
के वलं कुजस्यैव ित्तू मज इत्तत िामधेयः । एवं बहुषु िावेषु यक्त
ु े षु के षात्तञ्चदेव िामलािः
Nirukta and Mimamsa 31
School of Distance Education

ि तु सवेषाम् । यर्ा तिात्तदत्तिः कमाथन्तरे षु व्यापृतैः के षांचिैव तिा इत्तत िामलािः ।


न्यायवाि् कामथिाम् अत्तप कुरत्तचत् दृष्टम् यर्ा व्रतत्ततः दमिू ा, जाट्य इत्यात्तद । एवं
त्तिष्पन्िे अत्तिव्याहारे योगपरीत्तष्टः सम्मतैव । पिु श्च यत्तद िामधेयप्रत्ततलम्िाय दृष्टप्रवादाः
एव स्वीररथ यते चेत् सवेत्तप दृष्टप्रवादाः उपालम्ििीयाः स्यःु । शास्त्ररीत्या या संस्काराि्
कुरुते । तर ि कोत्तप दोषः । अतः शाकटयायिमतमेव साधःु । अपरस्मात् िावात्
पवू थस्य िामधेयप्रत्ततलम्िोत्तप लम्बचङू ः, त्तवल्वादः इत्यात्तदषु उदाहरिेषु दृश्यन्ते एव ।
एवं च शास्त्रदृष्ट्या पयाथलोच्यमािे यास्कमतेि सवाथत्ति िामात्ति आख्यातजात्ति एव
िवत्तन्त ।
निर्ब्ािर
1. आचाया: - आचारं ग्राहयत्तत, आत्तचिोत्तत अर्ाथि,् आत्तचिोत्तत बत्तु द्त्तमत्तत वा
आचायथः। आ पवू थकस्य गत्यर्थकस्य चर ् धातोः ण्यत् प्रत्यये आचायथ इत्तत रूपम् ।
2. निघण्टु: - त्तिगमिार्थकस्य त्ति पवू थकगम् घातोः तप्रत्यये आदेशप्रययात्तदिा त्तवकारे
जाते त्तिघण्टुररत्तत रूपम् । त्तिगमिात् त्तिश्शेषिे अर्ाथवगमिात्, आ तत्वात् वेदसत्तं हतासु
पत्तठतत्वात,् आहििात् एकर समाहरिात् वा त्तिश्शेषिे अर्ाथवगमिात् त्तिघण्टुररत्तत ।
3. कुल्माषााः - कुत्तत्सताः माषाः कुल्माषाः । कुलेषु सजातीयान्िसोषु सीदत्तन्त भ्रष्टाः
िवन्तीत्तत कुल्माषाः अिक्ष्याः माषाः इत्यर्थः ।
4. शाखा - ख शेरते इत्तत खशयाः एव शाखाः । खे आकाशे शेरते व्या्य वतथन्ते
इत्यर्थः। अर्वा शक्िोतेवाथ शाखा इत्तत । पृषोदरात्तदत्वात् ककारस्य खकारे
विथत्तवपयथयात्तदिा साधु ।
5. अद्य- अत्तस्मि् द्यत्तव अद्य । धरु रत्तत अिः त्तदवसस्य िामधेयम् । द्योतते प्रकाशते इत्तत
द्यःु ।

Nirukta and Mimamsa 32


School of Distance Education

6. अन्य: - िािापत्यम् पमु ाि् िािेयः । अन्यो िाम िािेयः। ि आिेतंु यो्यः इत्यर्थः ।
सतां वा ि अिेयः अन्यः।
7. वर: - वरत्तयतव्यो वरः । वरिार्थकस्य वृञ् धातो अप् प्रत्यये त्तिष्पन्िं रूपम् ।
8. दनििा - समधथयत्यर्थकस्य दिधातोः त्तिष्पन्िं रूपं दत्तििेत्तत । यज्ञे तावत् दत्तििा
यत्तत्कत्तञ्चत् वृत्तद्रत्तहतं तत्सवं दत्तिियाः वृत्तद्मत् करोत्तत इत्तत िावः। दत्तििादािसमये
गृहीतदत्तििस्य प्रदत्तििागमिात् वा दत्तििा इत्तत प्रयोगः। त्तदशमत्तिप्रेत्यात्तप दत्तििा
इत्तत वक्तंु शक्यते । सा त्तह दत्तिि त्तदत्तश गच्छतीत्तत वा दत्तििा ।
9. हस्ि: - हन्त्यिेि इत्तत हस्तः । तेि त्तह अवश्यं हन्यते ।
10. वीर: - वीरो वीरयत्यत्तमरात्तित्तत । त्तिपत्तत कम्पत्तत मारयतीत्यर्थस्य त्तवपवू थकस्य ईर ्
धातोः वीरयत्तत त्तवत्तवधप्रकारं ईरयत्तत त्तिपत्तत, कम्पयत्तत मारयत्तत इत्तत वा वीरः । अर्वा
वीरयते इत्तत त्तवक्रान्त्यर्थकस्य वीर ् धातोः त्तिष्पन्िं रूपं वीर इत्तत । गच्छत्येवासो
अत्तिमख
ु ं शरिू ् इत्तत कृ त्वा गत्यर्थकस्य वीधातोवाथ त्तिष्पन्िं रूपं वा वीर इत्तत ।
11.अध्वया:ु - अध्वरं सवाथङ्गसंयोजिेि यिु त्तक्त, अध्वरस्य िेता अन्तं प्रापत्तयता,
अध्वरं कामयते कतथत्तु मच्छत्तत इत्तत वा अध्वरयरु े व अध्वयथःु । अध्वरं अधीयािः इत्यर्े
यरु रत्तत अिबु न्धेऽत्तप अध्वयथरु रत्तत रूपम् । अध्वर इत्तत यज्ञिाम । ध्वर इत्यस्य त्तहसं ा अर्थः
। यर त्तहसं ा िात्तस्त स अध्वरः ।
12.अनि - पश्यत्यर्थकस्य चत्तिङ् धातोः ककारलोपे अकारागमे अत्तिररत्तत रूपम् ।
ख्यायते दृश्यते ह्यिेि इत्तत अत्ति । व्यक्त्यर्थकस्य अञ् धातो त्तिष्पन्िं रूपत्तमत्तत
आग्रायिः । अित्तक्त व्यक्तं िवत्तत इत्तत अत्ति ।
13.किााः - छे दिार्थकस्य कृ न्त घातोत्तिष्पन्िं रूपं किथः इत्तत । गिाथवस्र्ायामेव
त्तिकृ ििारो िवतीत्तत किथः । आग्रायिाचायथस्तु गत्यर्थकस्य धातोः त्तिष्पन्िं रूपं किथ
इत्तत कर्यत्तत । ऋच्छत्तन्त गच्छत्तन्त शब्दाः एतात्तवत्तत किौ ।

Nirukta and Mimamsa 33


School of Distance Education

14. आस्यम् - िेपार्थकस्य अस् धातोः त्तिष्पन्िं रूपमास्यत्तमत्तत । अस्यते त्ति्यत ।


एतदात्तिमख्ु येि अन्िमत्तत आस्यम। आस्यन्दते त्तह एतदन्ित्तमत्तत वा आस्यम् ।
आस्यन्दते द्रवीकरोत्तत एतत् अन्ित्तमत्तत कृ त्वा आस्यत्तमत्तत िावः ।
15. हृदाः - ह्लादते अव्यक्तशब्दं त्तह असौ अत्तिहन्यमािः करोत्तत इत्तत शब्दकमथिः
ह्लादतेः त्तिष्पन्िं रूपं ह्रद इत्तत । अर्वा शीतीमावार्थकस्य ह्लादतेवाथ लकारस्य
रलयोरिेद इत्तत कृ त्वा ह्रद इत्तत रूपम् । ग्रीष्मे असौ शीतल एव सि् जिाि् सख
ु यतीत्तत
ह्रदः ।
16. नशनशरम् - त्तहसं ार्थकस्य शृधातोः शृिात्तत त्तहित्तस्त इत्तत त्तशत्तशरम् । त्तहसं ार्थकस्येव
शम्िातेवाथ त्तशत्तशरम् । त्तहित्तस्त तत्तस्मि् काले अप्रत्ततबध्यमाि एवात्त्िरत्ततशयेि शष्ु काि्
औषत्तधविस्पतीि् च इत्तत त्तशत्तशरम् ।
17. िरकम-् िरकं न्यरकं िीचैगथमिम् । िीचैरत्तस्मि् गम्यते इत्तत िरकम् । अर्वा
िात्तस्मि् रमिकं स्र्ािमल्पमत्तप इत्तत वा िरकम् ।
18. सरु ा - सिु ोत्तत इत्यस्य अत्तिषयू ते अिेकैः द्रव्यैः त्तपष्टात्तदत्तिः इत्तत सरु ा मद्यम् ।
19. मृग: - गत्यर्थकस्य माष्रै मृग इत्तत रूपम् । मात्तष्टथ गच्छत्तत इत्तत मृगः ।
20.भीम: - त्तबभ्यत्तत अस्मात् त्तह सवे एव प्रात्तििः इत्तत िीमः ।
21.कुचर: - चरत्तत कमथ कुत्तत्सतम् इत्तत कुचरः । क्वायं ि चरतीत्तत वा कुचरः ।
22. पवािाः - त्तशला त्तशखरसंधैः पवथवाि् िवतीत्तत पवथतः । पवथः पिु ः परू िार्थकस्य
पृिाते, तपथिार्थकस्य प्रीिातेवाथ ।
23. प्रत्तम् अवत्तम् - अर प्रदिम् अवदिम् इत्तत प्रयोक्तव्ये धात्वात्तदरे व अवत्तशष्यते
द इत्तत ल्ु यते अतः प्रिम् अविम् इत्तत रूपियम् । प्रकषेि दिम् प्रदिम् ।
अवित्तमत्यस्य खण्डत्तमत्यर्थः।

Nirukta and Mimamsa 34


School of Distance Education

Unit II
Mimamsa

मीमासं ादशथिम् पवू ोिरमीमांसािेदिे चात्तस्त त्तिन्िं त्तित्तवधञ्च । तर


पवू थमीमासं ादशथिञ्चात्तस्त खलु जैत्तमत्तिमत्तु ििा प्रिीतम् । उिरमीमासं ां ज्ञािकाण्डस्वरूपं
रत्तचतवाि् व्यासः । वेदान्तगथतयज्ञयागात्तदस्वरूपकमथकाण्डसम्बन्धे स्वात्तस्तत्वेि
समपु त्तस्र्त्तवरोत्तधवचित्तिचयस्वरूपािां वाक्यािां समन्वयात्तत्मक्या दृष्ट्या
चास्येकवाक्यता सस्ं र्ापिमेवाऽस्य दशथिस्य मख्ु यम्ु श्े यम् । 'कुवथन्िेवेह कमाथत्ति
त्तजजीत्तवषेच्छतं समाः ।' –ईशोपत्ति० मं० २। इत्तत चात्तस्त कमथमागथप्रदशथकत्तमदं
पवू थमीमांसादशथिसम्बन्धावत्तच्छन्िं सवथर्ात्तवत्तच्छन्िं मन्रात्मक वाक्यम् ।।
अत्तस्मि् मते कमथि एवाऽभ्यदु यत्तिःश्रेयसयोः समवात्तप्तजिकत्वेि तस्यैव
पाशात्येि सवथतोिावेि च त्तिरूपिीयत्वमवगम्यते । कमथिा समत्ु पन्िं
धमाथऽधमाथपरपयाथयितू मपवू थमेव सािात् कमथजन्यफलजिकं िवतीत्तत त्तिवाथत्तदतत्तमदं
त्तवषयजातम् । त्तवचारस्यास्य सवथरैव पवू थमीमांसादशथिग्रन्र्ेषु त्तिरूपिीयत्वेि
त्तवशेषतोऽयं त्तवचारः सवथप्रार्म्येिाऽस्मात्तिस्तरैवाऽििु तू ो दृत्तष्टपर्े स्मृत्ततपर्े च िीयते
। अयञ्च खलु मीमांसाशब्दोल्लेखोऽत्तप संत्तहताब्राह्मिग्रन्र्ेष्वेव त्तमलतीत्यत्तप ि ।
त्ततरोत्तहतमत्तस्त के षामत्तप पवू थमीमांसात्तवदषु ाम् ।
जैनमनिाः
'मीमासं ाकृ तमन्ु ममार् सहसा हस्ती मत्तु ि जैत्तमत्तिम् ।' (-िीत्ततशास्त्रतः )। इत्तत
पद्यात्मकवाक्यघटकीितू - 'जैत्तमत्ति' इत्तत िामपदजन्यबोधत्तवषयतां गतो जैत्तमत्तिमुत्तिः
मीमांसाशास्त्रस्य जन्मदातृत्वेि सवथतः प्राक् ( ई० प०ू ५०० ) कालावच्छे दिे

Nirukta and Mimamsa 35


School of Distance Education

मीमासं ासरू ात्ति त्तवरत्तचतवाि् । इमात्ति च सरू ात्ति पवू थमीमांसादशथिशास्त्रस्य


समपु लब्धग्रन्र्ेष्वतीव सत्तन्त प्राचीिािीत्यवश्यमेव मन्तव्यम् । अत एव 'चोदिा' इत्तत
सरू स्य श्लोकवात्तिके कुमाररलस्वामीत्र्ं प्रोट्टङ्त्तकतवाि् 'यद् वा वक्तुरिावेि ि
स्यदु ोषा त्तिराश्रयाः' । (चोदिा सू० श्लो० वात्ततथक ) । अत्तप च-'यदा स्वतः प्रमाित्वं
तदाऽन्यन्िैव मृ्यते । त्तिवतथते त्तह त्तमथ्यात्वं दोषाऽज्ञािादयत्ितः'। (-तरैव, चो० स०ू
श्लो• बा० )।
एतेि कुमाररलस्वामी 'चोदिा' इत्तत सरू मत्तधकृ त्यैव वेदस्याऽपौरुषेयत्वं
व्याख्यातवाि् । यतः परुु षप्रिीते एव वस्तत्तु ि भ्रम-प्रमादात्तददोषाः सम्िाव्यन्ते वेत्तत
वेदस्याऽपौरुषेयत्वमङ्गीकृ तवाि् मीमासाशास्त्रीत्तत परुु षप्रिीते च वेदे कुतस्तत्सम्िवः
। मीमासं ादशथिशास्त्रस्य प्रर्माध्यायस्य पञ्चमसरू ीयिाष्यािसु ारे िात्तप शबरमत्तु िः
वेदाऽपौरुषेयत्वमङ्गीचकार, तदेव प्रस्फोरयत्तत । तर्ात्तह- 'तस्मात् कारिादवगच्छामो
ि कृ त्वा सम्बन्धं व्यवहारार्थ के ित्तचत् वेदाः प्रिीताः ।' इत्तत । (-मीमांसाद० प्र० अ०
५ सरू िाष्ये) ।
पवू थकालवत्ततथिामत्तप आरेय-आश्मरथ्य-ऐत्ततशायि-लाबक ु ायि-कािाथत्तजत्ति-
कामक ु ायि-बादयाथदीिां प्राचीिाचायथचरिािां पवू थमीमासं ादशथिशात्तस्त्रिामेतेषां
सरू ीयोल्लेखदशथिात् तर बोधायििाष्यम्यासीत् सत्तल्लत्तखतं यच्च साम्प्रतं
िैवोपलभ्यते इत्तत । पवू थमीमांसाशास्त्रस्य सवथतः प्राचीिास्तावदाचायाथ वृत्तिकारत्वेि
सत्तन्त प्रत्तसत्तद् लिमािाः 'श्रीउपवषथ'-िामािो मीमांसाशास्त्रपारङ्गता इत्तत । एतेषां
मतस्य साधारितयोल्लेखं कृ तवाि् मीमांसािाष्ये शाबरिाष्ये च श्रीशबरस्वामी तर्ा
शारीरकिाष्ये श्रीशङ्कराचायथः ।

श्रीकुमाररलभट्टाः
कुमाररलिट्टिये ज्ञािसामान्यमेव चास्त्यतीत्तन्द्रयम् । तदत्तप
लौत्तककत्तवषयताशन्ू यमेव त्तवज्ञेयम् । तर्ा च आत्मसमवेतलौत्तककत्तवषयतासम्बन्धेि
प्रत्यित्वावत्तच्छन्िं प्रत्तत धमाथत्तदवत् तादात्म्येि ज्ञािस्य प्रत्ततबन्धकत्वं
Nirukta and Mimamsa 36
School of Distance Education

वाच्यत्तमत्यत्तिप्रायः । ज्ञािेि खलु त्तवषये 'ज्ञातता' िामकः कत्तश्चद्मो जन्यते । स च धमो


'मया ज्ञातो घटः' इत्तत प्रतीत्ततसात्तिको त्तवषयतात्तवशेषः प्रत्यित्तसद्ो त्तवज्ञेय इत्तत । अत
एव सा ज्ञातता ज्ञािजन्या प्रत्यिेत्तत गीयते, तया च प्रत्यिप्रमाित्तसद्ज्ञाततया
ज्ञािमिमु ीयते । तर्ात्तह- 'इयं घट-पटात्तद त्तवषयत्तिष्ठा ज्ञातता
घटत्वप्रकारकघटत्तवशेष्यक ( अयं घटः) इत्तत ज्ञािजन्या घटत्तिष्ठज्ञाततात्वात्'
इत्यिमु ािेि साध्यतावच्छे दककुत्तित्तित्तिप्तं ज्ञािं ज्ञायते, अिमु ीयते ।
अयञ्च कुमाररलिट्टः ६२०-७०० ईसवीयकालवत्ततत्वेि
स्वात्तस्तत्वसम्पन्िो मीमांसादशथिवात्तिथकत्तिमाथता सि् सुब्रह्मण्यावतारितू त्वेि
पररगण्यते स्म । अत्तप च शाबरिाष्यस्य श्लोकवात्ततथक-तन्रवात्ततक-टु्टीकािां
व्याख्याििामत्तप कताथ खल्वयमेव कुमाररल िट्टः श्रयतेऽििु यू ते च द्रत्तवडदेश त्तिवासी
चाऽयं िट्टः । अयमेव चात्तस्त स्वीयमतस्य स्वयमात्तदप्रवतथक इत्यत्तप त्तवज्ञेयम् ।
पररगत्तितेषु प्रमािेषु श्रीकुमाररलिट्ट: प्रत्यिाऽिमु ािोपमािशब्दाऽपथियिपु लब्धीिां
षण्िां प्रमािािामङ्गीकुवाथिश्चात्तस्त खल्वत्तित्तहतान्वयवादसार्थको
ित्वत्तन्वताऽत्तिधािस्येत्तत । अत्तप चाऽयं कुमाररलिट्टोऽपवू ाथर्थत्तवषयकत्तित्तश्चता
ऽबात्तधतदोषरत्तहतकारितो जायमािं लोकसम्मतं यिदेव प्रमािम् इत्तत वदत्तत ।
तदत्ततररक्ता अत्तप िाट्टास्तदेव समर्थयत्तन्त ।

श्रीप्रभाकराः
मीमासं ा दशथिशास्त्रवेिषृ ु तर्ा तत्प्रवतथकेषु च मीमांसके षु पिू तथ या प्रत्तसत्तद्
लिमािोऽयं ( ६५०-७२० ) ईसवीये काले सवथर्ा वतथमािः 'गरुु ' शब्देिोच्यमािः 'गरुु '
पदजन्यबोधत्तवषयतां गतो वा श्रीप्रिाकर : स्वीयमीमांसादशथिशास्त्रे स्वमतस्य
स्र्लत्तवशेषषे ु त्तकमत्तप वैलिण्यं वैजात्यञ्च दत्तशथतवाि् । यर्ा तरैव श्रीप्रिाकरः खलु
ज्ञािस्य व्यवसायात्मकस्य स्वप्रकाशतां स्वीकरोत्तत । गरू ु िां िये ज्ञािमारस्य त्तमत्तत-
मातृ-मेय-तत्तत्रतयत्तवषयकत्वमङ्गीकृ तमत्तस्त । अत एव प्रिाकरमते
इत्तन्द्रयसंयोगाद्यिन्तरं 'घटमहं जािात्तम' इत्याकारकं प्रत्यिं जायते । तन्मते
Nirukta and Mimamsa 37
School of Distance Education

ज्ञािसामान्यस्यैव प्रमात्वेिाऽप्रमास्वरूपं ज्ञािमेव िात्तस्त अतः या कारिकूटात्तत्मका


सामग्री ज्ञािं समत्ु पादयत्तत सैव सामग्री तादशज्ञाित्तिष्ठं प्रामाण्यम-् प्रमात्वम्
यार्ाथ्यथमत्तप गृह्णात्तत इत्यतो ज्ञािस्य स्वप्रकाशत्वं ज्ञािग्राहकसामग्रया गृह्यमाित्वेि
साधु सङ्गच्छते ।
ज्ञािस्य तत्तिष्ठप्रामाण्यस्य च ज्ञािान्तरग्राह्यत्वाङ्गीकारे तादृशज्ञािान्तरस्य
ज्ञािार्थ पिू ज्ञाथिान्तरापेिायां जायमािायामिवस्र्ायाः प्रसङ्गिङ्गार्ं ज्ञािस्य
स्वप्रकाशतापि एव श्रेयाि् । अयञ्च श्रीप्रिाकरः स्वत्तिष्ठगरुु त्विषू िित्तू षतः सन्ित्तप
श्रीकुमाररलत्तशष्यः कारित्तवशेषवशादेव गरुु त्वमापन्िो त्तिरुच्यमािाि् श्रीिट्टात्तिमताि्
त्तसद्ान्ताि् अश ं तोऽिभ्यपु गच्छि् प्रत्यिािमु ािोपमािशब्दार्ाथपत्त्यात्मकात्ति
पञ्चप्रमािात्ति एवाङ्गीकरोत्तत । लघ्वी-बृहती-िामकटीकाियस्य शाबरिाष्यस्योपरर
कृ तस्य रचत्तयता चास्त्ययं मीमांसकः श्रीप्रिाकरः ।

श्रीमुराररनमश्राः
मरु ाररत्तमश्रािां ियेऽिव्ु यवसायेि घटमहं जािात्तम इत्याकारके ि 'अयं घटः'
इत्याकारको ज्ञािरूपो व्यवसायो गृह्यते, तत्तिष्ठं प्रामाण्यञ्चात्तप तेिैव गृह्यते । इत्येते
रयोऽत्तप मीमांसकाः सत्तन्त प्रामाण्यस्य स्वतोग्राह्यत्ववात्तदिा इत्तत । अयञ्च श्रीत्तमश्रो
मीमांसकः (११५०-१२२०) ईसवीये काले सत्तन्तष्ठमािः सि् 'मरु ारे स्तृतीयः पन्र्ा'
इत्यत्तु क्त चररतार्थयिासीत् । अत एव मीमासं ाशास्त्रान्तगथततृतीयसम्प्रदायस्य
प्रवतथकोऽित्तू दत्तत प्रत्तसद्ोऽयं त्तवषयः । गङ्गशोपाध्यायेि तर्ा तदात्मजेि
श्रीवधथमािोपाध्यायेि स्वीयग्रन्र्ेषु श्रीमरु ाररत्तमश्रस्य तन्मतस्य च समल्ु लेखो व्यधात्तय ।
श्रीमरु ाररत्तमश्रः श्रीिविार्त्तमश्रस्यात्तप मतस्य खण्डिं कृ तवाि् ।
एवमस्य श्रीमरु ाररत्तमश्रस्य- १. 'त्तरपादीिीत्ततियि', २.
“एकादशाध्ययात्तधकरि'- िामको खल्वत्तधकरि-त्तववेचिात्मकौ िावेव
ग्रन्र्ावेतावत्कालावच्छे दिे समपु लभ्येते । त्तरपादीिीत्ततियिे'त्तत
िामजन्यबोधत्तवषयतावती मीमांसासरू ािां प्रर्माध्यायस्य त्तितीयात्तदचतर्ु थपादान्ता
Nirukta and Mimamsa 38
School of Distance Education

'त्तरपादीिीत्ततियि'. िाम्िी कात्तचदत्तस्त टीका ग्रन्र्ाकारा या ग्रन्र्िाम्िात्तप व्यवत्तह्रयते


च।
श्रीमण्डिनमश्राः
अयञ्च श्रीमण्डित्तमश्रः कुमाररलिट्टस्य प्रधाित्तशष्यः (८०० )
ईसवीयकालविी मीमांसाशास्त्रीयप्रत्ततिािास्वरः सि् मीमांसादशथिशास्त्रस्य
प्रौढत्तविाि् आसीत् । शङ्कराचायथत्तदत्तवजयािसु ारत्तमयमत्तस्त प्रत्तसत्तद्यथत्
श्रीशङ्कराचायेि सहास्य शास्त्रार्ो जातस्तर पराजयप्रा्त्यिन्तरं तरु ीयावस्र्ायामयं
श्रीमण्डित्तमश्रः श्रीशङ्कराचायथत्तिरूत्तपतां त्तशष्यतां लेिे इत्तत च िात्तस्त त्ततरोत्तहतोऽयं
त्तवषयः के षामत्तप दाशथत्तिकत्तवदषु ाम् । तर्ाऽयमेव पिु ः सरु े श्वराचायथिाम्िाऽत्तप प्रत्तसत्तद्ं
प्राप्तवाि् । अस्य ग्रन्र्ाः-१. 'त्तवत्तधत्तववेकः' (त्तवध्यर्थत्तवचारापरपयाथयितू ो ग्रन्र्ः ), २.
'मीमांसािक्र ु मिी', ३. 'त्तवभ्रमत्तववेकः' (पञ्चािां ख्यातीिां व्याख्यािात्मको त्तवचारः),
४. 'मीमासं ासरू ािक्रु मिी' (मीमासं ासरू ािां श्लोकबद्ो त्तवचारः), ५. 'िाविात्तववेकः'
(आर्ीिाविाख्यः मीमांसारूपः) इत्यात्तदग्रन्र्ािामपु यथक्त ु ािां चात्तस्त त्तवत्तिमाथिकताथ
श्रीमण्डित्तमश्रः । अयञ्चात्तस्त महािेवोपकारः पवू थमीमांसाशास्त्रस्य ।
अयञ्च श्रीत्तमश्रो मैत्तर्लब्राह्मिवंशावतंसः पाटलीपरू त्तिवासी चासीत् ।
श्रीमण्डित्तमश्रत्तवरत्तचतत्तवत्तधत्तववेकग्रन्र्स्योपरर श्रीवाचस्पत्ततत्तमश्रः एका
'न्यायकत्तिका'- िाम्िी टीकां त्तलत्तखतवाि् यया त्तवशदीकृ तवाि् त्तवत्तधत्तववेकम् ।

श्रीशबरस्वामी
अयञ्च श्रीशबरस्वामी ( २०० ) ईसवीयकालान्तवथती सि्
समस्तिादशध्यायान्तगथतसरू ािामपु रर त्तवस्तृतं प्रामात्तिकञ्च िाष्यं यच्च 'शाबरिाष्य
िाम्िा चात्तस्त प्रत्तसत्तद्ं गतं त्तवरत्तचतवाि् । इदञ्चात्तस्त िाष्यं सवथर्ा मीमास
शास्त्रीयवैदष्ु यपररपिू त्तथ मत्तत सवेऽत्तप मीमांसका त्तवदत्तन्त, वदत्तन्त च । अयञ्चात्तप
शाबरिाष्यिामको ग्रन्र्स्तल ु िात्तत्मकया दृष्ट्या त्तवचायथमािे महत्तषथ पतञ्जत्तलिा
Nirukta and Mimamsa 39
School of Distance Education

त्तवरत्तचतेि महािाष्येि तर्ा श्रीशङ्कराचायथत्तवरत्तचतेि शङ्करिाष्येि साम्यं खलु


त्तबितीत्तत िार त्तकमत्तप त्तवचारिीयमत्तस्त । अस्य श्रीशबरस्वात्तमत्तवषये यद्यत्तप चात्तस्त
बहवक्तव्यमन्यदत्तप । तर्ात्तप बहवक्तव्यं िार प्राकाश्यं िीयते लेखत्तवस्तरियात्
बहुवात्तदत्तवदषु ामसम्मतवाचेत्तत पिु त्तितीयाद्यावृिौ तदल्ु लेखो ित्तवष्यत्तत इत्तत ।

पाथासारनथनमश्राः
अयञ्च श्रीपार्थसारत्तर्त्तमश्रः ११५०-१२२० ईसवीये काले
स्वात्तस्तत्वसम्पन्ि आसीत् इत्तत श्रयते । श्रीयज्ञात्माऽऽत्मजो मैत्तर्लवंशावतंसो
ब्राह्मिशरीरावत्तच्छन्िो िाद्रमागाथऽिगु ामी चासीत्तदत्यत्तप खलु श्रयू ते एव । अयं
महाििु ावो त्तविाि् 'टुप'-टीकायास्तन्ररत्ििाम्िी तर्ैव च श्लोकवात्तिकस्य
रत्िाकरत्तििां न्यायरत्िाकराख्यां टीकाम्, एवं मीमांसासरू ािां िादशाध्यायािाञ्च
शास्त्रदीत्तपकाऽत्तिधािी टीका रचयामास । अत्तप च न्यायरत्िमालाऽ्यत्तस्त
पार्थसारत्तर्त्तमश्रत्तवरत्तचता, यर श्रीत्तमश्रः स्वतः प्रामाण्यवादस्य
व्यात्तप्तप्रिृत्ततसप्तत्तवषयािाञ्च स्वातन््येि त्तवशदीकृ तं समीििं सत्तन्ित्तहतवाि् । अस्यैव
'न्यायरत्िमाला'-िामकग्रन्र्स्योपरर चात्तस्त श्रीरामािजु ाचायथस्य 'िािकरत्ि' िामकं
व्याख्यािं यच्चेदािीमेव प्रकात्तशतं जातम्, इत्यात्तदरूपेिाऽस्यात्तप महाििु ावस्य
श्रीपार्थसारत्तर्त्तमश्रस्य मीमांसादशथिशास्त्रस्य कृ ते बहु देयमस्तीत्तत स्वयमििु यू ताम् ।

श्रीवाचस्पनिनमश्राः
एवमेव षड्दशथिाचायथः श्रीवाचस्पत्ततत्तमश्रः िवमशतके सवीये (९००)
तत्त्वत्तबन्दग्रु न्र्स्योपरर 'िाविात्तववेक'िाम्िी टीकाम्, 'न्यायकत्तिका'ऽत्तिधािीञ्च
टोकां त्तवरत्तचतवाि् मीमांसादशथिशास्त्रे । अयञ्च श्रीत्तमश्रः कुमाररलिट्टमागाथिगु ामी
आसीत्तदत्तत श्रयू ते, इत्तत महािेव संत्तिप्तोऽयं त्तवषयः।

Nirukta and Mimamsa 40


School of Distance Education

अन्ये के चि आचायाााः
श्रीशात्तलकिार्ः ६९०-७६० ईसवीये सत्तन्तष्ठमािः प्रिाकरत्तिरूत्तपतां
त्तशष्यतां त्तबभ्रािः, स्वकीयगरु ोः श्रीप्रिाकरस्य 'लघ्वी'-टीकाया उपरर 'ऋजुत्तवमलां'-
िाम्िी टीकां त्तवत्तहतवाि,् 'बृहती'-टीकाया उपरर 'दीपत्तशखा'ऽत्तिधािी टीकां कृ तवाि,्
तर च 'गरुु मतसमर्थिं हृदयतः सचु ारुतया च त्तवत्तहतवाि् । वेदान्तदेत्तशकः १२६९-
१३७६ ईसवीये वषे स्वीयं शास्त्रीयं जीविं यापयि् 'वेङ्कटिार्े'त्यपरिामधेयः खलु
दात्तििात्यकुलिषू िित्तू षतः मीमासं ासरू ािामपु रर टीकां त्तवदधािः
रामािजु सम्प्रदायाचायथः का त्तविािासीत् ।
श्रीमाधवाचायथः १२९७-१३८६ ईसवीये स्वत्तस्र्त्तत लिमािः वेदिाष्यकतृथ-
श्रीसायिस्य ज्येष्ठभ्राताऽयं 'त्तवद्यारण्ये'त्यपरिामधेयो त्तवत्तवधग्रन्र्त्तिमाथता
'न्यायमालात्तवस्तर'- िाम्न्या िादशलििवत्याष्टीकाया: प्रत्तसत्तद् प्राप्तष्टीकाकार
आसीत् । श्रीखण्डदेवः काशीत्तिवासी दात्तििात्यकुले जन्म लिमािो
ब्राह्मिशरीरावत्तच्छन्िः सि् श्रीरुद्रदेवात्मजः पत्तण्डतराजश्रीजगन्िार्स्य त्तपतृचरि
श्रीपेरुिट्टस्याऽयं सािादेव गरुु रासीत् । तर्ा मीमांसाशास्त्रस्य िाट्टकौस्तिु ,
िाट्टदीत्तपका, िाट्टरहस्यािा,ं रयािामेतेषां ग्रन्र्ािां रचत्तयताऽऽसीत् । श्रीअ्पयदीत्तितः
१५२०-१५९३ ईसवीये वषे स्वात्तस्तत्वसम्पन्िः मीमांसात्तवत्तधरसायि'-
ग्रन्र्त्तिमाथिकताथ श्रीरंगराजाध्वरीन्द्र धरु ीिपरु ो ब्राह्माित्वजात्यवत्तच्छन्िो
दात्तििात्यकुले जन्म लिमाि आसीत् ।
श्रीरामकृ ष्ििट्टोऽत्तप १७०० ईसवीये वषे
संस्कृ तजिताजिादथिस्योपकारमावहि् त्तविन्मधू थन्यः पवू थकालावच्छे दिे मालवप्रान्ते
त्तिवासं त्तवदधािस्तदिन्तरकालावच्छे दिे वारािसीत्तिवासी चायं जात इत्तत श्रयू ते । तर्ा
'यत्तु क्तस्िेहप्रपरू िी'-िात्तमकायाष्टीकायाः कताथऽ्यासीत् । श्रीआपदेवः १५८०-१६५०
ईसवीये काले स्वत्तस्र्त्तत लिमािः स्वात्तस्तत्वं स्वीयं जीविञ्च सचु ारुतया त्तिवथहि्
'मीमांसान्यायप्रकाशम्' मौत्तलक ग्रन्र्ं रत्तचतवाि् । अस्य ग्रन्र्स्य 'आपोदेवी'त्यत्तप

Nirukta and Mimamsa 41


School of Distance Education

चात्तस्त खल्वपरं िामधेयम् । एकिार्महात्मिो वंशे स्वजत्तिं लिमािो दात्तििात्यकुले


जातो ब्राह्मित्वजात्यवत्तच्छन्िोऽिन्तस्य परु ोऽयं त्तविाि् काशीवास्तव्य आसीत् ।

मेल्पत्त
ु रर ् िारायिभट्टनिरर
िारतराष्रे के रलराज्ये जन्म प्राप्तवत्सु संस्कृ तसात्तहत्यसपयां कृ तवत्सु
महात्मसु सवथप्रर्मं स्र्ािम् अिैताचायथस्य श्रीशङ्करस्य, तदिन्तरं स्र्ािं श्रीमतः
िारायििट्टपादस्य इत्तत ियू साम् आधत्तु िकगवेषकािाम् अत्तिप्रायः । के रलीयिाषाितू े
मलयाळे िारायििट्टत्ततरर (िारायििट्टश्रीः इत्तत संस्कृ ते) इत्तत प्रत्तर्तः अयं िट्टापादः
श्रीकृ ष्िित्तक्तमयस्य िारायिीयम् इत्तत स्तोरकाव्यस्य रचिां कृ तवाि,् गरुु वायपु रु े
श्रीकृ ष्िमत्तन्दरे त्तवग्रहस्य परु तः प्रत्ततत्तदिम् एकं दशकम् इत्तत क्रमेि त्तदिशतेि इदं काव्यं
पत्तठत्वा स्वस्य तीव्रवातरोगात् त्तवमक्त ु ः अिवत् इत्तत ऐत्ततह्यं प्रत्तसद्ं िवत्तत । मीमांसा,
व्याकरिं , ज्योत्ततष,ं तकथ ः इत्यात्तदषु िािाशास्त्रेषु त्तिष्िातः िारायििट्टः
अम्बरिदीराजस्य देविारायिस्य आज्ञया प्रत्तक्रयासवथस्वं िाम व्याकरिग्रन्र्स्य रचिां
षष्ट्या त्तदिैः ( by 60 days ) कृ तवाि् । सः वदत्तत –

िख
ू ण्डे के रळाख्ये सररतत्तमह त्तिळामिु रे िवै िावा-
िेराद् गव्यत्तू तमारे पिु रुपररिवग्रामिात्तम्ि स्वधात्तम्ि ।
धत्तमथष्ठाद्भट्टतन्राद्यत्तखलमतपटोमाथतदृ ित्तिजेन्द्रा-
ज्जातो िारायिाख्यो त्तिरवहदतल
ु ां देविारायिाज्ञाम् ॥
इतः ज्ञायते तस्य गृहम् उपररिवग्रामः ( मेल्पिु रू ् इत्तत मलयाळिाषायाम् ),
तच्च त्तिळायाः (इदािीं िारत्पषु ा इत्तत प्रत्तर्तायाः िद्याः ) तीरे िावामक ु ु न्ददेवमत्तन्दरात्
िात्ततदरू े , त्तपता मातृदििामकः िम्पत्तू तररब्राह्मिः च इत्तत ॥ स्वस्य त्तशिात्तवषये िट्टापादः
वदत्तत –
Nirukta and Mimamsa 42
School of Distance Education

मीमांसात्तद स्वतातात्तन्िगममत्तवकलंमाधवाचायथवयाथत-्
तकं दामोदरायाथदत्तप पदपदवीमच्यतु ाख्याद् बधु ेन्द्रात् ।
तेषां कारुण्ययोगात् त्तकमत्तप च कत्तवतामा्िवं कमथ चैतद्
ियू ात्कृ ष्िापथिं मे िवतु च सततधं ीरघारे ः कर्ायाम् ॥
एतदिसु त्ृ य िारायिस्य मीमांसागरुु ः त्तपता एव , वेदगरुु ः माधवाचायथः ,
न्यायशास्त्रगरुु ः दामोदरः, व्याकरिाचायथः अच्यतु त्तपषारोत्तटः च आसि् इत्तत । शास्त्रेषु
काव्यिेदषे ु च िट्टपादः बहूि् ग्रन्र्ाि् त्तवरत्तचतवाि् । िारायिीयं काव्यं पवू ं सत्तू चतम् ।
गरुु वायपु रु े शम् अत्तिसम्बोध्य शतसङ्ख्यके षु दशके षु सहस्रात्तधकै ः पद्यैः तत्तस्मि्
कृ ष्िकर्ा वत्तितथ ा अत्तस्त । अत्ततमिोहरं काव्यम् इदम् । श्रीपादसप्तत्ततः इत्तत देवीस्तत्तु तपरं
स्तोरकाव्यं बाििट्टस्य चण्डीशतकस्य समािं वतथते । धातक ु ाव्यं व्याकरिशास्त्रकाव्यं
िवत्तत यर त्तरषु सगेषु कंसवधविथिेि साकं माधवीयधातवु त्तृ िम् अिसु त्ृ य क्रमेि
धातत्तु िष्पन्ित्तक्रयारूपात्ति उदाहृतात्ति सत्तन्त ।
देवीस्तत्तु तिामके स्तोरे िव पद्यत्ति सत्तन्त येषु कटपयात्तदसख्ं यासम्प्रदायेि
ऋ्वेदस्य अष्टकािां वगाथिाम् अध्यायािां सक्त ू ािां च संख्याः सत्तू चताः । स्वस्य उपकारं
कृ तवतां राज्ञां प्रशस्तयः िारायिेि प्रिीताः सत्तन्त शैलाब्धीशमाित्तवक्रमप्रशत्तस्तः,
माटमहीशवीर-के रलप्रशत्तस्तः, अम्बरिदीशदेविारायिप्रशत्तस्तः,
त्तबत्तम्बलीशगोदवमथप्रशत्तस्तः च । राजसयू म,् सिु द्राहरिम,् पाञ्चालीस्वयंवरः,
मत्स्यावतारः, गजेन्द्रमोिः, कुचेलवृिम,् अजात्तमलोपाख्यािम,् अष्टमीचम्पःू
इत्यादयः अिेके चम्पप्रू बन्धाः तेि त्तवरत्तचताः सत्तन्त याि् उपयज्ु य चाक्यारिामक-
जातीयाः इदािीमत्तप देवमत्तन्दरे षु अिष्ठु ेयं “कूि”ु िामकं क्लारूपम् अवतारयत्तन्त ।
शपू थिखा-प्रलापप्रबन्धे अििु ात्तसकाः विाथः ि सत्तन्त इत्तत सः त्तिरिुिात्तसकप्रबन्धः इत्तत
प्रत्तसद्ः । व्याकरिे प्रत्तक्रयासवथस्वम् , अपात्तििीयप्रमािता इत्तत ग्रन्र्तल्लजियं
त्तवशेषतः उल्लेखिीयं वतथते ।

Nirukta and Mimamsa 43


School of Distance Education

पात्तििेः अष्टाध्याय्यां येि क्रमेि सरू ात्ति पत्तठतात्ति तेि क्रमेि एव


परु ातिकाले सरू ािाम् अर्थप्रत्ततपादिम् उदाहरिप्रदशथिं च आसीत् । अत्यन्तं
सङ्िेपेि, स्मरिसौकयाथपेिया च पात्तित्तििा सरू ािां क्रमः स्वीकृ तः । अतः सरू ेषु
शब्दािाम् आवतथिं यावच्छक्यं पररहृतम् । एकस्य सरू स्य अर्थज्ञािाय तत्तस्मि् सरू े
त्तवद्यमािािाम् ऊह्यािां वा शब्दािाम् अपेिया अत्तधकाः शब्दाः आवश्यकाः सत्तन्त
तत्तहथ पवू थसरू ेभ्यः ग्रहीतंु शक्यन्ते इत्तत अस्य क्रमस्य सौष्ठवम् । कात्तशकायाम्
अष्टाध्यायीक्रमेिवै सरू ािाम् पाठः, अर्थप्रत्ततपादिम,् उदाहरिं च सत्तन्त । एवं रीत्या
पात्तििीयसरू त्तशििस्य कात्तशकाप्रस्र्ािम् इत्तत िाम अधिु ा व्याकरिशात्तस्त्रत्तिः
कथ्यते । शब्दािां रूपत्तिष्पत्तिप्रत्ततपािाय अष्टाध्याय्याम् एकर पत्तठतस्य सरू स्य
अिन्तरम् अपरर पत्तठतस्य सरू स्य अपेिा स्यात् । अतः प्रत्तक्रयाज्ञािे क्लेशः अत्तस्त
इत्तत अस्य प्रस्र्ािस्य दोषः ।
धमथकीतेः रूपावतारे , त्तवमलसरस्वत्याः रूपमालाया,ं रामचन्द्रदीत्तितस्य
प्रत्तक्रयाकौमद्यु ां च अष्टाध्यायीक्रमं त्यक्त्वा प्रत्तक्रयािसु ारे ि सरू ात्ति त्तवन्यस्य
व्याख्यातात्ति उदाहृतात्ति च । इमां रीत्ततं कौमदु ीप्रस्र्ाित्तमत्तत कर्यत्तन्त वैयाकरिाः ।
िारायििट्टः ( 1560-1666 त्तक्र.सं.), तस्य समकाले जीत्तवतवाि् िट्टोत्तजदीत्तितः (
1550-1630 त्तक्र.सं.) च प्रत्तक्रयािसु ारे ि सरू ात्ति प्रत्ततपात्तदतवन्तौ । िारायििट्टस्य
प्रत्तक्रयासवथस्वं िट्टोत्तजदीत्तितस्य वैयाकरि-त्तसद्ान्तकौमदु ी च कौमदु ीप्रस्र्ािे
अन्तिथवतः । तौ महान्तौ परस्परं ि दृष्टवन्तौ, परस्परस्य ग्रन्र्ाि् अत्तप ि दृष्टवन्तौ ।
किाथकत्तिथकया दीत्तितः िारायिस्य महत्त्वं श्रतु वाि् इत्तत ऐत्ततह्यं प्रचलत्तत ।
त्तसद्ान्तकौमद्यु ाः महाि् प्रचारःअिवत् । इदािीमत्तप व्याकरिपठिे सा एव अत्तधकतया
आश्रीयते ।
िारायििट्टकृ तं पवू थमीमांसाग्रन्र्ो िवत्तत मािमेयोदयः। अर िौ पररच्छे दौ
मािपररच्छे दो मेयपररच्छे द इत्तत । आद्ये प्रमािात्ति त्तितीये प्रमेयात्ति च
कुमाररलमतािसु ारे ि परमतत्तिराकरिपवु ं त्तिपिु ं त्तिरूत्तपतात्ति । मीमासं कसम्मतािां
पदार्ाथिामेतदपेिया सखु तरव्यत्ु पादको ग्रन्र्ोऽत्ततत्तवरल एव ।

Nirukta and Mimamsa 44


School of Distance Education

तर प्रमािपररच्छे दस्े य प्रिेता पत्तण्डतकत्तवचडू ामत्तिः के रलीय्प् िारायििट्टः यस्य


वृिान्तं िारायत्तियोपोद्घाते त्तवतत्यावोचाम । यद्यत्तप-

मािमेयत्तविागेि वस्तिू ां त्तित्तवधा त्तस्र्त्ततः ।


अतस्तदिु यं ब्रमू ः श्रीमत्कौमाररलाध्विा ॥
इत्तत प्रमेयपररच्छे दोऽत्तप त्तचकीत्तषतथ तयािेि प्रत्ततज्ञातः, तर्ात्तप
कुतत्तस््चदसौकयाथद् मिे, स ि कृ तः । अत एवाधाथत्तित्तमथतत्तममं ग्रन्र्ं शैलाब्धीश्वरस्य
मािवेदिृपतेश्चोदाअिसु ारात् प्रमेयपररच्छे दरचिा कृ ष्ित्तशष्योऽन्यो िारायिपत्तण्डतः
परू यामास। तर्ा च ग्रन्र्ान्ते श्लोकाः-
यत्कीत्ततथिथ त्तह मात्तत हन्त महत्तत ब्रह्माण्डिाण्दोदरे
यस्यज्ञां प्रितैः त्तशरोत्तिरत्तिशं धिे िृपािां गिः ।
सोऽयं िाटकतकथ काव्यत्तिपिु ः प्रज्ञातपातञ्जलो
िक्तश्चत्तक्रत्ति मािवेदिृपत्ततजाथगत्ततथ धारीतटे ॥

पृथ्वीवृरत्तजता त्तितान्तमत्तहतेिैतेि सञ्चोत्तदतै-


रस्मात्तिः कृ शशेमषु ीत्तवलत्तसतैरभ्यासहीिैरत्तप ।
प्राङ् िारायिसरू रिाधथरत्तचतं तन्मािमेयोदयं
मोहात् परू त्तयतंु कृ ता मत्ततररयं सन्तः प्रसीदन्तःु िः ॥

यः ख्यात परुु षोिमत्तस्त्रजगत्तत प्रज्ञाकत्तवत्वात्तदत्तिः

Nirukta and Mimamsa 45


School of Distance Education

प्ु यास्तस्य सतु स्तदीयतियात् कौमारतन्राम्बधु ेः ।


सब्रु ह्मण्य इत्तत त्तरलोकत्तवत्तदतादापीतशास्त्रामृतः ।
सोऽयं परू रतवात्तिदं प्रकरिं िाम्िा च िारायिः ॥

मािमेयोदयाः
प्रमािपररच्छे दाः
प्रत्यिपरीिा
आचायथमतपार्ोधौ बालाित्तप त्तििीषताम् ।
धीमतां कोऽत्तप गोपालपोतः पोत इवास्तु िः ॥१॥
मािमेयत्तविागेि वस्तिू ां त्तित्तवधा त्तस्र्त्ततः।
अतस्तदिु यं ब्रमू ः श्रीमत्कौमाररलाध्विा ॥२॥
प्रमाकरिमेवार प्रमािं तकथ पिवत् ।
प्रमा चाज्ञाततत्त्वार्थज्ञाित्तमत्येव त्तिद्यते ॥३॥
अज्ञातपदेिार ज्ञातत्तवषययोः स्मृत्यिवु ादयोत्तिथरासः । तरािवु ादािामप्रामाण्यं
तात्तकथकादीिां िािमु तम् । वयं तु ब्रमू ः । अिवु ादो ह्यर्थपररच्छे दे व्यवहारे वा ि पवू थज्ञािात्
कत्तश्चद् त्तवशेषमाधिे । अतः फलत्तवशेषािावात् फलार्थ च प्रमािािां स्वीकरिात्
स्मृत्यात्तदवदिवु ादोऽत्तप बत्तहष्कायथ एवेत्तत। िन्वज्ञातावगमस्यैव प्रमात्वे घटोऽयं
घटोऽयत्तमत्तत धारावात्तहकज्ञािेपु त्तितीयादीिामप्रमात्वं स्यात् । मैवम् ।
Nirukta and Mimamsa 46
School of Distance Education

तरा्ययमयत्तमत्यिु रोिरे षां कालांशािामज्ञातािामवगमाद् उिरे ििे घटात्तदसद्भावस्य


च पवू थज्ञािेिाित्तधगतत्वात् । ििु कालिेदस्य औपात्तधकत्वात् के िोपात्तधिावत्तच्छन्िािां
कालांशािामरावगम इत्तत वक्तव्यम् । उच्यते । पवू थपवू थज्ञािै त्तितािां
प्राकट्यािामिु रोिरज्ञािपयथन्तम् अवस्र्ािात् तदवत्तच्छन्िािां कालांशािां तर
तरावगम इत्तत । ि च प्राकट्यिेदािां सक्ष्ू मत्वात् तदवत्तच्छन्िािां कालिेदािामत्तप
सक्ष्ू मतया दरु वगमत्वत्तमत्तत वाच्यम् । सक्ष्ू मत्वे कमलदलशतं सच्ू या यगु पद्
त्तिन्ित्तमत्ततवत् सकृ दवबद् ु ो घट इत्तत यौगपद्यात्तिमािप्रसङ्गात् । इह त्वयमयत्तमत्तत पिु ः
पिु ः क्रमेिवै प्रतीतेधाथरावात्तहकस्विावत्तसद्त्वाद् यौगपद्यात्तिमािस्य त्तवरोध एव ।
तस्मात् प्राकट्यिेदािां कालिेदािां च ि सक्ष्ू मत्वम् । ििु प्राकट्यस्यैवािावात्
कालस्य च प्रत्यिवािावात् कर्ं कालांशावगम इत्तत चेद,् ि । तयोः
साधत्तयष्यमाित्वात्तदत्तत । तत्त्वपदेि भ्रमसंशयादीिामयर्ार्थज्ञािािां त्तिरासः ।
तरायर्ार्थज्ञािस्यािावात् तत्त्वपदमिर्थकत्तमत्तत प्रािाकराः प्राहुः । एवं त्तह तेषां मतम-्
इदं रजतत्तमत्यरेदत्तमत्यगृहीतत्तवशेषं शत्तु क्तशकलं गृह्यते । रजतत्तमत्तत च रजतमारं स्मयथते
। तयोश्च िेदाग्रहात् परु ोवत्ततथत्ति रजतात्तर्थिः प्रवृत्तिः, ि तु शत्तु क्तशकलस्य रजतत्वेि
िािमस्तीत्तत । (तत)् तिज्ज्ञािस्य स्वत्तवषय एव प्रवृत्तिकरत्वत्तियमाद्
रजतज्ञािस्यापीदत्तं वषयत्वािावे तर प्रवृत्तििथ त्तसध्येत् , तर्ेदमेव रजतत्तमत्तत
सामािात्तधकरण्यं तयोरिेदप्रतीत्ततं त्तविा ि त्तसध्येत्तदत्यात्तदत्तदशा त्तिराकरिीयम् ।
तस्मादन्यर्ाग्रहिरूपभ्रमात्तदज्ञािसद्भावात् तत्तन्िरासार्थ तत्त्वपदम् ।
तदेवमज्ञाततत्त्वावगमरूपायाः प्रमायाः करित्वेिेत्तन्द्रयसत्तन्िकषाथदीिां प्रमाित्वं त्तसद्म्
। इह च प्रमाशब्देि लििया तत्कायथितू स्य प्राकट्यस्यात्तप प्रत्ततपादिात्
प्राकट्यरूपप्रमाकरित्वेि ज्ञािस्यात्तप प्रमाित्वमाहुः । एतावता च वयं
फलप्रमािवात्तदि इत्तत गीयामहे । तात्तकथकास्तु 'प्रमाकरिं प्रमािम् । यर्ार्ाथििु वः प्रमा
।अििु वश्च स्मृत्ततव्यत्ततररक्तं ज्ञाित्तमत्तत लियत्तन्त। तद अिवु ादस्याप्रामाण्यसाधिात्
तड्यावतथकस्य च पदस्यारािावादत्ततव्याप्तम् । 'अििु त्तू तः प्रमािम् । स्मृत्ततव्यत्ततररक्ता
च संत्तवदििु त्तू तररत्तत प्रािाकराः । तदत्तप भ्रमादीिां साधिात् तेषामत्तप
स्मृत्ततव्यत्ततररक्तत्वात् ते्वत्ततव्याप्तम् । त्तकञ्च सवथज्ञािेष्व्यात्मा ज्ञािस्वरूपं त्तवषय इत्तत

Nirukta and Mimamsa 47


School of Distance Education

त्तरतयमत्तप प्रकाशते । सवथर चात्मस्वात्मांशयोः प्रमाित्वं प्रत्यित्वम्यस्तीत्तत तेषां


मतम् । ततश्च स्मृत्ततव्यत्ततररक्तज्ञािस्यैव प्रमाित्वे स्मृतेरात्मस्वात्मांशयोरप्रामाण्यं
स्यात्तदत्यव्यात्तप्तर्यस्तीत्तत । 'अत्तवसंवात्तद त्तवज्ञािं प्रमािम् । अत्तवसंवात्तदत्वं
चार्थत्तक्रयाकाररत्वत्तमत्तत बौद्ाः । तर ितू ित्तवष्यत्तिषयस् अिमु ािस्य
अर्थत्तक्रयाकाररत्वािावाप्रामाण्यं स्यात् , स्मृतेश्च क्वत्तचदर्थत्तक्रयाकाररत्वात् प्रामाण्यं
स्याद,् इत्तत ।

तस्मादज्ञाततत्त्वार्थज्ञािसाधििेव िः।
प्रमाित्तमत्तत त्तित्ततं तत्तिशेषािर् रपु े ॥४॥

प्रत्यिमििु ातं च शाब्दं चो पत्तमत्ततस्तर्ा ।


अर्ाथपत्तिरिावश्च षट् प्रमािात्ति मादृशाम् ॥ ५॥

चावाथकास्तावदेकं त्तितयमत्तप पिु ः बौद्वैशेत्तषको िौ


िासवथज्ञश्च साङ्ख्यात्तस्त्रतयमदु यिाद्याश्चतष्ु कं वदत्तन्त ।
प्राहुः प्रािाकराः पञ्चकमत्तप च वयं तेऽत्तप वेदान्तत्तवजाः
षट् पौरात्तिकास्त्वष्टकमत्तिदत्तधरे सम्िवैत्ततह्ययोगात् ॥
तर इत्तन्द्रयसत्तन्िकषथजं प्रमागं प्रत्यिि् । कात्ति पिु ररत्तन्द्रयात्ति । उच्यते ।
चरसििागस्पशथिश्रोरात्ति मिश्चेत्तत षत्तडत्तन्द्रयात्ति। चििु ाथम किीत्तमकान्तरगतं तेजोऽर्
त्तजह्वाग्रगस्तोयांशो रसिं त्तितेरवयवो घ्रािं च घोगोदरे । सवाथङ्गप्रसृताश्च
मारुतलवास्त्वङ् िाम किोदरव्योिैव श्रविं मिस्तु त्तविु तद् देहे च कायाथवहम् ॥

Nirukta and Mimamsa 48


School of Distance Education

तर रूपज्ञािस्य के ित्तचत् कारिेि ित्तवतव्यात्तमत्तत सामान्येि त्तसद्ौ


दीपात्तदतेजस एव रूपज्ञािहेतत्ु वदशथिात् तैजसं चिःु कल््यते । तर्ा रसज्ञाित्यात्तप
कारि कल्पिायां रसव्यञ्जकत्वमपामेव शष्ु कवस्तपु ु दृष्टत्तमत्तत रसिमान्यतया कल््यते
। एवं चन्दिगतत्त्य पात्तर्थवत्तिम्बत्वगिल ु ेपिस्य गन्धात्तिव्यञ्जकत्वदशथिाद्
गन्धात्तिव्यशपात्लेि कल््यमािं घ्रािं पात्तर्थवं िवत्तत । व्यजिपविस्य
चाङ्गसङ्त्तगसत्तललस्पशाथत्तिव्यञ्जकत्वदशथिात् स्पशोपलम्िकस्य त्वत्तगत्तन्द्रयस्य
वायवीयत्वम् । शब्दग्राहकतया कल्यस्य श्रोरस्य तु पररशेगादाकाशात्मकत्वम् ।
चिरादीिां खल्वन्येत्तन्द्रयारम्ििारब्धत्वं ि दृष्टत्तित्तत
तेजःप्रिृतीिामन्यत्तन्द्रयारम्िकत्वात् तेषां श्रोरत्वं ि िवत्तत । ितू ात्मकत्वमेव च
बत्तहररत्तन्द्रयािां दृष्टत्तित्यवत्तशष्टस्याकाशाख्यस्य ितू स्यैव श्रोरत्वत्तमत्तत । तात्तकौस्तु
शइस्याकाशगिु त्वात् तद्राहकरय श्रोरस्याकाशात्मकत्वत्तमत्तत साधयत्तन्त । तत् तस्य
गगु त्वात्तसरयक्त ु म् । मिस्तु सख ु ाद्यपरोिज्ञािसाधिेत्तन्द्रय बेि कल्यते । तस्य च त्तविवु ं
साधत्तय यते । तर्ात्तप शरीरावत्तच्छन्िस्यैव तस्येत्तन्द्रयत्वत्तमत्तत तत्प्रदेश एव कायाथत्ति
करोत्तत। रूपात्तवज्ञािे वत्तप तच्चिरु ात्तदपरतन्रं प्रवतथत एव, अिमु ा. िात्तदष्वी
त्तलङ्गात्तदसहायत्तमत्तत त्तस्र्त्ततः । अर चिःु श्रोरयोः प्रा्यकाररत्वे त्तववादोऽस्तीत्तत
तयोरत्तप बत्तहररत्तन्द्रयत्वात् त्वगात्तदवत् प्रा्यकाररत्वं साधिीयम् । ततश्च चिपः
पृर्तु रपृत्तर्वीधरात्तददशथिात् पृथ्वगत्वमत्तप तेजःस्विावत्तसद्माश्रयिीयम् ।
तर्ोन्मीलििि एव दृरतरशिैश्चरात्तददशथिाद् व्या-यावत्तस्र्तेि बाह्यतेजसा
त्तिगथमिसमय एवैकीिावः कल्पिीयः । ि च बाह्यतेजसः सकलव्यात्तपत्वात्
के रलेभ्योऽत्तप गङ्गादशथिप्रसङ्गः । अदृष्टो पर हीतेिैवालोकिागिेकीिावात् ।
तात्तकथकास्तु तत्तददं दरू दशथिं बेगात्ततशयात् साधयत्तन्त । तदिन्तयोजिान्तररतेष्वत्तप
शिैश्चरात्तदषु झत्तटत्ततदशथिं वेगमारादसम्िाव्यत्तमत्यपु ेत्तितमस्मात्तिः । एतात्ति च
चिदु ीन्य जद्भ ु ू तरूपस्पशथत्वात् प्रत्यिेि ि गृह्यन्त इत्तत त्तसद्ािीत्तन्द्रयात्ति । सत्तन्िकषथस्तु
त्तित्तवधः सयं ोगः सयं क्त ु तादात्म्यं चेत्तत । तर पृत्तर्व्यप्तेजसां चिस्ु त्वत्तगत्तन्द्रयाभ्यां
संयोगाद् ग्रहिम् , वायोस्त्वक्संयोगाद, त्तदङििस्तमसों दृक्संयोगात् , शब्दस्य
श्रोरसंयोगाद् , आत्मिो मिःसंयोगात् । अर त्तवििु ोर्योिमिसोरजन्यसंयोगसाधिात्

Nirukta and Mimamsa 49


School of Distance Education

सयं ोगः। कॉलस्य तु यगु पदात्तदप्रत्ययस्य कालत्तवषयत्वेत्तन्द्रयजन्यत्वयोवथक्ष्यमाित्वात्


तस्य च सवेत्तन्द्रयजन्यत्वात् सवैरपीत्तन्द्रयैः संयोगाद् ग्रहिम् । यदा तु चिरु ात्तदसंयक्त
ु े षु
पवू ोक्तेषु पृत्तर्व्यात्तदषु तदात्मिूतािां जात्ततगिु कमथिां ग्रहिं, तदा संयक्तु तादात्म्यं
सत्तन्िकषथः । तदक्त ु ं

"रूपादीिां तु सयं क्त


ु द्रव्यतादात्म्यमेव िः।
प्रतीत्ततकारिं तस्मान्ि सम्बन्धान्तरस्पृहा ॥"
इत्तत । यदा तु जात्ततगिु कमथगतािां सिारूपत्वकमथत्वादीिां ग्रहि,ं तदा
तेषामत्तप परम्परया तादात्म्यसिं वात् सयं क्त
ु तादात्म्यमेव सत्तन्िकषथ इत्तत मन्यामहे । यहा
यर्ा परे रूपत्वात्तदग्रहिाय संयक्त ु समवेतसमवायमाश्रयन्ते, तर्ास्माकमत्तप
संयक्त
ु तदात्मतादात्म्यं िाम तृतीयः सत्तन्िकषोऽस्तु । का हात्तिः ।
जात्ततगिु कमथिां च स्वाश्रयैस्तादात्म्यमेव सम्बन्ध इत्तत पश्चात् साधत्तयष्यते ।
तस्माद् िेधा रेधा वा सत्तन्िकषथः । तात्तषथकाः पिु स्तादात्म्यस्र्ािे सिवाय
ित्तित्तषञ्चन्तोऽन्यर्ा सत्तन्िकषथमाहुःसंयोगः, संयक्त ु सिवायः, संयक्त ु प्तमवेतसमवायः,
समवायः, समवेतसमवायः, त्तवशेषित्तवशेष्यिावश्चेत्तत षोढा सत्तन्िकषथः । तर
चिरु ात्तदत्तिः संयोगाद् द्रव्यािां ग्रहिम् । चिरु ात्तदसंयक्त
ु े द्रव्ये समवायाद् गिु ादीिां
ग्रहिम् । संयक्त ु े द्रव्ये समवेतेषु गिु ात्तदपु समवायाद् गिु त्वादीिां ग्रहिम् । शब्दस्य
चाकाशगिु त्वादाकाशात्मके ि श्रोरेि समवायाद् ग्रहिम।् शब्दत्वादीिां तु श्रोरसमवेते
शब्दे समवायाद् ग्रहिम् । अिावस्य तु िावधमथितृ योः संयोगसमवाययोरिावात्
संयक्तु ितू लात्तदत्तवशेषित्तवशे यरूपसत्तन्िकषथि ग्रहिम् । तर्ैव समवायस्या्यद्रव्यत्वेि
संयोगािावात् समवायान्तराश्रयिेऽिवस्र्ाप्रसङ्गाद् त्तवशेषित्तवशेष्यिाव एव
सत्तन्िकषथ इत्तत ।

तराद्यं त्तरतयं तावन्िाममारेि त्तिद्यते ।

Nirukta and Mimamsa 50


School of Distance Education

समवायादयस्त्वन्ये सत्तन्िकषाथ त्तिराश्रयाः ॥ ८॥


शब्दस्य त्तह श्रोरगिु त्वािावात् समवायाख्यः समवेतसमवायाख्यश्च
सत्तन्िकषो त्तिरवकाशः । अिावस्य च प्रत्यित्वािावात् समवायस्य च
शशशृङ्गायमाित्वाद् त्तवशेषित्तवशेष्यिावसत्तन्िकषोऽत्तप हेयः । त्तकञ्च
चिःु संयक्तु े िार्ेिािावसमवाययोत्तवथशेषित्तवशेष्यिावो ि सम्िवत्तत । दण्डी परुु ष
इत्यादौ सम्बन्धान्तरपवू थकस्यैव त्तवशेषित्तवशेष्यिावस्य दशथिाद,्
अिावसमवाययोश्चार्ेि सम्बन्धान्तरािावात्तदत्तत । प्रािाकरास्तु सयं ोगः,
संयक्तु समवायः, सिवायः इत्तत रेधा सत्तन्िकषथमाहुः । तन्मते रूपत्वादीिामिावात्
संयक्त ु समवेतसमवायो िाश्रयिीयः, शब्दत्वस्यािावात् समवेतसमवायोऽत्तप ।
अिावस्य चािावात् समवायस्य च प्रत्यित्वािावाद् त्तवशेषित्तवशेष्यिावोऽत्तप िाश्रय
गीय इत्तत । तदत्तप मतं रूपत्वादीिां साधिात् तात्तकथकै रे व त्तिराकृ तम् । तस्मादक्त
ु ाकार
एव सत्तन्िकषथ इत्तत ।
तच्चेत्तन्द्रयसत्तन्िकषथजं ज्ञािं त्तित्तवधं त्तित्तवथकल्पकं सत्तवकल्पकं चेत्तत । तरेत्तन्द्रय
सत्तन्िकषाथिन्तरमेव द्रव्यात्तदस्वरूपमारावगात्तह शब्दािगु मशन्ू यं यत् सम्म्ु धज्ञािं
जायते, तद् त्तवत्तशटकल्पिािावाद् त्तित्तवथकल्पकत्तित्यच्ु यते । यिु तदिन्तरं
शद्सरिसहकृ तं जात्यात्तदत्तवत्तशष्टवस्तत्तु वषयं रक्तो.यं घटोऽगत्तिसात्तदव्य त्तवज्ञािं, तत्
सत्तवफलाम् । तर शात्तब्दका त्तित्तवथकल्पकं िास्तीत्याहुः । तदक्त ु ं - "ि सोऽत्तस्त प्रत्ययो
लोके यः शब्दािगु मादृते ।” (वाक्यप. का. १. श्लो. १२४) इत्तत । तइयक्त ु म् ।
पवू थमर्थदशथिािावे शब्दस्मरिस्य हेत्विावप्रसङ्गात् । सौगतास्तु त्तित्तवथकल्पकमेव
प्रत्यिमात्तश्रत्य सत्तवकल्पकस्य प्रमाित्वं प्रत्यिलं च िास्तीत्याहुः । तद्ययतु ि। तस्य
प्रत्यितया लोकात्तसद्स्य त्तिषेधे लोकत्तवरोधात् । तदक्त ु ं-

"चन्द्रशब्दात्तिधेयत्वं शत्तशिो यो त्तिषेधत्तत ।


स एव सत्तवकल्पस्य प्रत्यित्वं त्तिवारयेत् ॥”
Nirukta and Mimamsa 51
School of Distance Education

इत्तत । त्तकञ्च सत्तवकल्पकािन्तरमेवार्थत्तक्रयादशथिात्


तस्यार्थत्तक्रयाकाररत्वलििं प्रमाित्वं दत्तु िथवारम् ।
िन्वर्थत्तक्रयाकाररत्वमस्यार्थतोऽत्ततत्तवप्रकषाथिावाद् दैवागतमेव । ि स्वािात्तवकम् ।
वस्ततु स्त्वयं त्तवकल्पो त्तमथ्या, अवस्तिु तू सामान्यात्तदत्तवषयत्वात्तदत्तत चेत् । मैवम् ।
अिमु ाित्तवकल्पस्या्यप्रामाण्यप्रसङ्गात् सामान्यादेवथस्तत्ु वस्य साधत्तयष्यमाित्वाच्च
। अतः प्रमािमेव सत्तवकल्पकम् । ििु तर्ात्तप कर्मस्य प्रत्यिशब्दवाच्यत्वं,
त्तित्तवथकल्पकव्यवधािेि सािादिजत्वािावात्, परम्परयािजस्य
प्रत्यित्वेऽिमु ािादीिामत्तप प्रत्यित्वप्रसङ्गात् । मैवम।् पङ्कजात्तदत्तष्वव
योगरूत्तढस्वीकारे िािमु ािात्तदषु प्रत्यिशब्दस्याप्रवृिेः । अर गरुु राह-ि पङ्कजात्तदषु
रूत्तढरत्तस्त, अवयवशक्त्यैव पद्मे वृत्त्यपु पिेः । कुमदु ात्तदष्वेप्रवृत्तिस्तु तेष्वप्रयोगादेव
ित्तवष्यतीत्तत । तदयक्त ु म् । पङ्कजशब्दस्य पद्मे वृिौ का सामग्रीत्तत त्तचन्तायां
योगमारस्य कुमदु ात्तदष्वत्तप सद्भावेि व्यत्तिचाराद् रूत्तढरत्तप सामग्रीत्वेि कल््या। योगश्च
प्रतीतो ि हातंु शक्य इत्यिु यत्तसद्ेः । तस्माद् योगरूत्तढशक्त्या
त्तित्तवथकल्पकसत्तवकल्पकयोरे व प्रत्यिशब्दवाच्यत्वं िािापेिािाम्यिमु ािादीिात्तमत्तत
त्तसद्म् । सत्तवकल्पके ि च द्रव्यजात्ततगिु कमथिामात्तिः पञ्चधा त्तवकल्पो िवत्तत । यर्ा
वेिमु ाियं, गोपोऽय,ं श्यामोऽय,ं गायत्यय,ं गोत्तवन्दोऽयत्तमत्तत । प्रत्यत्तिज्ञाप्रत्यिमत्तप
षष्ठो त्तवकल्प इत्तत के त्तचत् । तन्ि । िामकल्पिायामन्तिाथवात् । िाम्िा त्तह पवू थमििु तू रूपे
स्माररते तद्रूपत्तवत्तशष्टतयार्थस्य कल्पिा िामकल्पिेत्यच्ु यते । तेि
गोत्तवन्दोऽयत्तमत्यस्यायमर्थः-योऽसावस्मात्तिगोत्तवन्दशब्दवाच्यतया पवू थ गृहीतः, स
एवायत्तमत्तत । यदा तु शब्दवाच्यत्वमतन्रीकृ त्य पवू ाथपररूपयोक्यावगम एव तात्पयथ, तदा
स एवायत्तमत्तत प्रत्यत्तिज्ञा स्पष्टा िवत्तत । सा च प्रत्यत्तिज्ञा
सस्ं कारसत्तहतेिेत्तन्द्रयेिैकज्ञाित्वेि जन्यते । तया च म इत्तत अयत्तमत्तत च हे िािे जन्येते
। तर स इत्तत िािजििशत्तक्तः संस्कारकृ ता । अयत्तमत्तत िािजििशत्तक्तररत्तन्द्रयकृ ता
इत्यलमिेि । इह च प्रत्यिज्ञािेषु त्तवविािेदिे ेत्तन्द्रयस्य तत्सत्तन्िकषथज्ञािस्य वा करित्वं
िवत्तत । अतः त्तसद्ेत्तमत्तन्द्रयसत्तन्िकषथजं प्रमािं प्रत्यित्तमत्तत । गरुु स्त्वाह-सािात्प्रतीत्ततः
Nirukta and Mimamsa 52
School of Distance Education

प्रत्यिम् । त(द)् मेयमातृप्रमात्तस्वत्तत त्तरपटु ं िवतीत्तत । तर त्तकत्तमदं सािात्त्वं िाम । ििु


सािाद्ीः स्वरूपधीः। अिात्तद् स्वेिैव रूपेि िािम् । त्तलङ्गात्तदभ्यस्तु
परसम्बत्तन्धरूपेिवै ा्न्यादीिां िािादसािात्त्वत्तमत्तत चेत,् तत्तहथ िामात्तदपरसम्बत्तन्धरूपेिं
िािात् सत्तवकल्पकस्यासािात्त्वं स्यात् । अर् तर परसम्बत्तन्धरूपिािे सत्यत्तप
स्वरूपधीर्यस्तीत्यच्ु यते, तिमु ािात्तदष्वत्तप तर्ािावात् सािात्त्वं स्यात् ।
आत्मस्वात्मिोस्तु सवथज्ञािेषु प्रत्यित्वकर्िं त्तिराकररष्याम इत्यास्तामेतत् ।
कल्पिापोढमभ्रान्तं प्रत्यित्तमत्तत बौद्ाः। कल्पिापोढपदेि त्तवकल्पािां त्तिरासः,
अभ्रान्तपदेि त्तित्तवथकल्पके ऽत्तप भ्रमत्वेिात्तिमतािां के शोण्डुकात्तदज्ञािािात्तमत्तत । तदत्तप
सत्तवकल्पकस्य प्रत्यित्वसाधिादव्याप्तत्तमत्तत । यत् पिु िथतू ित्तवष्यदात्तदत्तवषयं
योत्तगज्ञािमीश्वरज्ञािं चेत्तन्द्रयसत्तन्िकषथजत्वािावेऽ्यपरोिमस्तीत्तत
तत्सङ्ग्रहिायापरोिप्रमाव्याप्तं प्रत्यित्तमत्तत लित्तयतव्यत्तमत्तत तात्तकथकै रुक्तम् ।
तद्ययक्त ु म् । प्रत्यिस्य त्तवद्यमािोपलम्ित्वत्तियमाद् ितू ादीिां प्रत्यित्वस्यािपु पिेः ।
तस्मादस्मदक्तु ं प्रत्यिलििं रमिीयम् ।

इत्तन्द्रयव्यत्ततररक्तात्ति द्रव्याण्येषां च जातयः ।


प्रायश्च गिु कमाथत्ति प्रत्यिािीत्तत वक्ष्यते ॥ ९॥

इत्तत मािमेयोदये प्रमािपररच्छे दे प्रत्यिपरीिा ।

अिुमािपरीिा
अर्ािमु ािपरीिा ।
व्या्यदशथिादसत्तन्िकृ ष्टार्थज्ञािमिमु ािम् । यर्ा पवथते
धमू वत्त्वदेशथिादत्त्िमत्त्वज्ञािम् । त्तकमर धमू स्य व्या्यत्वम् । उच्यते । यद् यतो बत्तहिथ
Nirukta and Mimamsa 53
School of Distance Education

वतथते, तत् तस्य व्या्यम् । धमू श्च । दहिादन्यर ि वतथत इत्तत धमू स्य व्या्यत्वम् ।
दहिस्तु धमू ादन्यरात्तप वतथतेऽङ्गारावस्र्ायात्तमत्तत तस्य व्यापकत्वमेव।
तत्तदयमत्त्िधमू योरन्योन्यव्या्त्यिावाद् त्तवषमव्यात्तप्तः। कत्तचत् तु समव्यात्तप्तर्यत्तस्त
यर्ा कृ तकत्वात्तित्यत्वयोः। तर खलु कृ तकािां सवेषामत्तित्यत्वमत्तस्त । अत्तित्यािां
सवेषां कृ तकत्वम्यस्तीत्तत समव्यात्तप्तरे व । का पिु ररयं व्यात्तप्तः । उच्यते । स्वािात्तवकः
सम्बन्धो व्यात्तप्तः । स्वािात्तवकत्वं चोपात्तधरात्तहत्यम् । उपात्तधररत्तत च साध्यस्य
सािात्प्रयोजकं हेत्वन्तरमच्ु यते । तत्सद्भावे त्तह तदिमेव साध्यसम्बन्ध कत्तचल्लिमािः
प्रस्ततु ो हेतःु स्वयमेवासाधको िवत्तत । तद् यर्ा 'अ्िीषोमीयत्तहसं ा अधमथः, त्तहसं ालाद,्
बाह्यत्तहसं ात्तदवत्तदत्यवैत्तदकािां साङ्ख्यािां च प्रयोगः। तर त्तित्तषद्त्वमपु ात्तधः । तदेव
ह्यधमथवस्य सािात्प्रयोजकम् । बाह्यत्तहसं ािामत्तप च त्तित्तषद्त्वकृ तमेवाधमथत्वत्तमत्तत
ऋतत्तु हसं ायााँ त्तित्तषद्त्वािावे त्तहसं ात्वमारेिाधमथत्वं ि त्तसध्यतीत्तत । साधिाव्यापकत्वे
सत्तत साध्यसमव्याप्त उपात्तधररत्तत तस्य लििम् । त्तित्तषद्त्वं त्तह साधिितू त्तहसं ात्वदेशे
सवथर ि वतथते, क्रतत्तु हसं ायां त्तित्तषद्त्वािावात् । साध्यितू ेि चाधमथत्वेि त्तित्तषद्त्वस्य
समव्यात्तप्तरत्तस्त, त्तित्तषद्ािां सवेषाम्यधमथत्वाद् , अधमथितू ािां च सवेषां
त्तित्तषद्त्वात्तदत्तत । तत्सामग्रीकत्वं महािसत्वं पवथतान्यत्वं चा्न्यित्तु मतावपु ात्तधमाथ
ित्तू दत्तत तत्तिशेषित्तरतयम।् अर यत्तद साध्यसमव्याप्त उपात्तधररत्येवोच्येत, तत्तहथ
धमू वत्त्वेिात्त्िमत्त्वे साध्यमािेऽत्त्िसामग्रीकत्वमपु ात्तधः स्यात् । अत्तस्त त्तह तस्यात्त्ििा
समव्यात्तप्तः । अतस्तत्तन्िवृत्त्यर्थमक्त ु ं साधिाव्यापक इत्तत । अत्त्िसामग्री त्तह साधिितू स्य
धमू स्य व्यात्तपकै व, धमू े सत्तत सवथरात्त्िसामग्र्या अवश्यंिावात् । यत्तद तु साधिाव्यापक
इत्येवोच्येत, तत्तहथ तरैव महािसत्वमपु ात्तधः स्यात् । ि त्तह धमू े सत्तत सवथर
महािसत्वमस्तीत्तत साधिाव्यापकत्वस्य िावात् । अतस्तत्तन्िवृत्त्यर्थ
साध्यव्यापकत्वमाश्रयिीयम् । ि त्तह महािसत्वस्यात्त्िव्यापकत्वमत्तस्त,
मठात्तदष्वत्त्िसद्भावेऽत्तप तदिावात।् अर् यत्तद साधिाव्यापकत्वे सत्तत साध्यव्यापके
उपात्तधररत्येवोच्येत, तर्ात्तप पवथतेतरत्वमपु ात्तधः स्यात् । पवथतेतरत्वं त्तविात्तप पवथते
धमू स्य दशथिेि साधिाव्यापकत्वात् । अत्त्िमत्त्वेि पवू थमवधाररतािां सवेषामत्तप
पवथतेतरत्वेि साध्यव्यापकत्वस्यात्तप. सद्भावात् । अतस्तत्तन्िवृत्त्यर्थ समशब्दः । ि त्तह

Nirukta and Mimamsa 54


School of Distance Education

तस्यात्त्ििा समव्यात्तप्तरत्तस्त, पवथतेतरे षां सवेषामत्त्िमत्त्वािावात्तदत्तत । अन्यर वा


त्तवशेषिकृ त्यं दशथत्तयतव्यम् । यत्तद साध्यसमव्याप्त एवोपात्तधः स्यात,् तत्तहथ 'शब्दोऽत्तित्यः
जन्यत्वाद् घटवत्तदत्यर सकतृथकत्वमपु ात्तधः स्याद,् अत्तित्यत्वसकतृथकत्वयोः
समव्यात्तप्तसद्भावात् । अतस्तत्तन्िवृत्त्यर्थमक्त
ु ं साधिाव्यापक इत्तत । सकतृथकत्वं त्तह
साधिात्तिमतस्य जन्यत्वस्यात्तप व्यापकत्तमत्तत साधिव्यापकत्वादिपु ात्तधत्वम् ।
साधिाव्यापकस्यैवोपात्तधत्वे तु तरैव सावयवत्वं घटत्वत्तमत्यात्तदरुपात्तधः त्तकं ि स्यात् ।
ि त्तह जन्यािामत्तप गिु ादीिां सावयवत्वं घटत्वं वास्तीत्तत साधिाव्यापकत्वस्य
सद्भावात् । अतः साध्यव्यापकत्वम्याश्रयिीयम् । सावयवत्वघटत्वादीिां
गिु त्तक्रयादावत्तित्यत्वव्यापकत्वािावात।् तर्ात्तप
शब्देतरत्वस्यात्तित्यत्वव्यापकत्वादपु ात्तधत्वं स्यात्तदत्तत तत्तन्िवृत्त्यर्थ समशब्द इत्तत । इदं
त्विमु ािं व्यात्तप्तप्रदशथिमारपरमेव । ि स्वत्तसद्ान्तपरत्तमत्तत वेत्तदतव्यम् । ििु
पवथतेतरत्वािावेऽ्यत्त्िरत्तस्त चेदयं दोषः स्यात्तदत्तत तकथ स्यासम्िवेि
पवथतेतरत्वस्यात्त्िव्यापकत्वमेव िात्तस्त । सत्यम् । तर्ात्तप तस्य
व्यापकत्वेिावगमादक्लेशेि तत्तन्िरासार्थ समशब्दत्तश्चदािन्दात्तदत्तिरात्तश्रतः।

समव्यात्तप्तमतामेव सवथर्ात्तप ह्यपु ात्तधता ।


इत्तत त्तवस्पष्टतार्ं च समशब्दो ि दषू िमें ॥१०॥
अस्य चोपाधेः साध्यव्यापकत्वाद्यत्तिश्चये शङ्त्तकतोपात्तधत्वम् । यर्ा--
मैरीतियत्वेिाष्टमगिथस्य श्यामत्वे साध्ये शाकाद्याहारपररिाम उपात्तधः । अष्टमपरु े च
तस्य िात्तस्तत्वे त्तस्र्त एव तस्य साधिाव्यापकत्वं िवेत् । स च तरात्तप शङ्कयत
एवेत्यत्तित्तश्चतमेव साधिाव्यापकत्वम् । अतः शङ्त्तकतोपात्तधरसात्तवत्तत । कत्तचच्च
साधिस्य त्तवशेष एव प्रयोजको िवत्तत । यर्ा 'अयं त्तिजो वेदज्ञो ित्तवष्यत्तत त्तिजत्वाद'्
इत्यर बदु ध्् यात्तदमत्तवजत्वमपु ात्तधररत्तत ।
तस्मादपु ात्तधत्तमच्छत्तद्भः पिित्तू ममिा्िवु ि् ।
Nirukta and Mimamsa 55
School of Distance Education

सपिाि् व्या्िवु ि् धमो मृ्यतात्तमत्तत सङ्ग्रहः ॥११॥

सोऽयमीदृश उपात्तध—मस्यात्त्िसम्बन्धे िास्तीत्तत खािात्तवक एवासौ


सम्बन्धः । स पिु ः स्वािात्तवकः सम्बन्धः कर्ं गृह्यत इत्तत चेत् । उच्यते । आदौ
तावन्महािसादौ ियू ो ियू ो धमू स्यात्त्मसम्बन्धं पश्यि् क्रमेि च
महािसत्वगृहत्वग्रामत्वादीिपु ात्तधत्वेिाशङ्कय व्यत्तिचारदशथिेि
त्तिरस्यन्िन्याि्यपु ाधीि त्तिपिु ं त्तिरू्य यो्यािपु लम्िेि त्तिराकुवथि्
ियू ोदशथिोपाध्यिावग्रहिजत्तितसंस्कारसत्तहतेिेत्तन्द्रयेि सोऽयमेकरूप एव धमू ा्न्योः
स्वािात्तवकः सम्बन्ध इत्तत त्तित्तश्चिोतीत्तत । प्रािाकरास्तधु मू स्यात्त्िसम्बन्धः
सकृ ्शथिादेवावगम्यत इत्तत सकृ दशथिगम्यैव व्यात्तप्तः । उपात्तधशङ्कात्तिरासार्थमेव तु
ियू ोदशथिमथ्यथत इत्याहुः । तदयक्त ु म् । अिमु ािाङ्गितू एव सम्बन्धो व्यात्तप्तररत्यच्ु यते
। त्तिरुपात्तधकत्वत्तवत्तशष्टस्यैव च सम्बन्धस्यािमु ािाङ्गत्व,ं ि धमू ात्त्िसम्बन्धमारस्य।
त्तिरुपात्तधकत्वावधारिं च ियू ोदशथिसाध्यमेवेत्तत तैर्यक्त ु म् । अतो ियू ोदशथिगम्यैव
त्तिरुपात्तधकसम्बन्धरूपा व्यात्तप्तः । ििु ि ियू ोदशथिमारेि त्तिरुपात्तधकत्वावधारिं, तस्य
मैरीतियत्वश्यामत्वयोरत्तप िावात् । सत्यम् । अत एवाह त्तचदािन्दः-ि के वलं
ियू ोत्तिदथशथिस्तादृशमवधारिं त्तसध्यतीत्तत प्रमािोत्पत्त्यिगु िु स्तकोऽत्तप तर सहकारीत्तत
। कः पिु स्तकथ ः। उच्यते । प्रमािेि साध्यमािस्यार्थस्यान्यर्ात्वशङ्कायां
तत्तन्िरासार्थमन्यर्ात्वे दोषकर्िं तकथ ः । अत एवात्तिष्टप्रसङ्गस्तकथ इत्तत तात्तकथकाः ।
अयमेव च त्तवपिे बाधक इत्तत चोच्यते । यर्ा यद्यरात्त्ििथ स्यात् तत्तहथ धमू ोऽत्तप ि स्याद'्
इत्यात्तद । अस्य च तकथ स्य पञ्चाङ्गात्ति । यदाहुः- "व्यात्तप्तस्तकाथप्रत्ततहत्ततरवसािं
त्तवपयथये ।
अत्तिष्टाििकु ू लत्वे इत्तत तकाथङ्गपञ्चकम् ॥” इत्तत । अर
साध्यवैपरीत्यम्न्यिावात्तदकमारो्य तेि त्तलङ्गितू ेि धमू ािावाद्यत्तिष्टस्य प्रसञ्जिं त्तह
तके ि त्तक्रयते । तर प्रसञ्जकस्याहायथत्तलङ्गस्य प्रसञ्जिीयेि व्यात्तप्तरे ष्टव्या । तर्ा
प्रत्तततकै रप्रत्ततघातः। प्रसञ्जिीयत्तवपयथये पयथवसािम् , एवं चेदवे ं स्याद,् िचैवत्तमत्तत ।
प्रसञ्जिीयस्य चात्तिष्टत्वं प्रत्तसद्म् । अििक ु ू लत्वं प्रत्ततपिासाधकत्वत्तमत्तत ।
Nirukta and Mimamsa 56
School of Distance Education

अङ्गवैकल्ये च तकाथिासत्वं िवत्तत। व्या्त्यिावे यर्ा 'यद्यत्त्िमत्त्वं ि स्यात् तत्तहथ


पवथतत्वमत्तप ि स्यात्तदत्तत । तकथ प्रत्ततहतौ यर्ा 'यदीयं मेघोन्ित्ततवृत्तष्टमती ि स्यात् तत्तहथ
त्तित्तबडात्तप ि स्यात्तदत्तत तकथ स्य 'यदीयं वृत्तष्टमती स्यात् तत्तहथ वातोद्रेकवती ि स्यात्तदत्तत
तके ि प्रत्ततहत्ततः। त्तवपयथयपयथवसािािावे यर्ा 'शब्दोऽत्तित्यः कृ तकत्वाद'् इत्तत
मीमांसकं प्रत्तत प्रयोगे 'यद्यत्तित्यो ि स्यात् तत्तहथ कृ तकोऽत्तप ि स्यात्तदत्तत तकथ ः । तर
कृ तकश्चायत्तमत्तत पयथवसायत्तयतंु ि शक्यते, मीमासं कपिे शब्दस्य कृ तकत्वािावात् ।
इष्टत्वम्यरैव, कृ तकत्वािावस्य तं प्रतीष्टत्वात् । अिक ु ू लत्वे यर्ा 'अिमु ेयं कमथ
कमत्वाद् आत्तदत्यकमथवद'् इत्यरान्यर्ा कमैव ि त्तसध्येत्तदत्तत तकथ ः। स च
प्रत्यिवात्तदिाम्यिक ु ू लः। तैरत्तप प्रत्यित्वं साधत्तयत्वान्यर्ा कमैव ि स्यात्तदत्तत वक्तंु
शक्यत्वात्तदत्तत । आत्माश्रयादयश्च दोषास्तकथ एवान्तिथतू ाः अत्तिष्टप्रसङ्गरूपत्वात् ।
स्वेिैव स्वस्य त्तसत्तद्याथ तदात्माश्रयदषू िम् ।
अिेिान्यस्ततश्चायत्तमत्यन्योन्याश्रयं िवेत् ॥ १२ ॥

अिेिान्यस्ततश्चान्यस्ततोऽसात्तवत्तत चक्रकम् ।
अतीतास्पृष्टमन्यान्यग्रहिं त्विवत्तस्र्त्ततः ॥ १३ ॥

गौरवं लाघवं चेत्तत तको सावथत्तरकाविु ौ ।


गौरवं कल्पिात्तधक्यं लाघवं त्वल्पकल्पिा ॥ १४ ॥

दोषप्रसङ्गरूपत्वं गौरवस्यैव त्तवद्यते ।


साध्ये गिु कर्ािारा लाघवस्य प्रसङ्गता ॥ १५॥

साध्यािावािवु ादेि दोषः साध्ये गिु ोऽत्तप वा।


Nirukta and Mimamsa 57
School of Distance Education

यरािक
ु ू लतकोऽसौ साध्यत्तसद्ाविग्रु हात् ॥ १६ ॥
साध्यस्यैवािवु ादेि यदत्तिष्टप्रसञ्जिम् ।
स तकथ ः प्रत्ततकूलः स्र्ात् साध्यत्तसत्तद्त्तिरोधिात॥् १७॥ इत्तत ।

स चायं तको व्यात्तप्तग्रहिवेलायामिमु ािोत्र्ािसमये वा व्यत्तिचारशङ्कां


त्तिरस्य व्यात्तप्तं शोधयन्ििमु ािस्यािग्रु ाहको िवत्तत । ििु यद्यत्त्ििथ स्यात् तत्तहथ धमू ोऽत्तप
ि स्यात्तदत्यिेिैव तके ि व्यत्तिचारशङ्का ि त्तिवतथत,े अ्न्यिावेऽत्तप धमू ः त्तकं ि
स्यात्तदत्तत शङ्कायाः पिु र्यिपायात् । सत्यम् । अत एव शङ्काव्याघातपयथन्तं
तकथ मागेिवै गन्तव्यत्तमत्तत तात्तकथकाः। इह च यद्य्न्यिावेऽत्तप धमू ः स्यात,् तत्तहथ कारिं
त्तविात्तप कायथजििमङ्गीकृ तं स्यात्तदत्तत तके प्रयक्त ु े तदत्तप त्तकं ि स्यात्तदत्तत शङ्का ि
लोकत्तवदामङ्कुरत्तत । ििु तर्ात्तप धमू स्यात्त्िः कारित्तमत्तत कुतो त्तििीयत इत्तत शङ्का
िापैत्तत । मैवम् । यद्यत्त्िः कारिं ि स्यात् तत्तहथ कारिान्तरािपु लम्िि धमू स्य
त्तिष्कारित्वमेव प्रसजेत्तदत्तत तके सत्तत समस्तत्तवजयात् । तदेवं तके व्यात्तिचारशङ्कायां
सवथतो त्तिरुद्ायामपु ाध्यन्तरशङ्काकर्ात्तप त्तवधतू ैव । ततश्चादृश्योपात्तधशङ्का सवथर्ा
दवु ाथरेत्तत चावाथकदवु ाथदोऽत्तप त्तिवाथत्तसत इत्तत ।
अर्वोपात्तधशकै व तत्तिष्कास्यते स्फुटम् ।
उपात्तधमाथियो्यो वा तदयो्योऽर्वा िवेत् ॥ १८॥

अयो्यश्चेन्ि शङ्कर्ेत यो्यश्चेत् त्तकं ि दृश्यते।


अिमु ािात्तदगम्यश्चेत्तल्लङ्गात्तदः त्तकं ि दृश्यते ॥ १९ ॥ इत्यात्तद । ततश्च

शङ्काव्याघातपयथन्तमेवं सवाथिमु ास्वत्तप।

Nirukta and Mimamsa 58


School of Distance Education

तकथ जालं प्रयोक्तव्यमत्यल्पं चेदमच्ु यते ॥ २०॥


यतः प्रत्यिशाब्दात्तदप्रमािान्यत्तखलान्यत्तप ।
तकथ त्तविा ि जीवत्तन्त प्रत्यिे तावदीक्ष्यताम् ॥२१॥

अयं घट इत्तत प्रत्यिं त्तह सगु तकत्तर्तपरमािगु ोचरतापरािोत्तदिा


तके िािगु हृ ीतमेवावयत्तवगोचरं िवत्तत । यत्तद परमाित्तु वषयता स्यात् , तत्तहथ एकत्वेि
महत्त्वेि चाविासो िस्यात्तदत्तत तकथ ः । तर्ा अयं गौररत्तत प्रत्यिमत्तप
यद्यत्यन्तत्तिन्ित्तवषयं स्यात् तह-दगं ोत्वे इत्तत प्रतीत्ततः स्यात्तदत्तत
तके िािगु हृ ीतमेवािेदस्यात्तप ग्राहकं िवतीत्यात्तद । एवं शाब्देऽत्तप ब्रमू ः ।
अध्ययित्तवत्तधरे व तावद् यत्तद स्वगथफलः स्यात् तत्तहथ दृष्टार्थत्वे सम्िवत्यदृष्टग्रहिाद्
गौरवं स्यात्तदत्तत तकाथिग्रु हेिार्थज्ञािफलेबोधको िवत्तत । यद्यर्थज्ञािफलः स्यात् तत्तहथ
त्तवत्तधवैयथ्यथ स्यात्तदत्तत प्रत्ततकूलतकथ श्च तर तर त्तिरसिीयः। तर्ा
“उपिीय तु यः त्तशष्यं वेदमध्यापयेद् त्तिजः।
सकल्पं सरहस्यं च तमाचायथ प्रचिते॥” (मि.ु अ. २.श्लो.१४०) इत्तत स्मृत्ततः।

यद्यध्यापित्तवत्तधः स्यात् तत्तहथ 'तु यो त्तिजस्तमाचायथ प्रचित'


इत्यंशेिैकवाक्यता ि स्यात्तदत्तत तके िाचायथलििपरता त्तिश्चीयतेऽस्याः स्मृतेः । तर्ा-
'अक्ताः शकथ रा उपदधाती'त्यर यत्तद घृतेिाञ्जिं ि स्यात् , तत्तहथ 'तेजो चै घृतत्तमत्तत
वाक्यशेषो त्तवरुध्यत इत्तत तकाथद् घृताञ्जिपरता साध्यत इत्तत ।

एवं सवथर तकौंघैरर्ाथिासत्तिरासतः।


वाक्यार्थस्र्ापिी सवाथ मीमांसा तरूत्तपिी ॥ २२ ॥

Nirukta and Mimamsa 59


School of Distance Education

उक्तं च मििु ा
"आषथ धमोपदेशं च वेदशास्त्रात्तवरोत्तधिा।
यस्तके िािसु न्धिे स धमथ वेद िेतरः॥” (अ. १२.श्लो. १०६) इत्तत ।

एवमपु मािार्ाथपत्त्यिावेष्वत्तप तर तर तकाथपेििमत्तू हतव्यम् ।

तस्मात् सवथप्रमािािां तकोऽिग्रु ाहकः त्तस्र्तः ।


साध्ये त्तवपयथयाशङ्कात्तवच्छे दस्तदिग्रु हः ॥ २३॥

अस्यात्तवज्ञाततत्त्वोऽर्थः सत्तन्द्धो त्तवषयो मतः ।


हेतरु ारोत्तपतं त्तलङ्गं फलं तत्त्वार्थत्तििथयः ॥ २४ ॥

तदेवं तत्त्वत्तसद्यर्थमन्यर्ात्तिष्टविथिे ।
प्रसरत्यसदारोपतत्साधिपरम्परा ॥२५॥

तर चारोपवादेऽत्तप त्तसद्ान्तत्वभ्रमः क्वत्तचत् ।


वेदश्चेदीश्वराधीिस्तहीशोऽत्तप ि त्तसध्यत्तत ॥ २६ ॥

इत्यक्त
ु ावीश्वरािावः त्तसद्ान्त इत्तत मन्यते ।
असम्िाव्यस्य चारोपादसन्तोषः क्वत्तचद् िवेत् ॥२७॥

अपकषाथप्रत्ततष्ठश्चेत् परमािस्ु तर्ासत्तत ।


अिन्तावयवारम्िान्मेरुतषथपयोिथयोः ॥ २८॥

Nirukta and Mimamsa 60


School of Distance Education

स्यात् तल्ु यपररमाि(त्व)त्तमत्याधत्तु क्तयथर्ा िवेत् ।


तर चास्य प्रमािस्य तकोऽयं तस्य त्तसद्ये ॥ २९ ॥

अन्यदक्त
ु त्तमत्तत व्यक्तं त्तवत्तवञ्चि् िैव मह्य
ु त्तत ।
तस्मात् तकथ प्रकारोऽयं प्रसङ्गप्रात्तपतोऽत्तप सि् ॥ ३०॥

अत्यन्तमपु कारीत्तत त्तवस्तरात् प्रस्ततु ो मया ॥ ३०१ ॥ इत्तत । तदेवं तकथ सहायेि
ियू ोदशथिेिैव त्तिरुपात्तधकसम्बन्धोत्तवधायथते ।

ियू ोदशथितः शक्या दृश्योपात्तधत्तिरात्तक्रया।


अदृश्योपात्तधशङ्का तु तरे व त्तिरस्यते ॥ ३१३ ॥ इत्तत त्तविागः । अतः त्तसद्ा
व्यात्तप्तः । बौद्ास्तु तादात्म्यतदत्ु पत्तिभ्यामेव व्यात्ततत्तसत्तद्ररत्याहुः । यर्ा--
त्तशंशपात्वस्य वृित्वेि व्याप्तौ तादात्म्यं, धमू स्यात्त्ििा व्याप्तौ तदत्ु पत्ति. ररत्तत । तन्ि ।
कृ त्तिकोदयरोत्तहण्यासत्त्योाप्तौ तदिु यािावात् । तस्माद् त्तिरुपात्तधकत्वावधारिादेव
व्यात्तप्तत्तसत्तद्ः ।
व्यात्तप्तत्तिथयमः प्रत्ततवन्धोऽव्यत्तिचारस्तर्ात्तविािावः।
व्या्यं पिु त्तियथ म्यं गमकं त्तलङ्गं च साधिं हेतःु ॥३२॥

इत्यिु योः पयाथया इत्तत तस्य तु दशथिं त्तरत्तवधम् ॥३३॥

व्यात्तप्तग्रहिवेलायां धमू दशथिं प्रर्मम् । पवथतोपान्तगतस्य धमू दशथिं त्तितीयम्


। ततश्च व्यात्तप्तस्मरिािन्तरं तादृशो धमू ोऽरास्तीत्तत यदिसु न्धािं, तत् तृतीयम् । तदर
व्या्यदशथिमत्तिमत,ं तदिन्तरमेव वत्तिज्ञािस्योत्पिेररत्तत । असत्तन्िकष्टपदेि पिु ः

Nirukta and Mimamsa 61


School of Distance Education

त्तकमच्ु यते । अपररत्तच्छन्ित्तमत्तत ब्रमू ः । तदक्त


ु म_् __ "असत्तन्िकृ ष्टवाचा च ियमर
त्तजहात्तसतम्
ताद्रू्टोि पररत्तच्छत्तिस्तत्तिपयथयतोऽत्तप वा ॥" इत्तत। पवू थ सत्त्वेि पररत्तच्छन्िे
ह्य्न्यादौ पिु रिमु ािमिवु ादः स्याद,् असत्त्वेि पररच्छे दे च बात्तधतत्वेिाप्रामाण्यमेवेत्तत
तदिु यत्तिवतिार्थमसत्तन्िकृ ष्टपदत्तमत्तत । अर चावाथकाः- अत्त्ित्तवशेषस्यािमु ेयत्वे
व्या्त्यत्तसत्तद्ः । अत्त्िसामान्यस्यैव धमू सामान्येि व्याप्तेः । सामान्यस्यािमु ेयत्वे तु तस्य
पवू थमेव पररत्तच्छन्ित्वात् त्तसद्साध्यत्वम् । तर्ाचासत्तन्िकृ ष्टपदम्ययक्तु म् । तदक्त
ु म् -
"अिमु ािङ्गपङ्के ऽत्तस्मि् त्तिम्िा वात्तददत्तन्तिः।
त्तवशेषऽे िगु मािावः सामान्य त्तसद्साध्यता ॥"

इत्तत । अरोच्यते । ि तावत् सामान्ययोरे व के वलयोात्तप्तत्तसत्तद्ः । तर्ात्तह सत्तत


धमू त्वेि वत्तित्वं स्वतः सम्बद्त्तमत्तत व्यात्तप्तग्रहः स्यात् । तर्ाच वत्तित्वजात्ततसम्बन्धाद्
धमू त्वमेव वत्तिः स्यात् । अतो त्तवशेषिारे िवै सामान्ययोव्याथत्तप्तः त्तसध्यत्तत । त्तवशेषश्च
तर तर त्तवत्तिन्ित्वान्ि त्तियतो त्तिरूपत्तयतंु शक्यत
इत्यत्तियतत्तवशेषात्तलङ्त्तगतयोव्याथत्तप्तररत्तत त्तस्र्त्ततः । ततश्च पवथतवत्तततया दृष्टो
धमू ोऽत्तियतत्तवशेषात्तलङ्त्तगतमत्त्िं पवथतेऽिमु ापयत्तत । इह च
यद्य्यत्तियतत्तवशेषात्तलङ्त्तगतमत्त्िसामान्य व्यात्तप्तवेलायामेव गृहीतं, तदेव चािमु ेय,ं
तर्ापीदािी पवथतेऽत्त्िरस्तीत्तत देशकालत्तवशेषस्या्यिमु ीयमाित्वात् तस्य च
पवू थमप्राप्तत्वात् त्तसद्साध्यत्वस्यािवकाश एव ।
व्यात्तप्तश्च पिधमथत्वमिमु ाङ्गं ियं त्तवदःु ।
व्या्त्या यक्त
ु प्रकारे ि वत्तिसामान्यवेदिम् ॥ ३४ ॥

धमू स्य शेलत्तिष्ठत्वरूपा या पिधमथता ।


Nirukta and Mimamsa 62
School of Distance Education

तया पवथतसम्बन्धो वह्वेर्यवगम्यते ॥ ३५॥

इत्तत । गरुु स्त्वाह-धमू वतो देशस्य वत्तिमत्त्वम्यस्तीत्तत व्यात्तप्तवेलायामेव


गृहीतत्वाद् धमू वत्त्वमेव पवथतस्येदािीमपवू थ ग्रहीतव्यम् । अत्त्िमत्त्वंतु तस्य
पवू थगहृ ीतमेवावगम्यत इत्तत । तदयक्त ु म।् धमू वत्त्वं तावत् पवथतस्येदािीमेव गृह्यत इत्यक्त
ु म्
। अतः कर्ं धमू वत्त्वप्रात्तप्तं त्तविार वत्तिमत्त्वप्रात्तप्तः पवू थमासीत्तदत्यत्तवचारयतो
गरु ोरयमन्ु माद इत्तत । अतः त्तसद्मसत्तन्िकृ ष्टज्ञािस्यािमु ाित्वम् । अर च
प्रमािोक्तप्रकारे ि प्राकट्यरूपाित्तु मत्ततकरित्वादेव ज्ञािस्यािमु ाित्वमक्त ु म् ।
ज्ञािरूपाित्तु मत्ततकरित्वाच्च धमू ादेर्यिमु ाित्वमस्त्येवेत्तत । तच्चािमु ािं त्तरत्तवधम्
अन्वयव्यत्ततरे त्तक के वलान्वत्तय के वलव्यत्ततरे त्तक चेत्तत । िेधा त्तह व्यात्तप्तः
अन्वयव्यात्तप्तव्यथत्ततरे कव्यात्तप्तश्चेत्तत । तर साधिस्य सद्भावे साध्यस्यात्तप
सद्भावोऽन्वयव्यात्तप्तः । साध्यस्यािावे साधिस्या्यिावो व्यत्ततरे कव्यात्तप्तः । व्यत्ततरे के
च व्या्यव्यापकिावोऽन्वयाद् त्तवपरीतो िवत्तत । अ्न्यिावो ह्यर व्या्यः । धमू ािावश्व
व्यापक इत्तत ।
अ्िेिाथवस्य ियू स्त्वात् तदिावोऽल्पतां व्रजेत् ।
धमू िावस्य चाल्पत्वात् तदिावो महिरः ॥ ३६॥
इत्तत वैपरीत्यस्योपपत्तिः । तर यस्योियत्तवधा व्यात्तप्तरत्तस्त तदन्वयव्यत्ततरे त्तक ।
यर्ा धमू ािमु ािात्तद । तर त्तह धमू स्या्न्यन्वयो महािसादौ दृश्यते । अ्न्यिावे
धमू ािावश्च महाहदादौ दृश्यते । तेिान्वयव्यत्ततरे त्तकत्वम।् यस्य पिु रन्वयव्यात्तप्तरे वात्तस्त,
तत् के वलान्वत्तय । यर्ा-- ज्ञािं ज्ञािान्तरप्रकाश्यं वस्तत्ु वा. . द् घटवत्तदत्यात्तद । अर त्तह
ज्ञािप्रकाश्यत्वािावे वस्तत्ु वािावो ि क्वत्तचदत्तप दशथत्तयतंु शक्यः, सवेषाम्यर्ाथिां
ज्ञािप्रकाश्यत्वात् । अतो व्यत्ततरे कव्या्त्यिावः । यस्य तु व्यत्ततरे कव्यात्तप्तरे वात्तस्त, तत्
के वलव्यत्ततरे त्तक । यर्ा-सवथ ज्ञािं स्वप्रकाशं ज्ञाित्वाद, यस्य स्वप्रकाशत्वं िात्तस्त तस्य
ज्ञाित्वमत्तप िात्तस्त, यर्ा घटस्येत्तत । अर त्तह यस्य स्वप्रकाशत्वं तस्य ज्ञाित्वम्यस्तीत्तत
Nirukta and Mimamsa 63
School of Distance Education

कत्तचद् दशथत्तयतमु शक्यत्वादन्वयव्यात्तप्तिाथत्तस्त । स चायं के वलव्यत्ततरे की


हेतरु ावीतहेतरु रत्तत चोच्यते ।
तं च कौमाररलाः प्रायो िेच्छत्तन्त व्यत्ततरे त्तकिम् ।
तत्स्र्ािे चात्तित्तषञ्चत्तन्त पञ्चमी प्रत्तमत्ततं पिु ः॥३७॥

क्वत्तचत् प्रत्तसद्मन्यर साध्यते ह्यिमु ाितः ।


स्वप्रकाशत्वधमो त्तह त्तसद्ो िान्यर कुरत्तचत् ॥ ३८॥

तेि तत्साधिे पिो ह्यप्रत्तसद्त्तवशेषिः ।


एवञ्च दष्टु पिोऽयं व्यत्ततरे की त्तिवायथताम् ॥ ३९॥

यच्चािक
ु ू लतके सत्यप्रत्तसद्त्तवशेषिः।
ि दोष इत्तत िाषन्ते तात्तकथकास्तदसङ्गतम् ॥ ४०॥

तको त्तह िाप्रत्तसद्ार्थ क्वत्तचत् साधत्तयतंु िमः।


अतोऽप्रत्तसद्तादोषस्तकें सत्यत्तप दस्ु त्यजः॥४१॥ इत्तत ।

ििु वेद्यत्वं क्वत्तचदत्यन्तं िात्तस्त धमथत्वाद् यर्ा घटत्वं पटात्तदत्तष्वत्यिेिे


प्रमािेि वेद्यत्वत्तं वरहरूपे स्वयंप्रकाशत्वे सामान्यतः प्रत्तसद् पिु त्तवथशेषिे पि साध्यत
इत्तत िाप्रत्तसद्त्तवशेषित्वं पिस्य । तदक्त ु ं-
“सामान्यतोऽिमु ािेि प्रत्तसद्ेऽत्तप त्तवशेषिे ।
कर्ं कर्य पिोऽयमप्रत्तसद्त्तवशेषिः ॥" इत्तत । अस्तु वा तयेवम् ।

अत एव त्तचदािन्दः के वलव्यत्ततरे त्तकिम् ।


Nirukta and Mimamsa 64
School of Distance Education

िैव सािात्तन्िराचके िात्तप सािािुपाददे ॥ ४२ ॥


तस्मात् सामान्यतः त्तसत्तद्हीिाश्चेद व्यत्ततत्तक्रिः ।
सवथर्ा वारिीया इत्येतत् तावद व्यवत्तस्र्ति् ॥४३॥

इह च स्वप्रकाशत्वे िात्तस्त सामान्यतोऽिमु ा।


वस्तत्ु वादेत्तह धमथस्य िात्यन्तं िात्तस्तता क्वत्तचत् ॥४४॥ इत्तत ।
अर चान्वयव्यत्ततरे त्तकहेतोः पञ्च रूपात्ति --- पिधमथत्वं, सपिे सत्त्व,ं
त्तवपिाद् व्यावृित्वम् , अबात्तधतत्तवषयत्वम्, असत्प्रत्ततपित्वं चेत्तत । तर
त्तजज्ञात्तसतसाध्यः पवथतात्तदः पिः । तत्तन्िष्ठत्वं हेतोः पिधमथत्वम् । त्तित्तश्चतसाध्यो
महािसात्तदः सपिः। तर वतथमाित्वं सपिे सत्त्वम् । त्तित्तश्चतसाध्यािावो
महादात्तदत्तवपिः । तरावतथमाित्वं त्तवपिाद् व्यावृत्तिः।
साध्यस्याबात्तधतत्वमबात्तधतत्तवषयत्वम् । प्रत्ततहेत्विावोऽसत्प्रत्ततपित्वत्तमत्तत ।
के वलान्वत्तयिस्तु त्तवपिाद् व्यावृत्तििाथत्तस्त, त्तवपिािावात् । अतस्तस्य चत्वारर रूपात्ति
। के वलव्यत्ततरे त्तकिः सपिे सत्त्वं िात्तस्त, सपिािावात् । यत्तद तु सपिे सत्यत्तप
पिमारवृत्तिहेतःु स्यात,् तीसाधारिो िाम हेत्वािास एव स्यात् । यर्ा 'त्तित्या िःू
गन्धवत्त्वात्तदत्तत । अर त्तह त्तित्यत्वेि सपिितू ािामाकाशादीिां सद्भावेऽत्तप िमू ारवृत्ति
गन्धवत्त्वम् । अतोऽसत्तत सपिे पिमारवृत्तिः के वलव्यत्ततरे कीत्तत लियत्तन्त तात्तकथकाः।
पिमारत्तस्र्तं त्तसध्येत् पिमारस्र्हेतिु ा ।
अन्यर त्तस्र्तमाक्रष्टु ं तद्गतस्यैव पाटवम् ॥४५॥ इत्तत ।

अतः सपिे सत्त्वािावाच्चतरू


ू प एव व्यत्ततरे की ।

Nirukta and Mimamsa 65


School of Distance Education

तत् त्तसद्ं दैत्तवध्यं रैत्तवध्यं चािमु ािस्य ॥ ४५ ॥

तञ्च पिु रत्तप िेधा दृष्टं सामान्यतो दृष्टं चेत्तत । तर

दृष्टैकव्यत्तक्तत्तवषयं दृष्टत्तमष्टं त्तह मादृशाम् ।


कृ त्तिकोदयमालक्ष्य रोत्तहण्यित्तु मत्ततयर्ा ॥ ४६ ॥

एवं सामान्यतो व्यात्तप्तदृष्ट्या यरािमु ीयते ।


सत्तद् सामान्यतो दृष्टं यर्ा वियिमु ात्तदकम् ॥ ४७ ॥

तात्तकथकादयस्त-ु प्रत्यियो्यार्थत्तवषयम्न्याद्यिमु ािं दृष्टम,्


अतीत्तन्द्रयार्थत्तवषयं चिरु ाद्यिमु ािं सामान्यतो दृष्टत्तमत्याहुः । तदयक्त ु म् ।
अतीत्तन्द्रयार्ाथिामिमु ातमु शक्यतया चिरु ादीिाम्यर्ाथपत्त्यवै साध्यमाित्वात् । तर्ात्तह
- व्याप्तेररत्तत शेषः ।

व्या्त्येकशरिं तावदिमु ाित्तमत्तत त्तस्र्तम् ।


तद् व्यात्तप्तदत्तशथतान्मागाथच्चत्तलतंु िमते कुतः॥ ४८ ॥

ततश्च व्यात्ततत्तवज्ञािे यादृशं वस्तु दृश्यते ।


Nirukta and Mimamsa 66
School of Distance Education

ताडगेवािमु ातव्यं यर्ोष्िो िास्वरोऽिलः ॥ ४९ ॥


ि चातीत्तन्द्रयवस्तिू ां प्रा्दृष्टाकारयोत्तगता ।
दृश्यत्वं तेजसां दृष्टं चिषु स्तदसम्िवात् ॥ ५० ॥

अत एव त्तह सवथरा्यत्यन्तादृष्टसाधिे ।
त्तवशेषबाधकं िाम दोषं घोषत्तयतास्महे ॥ ५१ ॥

तस्माद् रूपात्तदसन्दशथिान्यर्ािपु पत्तितः।


चिरु ाद्याः प्रसाध्यन्ते ि तेष्वित्तु मत्ततमथता ॥ ५२ ॥ इत्तत ।

तच्चािमु ािं स्वार्थपरार्थिेदिे ात्तप त्तित्तवधमाहुः । यर स्वयमेव धमू ात्तदकं दृष्ट्वा


व्या्त्यात्तदत्तिरूपिेिािमु ीयते, तत् स्वार्थम् ।

यदा पिु ः स एवार्थः परवाक्येि बोध्यते ।


तदा परार्थत्तमत्याहुस्तयोरे तावती त्तिदा ॥ ५३ ॥

तर परार्ाथिमु ािवाक्यं पञ्चावयवत्तमत्तत तात्तकथकाः ।


प्रत्ततज्ञाहेतदू ाहरिोपियत्तिगमिान्यवयवाः । यर्ा - अयं पवथतोऽत्त्िमाि् , धमू वत्त्वाद,्
यो यो धमू वाि् स सोऽत्त्िमाि् यर्ा महािसः, धमू वांश्वायं, तस्मादत्त्िमािेवेत्तत । अर
परं बोधत्तयतंु पिवचिं प्रत्ततज्ञा पवथतोऽत्त्िमात्तित्तत । साधित्वावेदकं त्तलङ्गवचिं हेतःु
धमू वत्त्वात्तदत्तत । व्यात्तप्तप्रदशथिपरु स्सरं दृष्टान्तात्तिधािमदु ाहरिं यो यो धमू वाि् स
सोऽत्त्िमाि् यर्ा महािस इत्तत । त्तसद्व्यात्तप्तकस्य पिे उपियिमपु ियः धमू वांश्वायत्तमत्तत
। सहेतक ु ं पिस्य पिु वथचिं त्तिगमिं तस्मादत्त्िमात्तिाते । अर ब्रमू ः-

Nirukta and Mimamsa 67


School of Distance Education

प्रत्ततज्ञया त्तिगमिं हेतिु ोपियस्तर्ा ।


गतार्थ इत्तत कः कुयाथत् पञ्चावयवघोषिाम् ॥ ५४ ॥
तस्मात् ्यवयवं ब्रमू ः पौिरुक्तयासहा वयम् ।
उदाहरिपयथन्तं यिोदाहरिात्तदकम् ॥ ५५ ॥
सौगतास्त्वाहुः -- यो धमू वाि् सोऽत्त्िमाि् यर्ा महािसः,
धमू वाश्च
ं ायत्तमत्येतावदक्त
ु ौ तस्मादत्त्िमात्तित्यर्ाथत त्तसध्यत्तत । अत उदाहरिोपियौ
हावेवावयवात्तवत्तत। तदत्तप साध्यांशेऽध्याहारदोषप्रसङ्गादपास्तम् ।
तदेवं पौिरुक्त्येि तर्ाध्याहारदोषतः ।
तकथ बौद्मते त्तहत्वा वयं व्यवयवे त्तस्र्ताः ॥ ५६ ॥
तरोदाहरिान्तं यर्ा ---- पवथतोऽत्त्िमाि् , धमू वत्त्वाद् , यो धमू वाि्
सोऽत्त्िमाि् यर्ा महािस इत्तत । उदाहरिात्तदकं यर्ा-- यो धमू वाि् सोऽत्त्िमाि् यर्ा
महािसः, धमू वांश्वाय,ं तस्मादत्त्िमात्तित्तत ।
अर् प्रत्ततज्ञाहेत्वोश्च दृष्टान्तस्य च दषू िम् ।
क्रमेि कथ्यतेऽस्मात्तियथद् वेद्यं वात्तदिां परु ः॥ ५७॥
तर परप्रत्ततपादिार्थ पिवचिं त्तह प्रत्ततज्ञा । त्तजज्ञात्तसतधमथत्तवत्तशष्टश्च पि
इत्यक्त ु म् । ततश्च तद्रूपपररच्छे दात् तत्तिपरीतपररच्छे दाद् वान्यराप्रत्तसद्त्वाद् वा यो ि
त्तजज्ञात्तसतो धमथस्तत्तित्तशष्टस्य ि पित्वत्तमत्तत त्तसद्त्तवशेषिो
बात्तधतत्तवशेषिोऽप्रत्तसडत्तवशेषिश्च पिािास एवेत्तत तदावेदकं वचिमत्तप प्रत्ततज्ञािास
एव । तद् यर्ा -- वत्तिरुष्ि इत्तत त्तसद्त्तवशेषिः। वत्तिरिष्ु ि इत्तत बात्तधतात्तवशेषिः ।
त्तित्यात्तदकं सवथज्ञकतृथकत्तमत्यप्रत्तसद्त्तवशेषिः, घटात्तदषु कत्तचदत्तप
सवथज्ञकतृथकत्वस्यात्तसद्त्वात।् बाधकप्रमाििेदिे बात्तधतत्तवशेषित्वावान्तरत्तवशेषो
द्रष्टव्यः । तर वत्तिरि्ु ि इत्तत प्रत्यिबाधः पवू थमक्त
ु ः । अिमु ािस्यात्तप यदा प्रबलत्वं स्पष्टं

Nirukta and Mimamsa 68


School of Distance Education

िवत्तत, तदािमु ािबाधः । यर्ा 'मि इत्तन्द्रयं ि िवत्तत अितू ात्मकत्वाद् त्तदगात्तदवत्तदत्तत ।
अरेत्तन्द्रयत्वेि मिसोऽिमु ीयमाित्वान्मिोधत्तिथग्राहके िैवािमु ािेि तस्यात्तित्तन्द्रयत्वं
बात्तधतम् । एवं शीघ्रिात्तविामिमु ािािां सवथर बाधकत्वं द्रष्टव्यम् । शाब्दबाधो यर्ा --
- यागादयः स्वगथसाधिं ि िवत्तन्त त्तक्रयात्वाद् गमिवात्तदत्तत । अर 'स्वगथकामो
यजेते'त्यात्तदवाक्यैयाथगादेः स्वगथसाधित्वबोधिात् तदिावःशाब्दबात्तधतः। यर्ा वा-
स्पृश्यं िरात्तस्र् प्राण्यङ्गत्वात् शङ्खवत्तदत्तत । 'गौगथवयसदृशो ि िवत्तत प्रात्तित्वात्
परुु षवत्तदत्यरोपमािबाधः। 'देवदिो बत्तहिाथत्तस्त तरादृश्यमाित्वात्तद'त्यरार्ाथपत्तिबाधः,
अर्ाथपत्त्या बत्तहिाथवस्य साध्यमाित्वात् । 'रूपवाि् वायःु द्रव्यत्वात्
पृत्तर्वीवत्तद'त्यरािपु लम्िबाधः । अन्येऽत्तप प्रत्ततज्ञादोषाः सत्तन्त ।

यावज्जीवमहं मौिीत्यक्त
ु ौ त्तह स्वोत्तक्तबाधिम् ।
िेन्दश्चु न्द्रात्तगरा वाच्य इत्तत लोकत्तवरुद्ता ॥ ५८ ॥

शब्दादेः प्रागत्तित्यत्वमक्त
ु ं येिैव तेि त।ु
त्तित्यत्वे पिु रुक्ते स्यात् पवू थसञ्जल्पबाधिम् ॥ ५९॥ इत्तत ।

व्याप्तः साधिधमों हेतःु । अत्तसद्ो त्तवरुद्ोऽिैकात्तन्तकोऽसाधारिश्चेत्तत


चत्वारस्तदािासाः। तरात्तसद् उच्यते ।

हेतोळत्तप्तमतः पिसम्बत्तन्धत्वेि वेदिम् ।


त्तसत्तद्ररत्यच्ु यते हेतसु म्पत्तू तथस्तावतैव त्तह ॥ ६० ॥

Nirukta and Mimamsa 69


School of Distance Education

तेषामेकतमांशस्या्यिावे स्यादत्तसद्ता।
हेतोाप्तेश्च पिस्य सम्बन्धस्य ग्रहस्य च ॥ ६१ ॥
तर हेतस्ु वरूपस्यैवात्तसद्ौ स्वरूपात्तसद्ः । यर्ा 'बद् ु ो मोहरत्तहतः
सवथज्ञत्वात्तद'त्यर सवथज्ञत्वं िाम िास्माकं क्वत्तचत् त्तसद्म् । अस्य त्तवशेषिात्तसद्ो
त्तवशेष्यात्तसद् इत्तत च िौ िेदौ िवतः । आद्यो यर्ा 'बद् ु ो धमोपदेष्टा सवथज्ञत्वे सत्तत
शरीररत्वात्तदत्तत , अन्यस्तु 'शरीररत्वे सत्तत सवथज्ञत्वात्तदत्तत । व्या्त्यिावे व्या्यत्वात्तसद्ः
। यर्ा-क्रतत्तु हसं ा अधमथः त्तहसं ावात्तदत्तत । अर सोपात्तधकत्वाद् व्या्त्यिावः । पिािावे
त्वाश्रयात्तसद्ः । यर्ा- गगिकुसमु ं सरु त्ति कुसमु त्वात्तदत्तत । हेतोः पिसम्बन्धािावे
सम्बन्धात्तसद्ः । यर्ा-शब्दोऽत्तित्यः चािषु त्वात्तदत्तत । यस्य तु पिैकदेशे सम्बन्धो
िात्तस्त, स िागात्तसद्ः । स एव पिव्या्त्यिावाद् व्या्त्यत्तसद् इत्तत च कत्तचदच्ु यते ।
यर्ा-वेदाः पौरुषेयाः उपाख्यािात्मकलात्तदत्तत । यदा तु त्तवशेषिस्य त्तवशेष्यस्य वा
पिसम्बन्धो िात्तस्त, तदा त्तवशेषिा त्तसद्त्तवशेष्यात्तसद्ौ िवतः । यर्ा- अत्तित्यं गगिं
जन्यत्वे सत्तत द्रव्यत्वात्तदत्तत, द्रव्यत्वे सत्तत जन्यवात्तदत्तत च । यर तु त्तवशेषिं
व्यावािावाद् व्यर्थमेवेत्तत सम्बन्धािह िवत्तत, स व्यर्थत्तवशेषिात्तसद्ः । यर्ा-
घटोऽत्तित्यः द्रव्यत्वे सत्तत कृ तकलात्तदत्तत । एवं कृ तकले सत्तत द्रव्यत्वात्तदत्तत
व्यर्थत्तवशेष्यात्तसद्ः । यदा तु हेतःु पिसम्बत्तन्धत्वेि ि प्रयज्ु यते,
त्तकन्त्वाश्रयान्तरसम्बत्तन्धत्वेि, तदा व्यत्तधकरिात्तसद्ः। यर्ा-- अत्तित्यो घटः तदिस्य
कृ तकलात्तदत्तत । अर ि घटात्तश्रतं कृ तकत्वं, त्तकन्तु तद्गिु ात्तश्रतत्तमत्तत व्यत्तधकरिात्तसद्ः
। यरे पिाद् व्यत्ततरे कािावेि पिसम्बत्तन्धत्वं िात्तस्त, स व्यत्ततरे कात्तसद्ः। यर्ा--
अत्तित्यं गगिं गगित्वात्तदत्तत । अर गगिस्वरूपादन्यद् गगित्वं िाम िास्तीत्तत । एषां
स्वरूपादीिामज्ञािेऽज्ञािात्तसद्ः सत्तन्द्धात्तसद्ो वा िवत्तत । यर्ादेवदिो बहुधिो
ित्तवष्यत्तत तद्ेतिु तू ादृष्टशात्तलत्वात्तदत्तत । अर तादृशादृष्टेसद्भावे प्रमािं
िास्तीत्यज्ञातत्वम् । एवम् 'अत्त्िमाि् पवथतः
धमू वत्त्वात्तद'त्यतावत्प्रयोगेऽिपु दत्तशथतव्यात्तप्तकत्वाद् व्या्त्यज्ञािात्तसद्ः। एवमेव
सत्तन्द्धत्तवशेषिात्तसद्ादयोऽ्यज्ञािात्तसद्िेदा ऊत्तहतव्याः । तात्तकथकास्त-ु पिे हेतस्ु व.

Nirukta and Mimamsa 70


School of Distance Education

रूपािाव एव स्वरूपात्तसत्तद्ररत्तत सम्बन्धात्तसद्स्य स्वरूपात्तसद्त्वमाहुः । तदयक्त


ु म् ।
सवथज्ञवाः स्वरूपमेव क्वत्तचदत्तप िा. त्तस्त। चािषु त्वादेस्तु पिसम्बन्धमािं िास्तीत्तत
पृर्क्त्वप्रतीतेः। एते चात्तसद्िेदाः यदान्यतरस्यैव वात्तदिोऽत्तसद्ा िवत्तन्त,
तदान्यतरात्तसद्ा इत्यच्ु यन्ते । तर 'बद्
ु ो मोहरत्तहतः
सवथज्ञत्वात्तद'त्यक्त
ु ोऽस्माकमेवात्तसद्ः । एवमिु योर्यत्तसहाविु यात्तसद्ता वेत्तदतव्या ।
यर्ा ---- शशो त्तहस्रं ः त्तवषात्तित्वात्तदत्तत । अर् त्तवरुद्ः।

स च बाधक इत्येवं वात्ततथके व्यपत्तदश्यते ।


त्तिधा चासौ स्वरूपस्य त्तवशेषस्य च बाधिात् ॥६२ ॥
तर साध्यत्तवपरीतव्याप्तः साध्यस्वरूपत्तवरुद्ः । यर्ा 'शब्दो त्तित्यः
कृ तकत्वात्तदत्तत । अन्ि त्तित्यत्वत्तवपरीतेिात्तित्यत्वेि व्याप्तं कृ तकत्वत्तमत्तत त्तित्यत्वं प्रत्तत
त्तवरुद्त्वात् तस्य बाधकं िवत्तत । साध्यत्तवशेषस्य त्तवपरीतेि त्तवशेषिे व्याप्तो
त्तवशेषत्तवरुद्ः । यर्ा 'त्तित्यात्तदकं सकतृथकं कायथत्वाद् घटवत्तदत्तत । अर साध्यस्य
त्तित्यात्तदकतथरु शरीररत्वं िाम त्तवशेषः । तस्य त्तवपरीतेि शरीररत्वरूपेि त्तवशेषिे व्याप्तं
घटात्तदपु कायथत्वं दृष्टत्तमत्यशरीररत्वस्य बाधकं िवत्तत ।

अशरीररत्वबाधे च कतृथमिात्तप बाध्यते ।


प्रत्यिात् सशरीररत्वत्तवशेषे बात्तधते सत्तत ॥ ६३ ॥

अशरीररत्वमादाय स्र्ास्यामीत्तत कृ तोद्यमा ।


कतृथमिा त्तह तस्यात्तप बाधे िश्यत्तिराश्रया ॥ ६४ ॥

Nirukta and Mimamsa 71


School of Distance Education

इत्र्ं साध्यत्तिरोत्तधत्वादेष दषू िमेव िः ।


तमीदृशमजािमस्तात्तकथके भ्योऽयमञ्जत्तलः ॥ ६५ ॥
सव्यत्तिचारोऽिैकात्तन्तकः । त्तवपिेऽत्तप वतथमाि इत्तत यावत् । स एव साधारि
इत्तत चोच्यते । यर्ी-अत्तित्यः शब्दः प्रमेयत्वात्तदत्तत । अर त्तह प्रमेयत्वं त्तित्येष्वत्तप वतथत
इत्यिैकात्तन्तकम् । यर तु त्तवपिवृत्तित्वं सत्तन्द्धं, स सत्तन्द्धािैकात्तन्तकः । यर्ा -
ित्तिका िावाः सत्त्वात्तदत्यराित्तिकत्वेऽत्तप सत्त्वस्य बाधािावाद् त्तवपिवृत्तिः
शङ्त्तकता िवत्तत । सत्तत सपिे पिमारवृत्तिरसाधारिः। यर्ा- त्तित्या िगू थन्धवत्त्वात्तदत्तत
। के त्तचत् पिु राहुः-- असाधारिोऽ्यिैकात्तन्तक एव । यर्ा खल्वन्वयस्य त्तवपिेऽत्तप
वतथिात् प्रमेयत्वस्य व्यत्ति. चाररत्वम् , एवं व्यत्ततरे कस्यात्तप स्वस्र्ािितू ं
त्तवपिमत्ततक्रम्य सवेषु सपिेष्वत्तप वतथिाद् गन्धवत्त्वस्यात्तप व्यत्तिचाररत्वमस्तीत्तत ।

सत्यं त्तकन्त्वन्वयस्यैव स्वस्र्ािादत्ततलचिम् ।


व्यत्तिचारतया ख्यातं त्तक्लष्टस्त्वदत्तु दतः क्रमः ॥ ६६ ॥

तेि साधारिस्यैव व्यत्तिचाररत्वमीररतम् ।


हेत्वािासान्तरत्वेि चासाधारि ईररतः ॥ ६७॥

यिा त्वदक्त
ु मागेि तस्यात्तप व्यत्तिचारतः ।
अिैकात्तन्तकतैवास्तु िास्माकं काचि ित्ततः ॥ ६८ ॥

Nirukta and Mimamsa 72


School of Distance Education

तस्मात् रेधा चतधु ाथ वा हेत्वािासा व्यवत्तस्र्ताः।


पञ्चधा तात्तकथकाः प्राहुः षोढान्ये तदसङ्गतम् ॥ ६९॥

अत्तसद्त्तवरुद्ािैकात्तन्तकप्रकरिसमकालात्ययापत्तदष्टिेदिे पञ्चधेत्तत
तात्तकथकाः । अप्रयोजकः षष्ठ इत्तत के त्तचत् । अिध्यवात्तसत एव षष्ठ इत्तत िासवथज्ञः । तर
प्रत्ततहेतमु ाि् हेतःु प्रकरिसमः सत्प्रत्ततपि इत्तत चोच्यते । यर्ा - अप्रत्यिो वायःु
अरूपवत्त्वाद् मिोवत् , प्रत्यिो वायःु स्पशथवत्त्वाद,् घटवत्तदत्तत ।
सोऽयमक्त ु े ष्वेवान्तिाथवत्तयतव्यः । तर्ात्तह-तल्ु यबलं त्तवरुद्हेतिु यं तावन्ि सम्िवत्तत ।
तर्ासत्तत वस्तिु ोऽिमु ािियथबलप्रात्तपतत्तवरुद्रूपियप्रसङ्गात् । प्रबलदबु थलयोत्तवथरोधे
दबु थलस्य प्रबलापहृतत्तवषयत्वेि बात्तधतत्तवशेषित्वात्तिधं पिदषू िमेवेद,ं त्तकं
हेत्वािासान्तरकर्या । ििु
हेत्वोत्तवथशेषािवगमवेलायामात्तिमात्तिकतल्ु यबलत्वसम्िवात् तादात्तत्वकं
प्रकरिसमत्वम।् मैवम् । तदात्तप बात्तधतत्तवशेषित्वस्य सन्देहावस्र्ैव िवत,ु ि तु
जात्यन्तरमन्वेषिीयम् । अन्यर्ा सत्तन्द्धात्तसद्ादीिाम्यन्य. त्वं स्यात्तदत्तत । अर्वा
संशयहेतरु िैकात्तन्तक इत्यिैकात्तन्तकस्य लििमाश्रीयते। साधारिधमाथदसाधारिधमाथद्
त्तवप्रत्ततपिेश्च संशयो िवत्तत । यर्ा-साधारिाद् ऊध्वथत्वात् स्र्ािवु ाथ परुु षो वेत्तत,
असाधारिाच गन्धवत्त्वात् पृत्तर्वी त्तित्यात्तित्या वेत्तत, वात्तदत्तवप्रत्ततपिेश्च शब्दो
त्तित्योऽत्तित्यो वेत्तत । तर त्तवप्रत्ततपत्तिहेतक ु ः संशयः प्रत्ततसाधिप्रयोगे प्राप्त
इत्यिेकात्तन्तके ष्वेव प्रकरिसमोऽन्तिाथवत्तयतव्यः । तस्य चास्य सप्रत्ततसाधिस्यैकेिैव
हेतिु ा प्रत्ततकूलसाधिे त्तवरुद्ाव्यत्तिचारी िामावान्तरजात्ततः। यर्ा- त्तित्यात्तदकं सकतृथकं
कायथत्वाद् घटवत्तदत्यर 'त्तित्यात्तदकमीश्वरकतृथकं ि िवत्तत कायथत्वाद् घटवत्तदत्तत । अर
त्तह कायथत्वं घटात्तदषु सकतृथकत्वेिेवेश्वरकतृथकत्वािावेिा्यव्यत्तिचररतम् ।
ईश्वरकतृथकत्वािावश्च सकतृथकत्वमख ु ेिेश्वरं साधयतां तेषां त्तवरुद् एवेत्तत
त्तवरुद्ाव्यत्तिचाररत्वं कायथत्वस्य ।

Nirukta and Mimamsa 73


School of Distance Education

एवं परोत्तदतैरेव पिहेतत्तु िदशथिैः ।


त्तवरुद्साधिेऽस्माकं त्तवरुद्ाव्यत्तिचाररता॥ ७० ॥

सवथसत्प्रत्ततपिािां त्तवरुद्ाव्यत्तिचाररताम् ।
कदात्तचदचू रु ाचायाथ ि त्वमष्ु यैव के वलम् ॥ ७१ ॥

त्तचदािन्देि तु व्यक्तमयमेव तर्ोच्यते ।


यर्ातर्ास्तु िामैतन्िािासान्तरमर िः ॥७२ ॥

तत् त्तसद्ं बात्तधतत्तवशेषिेऽिैकात्तन्तके वान्तिथतू ं सप्रत्ततसाधित्वं िाम दषू िम्


। िासवथज्ञस्तु स्वपिपरपित्तसद्ावत्तप त्तररूपो हेतःु प्रकरिसम इत्यक्त ु ा तर
दल
ु थिलब्धमेकमदु ाहरिं दशथयत्तत । यर्ा - शब्दोऽत्तित्यः पिसपियोरन्यतरत्वात्
सपिवत्तदत्तत । अर त्तह 'शब्दो त्तित्यः पिसपियोरन्यतरत्वात्तद'त्यत्तप वक्तंु शक्यत्तमत्तत ।
तत्तददमयक्त
ु म् । इह खलु पिसपियोरन्यतरत्वात्तदत्यस्यात्तित्यत्वे साध्ये
शब्दघटयोरन्यतरत्वात्तदत्यर्थः । त्तित्यत्वे तु शब्दाकाशयोरन्यतरत्वात्तदत्यर्थः । अतः
कर्मेक एव हेतःु पिियेऽत्तप समाि इत्यच्ु यते ।
शब्दसादृश्यमेवार त्तवद्यतेऽर्थस्तु त्तिद्यते ।
तस्माद् त्तवरुद्धमाथभ्यां व्यात्तप्त कस्य सम्िवेत् ॥ ७३॥

कर्ं तत्तहथ िवाि् ब्रतू े त्तवरुद्ाव्यत्तिचाररिम् ।


सत्यं ि साध्यते तर सािात् साध्यत्तवपयथयः ॥७४३॥
Nirukta and Mimamsa 74
School of Distance Education

सकतृथकत्वं वदतात्तमष्टा हीश्वरकतृथता ।


सैवार वायथतेऽस्मात्तिरोिार्ाथत् प्रत्ततकूलता ॥ ७५३ ॥
िवास्ं त्वत्तित्यत्तित्यत्वे सािादेव त्तवरोत्तधिी ।
एके ि साधयन्िद्य हास्यतामेव यास्यत्तत ॥ ७६३ ॥ इत्तत ।

यस्तु बात्तधतत्तवषयापरपयाथयः कालात्ययापत्तदष्टो िाम हेत्वािास उक्तः


'अत्त्िरिष्ु िः अद्रं व्यत्वात्तद'त्यात्तदः, सोऽत्तप बात्तधतत्तवशेषिो िाम पिािास एव ।
ििु िो पिदोषािेवािमु न्यामहे वयम् ।
पिदृष्टान्तदोषािां हेत्वािासेषु योजिात् ॥७७॥

तर त्तसद्त्तवशेषिे तावत् –
पिः खल्वाश्रयो हेतोि च त्तित्तश्चतधमथवाि् ।
पित्वं िजते तस्मादाश्रयात्तसत्तद्रे व सा ॥७८॥

तर्ैव यत्तद दोषः स्यादप्रत्तसद्त्तवशेषिः ।


तदात्तप पितािाशादाश्रयात्तसत्तद्रुच्यताम् ॥७९॥

त्तकञ्च,
त्तकं पिदोषैः कत्तर्तैररदािी दृष्टान्तदोषा अत्तप वक्ष्यमािाः ।
अन्तगथता एव त्तह हेतदु ोषे ि हेतदु ोषादपरोऽत्तस्त दोषः ॥ ८०॥

Nirukta and Mimamsa 75


School of Distance Education

तदेवं सवथदोषेषु हेत्वािासप्रवेत्तशषु ।


त्तिःसहायः कर्ं त्ततष्ठेत् स बात्तधतत्तवशेषिः ॥८१३॥
तस्मात्तदतरदोषवद् बात्तधतत्तवशेषिोऽत्तप हेत्वािासतयैव वक्तव्य इत्तत । अर
ब्रमू ः।
आिाससङ्करे तावत् परु ः स्फुररतदषू िम् ।
उद्भाव्यत्तमत्तत सवेषां त्तित्तवथवादं त्तह वात्तदिाम् ॥८२॥

ततश्च पिवचिे दोषः कोऽत्तप चकात्तस्त चेत् ।


पिस्यैव स वक्तव्यः त्तकं न्यायं िािमु न्यते ॥८३ ॥

पिदष्टु त्वमात्तश्रत्यैवोक्ता त्तसद्त्तवशेषिे ।


वयात्तप ह्याश्रयात्तसत्तद्ः त्तकं परु ो िात्तव तर ते ॥८३॥

एवं साध्यस्याप्रत्तसत्तद्स्तर्ा बात्तधतसाध्यता ।


पिोक्तावेव त्तििाथतीत्यत्तु चता पिदोषता ॥ ८५ ॥

इत्र्ं दृष्टान्तदोषाश्च वक्ष्यमािाः समत्तर्थताः।


यो यर स्फुररतो दोषः स तस्यैवेत्तत त्तििथयात् ॥८६॥

Nirukta and Mimamsa 76


School of Distance Education

िावदत् पिदोषादीििगदमत्तु िः परु ा ।


तद्भत्तक्तमोत्तहता मा मा न्यायं त्यजत तात्तकथकाः ॥८७॥ इत्तत ।

तस्माद् बात्तधतत्तवशेषिः पिािास एवेत्तत ि पञ्चमो हेत्वािासोऽङ्गीकायथ


इत्तत । ये पिु रिक ु ू लतकाथिावे हेतोः प्रयोजकत्वं िास्तीत्यप्रयोजकं िाम
हेत्वािासान्तरमात्ततष्ठन्ते, तेऽत्तप व्या्यत्वात्तसद्मेव तर्ा मन्यन्ते ।
सवेष्व्यिमु ािेष्विक ु ू लत:व्यथत्तिचारशङ्कामपिस्य त्तिरुपात्तधकत्वं स्र्ापिीयम् ।
ततस्तदिावे त्तिरुपात्तधकसम्बन्धात्तिश्चयाद् व्या्त्यत्तसत्तद्रे व । सोऽयं व्या्त्यत्तसद्ो
हेतरुु पात्तधमात्तित्यन्यर्ात्तसद् इत्यप्रयोजक इत्तत परप्रयुक्तव्या्त्यपु जीवीत्तत
सत्तन्द्धव्यात्तप्तक इत्तत च व्यपत्तदश्यते, ि त्वािासान्तरत्तमत्तत । यिु िासवथज्ञेिोक्तं-
साध्यासाधकः पि एव वतथमािो हेतरु िध्यवत्तसतः । यर्ा-त्तित्या िगू थन्धवत्त्वात्तदत्तत, सवथ
ित्तिकं सत्त्वात्तदत्यात्तद च । तरात्तदमः प्रकारोऽसाधारि एव । 'सवथ ित्तिकं सत्त्वात्तद'त्यर
तु सवथस्य पिीकृ तत्वात् सपिितू ं त्तवपिितू ं वा
त्तकत्तञ्चन्िास्तीत्यन्वयव्यात्तप्तयत्ततरे कव्यात्तप्तवाथ ि वक्तंु शक्येत्तत व्या्त्यत्तसत्तद्रे वेय,ं ि
वािासान्तरत्तमत्यास्तामेतत् । तस्मादस्मदक्त ु ै व हेलािासव्यवस्र्ेत्तत । अर्
दृष्टान्तािासाः।
साध्यसाधियोात्ततप्रत्ततपत्तिस्र्लं त्तह यत् ।
तददु ाहरिं िाम दृष्टान्त इत्तत चोच्यते ॥ ८८३ ॥
तद् त्तित्तवधं साधम्यथवैधम्यथिेदात् । तर साधिस्य साध्येिान्वयोपदशथिं
साधम्यथम् । यर्ा - यो धमू वाि् सोऽत्त्िमाि् यर्ा महािस इत्तत । साध्यािावस्य
साधिािावेिान्वयोपदशथिं वैधम्यथम् । यर्ा - योऽत्त्िमाि् ि िवत्तत िासौ धमू वाि् यर्ा
पार् इत्तत । साध्यहीिः साधिहीिः उियहीिः आश्रयहीि इत्तत
साधोदाहरिािासाश्चत्वारः। तद् यर्ा - त्तित्यो ध्वत्तिः अकारित्वाद् यदकारिं

Nirukta and Mimamsa 77


School of Distance Education

तत्तन्ित्यत्तमसर प्रागिाववत्तदत्तत साध्यहीिः, प्रध्वंसवत्तदत्तत साधिहीिः,


घटवत्तदत्यिु यहीिः, िरशृङ्गवत्तदत्याश्रयहीिः । त्तित्यत्वमरात्तविात्तशत्वमेव त्तववत्तितं,
ि *कोत्तटियरात्तहत्यम् । वैधोदाहरिािासा अत्तप साध्याव्यावृिादयश्चत्वारः। यर्ा-
~यत्तन्ित्यं ि िवत्तत ि तदकारित्तमत्यर यर्ा प्रध्वंस इत्तत साध्याव्यावृिः, यर्ा प्रागिाव
इत्तत साधिाव्यावृिः, यर्ा गगित्तमत्यिु याव्यावृिः, यर्ा िरशृङ्गत्तमत्याश्रयहीिः ।
अर चोियत्तवधोदाहरिेऽत्तप अव्या्त्यत्तिधािं त्तवपरीतव्या्त्यत्तिधाित्तमत्तत च हौ दोषौ
। तर 'अत्त्िमाि् पवथतः धमू वत्त्वाद् यर्ा महािस' इत्येतावदक्त ु े ऽव्या्त्यत्तिधाि,ं 'यो
धमू वाि् सोऽत्त्िमात्ति'त्तत व्यातेरिक्त ु त्वात् । तर्ैव 'योऽत्त्िमाि् ि िवत्तत, िासौ
धमू वात्ति'त्तत व्यात्तप्तमिक्त
ु ै व 'यर्ा महाह्लद' इत्येतावत्यक्त ु े ऽ्यव्या्त्यत्तिधािम् । यदा तु
'यो धमू वाि् सोऽत्त्िमात्ति त्तत वक्तव्ये 'योऽत्त्िमाि् स धमू वात्ति'त्यच्ु यते, तदा
त्तवपरीतव्या्त्यत्तिधािम् । योऽत्त्िमाि् ि िवत्तत, िासौ धमू वात्तित्तत वक्तव्ये यो धमू वाि्
ि िवत्तत, िासावत्त्िमात्तित्तत प्रयोगेऽत्तप द्रष्टव्यत्तमत्तत ।

अिमु ािप्रपञ्चोऽयं बहुत्तिबथहुधोत्तदतः।


त्तचदािन्दोक्तरीत्या तु मयैवत्तमह दत्तशथतः ॥ ८९॥

इत्तत मािमयोदये प्रमािपररच्छे दऽे िमु ािपरीिा

♣♣♣♣♣♣♣♣♣♣♣♣

Nirukta and Mimamsa 78


School of Distance Education

Nirukta and Mimamsa 79

You might also like