You are on page 1of 5

प्रकृत्यर्थप्रत्ययार्थय ोः प्राधान्याप्राधान्यविमर्थोः

*डॉ॰ विदुषी ब ल्ला


वाक्यार्थे कस्याऽर्थथस्य प्राधान्यमित्यत्र मिमवधो मियिः – उत्सर्थः अपवादश्च। अत्रोत्सर्थमियिस्तु
– ‘प्रकृ त्यर्थथप्रत्यार्थथयोः सहार्थथत्वे प्रत्ययार्थथस्यैव प्राधान्यमि’मत अस्याऽर्थथः – प्रकृ त्यर्थथस्य प्रत्ययार्थथस्य
च परस्परिन्वये समत प्रत्ययार्थथस्यैव मवेे्यता ववमत। यर्था – ‘पाचकः’ इत्यत्र ‘पाकमियाश्रय’ इमत
वाक्यार्थे प्रत्ययार्थाथऽऽश्रयस्य प्राधान्यं वर्त्थते। तर्थैव ‘औपर्वः’ इत्यत्र ‘उपर्सु म्बन््यमवन्िापत्यमि’मत
ेाब्दबोधे तमिताऽण्प्प्रत्ययार्थथस्य1 अपत्यार्थथस्य मवेे्यताऽमस्त।
अर्थो मह मिमवधः – वाच्यार्थथः, द्योत्यार्थथश्च। एष उत्सर्थमियिो वाच्यार्थथस्र्थले एव िान्यः,
द्योत्यार्थथस्र्थले तु प्रत्ययार्थथस्याऽप्राधान्यि।् यर्था – ‘अजा’ इत्यत्र ‘स्त्रीत्वमवमेष्टपेमु वेेषः’ इमत
वाक्यार्थे टाप्प्प्रत्ययस्य स्त्रीत्वार्थथस्य अप्रधाित्वात् प्रकृ त्यर्थे मवेेषणतयाऽन्वेमत।
अत्र अपवादमियिस्तु – ‘वावप्रधाििाख्यातं सत्त्वप्रधािामि िािामि’ इमत यास्कवचिि।्
मतङन्तामि मियाप्रधािामि, सबु न्तामि द्रव्यप्रधािामि ववन्तीमत तदर्थथः। एतेिापवादवचिेि मतङन्तस्र्थले
मियायाः एव प्राधान्यं ेाब्दबोधे अङ्र्ीकरणीयि,् ि तु प्रत्ययार्थथस्य।
अत्राऽऽक्षेपोः – ‘मियाप्रधाििाख्यातमि’त्यत्र आख्यातपदेि मतङ्मात्रस्य ग्रहणि।् एवं ‘वावस्य
प्राधािमि’मत षमिसिासात् मियायाः मवेे्यः मतङ्प्रत्ययः इत्यिेि प्रत्ययार्थथस्यैव प्राधान्यिेव बो्यते,
ि तु प्रकृ त्यर्थथस्य। अिेिाऽस्य वचिस्य अिवु ादत्विेव लभ्यते, ि तु अपवादत्वि।्
समाधानम् – आख्यातमित्यस्य यमस्तङ्मात्रिर्थथः कृ तः, तन्िोमचतः, आख्यातस्य ेब्दस्य
मतङन्तवाचकत्वात।् अत्र प्रिाणि् – ‘आख्यातिाख्यातेि मियासातत्ये’ इमत पामणिीयं सत्रू ि् । अत्र
मतङ्मात्रस्य प्रयोर्ावावात् आख्यातस्य मतङर्थथत्वे सिासमवधािं व्यर्थं स्यात।् अतः आख्यातमित्यिेि
मतङन्तिेव ग्राह्यि् । एविेव षिीतत्परुु षाश्रयणिमप ि सम्यक्, यतः उत्सर्ेणैव प्रकृ त्यर्थथप्रत्ययार्थथयोररमत
व्यत्ु पत्त्यैव मिवाथहे यास्ककृ तं वचिं व्यर्थं स्यात।् तदेवं यास्कवचिििरुु ्य ‘वावप्रधािमि’त्यत्र ‘वावः
प्रधािं यमस्िि,् तत् आख्यातमि’मत बहुव्रीमहरे व वर्त्थते। अर्थ च तिचिे आख्यातपदेि मतङन्तस्यैव
ग्रहणं बो्यि।् मवषयिििु ् एतेषु मबन्दषु ु मववज्य मविर्शयथते। अत्र मववेच्यिािांेाः समन्त –
 प्रर्मान्तार्थमुख्यत्िवनराकरणम्
 तावकथ कमते आपत्तयोः, समाधानञ्च।
1) मृगन्धाित्यापवत्तोः।
2) प्रय गविलयापवत्तोः।
3) अत्त्र तावकथ कद्वारा प्रदत्तं समाधानम।्
 र्ावददकद्वारा कृतखण्डनम,् स्िवसद्धान्त पस्र्ापनञ्च।
1) ‘अनविविते’ इवत सूत्रे पररगणनिाष्यम।्
2) अनविविते इवत सत्रू े पररगणनस्य प्रत्याख्यानिाष्यम।्

1
तस्यापत्यि् इत्यिेि षि्यन्तात् अपत्यार्थेऽण्प्प्रत्ययो मवधीयते, 4-1-92 पा॰अ॰ पृ॰स॰-31
3) मीमांसकाविमवतोः।
4) र्ावददकमते द षािािोः।
5) िाष्यप्रामाण्यम।्
6) काररकाप्रामाण्यम।्
 उपसिं ारोः।
प्रर्मान्तार्थमुख्यत्िवनराकरणम्
आख्यातार्थे धात्वर्थो मवेेषणि,् प्रकृ त्यर्थथप्रत्ययार्थथयोः सहार्थथत्वे प्रत्ययार्थथस्यैव प्राधान्यात।्
प्रर्थिान्तार्थे आख्यातार्थो मवेेषणमिमत तामकथ कितािसु ारं पर्शय िृर्ो धावतीमत वाक्यात्
अन्यदेेसंयोर्ािक ु ू लधाविािक ु ू लकृ मतिन्िृर्कम्िथकं प्रेरणामवषयीवतू ं यद्देथिं तदिक ु ू लकृ मतिांस्त्व-
मिमत ेाब्दबोधो जायते। ेामब्दकिते धात्वर्थथव्यापारिख्ु यमवेे्यकेाब्दबोधस्वीकारे
िृर्कर्त्ृथकधाविकम्िथकं प्रेरणामवषयीवतू ं त्वत्कर्त्ृथकं देथिमिमत ेाब्दबोधो ववमत।
तावकथ कमते आपवत्तोः –
1. मृगं धाित्यापवत्तोः – तामकथ करीत्या बोधे िृर्ो धावतीत्यत्र मवेे्यार्थथवाचकिृर्ेब्दः
प्रामतपमदकिमस्त, शिमेमियायाः कम्िाथमप वर्त्थते, अतः ‘कम्िथमण मितीये’2त्यिेि िृर्ेब्दे
मितीयाऽऽपमर्त्ः स्यात।् तर्थामह यर्था ‘धावन्तं िृर्ं पर्शय’ इमत मितीयान्तप्रयोर्ो ववमत, तर्थैव ‘पर्शय िृर्ं
धावती’त्यस्याऽऽपमर्त्ः ववेत,् ‘पर्शय िृर्ो धावती’मत प्रर्थिान्तप्रयोर्श्च ि स्यात।्
2. प्रय गविलयापवत्तोः – अप्रर्थिासिािामधकरणेि3 ेतृप्रत्यये समत ‘धावन्तं िृर्ं पर्शय’ इमत
प्रयोर्ः एव स्यात।् अप्रर्थिासिािामधकरणे अर्थाथत् अप्रर्थिेत्यिेि मितीयान्तामदः र्ृह्यते।
सिािामधकरणत्वञ्चात्र तिाच्यवाचकत्वरूपि।् ‘पर्शय िृर्ं धावती’त्यत्र तत्पदेि मितीयान्तं ‘िृर्मि’मत
पदि,् तस्य वाच्यो िृर्ः, तिाचकत्वं लटः, यतो मह ‘धावती’त्यत्र कत्रथर्थे लट्, तस्िाल्लडर्थथः कर्त्ाथ।
‘धावती’त्यस्य कर्त्ाथ अत्र िृर् एव। एवञ्च मितीयान्तेि, लटा चैत्रस्य िृर्स्यैव बोधात्
मितीयान्तार्थथसिाििृर्रूपार्थथवाचके लमट लटः ‘ेतृेािचावप्रर्थिासिािामधकरणे’4 इमत
ेतृप्रत्ययापमर्त्ः स्यात।् ेतृेािजोः मित्यादेेे ‘पर्शय िृर्ो धावती’त्यामदः मतङन्तियटमटतप्रयोर्ो
मवलीिः ववेत् इमत दोषः।
3. अत्त्र तावकथ कद्वारा प्रदत्तं समाधानम् – अत्र तामकथ को ‘िृर्’ेब्दे मितीयापमर्त्ं वारयन्िाह
– ससं र्थिर्ययाथदया मवमेष्टार्थथवाचकस्य अन्यदेेसयं ोर्ािक ु ू लधाविािक ु ू लकृ मतमवमेष्टिृर्रूपार्थथस्य
बोधकस्य ‘धावमत िृर्’ इमत वाक्यस्यैव कम्िथत्वि,् ि तु पृर्थक्तया ‘िृर्’ इत्यस्य, अतो िृर्े
कम्िथत्वावावान्ि मितीयाऽऽपमर्त्ः।
र्ावददकद्वारा कृतखण्डनम,् स्िवसद्धान्त पस्र्ापनञ्च

2
2-3-2 पा॰अ॰ पृ॰स॰-11
3
लटः ेतृेािचावप्रर्थिासिािामधकरणे इत्यिेि लटः स्र्थािे ेत्रादेेो मवधीयते, 3-2-124 पा॰अ॰ पृ॰स॰-21
4
3-2-124 पा॰अ॰ पृ॰स॰-21
‘अिमवमहते’5 इत्यमधकारसत्रू प्रकरणे कारकामवधािं मतङ्कृ र्त्मितसिासैः इमत पररर्णर्यय
पररर्णस्य यर्था वा्ये प्रत्याख्यािं कृ ति,् तेि पररर्णिेि तत्प्रत्याख्यािप्रमतपादकवा्यरीत्या च िृर्पदे
मितीयापमर्त्ः ववत्येव।
1. ‘अनविविते’ इवत सत्रू े पररगणनिाष्यम् – ‘अिमवमहते’ इत्यमधकारसत्रू वा्ये कृ तः
पररर्णिप्रकारस्तु – ‘कटं वी्िं कुरु’ इत्यादौ वाक्ये मवेे्यः कटः, मवेेषणञ्च वी्ि इमत, तत्त्र
‘कर्त्थरु ीमप्प्सततिं कम्िथ’6 इत्यिेि मवेे्यस्य कटस्य कम्िथत्वि,् कम्िथमण मितीया इत्यिेि
चाऽिक्त ु कम्िथमण कटे मितीया। तया मितीयया कम्िथत्वस्योक्तत्वात् उक्तकम्िथमण मवेेषणे वी्िेब्दे
मितीया ि स्यात।् अतोऽत्र सपु ा कम्िथत्वे उक्तेऽमप वी्िेब्दे मितीयासाधिाय वा्ये के ि के ि
कारकस्योक्तत्वं िन्तव्यं तदर्थं पररर्णिं कृ ति।् तर्था चाऽत्र पररर्मणतेषु मतङ्कृ र्त्मितसिासेषु
के िाऽप्प्यक्त ु त्वावावेि सपु ा उक्तत्वस्याऽमकमञ्चत्करत्वे वी्िेब्देऽप्प्यिक्त
ु कम्िथत्वे मसिे मितीया
ववेदवे इमत वा्यकृ तः पररर्णिामवप्रायो वर्त्थते।
2. अनविविते इवत सूत्रे पररगणनस्य प्रत्याख्यानिाष्यम् – ‘कटं वी्िं कुरु’ इत्यत्र
वी्िेब्दे मितीयामववमक्तसम्पादिायादौ उक्तत्वं पररर्णर्यय, तदिन्तरं पररर्णिं मविामप वी्िे मितीया
सम्ववेमत पररर्णिस्य प्रत्याख्यािं वा्यकृ ता कृ ति।् अत्रोच्यते वा्यकारै ः – सवेषां कारकाणां
साक्षात,् स्वाश्रयिारा वाऽरुणामधकरणन्यार्ययेि मियायािन्वयो ववतीमत। एवं प्रकृ तेऽमप वी्िस्य पवू ं
करणमियायािन्वयः, मियान्वमयत्वात् तस्य कम्िथत्वं सल ु वि,् पश्चाच्च कटेब्देि सह
मवेे्यमवेेषणवावेिाऽन्वयः। यमद पवू ं कटेि वी्िस्याऽन्वयो ववेत,् तदैव कटेब्दोत्पन्िमितीयया
कम्िथत्वोमक्तप्रसङ्र्ः। अत्र तु मियान्वयकाले कम्िथत्वप्रामिसिये स एकाकी एव, अतो
िान्ययाऽसम्बिया कटमििमितीयया वी्िमििकम्िथत्वस्योमक्तः, तया मितीयया कटमििकम्िथत्वस्य
के वलिक्त ु त्वमिमत वावः। तदेवं सिेषां कारकाणां मवेे्यात् पवू ं मियान्वयस्वीकारात् वी्िेब्देऽमप
मवेे्यवत् करणमियान्वमयत्वात् कम्िथकारकत्वं सम्ववि,् अतो ि पररर्णिापेक्षा। तर्था च मवेे्यं
मवेेषणं वा ववत,ु तयोः पवू ं मियायािेवान्वयः, पश्चात् वाक्यार्थथबोधकाले तयोः
मवेे्यमवेेषणवावेि वी्िकटयोः परस्परिन्वयः एव पाम्णथकः अर्थाथत् पश्चाज्जायिािोऽन्वयः
उच्यते।
3. मीमांसकाविमवतोः – उपर्ययथक्त ु पाम्णथकान्वय एव िीिासं कै ः अरुणामधकरणे
ज्योमतष्टोिप्रकरणे स्वीकृ तः। अत्र ‘अरुणया मपङ्र्ाक्ष्या एकहायन्या सोिं िीणामत’ इत्यत्र अरुणया इमत
करणकारकस्य ‘िीणामत’ इमत मियायािन्वयसम्पाद्यते, तदिन्तरिेव मवेे्यमवेेषणयोः
मपङ्र्ाक्ष्यरुणयोः अन्वयः िीिासं कै ः स्वीमियते।
तस्िाद् ‘धावमत िृर्’ इत्यत्र मवमेष्टस्य कम्िथत्वेऽमप धाविरूपमवेेषणस्य, िृर्रूपमवेे्यस्य च
कम्िथत्वि।् तत्त्र धाविार्थथवाचकस्य ‘धावती’त्यस्य प्रामतपमदकत्वावावात,् िृर्े मवेेषणत्वेि

5
2-3-1 पा॰अ॰ पृ॰स॰-11
6
1-4-49 पा॰अ॰ पृ॰स॰-7
साकाङ्क्षत्वात् अन्यत्र शिमेमियायां मिराङ्क्षत्वाच्च शिमेमियासम्बन्धावावात्
मियान्वमयत्वरूपकम्िथत्वावान्ि मितीयोत्पमर्त्ः। मकन्तु िृर्ेब्दात् मितीयापमर्त्स्तु ववेदवे ।
4. र्ावददकवसद्धान्ते द षािािोः – अस्िन्िते धात्वर्थथव्यापारिख्ु यमवेे्यकेाब्दबोधः,
तदिसु ारं ‘पर्शय िृर्ो धावती’मत वाक्यात् ‘िृर्कर्त्ृथकधाविकम्िथकं प्रेरणामवषयीवतू ं त्वत्कर्त्ृथकं
देथिमि’मत बोधो जायते। अत्र मवेे्यियि् – धाविि,् देथिञ्च। मकन्तु धाविमित्यस्य देथिे
मवेेषणत्वात,् िृर्कत्त्रथपेक्षयाऽस्य मवेे्यत्वेऽमप ि िख्ु यमवेे्यत्वि।् यत् कस्याऽमप मवेेषणं ि ववमत
मकन्तु मवेे्यिेव तदेव िख्ु यमवेे्यत्विच्ु यते। िृर्कर्त्ृथकधाविकम्िथकं प्रेरणामवषयीवतू ं त्वत्कर्त्ृथकं
देथिमिमत ेाब्दबोधाऽऽकारस्य मववरणि् एविमस्त – ‘धावती’त्यत्र मतबर्थथकर्त्थरर िृर्स्याऽवेदेि, कर्त्थश्चु
स्ववृमर्त्त्वसम्बन्धेि धाविे, शिमेमियायां धाविस्य कम्िथत्वात् स्वकम्िथकत्वसम्बन्धेि धाविस्य देथिे,
लोडर्थथप्रवर्त्थिारूपप्रेरणायाश्च मवषयत्वसम्बन्धेि देथिे, ‘पर्शये’त्यत्र मसबर्थथकर्त्थरर आमक्षिय्ु िदः अवेदिे ,
तत्कर्त्थश्चु स्ववृमर्त्त्वसम्बन्धेि देथिे अन्वयः। इह ‘िृर्ो धावती’त्यस्य सत्यमप कम्िथत्वे, मवेे्यवतू स्य
धाविरूपार्थथस्य वाचकस्य ‘धाव’ इत्यस्य धातत्ु वेि ‘अर्थथवदधातरु प्रत्ययः प्रामतपमदकमि’7मत सत्रू ेण
प्रामतपमदकत्वावावान्ि स्वाद्यत्ु पमर्त्ः, अतो ि मितीया। मितीयावावेऽमप पदसिमवव्याहाररूपायाः
आकाङ्क्षायाः ज्ञािेि कम्िथत्वं वासते।
(क) िाष्यप्रामाण्यम् – मतङन्तियटमटतवाक्येषु एकस्य िख्ु यत्वमित्यत्र ववू ादयो धातवः इत्यत्र
पमचप्रवृतयः मियाः ववमतमियायाः कर्त्र्यो ववन्तीमत वा्यिेव प्रिाणि।् अत्र मतङन्तियटमटतवाक्ये
पचमत ववमत इत्यत्र ववमत इत्यस्य पचमत इमत कर्त्ृथरूपं मवेेषणि,् प्रधािन्तु ववमतमियैव। एवञ्च पचमत
ववमत इत्यतः एककर्त्ृथकपाकमियाकर्त्ृथका सर्त्ा इमत बोधो ववमत।
(ख) काररकाप्रामाण्यम् – एवञ्च वर्त्ृथहरे ः काररकाऽमप प्रिाणरूपेण स्वीमियतेऽत्र -
सबु न्तं मह यर्थाऽिेकमतङन्तस्य मवेेषणि।्
तर्था मतङन्तिप्प्याहुमस्तङन्तस्य मवेेषणि् ॥ इमत ॥
वर्त्ृथहररणाऽप्प्यक्ति् – चैत्रः, तण्प्डुलि् इत्यामद अिेकं सबु न्तं यर्था एकस्य पचमत इत्यादेः मतङन्तस्य
मवेेषणं ववमत, तर्थैव अिेकं मतङन्तिमप एकस्य मतङन्तस्य मवेेषणं ववतीमत।
उपसिं ारोः
एवञ्च पवू ोक्तािरू ु पं प्रकृ त्यर्थथधात्वर्थथमियायाः एव प्रधाितया स्वीकारे दोषावावात,् तत्र
वा्यकृ तः वर्त्ृथहरे श्च सम्िमतत्त्वात् प्रकृ त्यर्थथप्रत्ययार्थथयोः प्रकृ त्यर्थथस्य प्राधान्यस्वीकारे िामस्त दोषलेेः।

सिायकग्रन्र्सच ू ी
1. वाक्यपदीयि् (ब्रह्मकाण्प्डि)् , सम्पादकः – सयू थिारायणेक्ु लः, रािर्ोमवन्देक्ु लः,
चौखम्वासस्ं कृ तसस्ं र्थािि,् वाराणसी, प्रर्थिसस्ं करणि,् 2006
2. वाक्यपदीयि् (ब्रह्मकाण्प्डि)् , सम्पादकः, व्याख्याकारश्च – आचार्ययथवेदान्तझाः,
िन्दामकिीसंस्कृ तमवित्पररषद,् देहली, प्रर्थिसंस्करणि,् 2002
7
1-2-45 पा॰अ॰ पृ॰स॰-4
3. व्याकरणिहावा्यि,् सम्पादकः – श्रीर्रुु प्रसादेास्त्री, प्रमतवाप्रकाेिि,् देहली, प्रर्थिसस्ं करणि,्
1938
4. पामणिीयः अष्टा्यायीसत्रू पाठः, सम्पादकः – श्री प॰ ब्रह्मदर्त्मजज्ञास,ु राधाप्रेस, देहली, सिदें
संस्करणि,् 2005
5. परिलटिु ञ्जषू ा, सम्पादको व्याख्याकारश्च – प्रो॰ बोधकुिारझाः, हसं ाप्रकाेिि,् जयपरु ,
संस्करणि,् 2018
6. लटे ु ब्देन्दे
ु ेखरः, सम्पादकः – प्रो॰ बालेास्त्री, चौखम्बासरु वारतीप्रकाेिि,् वाराणसी,
सस्ं करणि,् 2013
7. सिासस्तदव्ययीवावश्च, प्रो॰ बोधकुिारझाः, मवद्यामिमधप्रकाेिि,् देहली, प्रर्थिसंस्करणि,् 2011
8. प्रौढमिबन्धसौरवि,् आचायथमवश्विार्थमिश्रः, राम्ियसंस्कृ तसामहत्यके न्द्रि,् जयपरु , प्रर्थिसंस्करणि,्
2003
9. तत्त्वबोमधिीसिाख्यव्याख्यासवं मलता मसिान्तकौिदु ी, चौखम्बासस्ं कृ तप्रमतिािि,् देहली,
सस्ं करणि,् 2010
10. वैयाकरणवषू णसारः प्रवादपथणव्याख्याियोपेतः, सम्पादकः – श्रीबालकृ ्णपञ्चोली, चौखम्बा-
संस्कृ तसंस्र्थािि,् संस्करणि,् मव॰सं॰ 2068, ई॰ 2012
11. परिलटिु ञ्जषू ा, वावप्रकामेका, बालबोमधिी संस्कृ तमहन्दीव्याख्योपेता, व्याख्योपेता,
व्यख्याकारः सम्पादकश्च – डा॰ जयेङ्करलालमत्रपाठी, चौखम्बाकृ ्णदासअकादिी, वाराणसी,
चतर्थु थसस्ं करणि,् 2011
12. संस्कृ तवाषामवज्ञािि,् अिसु न्धाता – चिवती श्रीरािाधीिचतवु ेदी, चौखम्बामवद्यावविि,्
वाराणसी, प्रर्थिसंस्करणि,् 2005

सिावयकाचायाथ
व्याकरणवििागोः,
श्रीस मनार्सस्ं कृतविवविवियालालयोः,
िेरािलम,् वगरस मनार्ोः,
गुजरातम् – 362266.
दू॰स॰ – 9819118024
ई-मेल – vidushisssu@gmail.com

You might also like