You are on page 1of 54

द्वितीयोध्यायः

सिद्धान्त:

(क) पञ्चसिद्धान्तन्तकायाः वैसिष्ट्यम्


आचाययवराहद्वमद्वहरप्रणीतग्रन्थेषु पञ्चसिद्धान्तन्तका मूद्धयन्यमसणररव िोभते।
पञ्चसिद्धान्तन्तकाया पञ्चसिद्धान्तामामुल्लेखो वतयते। ्वययमेव आचाययवराहद्वमद्वहरेणोक्त
यत्
पौसििरोमकवासिष्ठिौरपैतामहास्तु सिद्धान्ताः।
पञ्चभ्यो िावाद्यौ व्याख्यातौ िाटदे वमे ॥1

अर्ायत् पञ्चसिद्धान्ताः िन्तन्त, एको महद्वषयपौसििकृ तपौसििसिद्धान्तः, द्वितीयो


रोमककृ तरोमकसिद्धान्तः, तृतीयो महद्वषयवसिष्ठप्रद्वतपाद्वदतः वासिष्ठसिद्धान्तः, चतुर्ःय
िूययप्रद्वतपाद्वदतः िौरसिद्धान्तः, पञ्चमो ब्रह्मप्रद्वतपाद्वदतः पैतामहसिद्धान्तः।
महामहोपाध्यायपन्तितिुधाकरद्विवेद्वदमा पञ्चसिद्धान्तन्तकायाः टीकाया सिसखत यत्
िूयायरुणिवादामुिारेण गगायद्वदमुद्वमषु यज्ज्ञाम महद्वषयणा पुसििेम उक्त ि पौसििो, यद्
ब्रह्मिापाद्रोमकमगरोद्भूतेम िूयेण रोमकाय यवमजाद्वतषु प्रोक्त ि रोमको, यद् महद्वषयणा
वसिष्ठेम ्वयपौत्राय परािराय दत्त ि वासिष्ठो, यत् भास्करेण मयदै त्यायाद्वदष्ट ि िौरो,
यच्च ब्रह्मणा ्वयात्मजाय वसिष्ठाय दत्त ि च पैतामहः सिद्धान्तो जातास्तर्ा चारुण
प्रद्वत िूययवाक्यम्-

पैतामह च िौर च वासिष्ठ पौसिि तर्ा।


रोमक चेते गसणत पञ्चक परमाद्भतु म्॥
वेदैः िह िमुद्भतू वेदचक्ुः िमातमम्।
रहस्य वेदमध्यस्थ स्मृतवाम् यत् द्वपतामहः॥

1. प. सि., क, श्लो. 3

31
सिद्धान्त:

एतैस्तर्ा द्वदमकरवसिष्ठपूवायम् इत्याद्याचाययमङ्गिेमेवगम्यते यत् प्रर्मा रचमा


ब्रह्मणा ततो वसिष्ठेम ततः िूयेण ततः पुसििेम ततो रोमके म कृ ता।
आचाययवराहद्वमद्वहरः पञ्चामा सिद्धान्तामा दृग्गसणतैक्यत्व द्वमरूपयद्वत। तद्यर्ा-

पौसििकृ तः स्फुटोऽिौ तस्यािन्नस्तु रोमकप्रोक्तः।

स्पष्टतरः िाद्ववत्रः पररिेषौ दूरद्ववभ्रष्टौ॥1

अमेम प्रतीयते यत् महद्वषयपौसििकृ तपौसििसिद्धान्त स्फुटो वतयते तस्यािन्नः


रोमकसिद्धान्तः तु स्पष्टतरः तर्ा च पैतामहवासिष्ठसिद्धान्तौ तु भ्रष्टौ जातो।

पञ्चसिद्धान्तन्तकायाः िादिाऽध्याये पैतामहसिद्धान्तस्य वणयम दृश्यते।


अध्यायेऽन्तस्मम् पञ्च श्लोकाः िन्तन्त। प्रर्मश्लोके युगमािाद्वदवणयम वतयते। अन्तस्त यत्-

रद्वविसिमोः पञ्चयुग वषायसण द्वपतामहोपद्वदष्टाद्वम।

असधमािासरिसद्भमायिरै वमो द्विषष्ट्यातु॥2

अन्तस्मम् श्लोके प्रतीयते यत् पचवषायत्मक िूयायचन्द्रमिोः युगमेकम्


द्वत्रिसद्भमायिैरसधमािः द्विषष्ठ्याहामा अवमः (क्यद्वदमम्) भवतीद्वत।
अहगयणामयमद्ववसधययर्ा-

द्यूम िके न्द्रकाि पञ्चसभरुद्धृत्य िेषवषायणाम्।

द्युगण माघसिताद्य कु यायद् द्युगण तद्यदु यात्॥3

िाभ्या रद्वहत िक पञ्चसभरुद्धृत्य िकवषायणा पूवयद्वमयमामुिारेण असधमािावमे


कृ त्वा माघिुक्लप्रद्वतपदादे द्युगण कु यायत्। तद् द्युगण द्वदमे िूयोदयाद्भवतीत्यर्यः। अत्र

1. प. सि., क., श्लो. 4


2. प. सि., पै., श्लो. 1
3. प. सि., पै. श्लो. 2

32
सिद्धान्त:

िककािग्रहणेम मेदमवधेय यन्तिद्धान्तोऽय तदमन्तरवतीद्वत। व्यवस्थेय


वराहद्वमद्वहराचाययस्याहगयणामयमिौकयायय। द्वतसर्मक्त्राद्यामयमप्रकारो यर्ा-

िैकषष्ट्यिे गणे द्वतसर्भयमाकं मवाहतेऽक्ष्यकक ः।

द्वदग्रिभागैः िद्विसभरूम िसिभ धद्वमष्ठाद्यम्॥

प्रागद्धे पवय यदा तदोत्तराऽतोऽन्यर्ा द्वतसर्ः पूवाय।

अकय घ्ने व्यद्वतपाता द्युगणे पञ्चाम्बरहुतािैः॥

द्विघ्न िसिरिभक्त िादिहीम द्वदमिमामम्॥1

अहगयणे ्वयैकषष्ट्यििद्वहते द्वतसर्भयवद्वत अर्ायत् एकन्तस्मम् युगे िौरवषायसण


पैतामहसिद्धान्तामुिारेण = 5 िौरमािाः = 5 × 12 = 60

असधमािो= 2, 2 + 60 = 62 चान्द्रमािाः एते द्वत्रिद्गुसणताः 62 × 30 =


1860 द्वतर्यः।

1860 ÷ 63 = 30 अवमाद्वम एसभरुमान्तस्तर्योऽहगयण 1860 − 30


= 1830 ततोऽमुपातो द्वियते यद्वद 1830 द्वदमैः 1860 द्वतर्यो िभ्यन्ते तदाऽहगयणेम द्वक जातम्।
1860 × अह
= = द्वतर्यः
1830
62 × अह
गुणहरौ द्वत्रितापवत्तयमेम द्वतर्यः =
61
अह
= अह + पैतामहसिद्धान्तामुिारः।
61

अहगयणे मवगुसणतेऽक्ष्यकक ः िाद्ववित्यसधकितेम भक्ते धद्वमष्ठाद्य


रद्वविबन्तिमक्त्र भवद्वत।

1. प. सि., पै., श्लो. 3-5

33
सिद्धान्त:

9 × अह
= रद्वविम्बन्तिमक्त्रम्।
122

अहगयणे द्वदविैभयक्ता ििगुसणत िब्ध तत्राहगयणे रद्वहत कायं तदा


धद्वमष्ठाद्वदिमेण चन्द्रस्य मक्त्र भवद्वत इद्वत।

7 × अह
अह − = चन्द्रमक्त्रम्।
610

अहगयणे िादिगुसणते पञ्चाम्बरहुतािैभयक्ते िब्धा युगारम्भाद्गता व्यद्वतपाता


भवन्तन्त।

12 × अह
= युगारम्भाद्गता व्यद्वतपाता।
305

इत्थ युगस्य पञ्चिविरात्मकत्वमहगयणामयम मक्त्राणा धद्वमष्ठाद्वदमाम


द्वदविमामामयमप्रकारश्चोभरेव िमामः गसणतद्वमद वेदाङ्गज्योद्वतषामद्वतदूरान्तरकाि-
प्रोक्तद्वमद्वत तेम स्पष्टमेव। िम्प्रद्वत त्रयो ब्रह्मसिद्धान्ताः प्रचसिताः िन्तन्त।
ब्रह्मगुिकाख्यातब्रह्मसिद्धान्तः िाकल्योक्तब्रह्मसिद्धान्तः द्ववष्णुधमोत्तरपुराणोक्तो
ब्रह्मसिद्धान्तश्च। एतेषु ब्रह्मगुिप्रोक्त एव ब्रह्मसिद्धान्तः प्राचीमः। पैतामहसिद्धान्तस्य
रचमाकािद्ववषये मत्यैकम् मान्तस्त, परन्तु आययभटीये प्रद्वतभाद्वत 42 िकात् पूवयमेव
पैतामहसिद्धान्तस्य रचमािीत्। यर्ा-

प्रसणपत्यैकममेक क ित्या दे वता पर ब्रह्म।

आययभटरीसण गदद्वत गसणत कािद्वियागोिम्॥1

आचाययवराहद्वमद्वहरः वासिष्ठसिद्धान्त दूरद्ववभ्रष्ट द्वमद्वदि


य द्वत। पञ्चसिद्धान्तन्तकाया-
मेतिम्बद्धारयोदिगार्ाः िन्तन्त। अत्रत्या द्वतसर्मक्त्रामयमपद्धद्वतः राश्यिकिामामाद्वम
च आधुद्वमकपद्धत्यपेक्या द्वविक्णाद्वम। अत्र द्वह छायाद्ववचारोऽसधक द्वमरूद्वपतो

1. आययभटीयम्, गीद्वतकापादः, श्लो. 1

34
सिद्धान्त:

द्वदममामापेक्या। वासिष्ठसिद्धान्तोऽद्वप प्राचीममवीमभेदेम द्विद्ववधः। यर्ा स्मरद्वत


आचाययब्रह्मगुिः-

पौसििरोमकवासिष्ठिौरपैतामहेषु यत्प्रोक्तम्।

तन्नक्त्रामयम माययभटोक्त तदुद्वक्तरतः॥1

अयमेव कृ तः िूयन्द
े पु सु ििरोमकवसिष्ठयवमाद्यैः।2

एवमेव-

िाटािूयि
य िाकौ मध्याद्वबन्दूच्चन्द्रपातौ च।

भुजबुधिीघ्रबृहस्पद्वतसितिीघ्रिमैश्चराम् मध्याम्॥

युगपातवषयभगणाम् वासिष्ठाम् द्ववजयमसन्दकृ तपादाम्।

मन्दोच्चपररसधपातस्पष्टीकरणाद्यमाययभटात्॥

श्रीषेणम
े गृहीत्वा रत्नोच्चयरोमकः कृ तः पन्था।

एतान्येव गृहीत्वा वासिष्ठो द्ववष्णुचन्द्रेण॥3

ब्रह्मगुििमये आस्ता िौ वसिष्ठसिद्धान्तौ। तयोराद्यः पञ्चसिद्धान्तन्तकाया


वराहद्वमद्वहराचायेण प्राचीमसिद्धान्तत्वेम वसणयतोऽपरस्तु िूययचन्द्राद्वदमध्यादीम् िाटदे वात्
“िाटदे वो द्वह पौसििरोमकयोव्यायख्यातृत्वमे वराहद्वमद्वहरेण स्मृतः।’’4
प्राचीमवासिष्ठाद्युगादीम् मन्दोच्चपररसधपातस्पष्टीकरणादीन्याययभटात् गृहीत्वा
द्ववष्णुचन्द्रे ण व्याख्या इद्वत। यतो द्वह आययभटान्मन्दोच्चपररसधपातस्पष्टीकरणादीद्वम

1. ब्र. सि., अ. 14, श्लो. 46


2. ब्र. सि., अ. 24, श्लो. 13
3. ब्र. सि., अ. 11, श्लो. 48-5
4. प. सि., अ. 1. श्लो. 3

35
सिद्धान्त:

गृहीत्वा प्रोक्त मवीमवसिष्ठगसणतमतोऽस्य प्रणयमकाि 421द्वमतिकवषायदवायचीम एव।


िम्प्रद्वत िघुवासिष्ठसिद्धान्त इद्वत माम्ना प्रकासितो ग्रन्थस्तुभयद्वविक्णः।

अत्र 94 श्लोकाः िन्तन्त। अस्य गसणतमद्वप पञ्चसिद्धान्तन्तकोपवसणयतगसणतापेक्या


द्वमयद्वमत पररमासजयतञ्च।

रोमकसिद्धान्तस्य द्ववस्तृतरूपेणोल्लेखः पञ्चसिद्धान्तन्तकाया वतयते। प्रर्मोऽध्याये


अहगयणामयमम् वतयते। अन्तस्त यत्-

ििासिवेदिङ्ख्य िककािमपास्य चैत्र िुक्लादौ।

अधायस्तद्वमते भामौ यवमपुरे िोमद्वदविाद्ये॥

मािीकृ ते िमािे द्विष्ठे ििाहतेऽष्टयमपक्ैः।

िब्धैयत
ुय ोऽसधमािैः द्वत्रिद्घमन्तस्तसर्युतो द्विष्ठः॥

रुद्रघ्नः िममुिरो िब्धोमो गुणखििसभद्युग


य णः।

रोमकसिद्धान्तेऽय माद्वतचरे पौसििेऽप्येवम्॥1

उदाहरणम्- इष्टिक 1941 िुक्लप्रद्वतपदा िद्वमवािरः

1941 − 427 = 1514

1514× 12 = 18168

18168 × 7 = 127176

228) 27176 ( 557. 78

114

1317

1. प. सि., अ. 1, श्लो. 8-1

36
सिद्धान्त:

114

1776

1596

18

1596

2 4

1824

216

18168 + 557 = 18725

18725 × 30 = 561750

561750 × 11 = 6179250

6179250 + 514 = 6179764

7 3 ) 6179764 (879

5624

5557

4921

6366

6327

394

रोमकसिद्धान्तीयाहगयणः 56175 −8790 = 552958।


37
सिद्धान्त:

रोमकसिद्धान्ते प्रतीयते यत् चैत्रिुक्लप्रद्वतपदा िोमवािरािीत्। अष्टमोऽध्याये


रोमकसिद्धान्तामुिार िूयि
य ाधममन्तस्त। यर्ा-

रोमकिूयो द्युगणात् खद्वतसर्घ्नात् पञ्चकतृप


य ररहीमात्।

ििाष्टकििकृ तेसन्द्रयोद्धृतात् मध्यमः िमिः॥1

अहगयणात् खद्वतसर् 15 गुसणतात् ततः पञ्चकत्तुय 65 रद्वहतात् अवसिष्टात्


ििाष्टकििकृ तेसन्द्रयो 54787 हृतात् यत्फि तत्क्रमिः भगणाद्वदको मध्यमो
रोमकमतेम िूयो भवद्वत।

रोमकसिद्धान्तीयाहगयणः 552958 × 150 = 82943700

82943700 − 65 = 82943635

54787 ) 82943635 ( 1513। 11। 12 । 2।

82892731

5 9 4× 12

61 848

6 2657

2191× 30

6573

54787

1 993× 60

1. प. सि., रो., अ. 8, श्लो. 1

38
सिद्धान्त:

65958

657444

2136× 60

12816

1 9574

18586

1513। 11। 12 ।2। भगणाद्वदको िूयोन्तस्त।

यद्यद्वप श्लोके मद्वह उक्त परन्तु मान्तस्त िन्दे हः यत् 54787 द्वदविेषु 15
िूययभगणपूद्वतयः। अतस्तु भगणैको 365 द्वदमाद्वम 14 घटयः 48 पिाद्वम भवन्तन्त।
रोमकसिद्धान्ते युगाद्वदवणयममद्वप। यर्ा-

रोमकयुगमके न्दोवयषायण्याकािपञ्चविुपक्ः।

खेसन्द्रयद्वदिोऽसधमािाः ्वयरकृ तद्ववषयाष्टयः प्रियाः॥1

285 िौरवषेषु एको रोमकयुग 1 5 असधमािाः 16547 क्याहाः


भवन्तन्त। अत्र भगणाद्वद

माम प्रस्तूयते।

महायुगः 432 वषेषु 285 वषेषु

मक्त्रभगणाः 15821856 1 438 3

िूययभगणाः 432 285

1. प. सि., क., श्लो. 15

39
सिद्धान्त:

िावमद्वदमाद्वम 15778656 1 4 953


18
इन्दुभगणाः 57751578 38
19

13708 288
चन्द्रोच्चभगणाः 488228 322
57589 3031

109085 26889
चन्द्रपातभगणाः 232165 153
163111 163111

िौरमािाः 5184 342


18
असधमािाः 1591578 1 5
19

18
चान्द्रमािाः 53431578 3525
19

8
द्वतर्यः 16 294736 1 575
19

8
द्वतसर्क्यः 25 81768 16547
19

रोमकसिद्धान्तस्य रचमाकािः डा.र्ी.वो. मतामुिारेण 4 ई. पूवयमेव


आिीत्।

पञ्चसिद्धान्तन्तकाकारे ण आचाययवराहद्वमद्वहरे ण पौसििसिद्धान्त स्पष्ट मन्यते।


सिद्धान्तोऽय पञ्चसिद्धान्तन्तकाया बहुत्र व्याख्यातः। यर्ा-

रुद्रघ्नः िममुिरो िब्धोमो गुणखििसभद्युग


य णः।

रोमकसिद्धान्तोऽय माद्वतचरे पौसििेऽप्येवम्॥1

अत्र रोमकपौसििसिद्धान्तयोरहगयणे िाम्य दृश्यते। सिद्धान्तेऽन्तस्मम्


रद्ववचन्द्राद्वतररक्तग्रहणमद्वप वित्वाद्वदद्वमद्वदष्ट
य प्रद्वतभाद्वत पौसििसिद्धान्ते तारा ग्रहा एवम्
कर्मेद्वमद्वत। पिभात् चरखिामयम चरखितो द्वदममामामयमञ्च द्वमद्वदष्ट
य तत्र।

1. प. सि., क., श्लो. 1

40
सिद्धान्त:

दे िान्तरमद्वप द्ववचाररत िम्यक् । तत्र द्वतसर्मक्त्रामयमपद्धद्वतश्च वतयमामपद्धताद्ववव


द्वमद्वदष्ट
य ाऽन्तस्त। पौसििो द्वह सिद्धान्तो िाटदे वेम व्याख्यात इद्वत
आचाययवराहद्वमद्वहरिाक्ष्येण ज्ञायते। आचाययभट्टोत्पिोऽद्वप बृहिद्वहताटीकाया
पौसििसिद्धान्तिम्बद्धत्वेम काद्वमसचत्पद्याद्वम िमुद्धरद्वत, द्वकन्तु ताद्वम मैव पञ्चसिद्धान्तन्तका
िवादीद्वम। तत्र भगणमामप्रभृद्वतद्ववषयो द्वमरूद्वपतः।
आचाययिङ्करबािकृ ष्णदीसक्तमहोदयस्तान्यक्रिः उद्धद्वत ्वयकीये
भारतीयज्योद्वतषग्रन्थे। पौसििसिद्धान्ते अन्तस्त यत्-

खाकय घ्नेऽद्विहुतािममपास्य रूपाद्विविुहुतािकृ तैः।

हृत्वा िमाद् द्वदमेिो मध्यः के न्द्र िद्वविािम्॥1

अष्टगुणे द्वदमरािौ रूपेसन्द्रयिीतरन्तिसभभयक्ते।

िब्धा राहोरिा भगणिमाश्च सक्पेन्तल्लिाः॥

वृसश्चकभागा राहोः षद्वविद्वतरेकसिद्विकािुिा।2

अमेम वषयमाम 365 द्वदमाद्वम 15 घटयः 3 पिाद्वम भवन्तन्त तर्ा च


महायुगीयिावमद्वदविाः 1577916 । महायुगीयराहुभगणाः
65703915
232227 । राहुभगणकािः 6794 द्वदमाद्वम 41 घटयः 18 पिाद्वम। इद
67946855

वषयमाम अन्यसिद्धान्तिापेक् सभन्न वतयते तर्ा च राहुभगणकािेऽद्वप सभन्नतान्तस्त।

आचाययभटोत्पिेम बृहिद्वहतायाः टीकाया प्रिङ्गविात् पौसििसिद्धान्तस्य


पञ्चद्वविद्वतः श्लोकाः उद्धृताः। तद्यर्ा-

1. प. सि., पौ., श्लो. 1


2. प. सि., पौ., श्लो. 28-29

41
सिद्धान्त:

अष्टचत्वाररित्पादद्ववहीमाः िमात् कृ तादीमाम्।

अिास्ते ितगुसणते ग्रहतुल्ययुग तदे कत्वम्॥

15552 चान्द्र िूयेन्दु िगमाम् द्वदमीकृ त्य 16 3 8 ।

िौर भूद्वदमरासिः 15779178 िसिभगणद्वदमाद्वम 17326 8


माक्त्रम्।

पररवतकरयुतगुणैद्वियद्वत्रकृ तै 432 भायस्करो युगभुङ्कते।

रिदहमहुतवहामििरमुन्यद्रीषवरचन्द्रः॥ 57753336॥

असधमािकाः षडद्विद्वत्रकदहमसछद्रिरूपाः 1593336।

भगणान्तरिेष यत् िमागमास्ते ियोगयहयोः॥

द्वतसर्िोपाः खविुद्विकदराष्टकिून्यिरपक्ाः 25 8228 ।

इत्याद्वदमा उत्पिोद्धृतपौसििसिद्धान्तस्य भगणाद्वदमामम्। यर्ा-

मक्त्रभ्रमः 1582378 ।

िूययभगणाः 432 ।

िावमद्वदमाद्वम 15779178 ।

चन्द्रभगणाः 57753336

चन्द्रोच्चाः 488219

राहुभगणाः 232226

भौमभगणाः 2296824

बुधिीघ्रः 17937

42
सिद्धान्त:

गुरुभगणाः 36422

िुििीघ्रः 7 22388

िद्वमभगणाः 146564

िौरमािाः 53433336

द्वतर्यः 16 3 8

क्याहाः 25 8228

वषयमामम् 365 द्वदमाद्वम 15 घटयः 31 पिाद्वम 3 द्ववपिाद्वम।

पञ्चसिद्धान्तन्तकाया िूययसिद्धान्तः स्पष्टसिद्धान्तत्वेम गृहीतः। अन्तस्मम् सिद्धान्ते


िौरचन्द्रामयम, भौमाद्वदपञ्चताराग्रहाणामयमञ्च िम्यक् -रूपेण अन्तस्त। यर्ा-

वषाययत
ु े धृद्वतघ्ने 18 मवविुगण
ु रिरिाः 66389 स्युरसधमािाः।

िाद्ववत्रे िरमवखेसन्द्रयाणयवािा 1 45 95 न्तस्थद्वतप्रियाः॥

द्युगणेऽकोष्टितघ्ने 8 द्ववपक्वेदाणयवे 442 ऽकय सिद्धान्ते।

्वयरिासिद्विमवयमो 1922 7 द्धृते िमाद्विमदिेऽवन्त्याम्॥

मवितिहर 9 गुसणते ्वयरैकपक्ाम्बर्वयरतू 67 217 मे।

षड्व्योमेसन्द्रयमवविुद्ववषयसजमै 245895 6 भायजते चन्द्रः॥

मवित 9 गुसणते दद्याद्रिद्ववषयगुणाम्बरतुय


य मपक्ाम 226 356।

मवविुििाष्टाम्बरमवासि 29 8789 भक्ते ििाङ्कोच्चम्॥

िसिद्ववषय 51 घ्नामीन्दोः खाकायद्वि 312 हृताद्वम मििाद्वम ऋणम्॥

्वयोच्चे द्वदग्घ्घ्नाद्वम धम ्वयरदयरयमोद्धृते 227 द्ववकिाः॥

43
सिद्धान्त:

उपयुयक्तश्लोकमाध्यमेम द्वमम्नमाममायाद्वत।

वषयमामम् = 365 द्वदमाद्वम 15 घटयः 31 पिाद्वम 3 द्ववपिाद्वम। युगे (432


वषेष)ु

मक्त्रभगणाः 15822378

चन्द्रभगणाः 57753336

िूययभगणाः 432

चन्द्रोच्चभगणाः 488219

िावमद्वदमाद्वम 15779178

कु जभगणाः 2296824

बुधभगणाः 17937

िौरमािाः 5184

जीवभगणाः 36422

असधमािाः 1593336

िुिभगणाः 7 22388

चान्द्रमािाः 53433336

िद्वमभगणाः 146564

द्वतर्यः 16 3 8

क्याहाः 25 8228

अवायचीमिूययसिद्धान्तिापेक्म् आचाययवराहद्वमद्वहरिम्मतिूययसिद्धान्ते सभन्नतान्तस्त।

44
सिद्धान्त:

ज्योद्वतषिारे आचाययवराहद्वमद्वहरस्य िवायद्वतिाद्वय स्थाम तर्ाद्वप तस्य


मौसिकसिद्धान्तस्तु पञ्चसिद्धान्तन्तके द्वत सिद्धान्तग्रन्थो िभ्यते। िकपूवयपञ्चमितकादारभ्य
िकामन्तरषोडिितकपययन्त द्वह भारतीयज्योद्वतषिारद्ववकािस्य मध्यकािः।
कािेऽन्तस्मम् ग्रहाणा मध्यमगद्वतः स्पष्टन्तस्थद्वतः द्वदग्दे िकािद्वववेकः ग्रहयुद्वतः
ग्रहमक्त्राणामुदयास्तमयद्ववचारः चन्द्रश्रृङ्गोन्नद्वतः पातः भून्तस्थद्वतः मामाद्वम चेत्याद्वदद्ववषये
कद्वतपये सिद्धान्ता द्वमरूद्वपताः। अत एवाय सिद्धान्तकाििज्ञयाऽद्वप ज्ञायते। अन्तस्मन्नेव
कािे ज्योद्वतषस्य होरातासजकमुहूतायद्वदद्ववषये च सिद्धान्ताः प्रद्वतपाद्वदता व्याख्याताश्च।
कािस्यास्य सिद्धान्तिज्ञयाऽसभधाम तु प्राधान्येयैव। कािोऽयमद्वप
सिद्धान्तप्रद्वतपादमतियाख्यामाश्रयेण पूवोत्तरभागे द्ववभक्तः। िूययसिद्धान्तमारभ्य
ब्रह्मगुिपययन्तमस्य पूवयमध्यमकािस्तदमु जयसिहपययन्तकाि उत्तरमध्यमकािः।
यद्यप्युत्तरमध्यमकािेऽद्वप प्रणीता अमेके सिद्धान्तद्ववषयकमौसिकग्रन्थास्तर्ाद्वप
कािेऽन्तस्मम् व्याख्याया एव प्राधान्यािव्याख्याकाित्वेम गृहीतः। पूवयमध्यमकािे
आषयः िूययसिद्धान्तः, आययभटस्याययभटीयम्, आचाययवराहद्वमद्वहरस्य पञ्चसिद्धान्तन्तका,
ब्रह्मगुिस्य ब्राह्मस्फुटसिद्धान्तश्चोल्लेखमीयसिद्धान्तग्रन्थाः।

वैद्वदकिाद्वहत्ये वेदाङ्गज्योद्वतषे च योऽद्वप ज्योद्वतषद्ववषयः प्रस्तुतः ि


तत्कािीमदृष्ट्या पयायिोऽद्वप, ग्रहाणा स्पष्टगद्वतन्तस्थद्वतबोधमाय मािद्वमद्वत तिाधकतया
सिद्धान्तग्रन्थामा तदपेक्या वैसिष्ट्यम्। वेदाङ्गज्योद्वतषसिद्धान्तग्रन्थान्तरािवद्वतयकािेऽद्वप
सिद्धान्तभूद्वमकाव्याख्यात् ग्रन्थैरद्वप भाव्यमेव। द्वकन्तु ते िम्प्रद्वत ज्ञामब्राह्य एवास्माकम्।
सिद्धान्तग्रन्थेषु वयमाषयत्वम
े ख्यात िूययसिद्धान्तग्रन्थमेव प्रार्म्येम जामीमः। यद्यद्वप
िूययमयिवादमस्य ग्रन्थस्य मौसिक रूप द्वकमािीद्वदद्वत वय मैव जामीमः।
“अल्पावसिष्टे तु कृ ते मयो माम महािुरः’’ इत्याद्वद प्राग्भागवाक्यतः। के सचत्तु िूयो
माम कसश्चदृद्वषरािीद्वदत्यद्वप मन्यन्ते तत्त एव जामीयुः आचाययवराहद्वमद्वहरो द्वह य
िूययसिद्धान्त पञ्चसिद्धान्तन्तकायाममुवदद्वत याद्वम िूययसिद्धान्तिम्बद्धामीद्वत

45
सिद्धान्त:

काद्वमसचिचमाद्वम भट्टोत्पिो वराहद्वमद्वहराचाययप्रणीत “बृहिद्वहता’’ टीकायामुद्धरद्वत


तेषाञ्च िम्प्रद्वत िमुपिब्धे िूययसिद्धान्तेऽदियमात् ग्रन्थोऽय मूिसिद्धान्तामुवाद एवेद्वत
द्वमसश्चन्वन्तन्त द्ववज्ञाः। द्वकन्तु भास्कराचायो द्वह सिद्धान्तसिरोमणौ भगणोपपद्वत्तप्रिङ्गे- “
अदृश्यरूपाः कािस्य मूतययो भगणासश्रताः’’ इत्याद्वदपद्यिय िूययसिद्धान्तगत्वेम स्मरद्वत
तस्यात्र न्तस्थते भास्करकािे ग्रन्थोऽयमीदृक्स्वरूप एवाऽऽिीद्वदद्वत तु स्पष्टमेव। माय
मौसिको ग्रन्थ इद्वत तु- “िारमाद्य तदे वेद यत्पूवं प्राह भास्करः’’ इद्वत कर्मादे व
ज्ञायते। िूययसिद्धान्तगतस्पष्टासधकारः िूचयद्वत यिे दाङ्गज्योद्वतषद्वमद्वदष्ट
य स्थूिमामस्य
िूक्ष्ममामस्यास्य चान्तरािे कै सश्चदन्यैरद्वप मध्यम-पर्ामुिाररसभग्रयन्थैभायव्यद्वमद्वत। मौसिक
वाऽमूद्वदत यसत्कमद्वप ्वयरूप िम्प्रत्युपिभ्य-िूययसिद्धान्तग्रन्थस्य स्यादे त्ततु द्वमश्चयमेव
यिूयो द्वह ज्योद्वतद्ववयद्यायाः प्रद्वतष्ठापक आद्याचाययश्च। तेम तन्नाम्ना ख्यातेम मतेम
एतत्प्रकृ द्वतकग्रन्थान्तरापेक्या प्राचीममतेम भाव्यमेव। तद्वहय
द्वकयत्प्राचीमद्वमत्यपेक्ायामुच्यते िूययसिद्धान्तमामकग्रन्थोपवसणयतौ आचाययवराह-
द्वमद्वहरस्मृतोऽद्वप िूययसिद्धान्तः कर्मद्वप वेदाङ्गज्योद्वतषकािान्नैव प्राचीमतर इद्वत तु
स्पष्टमेव द्ववषयप्रद्वतपादमरीद्वतदियमेम। अस्य द्वह भास्कराचायायत्तु प्राचीमत्वमेवेद्वत
द्वमसश्चतमेव। स्थूिमामेम मौसिकः िूययसिद्धान्तो वेदाङ्गज्योद्वतषामद्वतदूरामन्तरवद्वतयकािे
प्रद्वतपाद्वदत आिीद्वदद्वत। वस्तुतस्तु वेदाङ्गज्योद्वतषोपवसणय तमध्यममामजद्वमतािौकयायप-
िारणायैवास्य प्रवृद्वत्तररद्वत ित्यमेवोच्यते। एवत्प्रागेवोक्त यद् वेदाङ्गज्योद्वतषोक्त
वषायद्वदमाम त्रुद्वटपूणयमािीद्वत तत्र द्वह अयमारम्भस्य न्तस्थरत्वमुक्तमन्तस्त वस्तुतस्तु मा यद्वद
द्वह प्रर्मपयायये माघिुक्लप्रद्वतपदायामयमारम्भस्तदा द्वितीयपयायये प्रायः ततो
द्वदमचतुष्कात्प्रागेव भवद्वत। एवमेव 95 तमवषे द्विििद्वतद्वदमेभ्यः प्रागेव
भवत्ययमारम्भः। चान्द्रमािेऽद्वप पञ्चवषेषु एकद्वदविस्यान्तरमुपजायते।
वेदाङ्गज्योद्वतषपद्धत्यमुिारे ण 95 वषेषु 38 असधमािाः भवन्तन्त द्वकन्तु वस्तुतस्तु तेषा
िङ्ख्या 35 एवाभीष्टा अन्यर्ा द्वह ितत्रये ऋतुत्रयस्यान्तर घटते यद्वद्ध माभीष्टम्।
वेदाङ्गज्योद्वतषगतैतादृिदोषापिारणाय तदै व िूक्ष्मसचन्तममद्वप प्रारब्धमािीद्यस्य फि

46
सिद्धान्त:

िूययसिद्धान्त इद्वत। द्वपतामह-रोमक-पुसिि-वासिष्ठाद्वदप्रोक्ताद्वम पञ्चसिद्धान्तन्तकाया


स्मृताद्वम िाटदे वाद्वदसभव्यायख्याताद्वम च मतान्यद्वप िूययसिद्धान्तान्नाद्वतदूरामन्तरवतीमीद्वत
द्वमसश्चतमेव। एवमेव गगयकश्यपमारदाद्वदप्रोक्ताद्वम ज्योद्वतषद्ववषयकमतान्यद्वप
तादात्यान्येव।

ज्योद्वतद्ववयदो द्वह सिद्धान्तमद्वप द्विद्ववध मन्यन्ते प्राचीममवायचीमञ्चेद्वत। उभयत्र द्वह


पञ्चसिद्धान्ताः िन्तीद्वत। प्राचीमसिद्धान्तपञ्चके द्वह आचाययवराहद्वमद्वहरेण
पञ्चसिद्धान्तन्तकाया स्मृताः िूययद्वपतामहरोमकपुसििवसिष्ठसिद्धान्ताः गृहीताः
अवायचीमपञ्चके तु िूययिोमवसिष्ठरोमकब्रह्मसिद्धान्ताः। िूयायदीमामुभयत्र मामिाम्येऽद्वप
सिद्धान्तभेदेम पृर्द्विदे िः। प्राचीमपञ्चकस्य पृर्ग्घ्ग्रन्थाः िम्प्रद्वत मैवोपिभ्यन्ते के वि
तेषा कृ तेऽस्माक पञ्चसिद्धान्तन्तका एव िरणमवायचीमपञ्चकस्य िम्प्रत्यद्वप िन्तन्त
पृर्ग्घ्ग्रन्थाः। अवायचीमेष्वद्वप िूययवसिष्ठसिद्धान्तो िम्प्रत्यद्वत प्रिारमािभेते।
प्राचीमावायचीमयो-भेदो वषयमाम ग्रहगद्वतमामञ्चासश्रत्य प्रवृत्तो दृश्यते। यर्ा द्वह
आचाययिङ्करबािकृ ष्ण 421 द्वमतिकाब्दे चैत्रकृ ष्णमवम्या रद्वववािरे िूयोदयात्
पञ्चदिघद्वटकािु गतािु मध्यमभोग ताद्वतकीकृ त्य द्वमद्वदि
य द्वत1-

1. भा. ज्यो., पृ. ि. 81

47
सिद्धान्त:

िाररणीिख्या- 1

ग्रहाः प्राचीम- प्रर्मायय-सिद्धा अवायचीमिूयय- ब्रह्मगुि-


सिद्धान्तामुिारेण न्तामुिारेण सिद्धान्तामुिारेण सिद्धान्तामुिारेण

रा. अ. क. द्वव. रा. अ. क. द्वव रा. अ. क. द्वव रा. अ. क. द्वव

िूययः 11 29 58 37 51 54

चन्द्रः 1 1 47 8 9 1 48 9 1 21 33 9 1 31 46

भौमः 7 12 7 12 9 23 16 8 4 45

बुधः 6 6 6 6 17 54 16 6 41 2

गुरु 6 6 6 7 12 6 5 59 53 6 7 28 9

िुिः 11 26 24 11 26 24 11 22 45 45 11 26 57 12

िद्वमः 1 19 12 1 19 12 1 2 23 57 1 19 1

चन्द्रोच्च 1 5 42 1 5 42 1 53 51 1 7 21 3

राहुः 11 22 12 11 18 36 4 11 23 23 14

मूििूययसिद्धान्तेम िहाययसिद्धान्तस्य प्रायः िाम्य दृश्यते। वतयमामिूययसिद्धान्तेम


िह वैषम्यञ्च।

मक्त्रप्रदसक्णाकािश्च तासिकीकृ तो यर्ा तेमैव1-

1. भा. ज्यो., पृ. ि. 81

48
सिद्धान्त:

िाररणीिख्या- 2

ग्रहाः प्राचीम- आयय- अवायचीमिूयय- ब्रह्मगुिसिद्धान्तामुिा


िूययसिद्धान्तामु सिद्धान्तामुिारे सिद्धान्तामुिारेण रेण
िारेण ण

द्वद. घ. प. द्वद. घ. प. द्वद. घ. प. द्वव. द्वद. घ. प.


द्वव. द्वव. द्वव.

िूययः 365,35, 31, 365,35,31 365,15,31,314 365,15,3 ,22,2


3 ,15 2.4

चन्द्रः 27, 19, 18, 27, 19, 18,


1.6 .25

चन्द्रो 323,25,37,13. 3232, 44, 2,


च्च 6 45

राहुः 6794,23,59,2 6792,15,14,14.


3.5 7

कु जः 686, 686,14,24,19.2
59,5 ,5,87

बुधः 78,58,1 ,55.7 78,58,11,43.7

गुरुः 224,41,54,5 . 224,41,52,34.7


6

िुिः 4332,19,14,2 4332,14,24,19.


.9 2

िद्वमः 1 765,46,23, 1 765,48,54,5


4.1 1.2

49
सिद्धान्त:

पञ्चसिद्धान्तन्तका द्वह म आचाययवराहद्वमद्वहरस्य मौसिकसिद्धान्तवाद्वहकाऽद्वपतु


पुमरुक्तः िङ्ग्रहग्रन्थ एव। क्वसचत्तु तत्र श्लोक एव ग्रन्थान्तरादमूद्वदतो दृश्यते। यर्ा
पञ्चदिाध्यायस्य त्रयोद्वविद्वततमः श्लोकः- “उदयो यो िङ्कायाम्’’ इत्याद्वद
आययभटीयस्य गोिपादस्य त्रयोदितम पद्यम्। तर्ाद्वप पञ्चसिद्धान्तन्तकायामद्वप
आचाययवराहद्वमद्वहरस्य ्वयकीय सचन्तममेव मास्तीद्वत मैव वक्तु िक्यते। तर्ाद्वह
तत्रोक्तम्-

अष्टादिसभबयद्ध्ववा ताराग्रहतन्त्रमेतदाययसभः।

वरद्वमह वराहद्वमद्वहरो ददाद्वत द्वममयिरः करणम्॥1

इद्वत कर्मेम तस्य करणभागस्तु तस्यैव मौसिकी रचमा प्रतीयते। तस्याय प्रर्मः
कल्पः –

आकरणाद्रद्ववभागाः द्वदविाश्चारसणका रवौ कायायः।

असधका यदा द्वदमेभ्यो भागा ज्ञेयास्तदा चिात॥2

अत्र ि िूययसिद्धान्तागतमध्यमग्रहे बीजिस्कारमद्वप ददाद्वत। यर्ा-

क्ेप्याः िरेन्दु (15) द्ववकिाः प्रद्वतवषं मध्यमसक्द्वतजे।

दि दि गुरोद्ववयिोध्याः िमैश्चरे िाद्धयिियुताः॥

पञ्चिया द्वविोध्याः सिते बुधे खासिचन्द्रयुताः।

यद्वद आचाययवराहद्वमद्वहरेण ्वयकीयोऽद्वप सिद्धान्तः प्रणीतोऽभद्ववष्यत्तदा िौरे


बीजिस्कारो मैवाद्वपयतोऽभद्ववष्यत्, सिद्धान्ते एव ििोसधतरूपप्रस्तुद्वत िम्भवात्।
तर्ाद्वप-

1. प. सि., ता., श्लो. 65


2. प. सि., ता., श्लो. 66

50
सिद्धान्त:

यत्तत्पर रहस्य भ्रमद्वत मद्वतययत्र तन्त्रकाराणाम्।

तदहमपहाय मिरमन्तस्मम् वक्ष्ये ग्रहे भामोः॥

इद्वतकर्मेम तस्य मौसिक सचन्तम प्रद्वतभात्येव। एवमेव-

प्रद्युम्नो भूतमये जीवे िौरे च द्ववजयमन्दी।

भिावतः स्फुटद्वमद करण दृष्ट वराहद्वमद्वहरेण॥

एतावता एतदे व सिध्यद्वत यिराहद्वमद्वहराचाययः ्वयसिद्धान्तप्रणयमपेक्या


प्रचसितसिद्धान्तामेव िामद्वयकीकृ त्य गृह्णातीद्वत। तर्ाकरणे तत्र यावामेव
मौसिकोभागस्तावमेव तस्य मौसिकः सिद्धान्तः। एतत्तु स्पष्टमेव यिराहद्वमद्वहराचाययः
प्राचीम िूययसिद्धान्तमेवात्मिात्करोतीद्वत। द्वविेषतो दे िान्तरे छायािाधमे ग्रहणे छे दके
च ि मूितो द्ववसचन्तयद्वत तत्र तत्रािुद्वद्धिम्भवात्।

आचाययवराहद्वमद्वहरे ण ्वयपञ्चसिद्धान्तन्तकाया स्पष्टरूपेण उल्लेख कृ तम् यत् कः


सिद्धान्तः स्पष्टः कः सिद्धान्तः स्पष्टतर तर्ा च कः सिद्धान्तः द्ववभ्रष्ट इद्वत। यर्ा-

पौसििकृ तः स्फुटोऽिौ तस्यािन्नस्तु रोमकप्रोक्तः।

स्पष्टतरः िाद्ववत्रः पररिेषौ दूरद्ववभ्रष्टौ॥1

अमेम ज्ञायते यत् पौसििसिद्धान्तः स्फुटसिद्धान्तः रोमकसिद्धान्तस्तु


पौसििसिद्धान्तस्यािन्नः तर्ा च िौरसिद्धान्तस्तु स्पष्टतरः।
वासिष्ठसिद्धान्तपैतामहसिद्धान्तौ भ्रष्टतरौ। एतदर्ं स्फुटत्वद्वमरूपणे
पौसििरोमकिौरसिद्धान्तामा एव प्रािद्वङ्गकोऽन्तस्त। िवयप्रर्मः दे िान्तरामयम द्वियते।
यर्ा-

1. प. सि., क., श्लो. 4

51
सिद्धान्त:

यवमान्तरजा माड्यः ििावन्त्या द्वत्रभागियुक्ताः।

वाराणस्या द्वत्रकृ द्वतः िाधममन्यत्र वक्ष्याद्वम॥

द्वत्रकृ द्वतघ्नात् खविुहृताद्योज्जमद्वपित्स्वताद्वडताज्जहृतात्।

अक्ियद्वववरकृ द्वत मूिाः षट्कोद्धृता माड्याः॥

दे िान्तरमाडीभ्यश्चरमाड्यद्धयक्यस्तु पूवायद्धे।

चिस्याद्धे चान्त्ये वृद्वद्धस्तद्भोगमद्वप जह्यात्॥1

अवन्तन्तकाया यवमपुरात् ििमाड्यसरभागासधका 7/10 दे िान्तरघद्वटकाः


िन्तन्त, काश्या तु द्वत्रकृ द्वतमयवमाड्यः िन्तन्त। दे िान्तरघद्वटज्ञामार्ं पुरयोयोजमात्मकान्तरात्
मवगुसणतात् खविुहृताद्यल्लब्ध तस्मात् ्वयताद्वडतािगीकृ तात् अक्ियद्वववरकृ द्वत
रेखा्वयदे िाक्ािान्तरकृ द्वत त्यजेत् िेषस्य मूि षट्कोद्धृत तदा दे िान्तरघद्वटका भवन्तन्त।
दे िान्तरमाडीभ्यः पूवायगतचरमाड्यद्धं चिस्य पूवायद्धे िौम्यगोिे ऋण कत्तयव्यम्।
चिस्य चान्त्ये याम्यगोिे च वृद्वद्धः कत्तयव्या तदा स्फुटा माड्यो भवन्तन्त तदभोगमद्वप
त्यजेत्। अत्रोपपद्वत्तः –

ि
रे

दे
ध्रु
रे रेखादे िस्थाम तद्याम्योत्तरवृत्त च ध्रु रे ्वयदे िस्थाम तु दे तद्याम्योत्तरवृत्त च
ध्रुदे दे स्थामगतः स्पष्टपररसधः दे ि, रे दे रे खा्वयदे ियोरन्तमिात्मक तज्ज्ञाम तु
योजमात्मकान्तरतोऽमुपातो यद्वद भूपररसधमा चिािास्तदा योजमात्मकान्तरे ण द्वक जात

1. प. सि., पौ., श्लो. 13-15

52
सिद्धान्त:

चिा × योज
रेदे =
भूय

आचायेण भूपररसधमाम 32 कन्तल्पत तदा

360 × योज 9 × योज


रेदे= = ।
3200 80

रेि तु अक्ािान्तरिम ततः ्वयल्पान्तरात् रे देि द्वत्रभुज जात्य प्रकल्प्य रेदे, रेि
वगायन्तरमूि दे ििम कन्तल्पत ततोऽिात्मक माम दे ि इत्यस्य यदागत तन्नाड्यर्ं
षद्विद्ववयभक्त। दे िान्तरघद्वटका भवन्तन्त। अमेम प्रकारेण पौसििसिद्धान्ते दे िान्तरामयम
वतयते।

द्वतसर्- मक्त्रिाधमम्

पौसििसिद्धान्ते स्पष्टरूपेण द्वतसर्मक्त्रिाधम वतयते। यर्ा-

ऋक् सििाष्टिती व्यकायच्चन्द्राद्वतसर्द्विष


य ट्कािैः।

ु न्तराच्च द्वतर्ेः॥1
भुक्त्यमुपातािेिा रवीन्दुभक्त्य

अष्टितीसििा एकमृक् भवद्वत। अर्ायत् चिकिात्मकस्य 216


रासिमििस्य तुल्याद्वम ििद्वविद्वतखिाद्वम िन्तन्त। तत्र चिकिामा ििद्वविो
द्ववभागोऽष्टािीद्वतसििा भवन्तन्त।

216  27  800

अतोऽमुपाताद्ग्रहकिासभमयक्त्र िाध्यम्। ग्रहकिा अष्टितहृता िब्ध गतमक्त्र


भवद्वत िेषकिा अद्वग्रममक्त्रस्य गतकिास्ता अष्टित्याः द्वविोध्याः भोगकिाः

1. प. सि., पौ., श्लो. 16

53
सिद्धान्त:

भवन्तन्त। ततो वेिािाधमे अमुपातः द्वियते। यद्वद ग्रहगद्वतकिासभः षद्वष्टघद्वटकास्तदा


गतकिासभः द्वकम्। िन्तब्धः गतघद्वटकाः भवन्तन्त।

60 × गतकिाः
= गतघद्वटकाः
ग्रहगद्वतकिाः

एवमेव द्वितीयोऽमुपातो द्वियते। यद्वद ग्रहगद्वतकिासभः षद्वष्टघद्वटकास्तदा ऐष्यकिासभः


द्वकम् िन्तब्ध ऐष्यघद्वटकाः भवन्तन्त।

60 × ऐष्यकिाः
= ऐष्यघद्वटकाः
ग्रहगद्वतकिाः

एव व्यकायचन्द्राद्विषट्कािैहृताद्वतसर्भयवद्वत। अर्ायत् रद्ववचन्द्रयोः अन्तरकिाः


खसििैिद्वमता 72 भवन्तन्त तदै का द्वतसर्भयवद्वत इद्वत। रद्ववचन्द्रान्तरकिाभ्योऽमुपाताद्
गतद्वतथ्यामयमम्। यद्वद खासििैितुल्यासभः िूयेन्द्वरकिासभरे का
द्वतसर्स्तदाऽभीष्टान्तरकिासभः काः इद्वत

1 × िूययचन्द्रान्तरकिा
720

िन्तब्धद्वमता गताः द्वतर्यः। िेष वतयमामद्वतर्ेभुयक्तमाम तच्च द्वतसर्भोगमामात्


72 पद्वतत द्वतर्ेः भोग्यमाम स्यात् ततो िूयन्द
े ग ु त्यन्तरामुपातेम भुक्त-
भोग्यघट्यामयमम्। यद्वद

िूयेन्दग
ु त्यन्तरकिासभः षद्वष्टघद्वटकाः तदा द्वतर्ेभुयक्त- भोग्यकिासभः का इद्वत
भुक्तविादभुक्तघद्वटकाः तर्ा भोग्यविाद्भोग्यघद्वटकाः भवन्तन्त।

60 × गतकिाः
= गतघद्वटकाः
िूयेन्दग
ु त्यन्तरकिासभः
60 × ऐष्यकिाः
= ऐष्यघद्वटकाः
िूयेन्दग
ु त्यन्तरकिासभः

54
सिद्धान्त:

पौसििसिद्धान्ते यत् द्वतसर्मक्त्रिाधम स्यात् तर्ैव वतयमामिौरसिद्धान्तेऽद्वप


स्यात्। एवमेव द्वतसर्मक्त्रिाधम पौसििसिद्धान्ते स्फुटत्व दृश्यते।

िङ्क्रान्तीमा िज्ञा स्पष्टरूपेण पौसििसिद्धान्तेऽन्तस्त। यर्ा-

मेषतुिादौ द्ववषुवत् षडिीद्वतमुख तुिाद्वदभागेष।ु


षडिीद्वतमुखषे ु रवेः द्वपतृद्वदविा येऽविेषाः स्युः।
षडिीद्वतमुख कन्या चतुदयिऽे ष्टादिे च द्वमर्ुमस्य।
य स्य॥1
मीमस्य िाद्वविे षद्वविे कामुक

अजतुिादौ द्ववषुवत् िज्ञा भवद्वत। एव कन्याचतुदयिेंऽिे द्वमर्ुमस्याष्टदिेंऽिे


झषस्य िाद्वविे अिे कामुयकस्य षद्वविे अिे च षडिीद्वतमुख भवद्वत। षडिीद्वतमुखेषु ये
द्वदविाः षोडिाविेषाः िन्तन्त ते द्वपतृद्वदविाः तत्र द्वपतृणा दत्तमक्य स्याद्वदद्वत।
िूययसिद्धान्तेऽद्वप अन्तस्त यत्-

तुिाद्वदषडिीत्यघ्ना षडिीद्वतमुख िमात्।


तच्चतुष्ट्यमेव स्यात् द्वि्वयभावेषु रासिषु॥
षद्वविे धमुषो भागे िाद्वविेऽद्वमद्वमषस्य च।
द्वमर्ुमाष्टादिे भागे कन्यायास्तु चतुदयि॥

ततः िेषासण कन्यायाः यान्यहाद्वम तु षोडि।
ितुसभस्ताद्वम तुल्याद्वम द्वपतृणा दत्तमक्यम्॥2
िूययसिद्धान्ते दे िान्तरामयमे स्फुटत्व पररदृश्यते। यर्ा-

पञ्चािता द्वत्रसभस्त्र्यिियुतय
ै ोजमैश्च माऽड्येका।
िमपूवप य िोध्या च दे या च॥3
य सश्चमस्थैद्वमत्य

1. प, सि., पौ., श्लो. 23-34


2. प. सि., मा., श्लो. 4-6
3. प. सि., िू., श्लो. 1

55
सिद्धान्त:

रेखादे िात्पूवयदेिे प्रर्म मध्याह्नकािस्ततोऽमन्तर रे खादे िे पसश्चमदे िे तु


रेखादे िमध्याह्नामन्तर मध्याह्नकािो भवद्वत दे िान्तरघटीद्वमते िमये तेम पूवयपसश्चमस्थे
दे िे िमेण िोधम धम द्वियते। दे िान्तरघट्यर्ं िाद्वत्रिच्छतद्वमत स्पष्टभूपररसध
प्रकल्प्यामुपातो यद्वद घटीषष्ट्या स्पष्टभूपररसधः तदे कघट्या द्वक जाताद्वम योजमान्येकघटी
भवद्वत।
3200 × 1 1
= 53
60 3
1
एकघटीमाम = 53 योजमात्मकोभवतीद्वत।
3

िूययसिद्धान्ते रद्ववचन्द्रमिोः मध्यमागद्वतमाम स्फुटत्व प्रद्वतभाद्वत। यर्ा-

मवद्वतः ििितीन्दोः िचतुसरद्विसिद्विका भुद्वक्तः।


षद्वष्टव्येका द्ववकिाष्टक च मध्या िहरािोः॥
ििकिा द्ववन्त्यिाश्चन्द्रोच्चस्येन्दभ
ु द्वु क्तरमयोमा।
के न्द्रस्य पररज्ञेया स्फुटभुद्वक्तश्चामया कायाय॥1

मवत्यसधकिििती किा चतुसरिद्विकिाः 79 ’/ 34’ चन्द्रगद्वतरन्तस्त।


एकोमषद्वष्ट 59 किा द्ववकिाष्टकम् च 59/8 रवेमयध्यमा गद्वतः। ििकिास्त्र्यिैद्ववयकिा
द्ववित्या रद्वहताः 6/4 चन्द्रोच्चगद्वतभयवद्वत। अमया चन्द्रोच्चगत्या रद्वहता
चन्द्रमध्यमगद्वतश्चन्द्रके न्द्रगद्वतज्ञेया। ग्रहिाघवेऽद्वप स्पष्टरूपेण ग्रहाणा मध्यमागत्यामयम
वतयते। यर्ा-

गोऽक्ा गजा रद्ववगद्वतः िसिमोऽभ्रगोिाः।

पञ्चाियोऽर् षद्वडिाब्धय उच्चभुद्वक्तः॥2

1. प. सि., िू., श्लो. 11-12


2. ग्रहिाघवः, म. श्लो. 14

56
सिद्धान्त:

अर्ायत् रद्ववगद्वतः एकोमषद्वष्टः 59 अष्टौ 8 द्ववकिाः। चन्द्रगद्वतः


मवत्यसधकितििकद्वमताः 79 किाः पञ्चद्वत्रित् 35 द्ववकिाः। चन्द्रोच्चगद्वतः
षट्किाः 6 एकचत्वाररित् 41 द्ववकिाः भवन्तन्त।

आचाययवराहद्वमद्वहरकृ तपञ्चसिद्धान्तन्तका अष्टादिोऽध्यायेषु द्ववभक्तान्तस्त।


प्रर्मोऽध्यायः करणावतारमामकाध्यायः वतयते। अन्तस्ममध्याये अहगयणामयम, चतुर्ण्ां
सिद्धान्तामा मतामुिारेणासधमािाद्वदमाम, वषायसधपत्याद्वदिाधमद्वमद्वत प्रमुखरूपेण वतयते।
चतुणां सिद्धान्तामा मतामुिारेणासधमािाद्वदिाधमिमोऽन्तस्त। यत्-

द्वदघ्नािाष्टा मवरिद्वदविा ऋतुििमवभक्ताः।


पौसििमतोऽसधमािासरऋद्वतद्वदमान्यवमिक्ेपः॥
द्वतसर्दििदद्यादसधमािार्ं ्वयराम्बरेकाब्देः।
अवमार्ं पञ्चकृ ताद्विद्वत्रसभमतैन्तस्तसर्सिवािैश्च॥
असधमािके षु भूयोऽप्येकीकतुं ्वयपञ्चके सन्द्रयािेष।ु
दे योऽवमेषु हेयो मवििाद्विद्वत्रखयमेष॥

वषाययत
ु े धृद्वतघ्ने मवविुगण
ु रिरिाः स्युरसधमािाः।
िाद्ववत्रे िरमवखेसन्द्रयाणयवािान्तस्तसर्प्रियाः॥
रोमकयुगमके न्द्वोवयषायण्याकािपञ्चविुपक्ा।
खेसन्द्रयद्वदिोऽसधमािाः ्वयरकृ तद्ववषयाष्टयः प्रियाः॥
युगवषयमािद्वपि रद्ववमाम िासधमािक चान्द्रम्।
अवमद्ववद्वहम िावममैन्द्रवमब्दासन्वत चाक्यम॥
् 1
आचाययभट्टोत्पिमतामुिारेण पौसिििौरयोः िौरवषायद्वदमाम िमाममेव के वि
माम्ना भेदः। अर्ायत् परािराद्वदमते यत् िौरमाम तस्य पुसििाचायेण िावमिज्ञा कृ ता।

1. प. सि., क., श्लो. 11-16

57
सिद्धान्त:

एव िावमस्य िौरिज्ञा कृ ता। परन्तु यद्येव ्वयीकृ त्य पौसििमतेमासधमािादयः


िाध्यन्ते तद्वहय, आचायोक्तप्रकारेण महाम् भेदो उत्पद्यते।

द्वितीयोऽध्याये मक्त्राद्वदच्छे द इद्वत वतयते। अन्तस्ममध्याये चन्द्रिाधम,


द्वतसर्मक्त्रामयम, द्वदममामिाधम, मध्याह्नच्छाया मध्याह्नछायातो रव्यामयम, छायतो
ििामयमम्, ििाच्छायामयमद्वमद्वत वतयते। द्वतसर्मक्त्रामयमप्रकरणेऽन्तस्त यत्।

राश्युद्धयदि द्वत्रकृ द्वतघ्नमृक्मिन्तस्थता मुहूतायः स्युः।

व्यके न्दुदि द्ववषयाहत द्वतसर्स्तियदेवोक्तः॥1

िसिचतुर्ांििसरकृ त्या मवसभगुयसणतस्तदा रासिस्थामे ऋक्माम भवेत्तत्र येंऽिा


अवासिष्टास्ते मुहूत्तायः स्युः। एव व्यके न्दुदि पञ्चसभराहृत्य द्वतसर्ः भवद्वत तत्र येंऽिा
अवासिष्टास्ते मुहूत्ताय ज्ञेया इद्वत।

अत्रोपपद्वत्तः-

कल्प्यते िश्यद्धय दि = द + अ तदा िसिमो माम = 4 द + 4 अ = 3 ᳵ


6 ᳵ 4द + 6 ᳵ 4 अ ततो भभोगोष्टितीसििा इत्याद्वदमा गतमक्त्रमाम =
30×60×4द 30×4 अ 3×6×4द 3अ 3अ
+ = + = 9द + अत्र प्रर्म खि द्वमरवयव
800 800 8 10 10
3अ
गतमक्त्रमाम द्वितीयखिद्वमद वतयमाममक्त्रावयव द्वत्रिद्गुसणत वतयमाममक्त्रस्य
10

गतमुहूतयमाम = 9 अ यत् एकन्तस्मन्नक्त्रे मध्यमामेम द्वत्रिन्मुहूताय भवन्तन्त। अतः


राश्यद्धय दि मवगुसणत तत्र रासिस्थामे गतमक्त्रमाममिस्थामे वतयमाममक्त्रस्य गता
मुहूताय भवन्तीद्वत। एव कल्प्यते व्यके न्दुदि = द + अ अतो व्यके न्दुः = 2 द + 2 अ
= 3 ᳵ 2 द + 2 अ = अिाः। ततो िादिसभः भागैः एका द्वतसर्ः इद्वत
30×द 2अ 12 अ
गतद्वतसर्माम = + =5द+ अत्राद्वप द्वितीयखि मुहूत्तयिाधम
12 12 12

1. प. सि., म., श्लो. 7

58
सिद्धान्त:

द्वत्रिद्गुसणत जात वतयमामद्वतर्ेः गतमुहूतयमाम = 5 अ। अमेम द्वतसर्मक्त्रामयम स्याद्


इद्वत। अग्रे छायातो ििामयम ििाच्छायामयम द्वियते। यर्ा-

िादिसभः िच्छायैमायध्याह्नोमैभज
य द्रे िहुतािम्।
अपराह्ने चिाद्धायद्वििोध्य िाकं भवद्वत ििम्॥
व्यके ििे सििाः प्राक् पश्चाच्छोसधतास्तु चिाद्धायत।्
काययच्छेदः िून्याम्बराष्टिवणोदषट्कामाम्॥
िब्ध िादिहीम मध्याह्नच्छायया िमायुक्तम्।
िा द्ववज्ञेया छाया वासिष्ठिमािसिद्धान्ते॥1

षद्वरित् भाज्यः कल्प्यस्तर्ा येष्टच्छाया िा िादियुतामध्याह्नछायोमा हारः


कल्प्यस्ततो हारेण भाज्य यल्लब्ध रद्ववरासिमामेम िद्वहत तदा िि भवद्वत पसश्चमकपािे
तु प्रर्म यल्लब्ध तच्चिाद्धायद् रासिषट्काद्वििोध्य िेष रद्ववरासिमामेम िद्वहत तदा िि
भवद्वत। अत्र ििाच्छायामयमे तु ििाद् अकं द्वविोध्य िेषस्य सििा एव प्राक्कपािे
भवद्वत। िून्याम्बराष्टिवणोदषट्कामा िून्यािून्यान्तब्धषट्कामा 648 ततो हृते यल्लब्ध
तस्माद् िादि िोध्याः िेषे मध्याह्नच्छाया योज्या तदा
िघुवसिष्ठसिद्धान्तामुिारेणेष्टकािे छाया भवद्वत इद्वत।

अत्रोपपद्वत्तः –

इष्टकािे िान्तन्तवृत्तस्य यः प्रदे िः प्रान्तिद्वतजे िगद्वत तदे व ििम् इद्वत तेम


रव्युदये रद्ववरे व िि मध्याह्ने ्वयल्पान्तराद्रासित्रययुताकय िम कन्तल्पत तदा
मध्याह्नेभयोरन्तर िून्य तर्ेष्टमध्याह्नछाययोः अन्तर = इछा – भछा भद्ववष्यद्वत।
उभयत्र तारतम्येम िादि ियोज्यामुपातो यद्वद िादिसभः रद्वविियोः अन्तर रासित्रय
िभ्यते तदा िादियुतेष्टमध्याह्नभान्तरेण द्वकद्वमद्वत िब्धद्वमष्टकासिकििाकायन्तर

1. प. सि., म., श्लो. 11-13

59
सिद्धान्त:

12×3
राश्यात्मक व्यस्तामुपातेतेमेच्छा ह्रिात्। एवमन्तर = इद रद्ववयुत
12+इछा −भछा

प्राक्कपािस्थे रवौ िि भवद्वत पसश्चमकपािे तु इदमन्तर पसश्चमसक्द्वतजे िान्तन्तवृत्तस्य यः


प्रदे िो ििस्तस्मादर्ायििमििादकायवसध तेमेद चिाद्धय द्रासिषट्काच्छोध्य तदा
ििाकय योः अन्तर भद्ववष्यद्वत तदन्तरे िूयं ियोज्य िि ज्ञेयम् इद्वत। एव
ििाच्छायामयमे प्राक्कपािे ििाकय योः अन्तरमेव पूवायमुपातजन्य फि पसश्चमकपािे तु
तदन्तर चिाद्धय च्छोध्य तदा पूवायमुपातगत फि सिध्यद्वत। परन्तु आचायेण
किात्मकमन्तर गृहीत तेम पूवायमुपातागतमन्तर राश्यात्मकमष्टादिितगुसणतममेमाधुमा-
36×1800 64800
मीतेमान्तरेण िमम्। तर्ाकृ ते जातम्। अ = = 12+इछा−मछा
12+इछा−मछा

64800
∴ 12 + इछा − मछा = =ि

ततः िमिोधमाद्वदमा इछा = ि – 12 + मछा। अमेम मक्त्राद्वदच्छे दाध्याये
छायातो ििामयम ििछायामयम स्पष्टरूपेण स्याद्वदद्वत।

तृतीयोऽध्यायः पौसििसिद्धान्तो वतयते। अन्तस्ममध्याये िूययचन्द्रामयम,


चराद्वदिाधम, दे िान्तरिाधम, द्वतसर्मक्त्रिाधम, करणिाधम, पातिाधम, िङ्क्रान्तीमा
िज्ञा, अयमत्तुम
य ामाद्वम, िङ्क्रान्तीमा पुण्यकाि, राहुिाधम राहोरङ्गद्वविेषामयम इद्वत
वणयम दृश्यते। तत्र चराद्वदकिाधम प्रस्तूयते-

द्वविद्वतरद्वष्टः िाद्धाय पादोमाः िि चाजपूवायणाम्।


द्ववषुवच्छायागुसणताः िमोत्क्रमाच्चरद्ववमाड्योऽद्धकः॥
मेषाद्वदषु तदुपसचतैः ककय टकाद्येषु च तदपचयद्वमतैः।
द्वदमवृद्वद्धः स्याद्येम क्यस्तुिाद्येषु वैषव
ु तात्॥
िागरद्वहमाद्वद्रपररधौ स्पष्टद्वमद चरद्ववमाद्वडकाकमय।
अन्यत्राद्वप यर्ैतत् स्पष्ट तच्छे द्यके वक्ष्ये॥1

1. प. सि., पौ. श्लो. 1 -12

60
सिद्धान्त:

द्वविद्वतः 2 िाद्धय षोडि 16/3 पादोमा िि 6/35 च एतेऽङ्काः पिभया


गुसणतास्तर्ा िमादुत्क्रमाच्च स्थाप्यास्तदा मेषादीमा चरखिकाद्वम पिात्मकाद्वम
भवन्तन्त। मेषाद्वदषु द्वत्ररासिषु तदुपसचतैः ककय टकाद्येषु द्वत्ररासिषु तदपचयद्वमतैः
द्वदमवृद्वद्धः स्यात्। एव तुिाद्येषु षडर ासिषु तै खिद्वदम
य क्यः स्यात्। यर्ोज्जद्वयन्या
पिभा 5 अमया िमाद्वििद्वतः िाद्धायद्वष्टः पादोमाः िि च गुसणता जाताः।

1 , 82, 34, एताद्वम चरखिाद्वम मेषाद्वद त्रयाणाम्। उत्क्रमात् 34, 82,


1 कक्यायद्वदत्रयाणा पुमः िमात् 1 , 82, 34 तुिाद्वद त्रयाणाम् पुमरप्युत्क्रमात्
34, 82, 1 मकराद्वद त्रयाणाम्। एव मेषाद्वद चरखिाद्वम

मेषः 1 मीमः

वृषः 82 कु म्भः

द्वमर्ुमः 34 मकरः

ककय ः 34 धमुः

सिहः 82 वृसश्चकः

कन्या 1 तुिा

करणमामकचतुर्ोऽध्याये ज्यािाधमम्, ज्यामामाद्वम, ज्याखिाद्वम,


चन्द्रिराद्वदिाधमम्, द्वदग्घ्ज्ञामम्, अक्ािज्ञामम्, मध्याह्नछायाज्ञामम्, चरामयमम्,
िङ्कोदयिाधमम्, ्वयदे िोदयिाधमम्, िमिङ्कुिाधमम्, अग्रामयमम्,
इष्टच्छायामयमम्, चन्द्रस्य िान्त्याद्वदिाधमम्, कोद्वटिाधमम्, वेधेम रद्ववज्ञामद्वमत्यादयो
उल्लेखो वतयते। तत्र इष्टच्छायामयम द्वियते।

तत्कािचरद्ववमाडीद्विदिाि द्विष्ठमजतुिाद्येष।ु

षड् घ्नीभ्यो माडीभ्यो जह्यात् ियोज्येच्चाद्वप॥

61
सिद्धान्त:

तज्ज्या न्तस्थतज्यया ियुता द्वविवोसजताजतुिाद्येष।ु

अद्वविोधमेम जीवा षड् घ्नीमामेव कत्तयव्या॥

एव कृ त्वा हन्याद् द्युव्यािेमाविम्बकघ्नेम।

सछन्द्यात्खखाष्टव्वयसिसभः फि िङ्कुसििाख्यम्॥

तत्कृ द्वतद्ववमाकृ तामा खखवेदिमुद्रिीतरिीमाम्।

पदमकय घ्न िङ्क्वङ्गुिाख्यसििोद्धृत छाया॥1

इष्टकािे चरस्य या द्ववपिास्तािा यो द्ववित्यिः त स्थामिये िस्थाप्य


अजतुिाद्येषु उत्तरदसक्णगोियोः िमेण षड्गुसणताभ्य इष्टमाडीभ्यो द्ववयोजयेत्
ियोजयेच्च। एव कृ ते यच्छे ष तज्ज्या न्तस्थतज्यया पूवयस्थाद्वपतचरद्ववमाडीद्ववित्यज्यया
गोििमेणैवाजतुिाद्येषु युता द्ववयुता च कायाय। यदा घद्वटकामा जीवाऽपेसक्ता तदा
अद्वविोधमेम चरिस्कारद्ववमैव षड्गुसणतामा तािा घटीमा जीवा कत्तयव्या। पूवयसिद्धा या
चरज्यािस्कृ ततच्छे षज्या ता कृ त्वा ििाध्य अहोरात्रवृत्तव्यािेम िम्बज्यागुसणतेम
हन्यात्ततः खखाष्टव्वयसिसभः288 सछन्द्याद्विभजेत्फि िङ्कुसििाख्य स्यात्। ततः
खखवेदिमुद्रिीतरिीमा 144 तत्कृ द्वतद्ववमाकृ तामा तच्छङ्कुसििावगयरद्वहतामा यत्पद
िादिगुण पूवायगतिङ्कुसििोद्धृत फि छाया भवद्वत।

िसिदियममामकपञ्चमे अध्याये प्रद्वतपदान्ते चन्द्रदियमज्ञामम्, पररिेखम्,


चन्द्रोदयाद्वदिाधमद्वमद्वत वणयम द्ववद्यते। चन्द्रग्रहणमामकषष्ठेऽध्याये चतुदयिश्लोके षु
पौसििसिद्धान्तामुिारेण चन्द्रग्रहणस्य न्तस्थद्वतिाधमम् िवयग्रहणे
िम्मीिमोन्मीिमकािज्ञामार्ं मिय िाधमम्, बिमाडीमा िाधमद्वमद्वत वणयम दृश्यते।
िूययग्रहणासधकारमामकििमोऽध्याये पौसििसिद्धान्तामुिारेण के वि िम्बममद्वतिाधम
वतयते। रोमकसिद्धान्ते िूययग्रहणिाधममष्टमाऽध्याये रद्ववचन्द्रस्फुटीकरणम्, राहुिाधमम्,

1. प. सि., क., श्लो. 41-44

62
सिद्धान्त:

द्ववद्वत्रभस्य स्फुटमताििाधमम्, चन्द्रमद्वतिाधमम्, रद्ववचन्द्रयोः स्फुटद्ववम्बामयमम्,


न्तस्थद्वतिाधमम्, पररिेखेम ग्राििाधमद्वमद्वत अन्तस्ममाध्याये प्रमुखत्व द्ववद्यते। अत्र
रोमकसिद्धान्तामुिारेण राहुिाधम प्रस्तूयते।

त्र्यष्टकगुसणते दद्याद्रितुयम
य षट्कपञ्चकाम् राहोः।

भवरूपाग्न्यद्वष्टहृते िमात् झषान्तोत्क्रमाििम्॥1

अहगयणे त्र्यष्टके म गुसणते तन्तस्मम् रितुयययमषट्कपञ्चकाम् 56266 योजयेत् ततः


भवरूपाग्न्यद्वष्टसभः 163111 हृते फि मीमान्ताद्विपरीत िमात् भगणाद्य राहोवयि मुख
स्याद्वदद्वत। िादििुद्ध तदा मेषादे वयि स्यात्। पूवयिासधतरोमकसिद्धान्तीयाहगयणः
549328।

549328 + 56266
163111
549328 ᳵ 24 = 13183472 + 56266
13240138
= = 81। 2। 2। 7। 22
163111

भगणाद्वद राहुः 81। 2। 2। 7। 22

िादििुद्ध तदा 12। । ।


2। 2। 7। 22
8। 27। 52। 48

8। 27। 52। 48 राश्याद्वद राहुः।

िूययसिद्धान्तामुिारेण रद्ववग्रहणासधकारमामकमवमोऽध्याये प्रमुखतया


मध्यमरद्वविाधमम्, चन्द्रिाधमम्, चन्द्रोच्चिाधमम्, राहुिाधमम्, भुजान्तरिाधमम्,
दे िान्तरिाधमम्, स्फुटगद्वतिाधमम्, मध्यिििाधमम्, िम्बममद्वतिाधमद्वमत्यादयो

1. प. सि., रो., श्लो. 8

63
सिद्धान्त:

वणयम दृश्यते। चन्द्रग्रहणासधकारमामकदिमाध्याये भूभामयमम्, ग्रहणन्तस्थद्वतम्,


इष्टकासिकग्रािम्, द्ववमदय कािद्वमद्वत िाधम िूययसिद्धान्तामुिारेण स्पष्टरूपेण स्याद्वदद्वत।
िूययसिद्धान्तामुिारेणाऽमुवणयम मामैकादिाध्याये पररिेखेम ग्रहणे स्पियज्ञामम्,
मोक्ज्ञामम्, विमज्ञामद्वमद्वत वतयते। पैतामहसिद्धान्तामुिारेण िादिाध्याये
अहगयणद्वववेचमम्, द्वतसर्मक्त्रामयमम्, व्यद्वतपातिाधमम्, द्वदममामिाधम स्याद्वदद्वत।
त्रैिोक्यिस्थाम मामकत्रयोदिाध्याये द्ववस्तृतरूपेण भूगोिवणयम वतयते। यर्ा-

पञ्चमहाभूतमयस्तारागणपञ्जरे महीगोिः।
खेऽयस्कान्तान्तः स्थो िोह इवावन्तस्थतो वृत्तः॥
तरुमगमगरारामिररिमुद्राद्वदसभसश्चतः िवयः।
द्वववुधद्वमियः िुमरुे स्तन्मध्येऽधः न्तस्थता दै त्याः॥1

पञ्चमहाभूतमयो मृद्वत्तकावायुजिाकािाद्विमयो महीगोिः आकािे वत्तुयिाकारः


न्तस्थतः। अस्य भूगोिस्य िवयः पृष्ठभागो
वृक्पवयतमगरवाद्वटकामदीिमुद्राद्वदसभसश्चतश्छाद्वदतोऽन्तस्त। तस्य मध्ये च दे वामा
स्थामरूपः िुमरुे मामा पवयतो वतयते तस्याधो दै त्याः न्तस्थताः िन्तीद्वत। अध्यायेऽन्तस्मम्
दे वािुरन्तस्थद्वत, भूभ्रमणखिमम्, जैममत तत्खिमम्, भचिव्यवस्था, भूपररमाणम्,
मेरुिस्थामम्, द्वदममामम्, दे िद्वविेषेण रािीमा िदा दृश्यादृश्यत्वम्, ध्रुवन्तस्थद्वतम्,
िङ्कान्तस्थद्वतम्, चन्द्रस्य सितासितः, ग्रहकक्ािम इद्वत प्रयुक्ता िन्तीद्वत।
भूपररमाणद्ववषये आचायकः कसर्त यत्

योजमिताद्वम भूमःे पररमाण षोडि द्विगुसणताद्वम।

तद्भ्रमद्वत मेरुमध्याद्विषुवस्थोऽकय ः सक्तेरेवम्॥2

1. प. सि., त्रे., श्लो. 1-2


2. प. सि., त्रे., श्लो. 18

64
सिद्धान्त:

षोडिद्विगुणाद्वम योजमिताद्वम 16 ᳵ 2 = 32 िाद्वत्रिच्छतयोजमाद्वम


भूपररधेमायममन्तस्त माडीवृत्तन्तस्थतोऽको मेरुमध्यात् सक्तेः िमन्तात्तद् भ्रमद्वत।
वराहद्वमद्वहराचायेण भूपररसधमाम 32 योजमात्मक मन्यते पञ्चसिद्धान्तन्तकाया परन्तु
प्रचसितिूययसिद्धान्ते भूपररसधमाम सभन्नत्व प्रद्वतभाद्वत।1 तेम मन्यते यर्ा-

√16002 × 10 = 5 6 योजमािन्नः।

भास्कराचायेण ििाङ्गमन्दाब्धयः 4967 योजमिमः मन्यते।2 एकमेव


भूपररसधमाम प्रद्वतसिद्धान्त सभन्न-सभन्न यद्दृश्यते तस्य तत्तिे िभेदेम
तत्तन्तिद्धान्तीयिोिाद्वदपररभाषाभेद एव कारणम्। छे दकयन्त्रासण इद्वत मामके
चतुदयिाध्याये यन्त्रेण चरज्ञामम्, छायाद्वदज्ञामम्, द्वमरक्ोदयज्ञामम्, ख्वयन्तस्तकम्,
अक्ािज्ञामम्, वेधेम रद्ववज्ञामम्, भभ्रमरेखाज्ञामम्, वेधेम ििद्वमष्टकािज्ञामम्, वेधेम
रद्ववमध्यहृतािज्ञामम्, द्वदमवृद्वद्धह्रािकारणद्वमद्वत द्वववेचममस्यातीद्वत।
ज्यौद्वतषोपद्वमषत्पञ्चदिोऽध्याये स्थामद्वविेषेण ग्रहणादौ द्वविेषम्, मेरौ
द्वदन्तित्याद्वदकम्, द्वदमासधपे मतान्तरद्वमद्वत द्वविेषोल्लेखः वतयते। षोडिोऽध्याये
िूययसिद्धान्तामुिारेण भौमादीमा ग्रहाणा मध्यमभगणमामम्, भौमाद्वदमध्ये
बीजकमयिस्कारविात् दृद्वष्टयोग्यकरणद्वमद्वत उल्लेखोऽन्तस्त। आचायोक्त बीजकमायह
यर्ा-

क्ेप्याः ्वयरेन्दद्वु वकिाः प्रद्वतवषं मध्यमसक्द्वतजे।


दिदि गुरोद्ववयिोध्याः िमैश्चरे िाद्धयिि युताः॥
पञ्चाब्धयो द्वविोध्याः सिते बुधे खासिचन्द्रयुताः।
खखवेदेन्दद्वु वकसिकाः िोध्याः िुरपूसजतस्य मध्यात्स्ुः॥3

1. प. सि., म., श्लो. 59


2. सि. सि., म.भू., श्लो. 1
3. प. सि., म., श्लो. 1 -11

65
सिद्धान्त:

प्रद्वतवषं मध्यमे भौमे ्वयरेन्दद्वु वकिाः क्ेप्याः गुरोः िकािाििद्ववकिा


द्वविोध्याः। मन्दे िाद्धय ििद्ववकिाः युक्ताः। िुििीघ्रोच्चे पञ्चचत्वाररिद्विकिा
द्वविोध्याः। बुधे बुधिीघ्रोच्चे खसिचन्द्र 12 द्ववकिा युक्ताः। गुरोमयध्याच्च पुमः
खखवेन्दु 14 द्ववकिाः िोध्याः तदा ग्रहाः दृद्वष्टयोग्या भवन्तीद्वत।
ताराग्रहस्फुटीकरण मामकििदिोऽध्याये मन्दफििाधमम्, िीघ्रफििाधमम्,
भुजकोद्वटिाधमम्, कािाििाधमद्वमद्वत उल्लेखो वतयते। उदयास्तासधकार-
मामकाष्टदिोऽध्याये ग्रहाणा उदयास्तद्वववेचम िम्यक् रूपेणस्याद्वदद्वत।

(ख) आधुद्वमकिूयसय िद्धान्तः

द्ववद्वदतचरद्वमद िवेषा िेषषीजुषा यज्जयौद्वतष एव िवेषा द्ववद्यामामद्वदभूतम्।


िोकव्यवहारे पारस्पररककृ त्यिम्पादमार्ं गसणत परमावश्यकमािीत्। तच्च ज्यौद्वतषस्य
प्रधामाङ्गभूतम्। वेदेषु गणमायाः महत्व िवायद्वतिायीद्वत ्वयीकृ तम्।

यर्ा चयमयाज्ञे इद्वष्टकोपधामप्रिङ्गे-एकाचमे। द्वत्ररश्चमे। पञ्चचमे। ििचमे।


मवचम। एकादिचम एकादिश्चमे। त्रयोदिचमे यज्ञेम कल्पन्ताम्। इत्यन्तस्मम् मन्त्रे
िख्यामा वगयकरणार्ं स्पष्ट द्वमदे िो द्ववद्यते। 1,2,3,4 प्रभृद्वतिख्यामा वगायः 1,4,9,16
भवन्तन्त। ते च 1+3+5+7 इत्येव रूपेण द्वतष्ठन्तन्त। सिद्ध यद् उपुयक्त
ुय वैद्वदकमन्त्रे एकाद्वद
िख्यामा वगायन्तरासण एव वगयकरणार्ं पद्विताद्वम, एव िख्यामा दिगुणोत्तरासण
स्थाममामान्यद्वप वेदे एव पद्विताद्वम। तद्यर्ा एकाचमे। दिचमे। ितञ्चमे। िहरञ्चमे।
अयुतञ्चमे। प्रयुतञ्चमे। द्वमयुतञ्चमे यज्ञेम कल्पञ्ताम्।1

यद्यद्वप गणामायाः प्राधान्य ििारे िवेषु दे िेषु आिीत् द्वकन्तु िख्यामा योगः –
व्यवकिम-गुणम-भजम- वगय, वगयमूि, घम-घममूिप्रभृतीमा कमयणा िम्पादमार्ं
दिगुणोत्तर-स्थाम मामिख्या भारते एव िब्धप्रद्वतष्ठा अभवत्। रेखागसणतस्य प्रसिद्धो
ममीषी युन्तक्लड िख्यामा योगद्ववभागवगयमूिाद्वदप्रद्वियासभः एकान्तममसभज्ञः आिीत्।

1
. यजुवेद, 17

66
सिद्धान्त:

एषु दे िेषु िख्यामा व्यवहारार्ं प्रतीकात्मकाः िङ्केतार्ं एक्सैकः ऊर्ध्यरेखाियेम


द्वमदे श्यते।

भारतीयास्तु स्थाममामत्यव्यवहारे ण दिस्थामे एक एकस्थामे िौ सिसखत्वा


गसणते िौद्ववध्य अन्वेषयामािुः – दिगुणोत्तरस्थाममामामा प्रधामङ्गभूत िून्य
भारतीयदे िमुष्या एवाद्ववष्कारः द्ववद्यते।

योरोपदे िे इय स्थाममामगणमाप्रणािी ब्रह्मस्फुट सिद्धान्तस्य अमुवादे म


अरबदे िे प्रतस्थौ ततः योरोपदे िे अस्याः प्रणाल्याः प्रचारः प्रचारः प्रभूततमोऽभवत्।
योरोपदे िीया इमा स्थाममामगणमप्रणािी अरबदे िीयामाद्वमत्रकृ द्वत मन्यन्ते।
इदामीममद्वतसचरे कािे के सचत् द्वविािः इदमङ्गीकु वयन्तन्त स्म यद् भारतीया एव अस्याः
प्रणाल्याः अन्वेषकाः िन्तन्त।

इय गसणतप्रद्विया इदामी ििारे िवयत्रैव प्रद्वतद्वष्ठता द्ववद्यते। भारतीयज्यौद्वतषे


मैवास्याः प्रणाल्याः ििारे ज्ञाममभवत् इद्वत द्वमश्चप्रचम्। इद द्वह भारतीय ज्योद्वतष
िार वेदाङ्गमन्तस्त इद्वत तु िवयर्ा तथ्यम्। भारतीयामा िवेषु धाद्वमयक कृ त्येषु रवेरेव
प्राधान्य द्ववद्यते। वेदे िूयो आत्मा जगतश्चक्ुश्च इत्युक्त्या जडचेतमामा िवेषा वस्तूमा
उद्भावकः रद्ववरे वेद्वत ्वयीद्वियते। िैव रद्ववः भारतीयज्यौद्वतषस्याद्वप प्रधामः प्रवतयको
द्ववद्यते। िूयो द्वपतामहो व्यािेत्याद्वद......श्लोके प्रर्म िूयय एवोन्तल्लसखतः। िूयय एव
ज्यौद्वतषिारस्य प्रर्मोद्भावकः अङ्गीकृ तो द्ववद्यते। अस्य कृ द्वतः िूययसिद्धान्तरूपेणास्माक
हस्तगता द्ववद्यते। अत्र िङ्केयमुदेद्वत यदाकािे प्रचिम रद्ववः कर्ङ्कार ज्यौद्वतष प्राक्तययत्।

अस्माक भारतीयामा इय धारणा द्ववद्यते यत् िवेषा वस्तूमा असभमामी एको


दे वो द्ववद्यते, जपपूजमाद्वदसभः ि दे वः प्रिादद्वयतु िक्यते। ममोसभिद्वषत काययमद्वप
तेमैव िम्पादद्वयतु िक्यते। िूययसिद्धान्ते इद तथ्यमसभिक्ष्यैव एका कर्ा द्ववद्यते।
तद्यर्ा प्रारम्भे िूययसिद्धान्ते-

अल्पावसिष्टे तु कृ ते मयो माम महािुरः।

रहस्य परम पुण्य सजज्ञािुज्ञायममुत्तमम्।।

67
सिद्धान्त:

वेदाङ्गमग्रयमसखि ज्योद्वतषा गद्वतकारणम्।

आराधयम् द्ववव्वयन्त तपस्तेपे िुदश्च


ु रम्।।

तोद्वषतस्तपषा तेम प्रीतस्तस्मै वरासर्यम।े

ग्रहाणा चररत प्रादात् मयाय िद्ववता ्वययम्।।1

एतेमाविीयते यद् मयतपः प्रहृष्टेम िूयायसभमाद्वमदे वेमैव सिद्धान्तज्यौद्वतषस्य द्वक वा


खगोिद्ववज्ञामस्य ज्ञामस्फूद्वतयमययान्तः करणे िमभाद्वव।

तत्र िूययसिद्धान्ते स्मृद्वतषु ्वयीकृ तकल्पाख्यकािमामेमैव ग्रहाणा गतयः द्वमद्वदयष्टाः


िन्तन्त। द्वकन्तु पञ्चसिद्धान्तन्तकस्थिूययसिद्धान्ते कल्पकािे कािगणमा म द्वमद्वदयष्टा द्ववद्यते।
एतेम प्रतीयते यत् िूययसिद्धान्तस्य वतयमाम ्वयरूप पञ्चसिद्धान्तन्तकस्थ िूययसिद्धान्ततो
सभन्न पररष्कृ तञ्च द्ववद्यते।

िूययसिद्धान्ते कािमामम्, ग्रहाणा मध्यमगद्वतः िै द्ववध्यम्, कल्पाद्वदतः


ग्रहामयमरीद्वतः, भूपररसधमाम, ग्रहाणा परमिराश्च मध्यमासधकारे पद्विताः।
स्पष्टासधकारे ग्रहस्य मध्यमस्पष्टगद्वतभेदकारण ज्ञामायमद्ववसधः, रद्वविान्तन्तिाधमम्,
ग्रहाणा मन्दिीघ्रफियोः कारणम्, गद्वतकारणम्, भौमाद्वद ग्रहाणा मागयवि िै द्ववध्य
कारणम् प्रभृद्वत द्ववषयाः द्वववेसचताः िन्तन्त।

द्वत्रप्रश्नासधकारे ग्रहाणा छायातो आकािीयन्तस्थद्वतिाधमम्, छायातः कािज्ञामम्,


रािीमा िङ्कोदयमामम्, ्वयदे िोदयमामम्, ििामयमञ्च द्ववद्यते।

चन्द्रग्रहणासधकारे रद्ववचन्द्रभूभामा गसणतद्ववसधमा कोणात्मकमाममामीय ग्रहणे


तदुपयोगः कृ तो द्ववद्यते। चन्द्रग्रहणस्य स्पिय-मोक् द्वदग्घ्ज्ञाम-अद्वपिुद्धगसणतामुिारर
द्ववद्यते।

1
िू.सि.म.श्लो.2-3
68
सिद्धान्त:

आययभट्टसिद्धान्ते उत्क्रमज्याप्रकारे ण आयमाक्बिमिाधम कृ त द्ववद्यते।


एतेमाविीयते यदाययभट्टप्रकारमिुद्धमसभिक्ष्यैव के मसचत् द्ववदुषा िूययसिद्धान्ते िुद्धः
प्रकारः प्रद्वतपाद्वदतः इद्वत प्रतीयते।

िूययग्रहणे चन्द्रश्छादकः। चन्द्रग्रहणे भूभा छाद्वदका इद्वत वैज्ञाद्वमक तथ्य


िूययसिद्धान्ते प्रद्वतपाद्वदत द्ववद्यते। िूययग्रहण िदा अमान्ते म भवतीत्यत्र द्वक
कारणद्वमत्यमेम भारतीयावगता आिम्। िम्बममत्याख्यिस्कारियेम
िान्तन्तवृत्तीयरद्ववचन्द्रयोः योगः िूययसिद्धान्ते प्रद्वतपाद्वदतः। किाद्वद्रयस्टािमी-
कोपरद्वमकि प्रभृद्वतसभश्चोक्त यद् िूययचन्द्रग्रहणयोः यादृि िुस्पष्ट िाधम िूययसिद्धान्ते
द्ववद्यते तादृिमन्यत्र म द्ववद्वहतद्वमद्वत। एतेमावगम्यते यत् इमे
िूययचन्द्रग्रहणगसणतप्रद्वियाया द्वमष्णाताः अभवम्।

पञ्चदिख्रीष्टिताब्द्ा कोपरद्वमकिोऽद्वप िूययसिद्धान्तप्रणािी मासिसश्रयत्।


िूययसिद्धान्तीयिूक्ष्माः ग्रहणगसणतप्रद्वियाः तदामी यावत् योरोपदे िे िब्धप्रिारा
माभवम्। ग्रहणस्य पररिेखप्रणािी भारतीयामा ्वयीकीयाद्ववष्कृ द्वतरेव। यतो द्वह
आल्मासजस्ट कोपरद्वमकिग्रन्थे च ग्रहणछे द्यकप्रणािी मैतादृिी िुद्धा द्ववद्यते।

भारतीयखगोिद्ववज्ञामे(सिद्धान्तज्यौद्वतषे) यवमसिद्धान्तज्यौद्वतषतः
(खगोिद्ववज्ञामतः) सभन्नाः अद्वप द्ववषयाः ्वयीकृ ताः िन्तन्त। तत्र श्रृङ्गोन्नत्यसधकारः
पातासधकारः योरोपज्यौद्वतषे म द्ववद्येते। ग्रहयुत्यसधकारे आक्दृक्कमय-आयमदृक्कमायभ्या
ग्रहद्वबम्बस्योदयास्तकािे ग्रहवेधकरणार्ं ्वयीकृ तम्। तत्तु जगद्वत भारतीयेतरज्यौद्वतषे
ग्रन्थे क्वाद्वप म दृश्यते। िूययसिद्धान्ते भग्रहयुत्यसधकारे मक्त्राणा ये ध्रुवाः पद्विताः ते
यवमज्योद्वतद्ववयदा द्वहपाकय िेम द्ववद्धमक्त्रध्रुवैः िाक िाम्य भजन्ते। अरएव योरोपदे िीया
कथ्यन्तन्त यत् िूययसिद्धान्तीयाः ध्रुवाः द्वहपाकय िस्यैवेद्वत द्वकन्तु कर्न्नेद कर्म द्ववपरीतम्।
भारतीयाः ्वययमेव वेधकु ििाः आिम्। िुल्विूत्रेषु द्वदक् िाधमार्ं यो द्ववसधः
प्रद्वतपाद्वदतो द्ववद्यते ि एव ििारे िवयत्रैव आदृतो द्ववद्यते। िादिाङ्गुििङ्कोः उपयोगेम
ग्रहाणामाकािीयन्तस्थद्वतिाधम भारतीयामा ्वयान्वेषणस्यैव पररणामभूत द्ववद्यते।

69
सिद्धान्त:

(ग) पञ्चसिद्धान्तन्तकोक्तिूयसय िद्धान्तस्य िमीक्णम्

ज्यािाधमम्

षद्वष्टितत्रयपररधेवग
य दय िािात्पद ि द्ववष्कम्भः।
तद्वदहािचतुष्क िम्प्रकल्प्य राश्यष्टभागज्या॥
व्यािाद्धयकृद्वतध्रुविद्वज्ञका कृ तािस्ततः ि मेषस्य।
ध्रुवकरणी मेषोमा ियोस्तु राश्योः पद ज्याः स्युः॥
िेषन्ते ष्वष्टेषु धमुद्विग
य ण
ु पदायोज्यिेषगुणहीमा।
द्वत्रज्या तदद्धयवगो द्विगुणज्याद्धयस्य ियोज्यः॥
तस्य पदोऽसभमतज्या ध्रुवा तदूमाविेषद्वपिस्य।
ध्रुवकरणीदिमध्यद्धयिज्ञकोऽन्योऽत्र द्ववसधरुक्तः॥
इच्छािद्विगुणोमद्वत्रभज्ययोमा त्रयस्य चापज्या।
षद्वष्ठगुणा िा करणी तया ध्रुवोमाविेषस्य॥1

षद्वष्टितत्रयपररसधः तस्य वगयस्य यो दिािः तस्मात्पद व्यािो भवद्वत।


तदिचतुष्क प्रसिद्ध वृत्तचतुर्ांि िप्रकल्प्य राश्यष्टभागज्या
पञ्चद्ववित्यसधकितियकिाज्या िाध्या। व्यािाद्धय कृद्वतररद्वत व्यािाद्धय स्य द्वत्रज्यायाः
कृ द्वतध्रुव
य ािज्ञा ज्ञेया ततस्तस्या ध्रुवायाश्च यः कृ तािश्चतुर्ांिः िा मेषस्य करणी ज्ञेया।
ततो ध्रुवकरणी ध्रुवा चािौ करणी च ध्रुवकरणी मेषोमा मेषस्य करण्योमा तदा
ियोरायश्योः करणी भवद्वत ततः पद ज्या स्युः। प्रर्मपद ज्या द्वितीय ियोरायश्योः
षद्वष्टभागामाद्वमत्यर्यः िेन्तष्वष्टेषु भागेषु यस्य धमुषो ज्यापेसक्ता तद्विगुणस्य, पदस्य
रासित्रयस्य चायोज्ये अन्तरे यच्छे ष तस्य गुणो ज्या तेम गुणेम हीमा द्वत्रज्या कायाय।
तदद्धय स्यवगयः तस्याद्धय स्य वगो द्विगुणस्य धमुषो ज्याया अद्धय स्य च यो वगयस्तेम ियोज्यो
ियोवगययोः योगः काययः। तस्य पदो मूि असभमतज्या अभीष्टज्या भवद्वत। एव तेम
योगेमोमा ध्रुवाऽविेषद्वपिस्य तद्धमुः कोटे ः वगो भवद्वत तस्य पद कोद्वटज्या भवद्वत
इद्वत। ध्रुवकरणीदि अध्यद्धय िज्ञको वगो भवद्वत। अध्यद्धं िाद्धक करासिः

1
. प. सि., क., श्लो. 1-5
70
सिद्धान्त:

पञ्चचत्वाररद्भागाः। ध्रुवकरणी द्वत्रज्याकृ द्वतस्तििात्पद िा पञ्चचत्वाररिद्भागामा ज्या


भवद्वत। अर् ज्यािाधमेऽन्यो द्ववसधरुक्तोऽन्तस्त कोऽिौ द्ववसधस्तदर्ं कर्यद्वत
इच्छािद्विगुणोमेद्वत। येषाम् अिामा ज्याप्रसश्रता तैरेवच्छािास्तद् द्विगुणेम द्वत्रभ
रासित्रय हीम कायं तस्य ज्यया त्रयस्य चापज्या द्वत्रज्या हीमा कायाय िा षद्वष्टगुणा
तदाऽभीष्टाश्याकरणी भवद्वत तया करण्या रद्वहता ध्रुवाऽविेषस्याभीष्टािकोटे ः करणी
भवतीद्वत।
अत्रोपपद्वत्तः -


घ द
च त

ग म क

सचत्रिख्या- 2
कल्प्यते अ घ ग वृत्त अघ चापे च षद्वष्टभागास्तदा अघ रे खा षद्वष्टभागपूणयज्या तदधं तु
द्वत्रिद्भागामा ज्या अचद्वमता। अघ चापे षद्वष्ठभागाः िन्तन्त तेम अके घ कोणः
षष्ट्यििमस्तर्ा के अ= के घ। अतः के अघिमद्विवाहौ आधारोत्पन्न कोणिय च
षद्वष्टभागद्वमत िमाम जात ततो जात के अघद्वत्रभुज िमद्वत्रभुज। अतः अघरेखा
वृत्तव्यािाद्धे म के अरेखािमेम िमा जाता तदधयमुपपन्न मेषज्यामयम तिगोमसरज्यावगयः
तत्कोद्वटषद्वष्टभागज्यावगो भवत्येव। अजचापस्य ज्या अचरेखाऽपेसक्ताऽन्तस्त तद्विगुण

71
सिद्धान्त:

अघचाप तदूम द्वत्रभ गघचाप तज्ज्या घमरेखा वा के त रे खा तदूमा के अ रेखा अत


रेखा- तद्धि अदरेखा तदद्विगुणस्य अघचापस्य जीवा घतरेखा तिि चदरेखा (यतः
अघतजात्य द्वत्रभुजे अघरे खाद्धय द्ववन्दोः च िज्ञकात् चद रेखा घतरे खािमान्तरा कृ तान्तस्त)
तिगययोगपद अच रे खा अजचापज्यािमा भवद्वत तिगोमसरज्यावगयस्तत्कोद्वटज्यावगो
भवत्येवेत्युपपममम्। एव अमेग कोणो मवत्यििमः। तेम अके वगो द्विगुणो भवद्वत
2 अक2 अक2
अगवगो मवत्यिपूणयज्यावगयः। तच्चतुर्ांिस्य = अस्य पद अगदिद्वमता
4 2
पञ्चचत्वाररिद्भागज्या भवत्येवेत्युपपन्नम्- के अ द्वत्रज्या = 12 तर्ा
इच्छािद्विगुणोमद्वत्रभज्ययोमा त्रयस्य चापस्य = अत
2 2 2
अत 2 घट2 कघ2 −के त के घ −(के अ −अत)2 2के अ.अत−अत2
अद= तर्ा चद = = = =
2 4 4 4 4
अत2 2के अ.अत−अत2 के अ.अत 120×अत
∴ अच2 = अद2 + चद2 = + = = =
4 4 2 2
60 अत उपपन्नम्।
आधुद्वमकिूयसय िद्धान्तामुिारेण ज्यािाधममन्तस्त यत्-
सििास्तत्त्वयमैभक्त
य ा िब्ध ज्याद्वपिक गतम्।
गतगम्यान्तराभ्यस्त द्ववभजेत् तत्त्विौचमैः॥
तदवािफि योज्य ज्याद्वपिके गतिज्ञके ।
स्यात् िमज्याद्ववसधरयमुत्क्रमज्या्वयद्वप स्मृतः॥1
एकन्तस्मम् वृत्तपादे चतुद्ववंिद्वतः ज्याः पद्विताः। यर्ा अभीष्टभुजचापस्य किाः
तत्त्वयमैभयक्ताः ि तदा िब्ध गत ज्याद्वपिक भवद्वत। यच्छे ष तद गतगम्यान्तराभ्यस्त
तत्त्विोचमैः द्ववभजेत्। तदवािफि गतज्याद्वपिके योज्य तदा िाऽभीष्टचापस्य ज्या
भवद्वत। अमेम ज्ञायते यत् आधुद्वमकिूययसिद्धान्तस्य ज्यािाधम स्पष्टमेव।
द्वदग्घ्ज्ञामम्
िङ्क्वङ्गुिद्ववस्तारे वृत्ते छायाप्रवेिद्वमगयममात्।
अपरैन्द्री द्वदन्तक्सद्वद्धययवश्च
ै याम्योत्तरे काये॥2

1
. िू. सि. स्प., श्लो. 31-31
2
. प. सि., क., श्लो. 19
72
सिद्धान्त:

अङ्गुििादिद्ववस्तारे वृत्ते के न्द्रे िादिाङ्गुिः िङ्कुः स्थाप्यः। तस्य उदयकािे


छाया पसश्चमद्वदसि वृत्ताद्बद्वहदय र याद्वत ततो यर्ा यर्ा रद्ववरुन्नतो भवद्वत तर्ा तर्ा
छायाऽपचद्वयमी भवद्वत एव यदा छाया वृत्ते प्रद्वविद्वत तत्र प्रवेिसचह्न कायं ततो मध्याह्न
यावच्छायाऽपचद्वयमी भवद्वत ततः पसश्चमकपािे िूययः
याद्वत छाया चोपचद्वयमी पूवयतो याद्वत एव यदा छाया बद्वहद्वमयगयच्छद्वत तत्र द्वमगयममसचह्न
काययम्। एव प्रवेिद्वमगयममसचह्नाभ्या िमेण अपरैन्द्रीद्वदन्तक्सद्वद्धः पसश्चमपूवयद्वदन्तक्सद्वद्धः
ततो यवैपयवाकारैवृयत्तियक्ेत्रैयायम्योत्तरे काये िाम्प्रत मत्स्पदे म यक्षेतेत्र व्यवहृयते तदे व
यवपदे म व्यवहृतमाचाययवराहद्वमद्वहरे ण। आधुद्वमकिूययसिद्धान्ते स्पष्टरूपेण
द्वदग्घ्िाधममन्तस्त। यर्ा-
सििातिेऽम्बुििुद्धे वज्रिेपऽे द्वप वा िमे।

तत्र िङ्क्वङ्गुिरै रष्टैः िम मििमासिखेत॥


तन्मध्ये स्थापयेच्छङ्कु कल्पमािादिाङ्गुिम्।

तत्छायाग्र स्पृिद्य
े त्र वृत्ते पूवायपराधययोः॥

तत्र द्वबन्दू द्ववधायोभौ वृत्ते पूवायपरासभधौ।

तन्मध्ये द्वतद्वममारेखा कत्तयव्या दसक्णोत्तरा॥

याम्योत्तरद्वदिोमयध्ये द्वतद्वममा पूवप


य सश्चमा।

द्वदङ्मध्यमत्स्ैः ििाध्या द्ववद्वदिस्तिदे व द्वह॥1


अर्ायत् िवयप्रर्म जिेम के माप्यन्येम माध्यमेम वा िमीकृ ताया भूमौ
तिे िीयमध्याह्नकासिकच्छायातोऽसधके माभीष्टव्यािाधेमैक वृत्त द्ववसिख्य तस्य वृत्तस्य
के न्द्रे कन्तल्पतिादिाङ्गुि िङ्कु द्वमवेश्य िूययच्छायायाः परीक्ण काययम्। उदयास्तकािे
िङ्कोश्छाया वृत्ताद् बद्वहरमन्त यावत् गच्छद्वत, ततश्च उदयामन्तर िमेणोर्ध्ोर्ध्यगते
पूवयकपािस्थे िद्ववतरर मध्याह्न यावच्छाया पसश्चमकपािे उत्तरोत्तरमपचीयमामा मध्याह्ने

1
. िूययसिद्धान्ते, द्वत्रप्र., श्लो. 1-4
73
सिद्धान्त:

चाल्पतरा भवद्वत। रवेः खमध्यािन्नगममेम मतािामा िमिोऽपचीयमामत्वात्। अर् च


खमध्यात् पसश्चमकपािगतेऽके मतािामा िमेण उपचायात् छाया वृद्धया प्रान्तिभागे
वृत्तपररसधमद्वतिम्य बद्वहगयच्छद्वत। िूयोदयास्त यावत् िङ्कोश्छायायाः ह्राि-
वृद्वद्धिमेऽन्तस्मम् पराद्धे पूवायद्धे च छायायाः प्रवेिद्वमगयमस्थििये वृत्तपररधौ सचह्न द्ववधाय
तद्विन्दुियगता रेखा कायाय। इय िूययसिद्धान्तद्वदिा सक्द्वतजके न्द्रगता
वास्तवपूवायपररे खायाः िमामान्तरा पूवायपरामुरुपा भवद्वत। अत्र एकन्तस्मम् द्वदमे
्वयल्पान्तरात् िून्यद्वमत िान्तन्तचिम ्वयीकृ त्य द्वदग्घ्ज्ञाम कृ त वत्तयते।
िायममकराद्वदककायद्वदद्वबन्दावद्वप ्वयल्पान्तरे ण िान्तन्तगतेरत्यल्पत्वाद्विग्घ्ज्ञाम िूक्ष्मािन्न
भवद्वत। परन्तु वास्तद्ववकरूपेणेय पूवायपरिूसचका रे खा िान्तेः प्रद्वतक्ण चित्वात् िूययस्य
याम्योत्तरचिमेम छायाप्रवेि द्वमगयमकासिकमताियोः िाम्येऽद्वप तत्कासिम्
छायाग्रपूवायपरिूत्रयोमयध्यगतभुजयोरिमत्वात् पूवायपररे खािमान्तरा म भवद्वत। अतः
भुजान्तप्रदे ियोरन्तर ज्ञात्वा छायाद्वमगयमसचह्नस्यायमद्वदसि चािमेम पूवोक्तिूत्रस्य
वास्तद्ववक पूवायपरत्व सिद्ध्यद्वत।
अक्ािामयमम्
द्ववषुवद्विममध्याह्नच्छायावगायिवेदकृ तरूपात्।

मूिम
े ित द्ववि द्ववषुवच्छायाहत सछन्द्यम्॥

िब्ध द्ववषुवज्जीवा चापमतोऽक्ेऽर् वा यर्ेष्टद्वदमे।

मेषाद्यपिमयुतस्तुिाद्वदषु द्वववसजयतः ्वयाक्ः॥1

द्ववषुवद्विमे मध्याह्ने िादिाङ्गुििङ्कोयाय छाया तिगायत् वेदकृ तरूप 144


युताद्यन्मूि तेम मूिेम द्ववषुवच्छायाहत ित द्ववि ह्रत यल्लब्ध िा द्ववषुवज्जीवाऽक्ज्या
स्यात्। यच्चाप िोऽक्ो भवद्वत।

1
. प. सि., क., श्लो. 2 -21
74
सिद्धान्त:

√पिभा2 + 122 = पिकणयः


√पिभा2 + 144 = पिकणयः
पिभा × द्वत्रज्या
अक्ज्या =
पिकणयः
पिभा × 120
अक्ज्या =
पिकणयः
तच्चाप अक्ािः।

यर्ेष्टद्वदमे यन्तस्मम् कन्तस्मसश्चद्विमे अर्ायत् मध्यच्छायािादिवगययोगपदे म हृतात्


मध्यभाद्वत्रज्यावधात् यच्चाप तन्मेषाद्वदषट्के िान्त्या युत तुिाद्वदषट्के िान्त्या रद्वहत ्वयाक्ः
्वयीयः पिो भवतीद्वत।

आधुद्वमकिूययसिद्धान्तामुिारेण अक्ाििाधमम्-

िङ्कुच्छायाहते द्वत्रज्ये द्ववषुवत्कणयभासजते।

िम्बाक्ज्ये तयोश्चापे िम्बाक्ौ दसक्णौ िदा॥1

पिभाभुजः, िादिाङ्गुििङ्कुः कोद्वटः पिकणयः, इत्येकम्। अक्ज्या भुजः िम्बज्या


कोद्वटः द्वत्रज्या कणय इत्यन्यत्। अमयोजायत्यद्वत्रभुजयोरयाणा कोणात्मके जाद्वतत्वेम
िाजात्यमतोऽमुपातः। यद्वद पिकणे पिभा भुजस्तदा द्वत्रज्याकणे क इद्वत।

पिभा × द्वत्र
फिमक्ज्या = = अक्ज्यायाश्चापमक्ािा इद्वत।
पक
्वयख्वयन्तस्तकद्वमरक्ख्वयन्तस्तकयोः ्वयिमस्थामध्रुवस्थामयोवायऽन्तर
याम्योत्तरवृत्तेऽक्ािाः। तत्र ख्वयन्तस्तकाद्वमरक््वयन्तस्तकस्य, तर्ा ध्रुवस्थामात्
्वयख्वयन्तस्तकस्य च दसक्णे गतत्वात् िम्बाक्ौ िदा दसक्णौ कन्तल्पतौ। परन्तु
भास्कराचायायद्वदसभः ्वयस्थामादे व ियोरद्वप द्वदिौ कसर्ते। ्वयख्वयन्तस्तकात्
द्वमरक्ख्वयन्तस्तकस्य दसक्णे न्तस्थत्वात् िदाऽक्ािा दसक्णा। ्वयख्वयन्तस्तकाद्

1
. िू. सि., द्वत्र., श्लो. 13
75
सिद्धान्त:

ध्रुवस्थामस्योत्तरे गतत्वात् िदा िम्बािाः िौम्या इद्वत। आधुद्वमकिूययसिद्धान्ते


प्रकारान्तरे ण मध्याह्नच्छायाया ज्ञामदक्ािामयम द्ववद्यते। यर्ा-

मध्यच्छाया भुजस्तेम गुसणता द्वत्रभमौद्ववयका।

्वयकणायिा धमुसियिा मतास्ता दसक्णे भुज॥


उत्तराश्चोत्तरे याम्यास्ताः िूयि


य ान्तन्तसिद्विकाः।

द्वदग्भेदे द्वमसश्रताः िाम्ये द्ववन्तश्लष्टाश्चाक्सिद्विकाः।

ताभ्योऽक्ज्या च तिगं प्रोज्झ्य द्वत्रज्याकृ तेः पदम्।

िम्बज्याऽकय गुणाऽक्ज्या द्ववषुवद्भाऽर् िम्बया॥1

मध्यच्छाया भुजः, िादिाङ्गुििङ्कुः कोद्वटः,


भुजकोद्वटवगययोगमूिद्वमतश्छायाकणयः कणयः इत्येकम्।
ख्वयन्तस्तकाद्रद्ववके न्द्रावसधदृङ्मििामुरूपयाम्योत्तरवृत्तीयचापस्य या ज्या मतािज्या
तन्तन्मतो भुजः, महािङ्कुः कोद्वटः द्वत्रज्याकणय इत्यन्यम्। अमयोः िाजात्येमामुपातः। यद्वद
छायाकणयतुल्ये कणे छाया भुजस्तदा द्वत्रज्यातुल्ये कणे क इद्वत।

छा × द्वत्र
= मतािज्या
छा
एतच्चाप मतािाः।

ख्वयन्तस्तकािूयायवसधः याम्योत्तरवृतीयचापािाः। कणयः


िङ्कुः

छायायाः ग्रहद्ववरुद्धद्वदसि वतयमामत्वात् छाया (भुजः)


सचत्रिख्या- 3

1
. िू. सि., द्वत्र., श्लो. 14-17
76
सिद्धान्त:

पूवायपरिूत्राच्छायाग्र (भुजः) यद्वद िौम्ये भवेत्तदा ख्वयन्तस्तकािूयोऽवश्य दसक्णे भवेत्


एव यद्वद पूवायपरिूत्राच्छायाग्र (भुजः) दसक्णे भवेत्तदा ख्वयन्तस्तकात् िूयोऽवश्यमुत्तरतो
भवद्वत इद्वत। एव मतािद्वदि द्ववज्ञाय माडीवृत्तादकय स्य याम्योत्तरन्तस्थद्वतविात्
िान्तन्तद्वदगद्वप ज्ञातव्या।

यद्वद िूययस्य मतािा िान्त्यिाश्च दसक्णाः स्युस्तदा मतािेभ्यो द्वविोसधताः


िान्यिाः ख्वयन्तस्तकात् द्वमरक्ख्वयन्तस्तकावसधरक्ािाः भवन्तन्त। एव यद्वद मतािा
दसक्णाः िान्त्यिा उत्तरास्तदा तयोयोगेमाक्ािाः सिद्धयन्तन्त। मतािा उत्तरास्तदा
िान्त्यिा अप्युत्तराः पर मतािासधका भवन्त्यतरस्तदा िान्त्यिेभ्यो मतािा द्वविोसधता
िेषद्वमता अक्ािाः भवन्तन्त

उत्तरमतािः− उत्तरािान्तन्तः = अक्ािः

दसक्णमतािः − दसक्णिान्तन्तः = अक्ािः

उत्तरािान्तन्त+ दसक्णमतािः = अक्ािः

दसक्णािान्तन्तः− उत्तरमतािः = अक्ािः

उदाहरे ण प्रयागराजः अक्ािः ज्ञायते।

यद्वद रवेः उत्तरािान्तन्त 15/25

िङ्कुच्छाया 2/12 अङ्गुिः

प्रयागराजः मध्याह्नच्छायाकणयः =√िङ्कु2 + छाया2 = √122 + (2.12)2 =


√148.49 = 12.19 अङ्गुिः
छाया × द्वत्रज्या 2.12 × 3438
∴ मतािज्या = = = 598 मतािाः 9° 51’
छायाकणयः 12.19

मतािाः दसक्णा, रवेः िान्तन्त उत्तराः तदा 9°51’ + 15’25= 25’16

77
सिद्धान्त:

अमेम प्रतीयते यत् पञ्चसिद्धान्तोक्तिूययसिद्धान्ताधुद्वमकिूययसिद्धान्तयोः अक्ािामयमे


िमत्व द्ववद्यते।

िङ्कोदयामयमम्-

मेषाद्यपिमज्याकृ द्वतद्ववश्लेषमूिगुणद्ववस्तरात्।
द्युव्यािहृताच्चाप द्वदग्घ्घ्न राश्युद्गमद्ववमाड्यः॥
विुमद्वु मपक्ा व्येक ितत्रय द्वत्रद्विकाियश्चाजात्।
परतस्त एव वामाः षडत्क्रमास्ते तुिाद्यद्धे॥1
अजादीमा ज्यावगयः तदीयापिज्यावगयश्च यस्तिगयद्ववश्लेषाद्यन्मूि तेम गुणो
द्ववस्तारो द्युव्यािहृताद्यच्चाप तद्विग्घ्घ्न तदा राश्युदयपिाद्वम भवन्तन्त। एवमेव िमेण
मेषस्य उदयमाम विु-

पक्ाः 278, वृषस्य व्येक ितत्रय 299, द्वमर्ुमस्य द्वत्रद्विकाियः 323 एव वामा
ककय सिहकन्यामा अर्ायत् कद्वकयणः 323, सिहस्य 299, कन्यायाः 278 एवमेते षट्
उत्क्रमात् स्थाप्यः तदा तुिाद्वदषट्के राश्युदयमामाद्वम स्युः। एव तुिायाः 278 वृसश्चकस्य
299, धमुषः 323 मकरस्य 323 कु म्भस्य 299 मीमस्य 278 एते द्वमरक्ोदयाः
िन्तन्त। आधुद्वमकिूययसिद्धान्ते िङ्कोदयामयमम् अन्तस्त। यर्ा-

द्वत्रभद्युकणायधग
य ण
ु ाः ्वयाहोरात्राधयभासजताः।

िमादे कद्विद्वत्रभज्यास्तच्चापाद्वम पृर्क् पृर्क् ॥

्वयाधोऽधः पररिोध्याऽर् मेषाल्लङ्कोदयािवः।2

एकरासिज्या, द्विरासिज्या, द्वत्ररासिज्या च पृर्क् पृर्क् तेषा परमाल्पद्युज्यया


गुसणता िमात् ्वय्वयद्युज्यया भक्ताः तदा पृर्क् पृर्क् तेषा त्रयाणामद्वप फिामा
चापाद्वम एकमन्यतः िमेणार्ायत् प्रर्म यर्ान्तस्थतमेव, द्वितीयात् प्रर्म तृतीयात् द्वितीय

1
. प. सि., श्लो. 29-3
2
. िू. सि., द्वत्र. श्लो. 42-43
78
सिद्धान्त:

च, पररिोध्य िेषासण मेषात् िमेण िङ्कोदयािवः भवन्तन्त।


पञ्चसिद्धान्तोक्तिूययसिद्धान्ताधुद्वमकिूययसिद्धान्तयोः िङ्कोदयमामे सभन्नत्व म दृश्यते।

्वयदे िोदयामयमम्-

चरकािदिक्ीणारयरयः ियुता प्रतीयैस्तःै ।


उदयक्यतल्य
ु कािे म यान्तन्त तििमाश्चास्तम्॥1

ते द्वमरक्ोदयारयो मेषाद्वदत्रयचरकािभेदेम हीमाः कायोः।


कक्यायद्वदत्रयस्तैद्ववयपरीतैश्चरकािदिैः ियुताः तदा मेषाद्वदषर्ण्ा ्वयदे िोदया भवन्तन्त तर्ा
तुिाद्वदषर्ण्ा ्वयदे िोदया भवन्तीद्वत। एव येम कािेम यो रासिः उदे द्वत तििमस्तेम
कािेमास्त याद्वत। यर्ा आधुद्वमकिूययसिद्धान्ते-

खागाष्टयोऽर्यगोऽगैकाः िरत्र्यङ्कद्वहमािवः।
्वयदे िचरखिोमा भवन्तीष्टोदयािवः॥
व्यस्ता व्यस्तैयतुय ाः ्वयैः ्वयैः ककय टाद्यास्ततरयः।
उत्क्रमेण षडेवत
ै े भवन्तीष्टास्तुिादयः॥2

मेषस्य खागाष्टय 167 वृषस्य अर्यगोऽगैकाः 1795 द्वमर्ुमस्य


िरत्र्यङ्कद्वहमािवः 1935 द्वमरक्ोदयािवो भवन्तन्त। एभ्यः ्वयदे िोदयािवः िाध्यन्ते।
्वयदे िे याद्वम रािीमा चरखिाद्वम तैः पृर्क् पृर्क् िमेणोमास्तदा तेषा
मेषाद्वदरासित्रयाणा ्वयदे िीयोदयािवो भवन्तन्त। ततस्ते एव मेषादीमा त्रयाणा
द्वमरक्ोदयािवः वैपरीत्येम स्थाद्वपताः, व्युत्क्रमस्थैरेव ्वयैः ्वयैश्चरखिैश्च युतास्तदा
ककय टाद्यारयः उदयािवो जायन्ते। एते एव मेषाद्वदषडर ािीमामुदयािवः
वैपरीत्यस्थापमेम तुिादयः ्वयदे िीयाः उदयािवो भवन्तन्त। पञ्चसिद्धान्तोक्तिूययसिद्धान्ते

1
. प. सि., क., श्लो. 31
2
. िू. सि., द्वत्र., श्लो. 44-45
79
सिद्धान्त:

्वयदे िोदयामयम वतयते, परन्तु आधुमद्वमकिूययसिद्धान्ते स्पष्टरूपेण ्वयदे िोदयोल्लेखः


द्ववद्यते।

अग्रामयमम्-

इष्टिान्तन्तज्ययाघ्नव्याििकििम्बकािमुष्ािुः।
िमपूवायपररेखामतीत्य याप्यस्तमुदय वा॥1

इष्टिान्तन्तज्यया हन्यते यद्व्याििकि द्वत्रज्या ततो िम्बज्यया हृते योऽिो िन्तब्धः


िाग्रा। आधुद्वमकिूययसिद्धान्तेऽद्वप स्पष्टरूपेण अग्रामयम द्ववद्यते। यर्ा-

्वयिान्तन्तज्या द्वत्रजीवाघ्नी िम्बज्यािाग्रमौद्ववयका।2

अत्र िान्तन्तज्या कोद्वटः कु ज्या भुजः अग्रा कणयः इत्येकम्। िम्बज्या कोद्वटः
अक्ज्या भुजः द्वत्रज्याकणयः इत्यपरम्। अमयोः िाजात्यादमुपातः यद्वद िम्बज्या
कोटौद्वत्रज्याकणयः िभ्यते तदा िान्तन्तज्या कोटौ द्वकद्वमद्वत जाता

द्वत्र × िान्तन्तज्या = अग्रा


िम्बज्या
भौमादीमा िरामयमम्

मन्दग्रहान्तरज्या ्वयाष्टाियुता कु जेज्यिौराणाम्।


िाम्यान्ययो ग्रहोमाद् द्ववक्ेपोऽन्यश्च िीघ्रद्ववधौ॥
गुरुभूतमयास्फुसजता पादोमा ज्ञयमयोश्च िाष्टािा।
द्वत्रज्याघ्नी कणायिा द्ववयोगजािः ि द्ववक्ेपः॥3

1
. प. सि., क., श्लो. 39
2
. िू. सि., ता., श्लो. 27
3
. प. सि., ता., श्लो. 13-14
80
सिद्धान्त:

वराहद्वमद्वहराचायेण भौमादीमा मध्यमिरकिाः परमाः िमेण


1 1/135/1 1/1 1/135 एताः कन्तल्पतास्ततोऽमुपातो यद्वद द्वत्रज्यया
द्ववपातमन्दग्रहज्या परमिरकिा िभ्यन्ते तदे ष्टद्ववपातग्रहान्तरज्यया द्वक जाता
भौमादीमा िमेण िरकिा मध्यमाः। आधुद्वमकिूययसिद्धान्तामुिार चन्द्राद्वदग्रहाणा
परमा दसक्णोत्तरद्ववक्ेपकिा प्रदश्येते। यर्ा-

भचिसििािीत्यि परम दसक्णोत्तरम्।


द्ववसक्प्यते ्वयपातेम ्वयिान्त्यन्तादमुष्णगुः॥
तन्नवाि द्विगुसणत जीवासरगुसणत कु जः।
बुधिुिाकय जाः पातैद्ववयसक्प्यन्ते चतुगण
ुय म्॥
एव द्वत्रघमरन्ध्राकय रिाकायकाय दिाहताः।
चन्द्रादीमा िमादुक्ता मध्यमद्ववक्ेपसिद्विकाः॥1

अर्ायत् चन्द्रस्य परमाद्ववक्ेपकिाः 216 ÷ 8 = 27


270×2
चन्द्रिरमवािमाम द्विगुसणत = 60 गुरोः परमाद्ववक्ेपकिाः। तन्नवाि
9
270×3
द्वत्रगुसणत = 90 कु जस्य परमाद्ववक्ेपकिाः। बुधिुिाकय जाः, तन्नवाि चतुगुयण
9
270×4
= 120 परमाद्ववक्ेपकिाः भवन्तन्त।
9

ग्रहोपररगत कदम्बप्रोतवृत्ते ग्रहद्ववमिििान्तन्तमिियोरन्तर द्ववक्ेपो भवद्वत।


मध्यमिरमामे पञ्चसिद्धान्तोक्तिूययसिद्धान्तपरवद्वतयिूययसिद्धान्तयोः वैषम्य प्रद्वतभाद्वत।
अत्र प्रिङ्गाद् ग्रहाणा परमिरेषु यर्ोपिब्धसिद्धान्तेषु वैषम्य प्रदिययाद्वम।

1
. िू. सि. म., श्लो. 68- 7
81
सिद्धान्त:

िाररणीिख्या- 3

ग्रन्थाः चन्द्रस्य भौम बुधस्य गुरोः िुिस्य िमेः


स्य
पञ्चसिद्धान्तोक्तिूयय - 1 1’ 135’ 1 1’ 1 1’ 135’
सिद्धान्ते
परवद्वतयिूययसिद्धान्ते 27 ’ 9 ’ 12 ’ 6 ’ 12 ’ 12 ’
महासिद्धान्ते 27 ’ 1 6’ 138’ 74’ 13 ’ 13 ’
सिद्धान्तसिरोमणौ 27 ’ 11 ’ 152’ 76’ 136’ 13 ’
ब्रह्मस्फुटसिद्धान्ते 27 ’ 11 ’ 152’ 76’ 136’ 13 ’
सिद्धान्तदपयणे 3 9’ 111’ 164’ 78’ 148’ 149’
आधुद्वमकवेधोपि 3 8’/4 111’/ 42 ’1 78’/ 2 3’/3 149’/3
ब्धाः 2’’ 1’’ ’’ 42 7’’ 9’’

ग्रहाणा मन्दपररसधभागाः-

िीघ्राख्योऽकोऽन्येषा भौमादीमा तु पररधयो द्विगुणाः।


पञ्चद्वत्रिन्ममवोऽष्टयः िराः षड्युतासरिाः॥1

कु जाद्वदग्रहाणा कु जगुरुिमीमामकय एव रद्ववरेव िीघ्राख्यः पञ्चद्वत्रित्। चतुदयि।


षोडि। पञ्च। षडयुतासरिाः। एतेऽङ्काः द्विगुसणतास्तदा कु जादीमा मन्दपररधयः स्यु।
एव मन्दपररसधभागा कु जादीमा कु जस्य 7 । बुधस्य 28। गुरोः 32। िुिस्य 1 ।
िमेः 6 । परन्तु अत्र िमद्ववषमपदान्तयोरन्तरम् आचायेण म कृ तम्।
परवद्वतयिूययसिद्धान्ते िमद्ववषमपदान्तयोरन्तर कृ त्वा िम्यिू पेण ग्रहाणा मन्दपररसधभागाः
प्रदसियताः। यर्ा-

1. प. सि. ता., श्लो, 1-2


82
सिद्धान्त:

रवेमन्द
य पररध्यिा ममवः िीतगो रदाः।
युग्मान्ते द्ववषमान्ते च मखसििोद्वमतास्तयोः॥
युग्मान्तेऽर्ायद्रयः खाद्वििुराः िूयायमवाणयवाः।
ओजे ियगा विुयमा रदा रुद्रा गजाब्धयः॥1

िूयायद्वदग्रहाणा मन्दपररसधभागाः

िाररणीिख्या- 4

िूययस्य चन्द्रस्य भौमस्य बुधस्य गुरोः िुिस्य मन्दस्य ग्रहस्य


14 32 75 3 33 11 49 िमपदान्ते
13/4 31/4 72 28 32 11 48 द्ववषमदान्ते

ग्रहाणा मन्दपररसधभागेषु-पञ्चसिद्धान्तन्तकोक्तिूययसिद्धान्तयोरन्तर दृश्यते।

भौमादीमा िीघ्रपररध्यिाः-

िीघ्रपररधावर्ािाः कृ तगुणपक्ाः द्विवद्वह्निीतकराः।


पक््वयरा खषड्यमाः खकृ ताः स्युः कु जादीमाम्॥2

अर् भौमादीमा कृ तगुणपक्ाः 234, द्विवद्वह्निीतकराः 132, पक््वयराः 72,


खषड्यमाः 26 , खकृ ताः 4 एते िीघ्रपररधाविाः स्युः। परवद्वतयिूययसिद्धान्ते
िमद्ववषमभेदत्वाद् कु जादीमा िीघ्रपररसधभागाः िम्यक् रूपेणान्तस्त। यर्ा-

कु जादीमामतः िैघ्न्या युग्मान्तेऽर्ायद्विदरकाः।


गुणाद्विचन्द्रा खमगा द्विरिाक्ीसण गोऽियः॥
ओजान्ते द्विद्वत्रपमिा द्विद्वविे यमपवयता।
खतुदय रा द्ववयिेदा िीघ्रकमयसण कीद्वतयताः॥3

1. िू. सि. स्प., श्लो. 34-35


2. प. सि. ता., श्लो. 3
3. िू. सि. स्प., श्लो. 36-37
83
सिद्धान्त:

िाररणीिख्या- 5

भौमस्य बुधस्य जीवस्य िुिस्य िमेः ग्रहस्य

परवद्वतयिूयसय िद्धान्तामुिारेण 235 133 7 262 39 िमपदान्ते

232 132 72 26 4 द्ववषमपदान्ते

पञ्चसिद्धान्तोक्तिूयसय िद्धान्तामु- 234 132 72 26 4


िारेण



84

You might also like