You are on page 1of 14

Chandralokavishayakrama

चन्द्रालोक�वषयक
-----000-----

�थममयूखः 1

1 त� का�हेतःु .

2 का�लकणम्

3 ��ढयौिगकम् .

4 सामान्यप�रवृि�िस�कथनम

5 �मेण तदुदाहरणािन
चन्�ालोकः

----------

�थमो मयूखः 1

�ीगणेशाय नमः।

उ�ैरस्यि मन्दतामरसता जा�त्कलङ्गै-

ध्वंस हस्तयत च या सुमनसामुल्लािसन मानसे।

धृ�ो�न्मदनाशना�चरमल लोक�यीद�शका

सा ने�ि�तयीव खण्डपरशोवार्ग्दे दी�तु।। 1 ःः

हह
ं ो िचन्मयिच�चन्�मण संवधरयध्व रसा-

�ेरे स्वै�रि िन�वचारकिवते मास्मात्�काशीभ


उल्लासा िवचारवीिचिनचयालंकारवारांिनधे-

�न्�ालोकममु स्वय िवतनुते पीयूषवषर् कृ ती।। 2 ःः

युक्त्यास्वा�लस�सैकवस सािहत्यसारस्-

क्षीराम्भोिधरगाधतामुपदधत् समा�ीयताम्।

�ीरस्मादपदेशकौशलमयं पीयूषमस्मा�-

�ा�न्�ास्वरपझकेसरश शीतांशुरस्माद्बुधाः 3 ःः

तं पूवार्चायर्सूय�ि�ज्यो स्तोमो�त स्तुमः

यं िनपत् �काशन्त मद्गुण�सरेणवः। 4 ःः

नाशङ्कनीय पूव�षां मतमेतेन दुष्यते

�कतु चक्षुमृर्गाक् क�लेनैव भूष्यत ःः 5 ःः

का�हेतुमाह---

�ितभैव �ुताभ्याससिहत किवतां �ित।

हेतुमृर्दम्बुसंब�बीज�ि�लर्ता ःः 6 ःः

का�लक्षणम---

िनद�षा लक्षणव सरीितगुर्णभूिषता

सालंकाररसानेकवृि�वार्�ा�नामभाक ःः 7 ःः

अङ्गीकरोि यः का�ं शब्दाथार्वनलंकृि

असौ थ मन्यत कस्मादनुष्णमन कृ ती।। 8 ःः

िवभक्त्युत्प योग्य शा�ीयः शब् उच्यते

�ढयौिगकतिन्म�ै �भेदैः स पुनि�धा ःः 9 ःः


अ��योगिनय�गयोगाभासैि�धाि�मः।

ते च वृक्षा�दभूवा�दमण्डप यथा�मम्।। 10 ःः

शु�तन्मूलसंिभ��भेदैय�िगकि�धा

ते च �ान्तस्फुरत्कािन्तकौन्तेया�दस्व� 11 ःः

��ढयौिगकमाह---

तिन्म�ोऽन्योन्यसामान्यिवशेषप�रवतर्

नीरिधः पङ्कज सौधं सागरो भू�हः शशी।। 12 ःः

सामान्यप�रवृ�य यित्सद्ध् तदाह---

क्षीरनीरिधराकाशपजं तेन िस�धित।

िवभक्त्यन पदं वाक्य त�वूहोऽथर्समाि�तः। 13 ःः

यु�ाथर्त तां च िवना खण्डका� स इष्यते

वाक्य च खण्डवाक् च पदमेकमिप �िचत्।। 14 ःः

�मादुदाहरित---

धूमव�वा�दित यथा देवेत्यामन्� यथा।

वाक्यान्येकाथर्िव�ान्तान्या�वार्क्यकद 15 ःः

महादेवः स��सुखमखिव�ैकचतुरः

सुिम�ात�ि��िणिहतमितयर्स िपतारौ।

अनेनासावा�ः सुकिवजयदेवेन रिचते

िचरं चन्�ालोक सुखयतु मयूखः सुमनसः ःः 16 ःः

इित �ीजयदेवकिविवरिचते चन्�ालोकालंकार वािग्चारो नाम �थमो मयूखः।


ि�तीयमयूखः 2

6 का�दोषवणर्नम

�ीतीयो मयूखः 2

दोषिन�पणम्--

स्या�ेतोिवशत येन सक्ष रमणीयता।

शब्देऽथ च कृ तोन्मेष दोषमु�ोषयिन् तम्।। 1 ःः

भवेच्Øितकटु वर्णर �वणो�ेजने पटु ः।

िवदुष्यत �ाकरणिव��च्युतसंस्कृि ःः 2 ःः

अ�यु�ं दैवतादौ शब्द पुंिलङ्गता�दकम्

असमथ� तु हन्त्याद �योगो गमना�दषु ःः 3 ःः

स हिन् हन् कान्तार कान्त कु �टलकु न्तलः

िनहताथ� लोिहतादौ शोिणता�द�योगतः ःः 4 ःः

एकाक्ष िवना भूभू�मा�दकं खतला�दवत्।

�नक्त्यनुिचता यत्पदमा�स्तद तत्।। 5 ःः

इयमु�तशाखा�के िलकौतुकवानरी।

िनरथर्क तुह्वीत्या पूरणैक�योजनम्।। 6 ःः

अथ� िवदध�दत्याद दधदा�मवाचकम्।

ध�े नभस्तल भास्वान�ण त�णैः करै ः ःः 7 ःः

अ�ीलं ि�िवधं �ीडा जुगुप्साऽमङ्गलात्म

आह्लादसाधन वासुः कान्तानाश भवेत्कथम्। 8 ःः


स्पा�वथर्ि सं�दग्ध न�ां यािन् पति�णः।

स्पाद�तीत शा�ैकगम्य वीतानुमा�दवत्।। 9 ःः

िशिथलं शयने िलल्य मि��ं ते शिशि�िय।

मस्तपृ�कटीलो�गल्ला �ाम्यमुच्य ःः 10 ःः

नेयाथ� लक्षणात्यन्त�सरादमनोह

िहमांशोहार्रिध�ारजागर यािमकाः कराः।। 11 ःः

िक्ल�मथ यदीयोऽथर्�ेिणत �ेिणमृच्छित

ह�रि�यािपतृवा�र�वाह�ितमं वचः।। 12 ःः

अिवमृ�िवधेयाश
ं ः समासिपिहते िवधौ।

िवशािन् िविशख�ायाः कटाक्ष कािमनां ��द।। 13 ःः

अपराधीन इत्या� िव��मितकृ न्मतम्

अन्यसङ्गतमु�ुङ्गहारशोिभपयो ःः 14 ःः

रथा�नुिचते वण� �ितकू लाक्ष िवदुः।

थ मामङ्ग जानािस रावणं रणदा�णम्।। 15 ःः

यिस्म�ुपहत लु�ो िवसगर इह त�था।

कु संिधः पटवागच् िवसंिधनृर्पत इमौ।। 16 ःः

हतवृ�मनु�ोऽिप छन्दोदोष�कािस चेत्।

िवशाललोचने पश्याम्ब तारातरिङ्गतम्। 17 ःः

नूनं त्वत्खङ्गसंभ यशःपुष्प नभस्तलम्

अिधकं भवतः श�ून्दशत्यिसलताफणी 18 ःः


किथतं पुन��ा वाक्छायाब्जश्यामलोच

िवकृतं दूरिवकृतैरैय�ः कु �राः पुरम्।। 19 ःः

पतत्�कषर्हीनानु�ासा�दत यथो�रम्।

गम्भीरारम्भदम्भोलपािण समागतः ःः 20 ःः

समा�पुनरा�ं स्यादे पीयूषभाजनम्।

ने�ानन्द तुषारांशरु े त्यम्बुिनिधबान् ःः 21 ःः

अथार्न्तरपदापे ��जानृत्येष सिस्मतम्

मेघारम्भ स्तुम शम्भुमधर्रम्भी�िव�हम 22 ःः

अभवन्मतयोग स्या चेदमिभतोऽन्वयः

येन ब�ोऽम्बुिधयर् रामस्यानुचर वयम्।। 23 ःः

स एष लङ्कालंकार रावणं हन्तुमु�तः

ि�षां संपदमािच्छ यः श�ून्समपूरयत्। 24 ःः

अस्थानस्थसमास�िव��नमनोरमम

िमथः पृथाग्वाक्यपद सं��ण� य�देव तत्।। 25 ःः

वक्�े �ाजते राि�ः कान्त चन्�े राजते।

��ाण्ड त्व�शःपूरग�भत भू�रभूषणम्।। 26 ःः

आकणर् पयःपूणर्सुवणर्कलशायत

भ���ममारब्धशब्दिनवार्हहीनत 27 ःः

अ�मः कृष् पूज्यन् त्वामनाराध देवताः।

अम�ाथार्न्त मुख्येऽमुख् वाथ� िवरोधकृत् ःः 28 ःः


त्य�हारमुर कृ त्व शोके नािलिङ्गताङ्गन

अपु�ाथ� िवशेष्य चे� िवशेषो िवशेषणात्। ःः 29 ःः

िवशािन् �दयं कान्ताकटाक् ख�नित्वषः

क�ः स्प�ावबोधाथर्मक वाच्यसंिनिभ ःः 30 ःः

�ाहत�ेि�रोधः स्यानिमथ पूवार्पराथर्यो

सह�प�िम�ं ते वक्� के नोपमीयतेःः 31 ःः

कु तस्त�ोपम य� पुन��ः सुधाकरः।

दुः�म�ाम्यसं�दग्धा� दोषाः �मादमी ःः 32 ःः

त्व�� कृष् गच्छेय नरकं स्वगर्म वा।

एकं मे चुम्बन देिह तर तास्याि कञ्चुकम्। 33 ःः

�ूत �क से�तां चन्�मुखीचन्��करीटयो

अनौिचत्य क��तलतां तरङ्गयि यः सदा।। 34 ःः

�िसद्ध् िव�या वािप िव��ं ि�िवधं मतम्।

न्यस्ते पश् कन्दपर्�तापधवल�ुि ःः 35 ःः

के तक� शेखरे शम्भोधर् चन्�कलातुलाम्

सामान्यप�रवृि� स्यात्कुण्डलच्छिविव� 36 ःः

िवशेषप�रवृि�ः स्या�ियत मम चेतिस।

�े स्त सहचराऽचा�िव��ान्योन्यसङ्गत 37 ःः

ध्वाङ्क सन्त तनयं स्व परं च थ जानते।

सरोजने� पु�स् मुखेन्दुमवलोकय। 38 ःः


मालियष्यि ते गो�मसौ नरपुरन्दरः

पदे पदंशे वाक्यांश वाक्य वाक्यकदम्ब ःः 39 ःः

यथानुसारमभ्यूहे�ोषाञ्छबथर्संभवान्

दोषमापिततं स्वान् �सरन्त िवशृङ्खलम्। 40 ःः

िनवारयित य�ेधा दोषाङ्कुशमुशािन तम्।

दोषो गुणत्व तनुते दोषत्व वा िनरस्यित। 41 ःः

भवन्तमथव दोषं नयत्यत्याज्यताम

मुखं चन्�ि�य ध�े �ेतश्म�ुकराङ्कुरैः 42 ःः

अ� हास्यरसो�ेश �ाम्यत् गुणतां गतम्।

तर दुग्धािब्धसंभू कथं जाता कलिङ्कता। 43 ःः

कवीनां समयाि��ािव��ो दोषतां गतः।

दधार गौरी �दये देवं िह - मकरािङ्कतम्। 44 ःः

अ� �ेषोदया�ैव त्याज् हीित िनरथर्कम्

इित �ीजयदेवकिववरिवरिचते चन्�ालोक दोषिन�पणो नाम ि�तीयो मयूखः।।

तृतीयमयूखः 3

7 का�िवशेषलक्षणा
तृतीयो मयूखः 3

अथ लक्षणा---

अन्त्याक िविच�ाथर्ख्यातरक्षरसंह

उषाकान्तेनानुगत शूरः शौ�ररयं पुनः।। 1 ःः


शोभाख्यातोऽि य�ोषो गुणक��या िनिषध्यते

मुधा िनन्दि संसारं कं सारयर् पूज्यते। 2 ःः

अिभमानो िवचार�ेदिू हताथर्िनषेधकृत्

इन्दुयर् कथं ती�ः सूय� य�द कथं िनिश ःः 3 ःः

हन्तुस्त्यक ब�न्पक्षान्युक्त्यैकस्याव

नेन्दुनार्क�ऽयमौवार् सागरादुित्थत दहन्।। 4 ःः

�ितषेधः �िस�ानां कारणानामनादरः।

थ यु�े थ �ुवोः स्पन् नैव धीरा िनवा�रताः ःः 5 ःः

िन��ं स्याि�वर्च ना�ः सत्य तथानृतम्।

ईदृशै��रतैजार्न सत्य दोषाकरो भवान् ःः 6 ःः

स्यािन्मथ्याध्यवसाय�े साध्यसाधने

चन्�ांशुसू��िथता नभः पुष्प�ज रहःः 7 ःः

िसि�ः ख्यातेष चे�ाम क��यते तुल्यतो�ये

युवामेवेह िवख्यात त्व बलैजर्लिधजर्लैः 8 ःः

युि��वशेषिसि��ोि�िच�ाथार्न्तरान्वया

नवस्त् नीरदःकोऽिप स्वण वषर्ि यन्मु�ः। 9ःः

काय� फलोपलम्भ�े�वापारा�स्तुतोऽथव

असावुदेित शीतांशुमार्नच्छेद सु�ुवाम्।। 10 ःः

इत्या� लक्ष भू�र का�स्या�मर्हषर्

स्वणर्�ािजष्णुभानुत्व�भ महीभुजः।। 11 ःः
इित �ीजयदेवकिववरिवरिचते चन्�ालोक लक्षणिन�प नाम तृतीयो मयूखः।।

चतुथर्मयूख 4

8 का�गुणवणर्नम

चतुथ� मयूखः 4

अथ गुणः---

�ोषो िवघटमानाथर्घटमानत्ववणर्न

स तु शब्दै सजातीयैः शब्दैबर्न सुखावहः ःः 1 ःः

उल्लस�नुता नीतेऽनन्त पुलककण्टकैः

भीतया मानवत्ये ि�याि��ं ह�र स्तुम ःः 2 ःः

यस्मादन् िस्थत सवर् स्वयमथ�ऽवभासते

सिललस्ये सू�स् स �साद इित स्मृतः। 3 ःः

समताल्पसमासत् वणार्�ैस्तुल्य वा।

श्यामल कोमला बाला मरणं शरणं गता।। 4 ःः

समािधरथर्मिहम लस�नरसात्मना

स्यादन्त�वश येन गा�मङ्क�रत सताम्।। 5 ःः

माधुय� पुन��स् वैिच�यचा�तावहम्।

वयस् पश् पश्यास च�लं लोचना�लम्।। 6 ःः

ओजः स्यात्�ौ�ढरथर सङ्क्ष वाितभूयसः।

�रपुं हत्व यशः कृ त्व त्वदिस कोशमािवशत् ःः 7 ःः

सौकु मायर्मपा�ष् पयार्यप�रवतर्नात


स कथाशेषतां यातः समािलङ्ग म�त्सखम्। 8 ःः

उदारता तु वैदग्ध्यम�ाम्यत्वात्पृ

मानं मु� ि�ये �कचल्लोचन समुद�य।। 9 ःः

शृङ्गार च �सादे च कान्त्य �ि�सं�हः।

अमी दश गुणाः का�े पुिस शौयार्दय यथा ःः 10 ःः

ितलका�िमव �ीणां िवदग्ध�दयंगमम्

�ित�र�मलंकार�कृ तेभूर्षण िगराम्।। 11 ःः

िविच�लक्षणन्य िनवार्ह �ौ�ढरौिचती।

शा�ान्तररहस्योि सं�हो �दक् �द�शता।। 12 ःः

इित �ीजयदेवकिववरिवरिचते चन्�ालोक गुणिन�पणो नाम चतुथ� मयूखः।।

प�ममयूखः 5

9 शब्दालंकारप�रसंख्यान

10 अथार्लंकारप�रसंख्यान

प�मो मयूखः 5

शब्दालंकारप�रसंख्यान--

शब्दाथर्य �िसद्ध् वा कवेः �ौ�ढवशेन वा।

हारा�दवदलंकारसंिनवेशो मनोहरः।। 1 ःः

स्वर��नसंदोह�ूहा संदोहदोहदाः।

गौजर्ग�ा�दुत्सेकाच्छेकानु�ासभास ःः 2 ःः

आवृ�वणर्संपूण वृ�यनु�ासव�चः।
अमन्दानन्दसंदोहस्वच्छन्दस्यन्दमि 3 ःः

लाटानु�ासभू�भ�ािभ�ाया पुन��ता।

य� स्या पुनः श�ोगर्�जत तज�तं िजतम्।। 4 ःः

�ोकस्याध तदध� वा वणार्वृि�यर् �ुवा।

तदा मता मितमतां स्फुटानु�ासत सताम्।। 5 ःः

उपमेयोपमानादावथार्नु�ा इष्यते

चन्दन खलु गोिवन्दचरण�न्�वन्दनम 6 ःः

पुन���तीकाशं पुन��ाथर्संिनभम्

अंशुकान्त शशी कु वर्�म्बरान्तमुपैत्य 7 ःः

आवृ�वणर्स्तब स्तवकन्दाङ्क कवेः।

यमकं �थमाधुय� माधुय� वचसो िवदुः।। 8 ःः

का�िवत्�वरैि�� खङ्गबन्धा ल�यते।

तेष्वा�मुच्य �ोक�यी स�नरि�ता।। 9 ःः

कािमनीव भवेत्खङ्गले चा�करािलका।

काश्मीरसेकर�ाङ् श�ुकण्ठािन्तकािचका 10 ःः

शब्दालंकाराि��प्याथार्लंकारम त�ैषामलंकाराणां अनु�मिणका िलख्यत-----

उपमानन्वयावादावुपमेयोपमानता

�तीपं �पकं चैव प�रणामस्तत मतः।। 1 ःः

उल्लेख स्मृितम�ािन्तमत्संद अपह्नुितः

उत्�ेक्षाितशय च ततः स्या�ुल्ययोिगता 2 ःः


दीपकालंकृित�ैव तत आवृि�दीपकम्।

�ितवस्तूपम चैव स्याद्दृषान िनदशर्ना। 3 ःः

�ितरे कः सहोि�� िवनोि�स्तदनन्तरम

समासोि�ः प�रकरस्तथ प�रकराङ्कुरः। 4 ःः

�ोषो ज्ञेयोऽ�स्तुत�श च �स्तुताङ्कुर

पयार्यो� ततो �ाजस्तुित स्या�वाजिनन्दनम् 5 ःः

आक्षेपालंकृत� िवरोधाभास एर चः

िवभावना िवशेषोि�रसंभव उदा�तः।। 6 ःः

असङ्गित िवषमं समं चैव िविच�कम्।

अिधकालंकृित�ाल्पाल कृितस्तदनन्तरम् 7 ःः

अन्योन् च िवशेष� �ाघातालंकृितस्ततः

हेतुमालैकावली च मालादीपकसाधकौ।। 8 ःः

यथासंख्य च पयार्य प�रवृि�स्तत मता।

प�रसंख्यालंकृित स्याि�कल्पस्तदनन्तर 9 ःः

समु�यस्तत �ो�स्तत कारकदीपकम्।

समािधः �त्यनीक च का�ाथार्पि�रे चःः 10 ःः

का�लङ्ग तत�ाथार्न्तरन् उदा�तः।

िवकस्वर स्यात्�ौढोि संभावनमतः परम्।। 11 ःः

िमथ्याध्यविसित� लिलतं च �हषर्णम्

ततो िवषादनोल्लासाववज्ञालंकृितस्त 12 ःः
अनुज् शौलमु�ा च र�ावल्यि तद्गुणः

स्यात्पूवर्�पालंकारोऽतद्गुणानुगुणाव 13 ःः

िमिलतं चैव सामान्यमुन्मीिलतिनमीिलत

उ�रं सू�मिपिहतं �ाजोि�स्तदनन्तरम् 14 ःः

गूढोि��ववृतोि�� युि�स्तोकोि�रे चः

छे कोि��ैव व�ोि�ः स्वभावोि� भािवकम्।। 15 ःः

उदा�ं त�दात्युि��न�ि�स्तदनन्तर

�ितषेधो िविधह�तु�रत्यलंकृतय शतम्।। 16ःः

इत्यलंकारानु�मिणका

इित �ीजयदेवकिववरिवरिचते चन्�ालोक शब्दालंकारिन�पण नाम प�मो मयूखः।। 5 ःः

प�मो मयूखः।। 5 ःः

समा�ोऽयं चन्�ालोकः

You might also like