You are on page 1of 6

1

भट्टनागेशरीत्या तार्कि कमतर्नरसनपूर्िकः शाब्दबोधसहकाररकारणर्र्मशिः


अनुसन्धात्री – सश्र
ु ीर्र्दुषी बोल्ला*

शाब्दबोधे वृत्तित्तवत्तशष्टज्ञानस्य मख्ु यकारणत्वम् । मख्ु यकारणञ्च करणरूपम् । एतदत्ततररक्तान्यत्तप कात्तनत्तचत्


कारणात्तन, यात्तन शाब्दबोधे सहकुववत्तन्त । तात्तन सहकाररकारणात्तन उच्यन्ते । एवञ्च मख्ु यकारणजन्यकार्ययवजनकत्वे
सत्तत मख्ु यकारणत्तिन्नकारणत्वं सहकाररकारणत्वम,् सहकाररकारणात्तन चतुत्तववधात्तन – आकाङ्क्षा, योग्यता,
आसत्तििः, तात्पर्ययवञ्चेत्तत । तत्रादौ सहकाररकारणानां त्तवमशे त्तवमृष्टांशािः सत्तन्त –
1. आकाङ्क्षार्नरूपणम्
(1.1) आकाङ्क्षालषणम्
(1.2) आकाङ्क्षायािः अर्वत्तनष्ठत्वम्
(1.3) आकाङ्क्षाव्यवहारषेरम्
(1.4) पररशीलनम्
2. योग्यतार्नरूपणम्
(2.1) योग्यतालषणम्
(2.2) न्यायमतखण्डनम्
(2.3) शाब्दबोधकारणत्वत्तनराकरणम्
3. आसर्िर्नरूपणम्
(3.1) आसत्तिस्वरूपम्
(3.2) आसिेिः शाब्दबोधकारणत्वखण्डनम्
4. तात्पर्ययिर्नरूपणम्
(4.1) तात्पर्ययवलषणम्
(4.2) शक्तत्या तस्यान्यर्ात्तसद्धत्वस्य त्तनरासिः
1. आकाङ्क्षार्नरूपणम्
(1.1) आकाङ्क्षालषणम् – मञ्जषू ायां िट्टनागेशेन आकाङ्क्षात्तनरूपणाऽवसरे लषणद्वयमक्त ु म् -
1. र्ाक्यसमयग्रार्हकाऽऽकाङ्क्षा1 - अराऽदौ आकाङ्क्षा नाम वाक्तयसमयग्रात्तहकाकाङ्क्षा । अर वाक्तयस्य
यिः शत्तक्तरूपिः सङ्क्के तिः तस्य सङ्क्के तत्तवषयकबोधस्योत्पात्तदकाऽऽकाङ्क्षा कथ्यते ।
2. उत्थापकतार्र्षयतान्यतरसम्बन्धेनोभयसम्बन्धेन र्ाऽथािन्तरर्िज्ञासा आकाङ्क्षा2 - उत्र्ापकता-
त्तवषयता इत्येतत्सम्बन्धयोिः अन्यतरे ण अर्ावत् के नत्तचत् एके न सम्बन्धेन, अर्वा एतत्सम्बन्धद्वयेनाऽपरपदार्वस्य
त्तजज्ञासा आकाङ्क्षा उच्यते ।
 अन्यतरसम्बन्धेनेत्यस्योदाहरणम् – ‘पश्य मृगो धावत्तत’ इत्यर ‘पश्य’ पदार्वस्य दशवनत्तियायािः
धावनरूपकमवणिः अर्ावन्तरस्य त्तजज्ञासा विवते, अतिः दशवनार्े उत्र्ापकतासम्बन्धेनाऽऽकाङ्क्षा त्ततष्ठत्तत,
धावनेऽर्े तु त्तवषयतासम्बन्धेनाऽऽकाङ्क्षा त्ततष्ठत्तत ।
 उभयसम्बन्धेनेत्यस्योदाहरणम् – ‘पचत्तत तण्डुलं देवदििः’ इत्यर पाकत्तिया देवदिरूपं किावरं,
तण्डुलरूपं कम्मव च त्तजज्ञासते, यतो त्तह कारकं त्तवना त्तियायािः उपपत्तिनव ित्तवतमु हवत्तत । किृवकम्मवकारकञ्च
1
प॰ल॰म॰ पृ॰स॰-334, हसं ाप्रकाशनम,् जयपरु म,् प्रर्मसंस्करणम,् 2018
2
प॰ल॰म॰ पृ॰स॰-338, हसं ाप्रकाशनम,् जयपरु म,् प्रर्मसंस्करणम,् 2018
2

त्तियां त्तजज्ञासते । एवञ्च पाकत्तियायां, देवदितण्डुलरूपकिृवकम्मवणोश्च परस्परमाकाङ्क्षायािः उत्र्ापकता


त्ततष्ठत्तत । तर्ा त्तवषयताऽप्यिु यराऽत्तस्त ।
(1.2) आकाङ्क्षायाः अथिर्नष्ठत्र्म् –सा च आकाङ्क्षा एकपदार्वस्य ज्ञानानन्तरं तत्तस्मन् पदार्ेऽन्वययोग्यस्य
पदार्वस्य यज्ज्ज्ञानं, तज्ज्ज्ञानत्तवषत्तयणी ‘अस्य सम्बन्धी अर्विः किः?’ इत्येवंरूपा इच्छा, या परुु षे त्ततष्ठत्तत । एवञ्च
ज्ञानत्तवषयत्तवषत्तयणी आकाङ्क्षा । यर्ा ज्ञानं घटात्तदपदार्वज्ञानम,् तस्य त्तवषयिः आनयनात्तदयोग्यपदार्वस्य ज्ञानम,्
तस्य त्तवषत्तयणी आकाङ्क्षेत्तत । यद्यत्तप समवायसम्बन्धेनात्मत्तनष्ठैवाऽऽकाङ्क्षा न्यायमते, वेदात्तन्तमते तु तादात्म्येना-
ऽन्तिःकरणत्तनष्ठा, तर्ात्तप तस्यािः आकाङ्क्षायािः त्तवषयितू ेऽर्ेऽऽरोपात् आकाङ्क्षाऽर्वत्तनष्ठाऽत्तप, अतोऽयमर्ो-
ऽर्ावन्तरमाकाङ्क्षतीत्तत व्यवत्तियते । इदमेव अत्तिधानाऽपर्ययववसानमर्ावत् अर्वबोधनस्य असमात्तिररत्यच्ु यते ।
अर्वबोधस्याऽनन्तरमेवाऽन्वत्तयनोऽर्वस्य त्तजज्ञासोदयादर्े एवाऽऽरोपिः, न तु पदे प्रमाणािावात् । ‘पदं
साकाङ्क्षत्तम’त्यर तु साकाङ्क्षत्तमत्यस्य साकाङ्क्षार्वबोधके लषणया ‘पदं साकाङ्क्षार्वबोधकत्तम’त्येवाऽर्विः।
आकाङ्क्षाऽर्वत्तनष्ठेत्यर िाष्यप्रमाणन्तु – ‘परस्परव्यपेषां सामथ्यवमेके । का पनु श्शब्दयोव्यवपेषा? न
ब्रमू श्शब्दयोररत्तत, त्तकं तत्तहव अर्वयोररत्तत ।’
(1.3) आकाङ्क्षाव्यर्हारषेत्रम् – एकपदार्े घटात्तदपदार्े अपरपदार्वस्य आनयनात्तदपदार्वस्य व्यत्ततरे केण
ज्ञानस्य अिावेन अन्वयबोधा-जनकत्वस्य शाब्दबोधजनकत्वािावस्य घटपदार्े त्तवद्यमानो ज्ञानत्तवशेषिः
आकाङ्क्षोत्र्ापकिः। आकाङ्क्षाजनकज्ञानस्य त्तवषये घटपदार्वत्तनष्ठान्वयबोधजनकत्वािावरूपेऽत्तप आकाङ्क्षा-
व्यवहारिः। अरेदं बोध्यम् – तादृशान्वयबोधाजनकत्वेऽत्तप आकाङ्क्षा इत्तत व्यवहारिः इत्तत । ज्ञानत्तवशेषस्य
त्तवषयेऽन्वयबोधाजनकत्वेऽत्तप आकाङ्क्षा इत्तत व्यवहरते । परं शाब्दबोधे आकाङ्क्षा न कारणम,् अत्तपतु
आकाङ्क्षाज्ञानं कारणम,् अतिः ज्ञानत्तवशेषत्तवषयकस्याऽन्वयबोधाजनकत्वस्य ज्ञानं शाब्दबोधं प्रत्तत कारणं
िवतीत्तत । शाब्दबोधे आकाङ्क्षाज्ञानस्य कारणत्वादेव ‘घटमानय’ इत्तत वाक्तयवत् ‘घटिः कम्मवत्वम् आनयनं कृ त्ततिः’
इत्तत शब्दस्य च त्तविक्तत्यर्वस्य समहू ात् न शाब्दबोधो िवत्तत, आकाङ्क्षािावात् । यतो त्तविक्तत्यन्ताख्यातान्तयोरे व
साकाङ्क्षार्वबोधकत्वमतो ‘घटिः कम्मवत्वम् आनयनं कृ त्ततिः’ इत्यराऽऽकाङ्क्षत्तवरहत्वम् । एतेनेदमायात्तत –
पदसमत्तिव्याहारिः आकाङ्क्षेत्तत । समत्तिव्याहारश्च त्तनयतपौवावपर्ययवम् । नीलो घटिः इत्यर स्वन्तनीलपदसमत्ति-
व्याहृतस्वन्तघटपदत्वरूपा आकाङ्क्षा तु स्वन्तनीलपदस्य तर्ा स्वन्तघटपदस्य समत्तिव्याहाररूपा ।
(1.4) पररशीलनम् – अन्वयबोधाजनकत्वज्ञाने शाब्दबोधप्रयोजकतित्समत्तिव्याहारत्तनष्ठकारणताज्ञानं
कारणम,् ‘अस्यान्वर्ययर्विः किः’ इत्याकाङ्क्षाज्ञानेऽन्वयबोधाजनकत्वं ज्ञानत्तवशेषत्तवषयिः कारणम् । तर्ा च व्यव-
हारप्रामाण्यात् आकाङ्क्षाज्ञानकारणेऽप्याकाङ्क्षात्वव्यवहारिः। मख्ु या आकाङ्क्षा तु समवायेन, उत्र्ापकतया,
त्तवषयतया वा सम्बन्धेन ‘अस्यान्वयी किः’ इत्येवंरूपा बोध्या । तत्र समवायेन परुु षत्तनष्ठाया आकाङ्क्षाया अर्े
आरोपिः, तत्तदतरे ण चानारोत्तपतैवाऽऽकाङ्क्षा अर्े इत्तत त्तदक् ।
2. योग्यतार्नरूपणम्
(2.1) योग्यतालषणम् – मञ्जषू ायां योग्यतालषणमक्त ु म् – परस्परान्वयप्रयोजकधम्मववत्त्वत्तमत्तत । अर्ावत्
एकपदार्े अपरपदार्वस्य अन्वयस्य यिः हेतिु तू िः धम्मविः स धम्मव एव योग्यता । शाब्दबोधे योग्यताज्ञानस्य
कारणत्वस्वीकारे ण ‘पयसा त्तसञ्चत्तत’ इत्तत वाक्तयं योग्यतावद् ित्ू वा अबात्तधतार्वत्तवषयकं शाब्दबोधजनकं िवत्तत
। अत्तस्मन् वाक्तये एकिः पयिःपदार्विः, अपरश्च सेचनपदार्विः। तयोिः परस्परमन्वयप्रयोजको धम्मविः ‘द्रवद्रव्यत्वं’ जले,
‘आद्रीकरणत्व’ं च धम्मविः सेचने । एवञ्च परस्परान्वयस्य = सेकान्वयस्य जलान्वयस्य, प्रयोजकधम्मवस्य =
द्रवद्रव्यत्वस्य आद्रीकरणत्वस्य च, पयिः पदार्े जले त्तसञ्चत्ततपदार्े च सेके त्तवद्यमानत्वात्
योग्यतारूपकारणसत्त्वात् ‘पयसा त्तसञ्चत्तत’ इत्तत वाक्तयं शाब्दबोधजनकम् । योग्यतायािः शाब्दबोधे
3

कारणत्वस्वीकारादेव ‘वत्तिना त्तसञ्चत्तत’ इत्तत वाक्तयमयोग्यतावत् अत्तस्त, अतोऽबात्तधतार्वत्तवषयकं शाब्दबोधं न


जनयत्तत । वत्तिपदार्वस्य सेकपदार्े अन्वयप्रयोजकधम्मवस्य द्रवद्रव्यत्वस्याऽिावात् ।
(2.2) न्यायमतखण्डनम् – अयोग्यवाक्तयादत्तप बौद्धमर्वमादाय शाब्दबोधो िवत्तत, त्तकन्तु स बोधिः
अबात्तधतार्वत्तवषयकोऽर्ावत् प्रामात्तणको न िवत्तत इत्तत वैयाकरणमतम् । तस्य शाब्दबोधस्य प्रामात्तणकत्वस्वीकारे
बौद्धार्वत्तवषये जनानां प्रवृत्तििः स्यात,् सा च प्रवृत्तिनव िवत्तत अतोऽयोग्यवाक्तयात् बात्तधतार्वत्तवषयक एव
शाब्दबोधोऽर मते स्वीत्तियते । न्यायमते चाऽयोग्यवाक्तयेषु न पदार्ावनां परस्परम् अन्वयबोधिः, बाधज्ञानात् के वलं
प्रत्येकं पदात् पदार्वबोध एव िवतीत्तत । तन्न, अयोग्ये योग्ये च वाक्तये सववर बौद्धार्वस्यैव शाब्दबोधत्तवषयत्वेन
बाधस्य अिावज्ञानस्य अिावात् । ििृवहरररत्तप सववर बौद्धार्वज्ञानं समर्वयते - अत्यन्तासत्यत्तप ह्यर्े ज्ञानं शब्दिः
करोत्तत च3 इत्तत ।
(2.3) शाब्दबोधकारणत्र्र्नराकरणम् – बौद्धार्वस्वीकाराद् वन्ध्यात्तदसतु ात्तदशब्दानां बाह्यार्वशन्ू यानामप्य-
र्ववत्त्वात् प्रात्ततपत्तदकत्वं, ततिः सबु त्ु पत्तिश्च िवत्तत । अत्तप च ‘वत्तिना त्तसञ्चत्तत’ इत्तत वाक्तयाद् बौद्धार्वबोधो िवत्तत,
अत एव तद्वाक्तयप्रयोक्तारं प्रत्तत श्रोता उपहासं कुववन् ब्रवीत्तत – ‘अद्रवेण वत्तिना कर्ं सेकं ब्रवीत्तष’ इत्तत । यत्तद
शाब्दबोधो न स्यात,् तत्तहव एतादृशिः उपहासिः कर्ं स्यात?् अतोऽयोग्यवाक्तयादत्तप बौद्धार्वत्तवषयकिः शाब्दबोधिः
स्वीकिवव्य एव । अरेदं बोध्यम् – प्रामात्तणके ज्ञाने सत्येव जनानां प्रवृत्तिदृवश्यते, अप्रमात्मके ऽप्रवृत्तिश्च । यदा श्रोता
अयोग्यं वाक्तयं शृणोत्तत, तदा बौद्धार्वमात्तश्रत्य तत्तस्मन् शाब्दबोधस्तु जायते, त्तकन्तु स जानात्तत यदयं बोधो न
बाह्यार्वत्तवषयको वास्तत्तवकिः, अत्तपतु अवास्तत्तवकिः, अतस्तस्य न तदर्े प्रवृत्तििः। एवञ्चाऽयोग्यवाक्तयादत्तप
शाब्दबोधेऽर्ावत् योग्यताज्ञानरूपकारणािावेऽत्तप शाब्दबोधरूपकार्ययोत्पिौ सत्यां व्यत्ततरे कव्यत्तिचारान्न
योग्यताज्ञानस्य कारणत्वं शाब्दबोधेऽत्तस्त ।
3. आसर्िर्नरूपणम्
(3.1) आसर्िस्र्रूपम् – आसिेिः स्वरूपन्तु – प्रकृ तान्वयबोधानक ु ू लपदाव्यवधानमासत्तििः। प्रकृ तश्च
अन्वयबोधिः प्रकृ तान्वय-बोधिः प्रकरणत्तवषयशाब्दबोधिः तस्य जनकपदस्य व्यवधानािावोऽऽसत्तििः।
व्यवधानञ्चार त्तद्वत्तवधम् – कालकृ तम,् प्रकृ तानपु योत्तगपदकृ तञ्च । लषणे कालकृ तव्यवधानािावस्वीकारे ण
इदानीमच्ु चररतस्य ‘देवदि’ इत्तत पदस्य प्रहरात्तदव्यवधानािावस्वीकारे ण च ‘देवदिो ग्रामं गच्छत्तत’ इत्यादौ
ग्रामपदेन व्यवधानेऽत्तप देवदिगच्छत्ततपदार्वयोिः आसत्तििः अव्याहतैवेत्तत शाब्दबोधोपपत्तििः। एवञ्च
पदाव्यवधानत्वं पवू वपदात्तविाववात्तधकरणषणाव्यवत्तहतोिरषणवृत्तित्वम् । तर्ात्तह प्रकरणत्तवषयकस्याऽन्वयबोधस्य
जनकपदस्य कालकृ तं प्रकृ तान्वयबोधानपु योत्तगपदकृ तञ्च व्यवधानरात्तहत्यमेवाऽऽसत्तिररत्तत फलत्तत ।
आसत्तिलषणे ‘प्रकृ तान्वय-बोधानक ु ू ले’त्यस्य त्तनवेशेन ‘स्र्ाल्यामोदनं पचती’त्यादौ ‘स्र्ाल्यात्तम’त्यस्य ‘पचत्तत’
इत्यस्य च मध्ये ‘ओदन’पदेन व्यवधाने सत्यत्तप तस्य ओदनस्य प्रकृ तान्वयबोधानक ु ू लत्वात् प्रकृ तस्य
स्र्ाल्यत्तधकरणकपाकत्तियारूपस्याऽन्वयबोधस्याऽनक ु ू लत्वात् स्र्ाल्यािः पाकत्तियायां कम्मवद्वारा अन्वयोपयो-
त्तगत्वात् आसत्तििः अषतैव त्ततष्ठत्तत । आसत्तित्तवषयिः आसन्निः इत्यच्ु यते, आसिेिः अत्तवषयश्च अनासन्न उच्यते ।
आसन्नस्यो-दाहरणम् – ‘त्तगरररत्तग्नमात्तन’त्तत । अर प्रकृ तान्वयबोधिः त्तगररिः अत्तग्नमदत्तिन्निः, तदनक ु ू लपदयोिः
त्तगरररत्तग्नमान् इत्यनयोिः अव्यवधानसत्त्वात् आसत्तििः। अनासन्नस्योदाहरणम् – त्तगररिवक्त ु मत्तग्नमान् देवदिेन इत्तत ।
अर प्रकृ तान्वयबोधिः अत्तग्नमदत्तिन्नत्तगररत्तवषयकदेवदिकिृवकिोजनत्तवषयकिः, तदनक ु ू लपदात्तन ‘अत्तग्नमान्
त्तगररिः’, ‘देवदिेन िक्त ु म’् इत्तत, तेषां िमशिः ‘िक्त ु म,् अत्तग्नमान’् इत्तत पदाभयां व्यवधानेन तेषामव्यवधानासत्त्वात्
अनासत्तििः।
3
वा॰प॰
4

(3.2) आसिेः शाब्दबोधकारणत्र्खण्डनम् – इयमासत्तििः मन्दबद्ध ु ेिः कृ तेऽत्तवलम्बेन शाब्दबोधे कारणम् ।


अमन्दबद्ध ु ेिः जनस्य तु आसत्तिरूपकारणा-िावेऽत्तप पदार्ोपत्तस्र्तौ सत्यामाकाङ्क्षात्तदमाहात्म्यात् अत्तवलम्बेनैव
बोधो जायते, अतिः तत्कृ ते न आसत्तििः कारणम् । अस्यािः शाब्दबोधाऽिावे ‘न पदान्तत्तद्वववचनवरे यलोपस्वर-
सवणावनच्ु छे याडाड्यायाजालिः’ इत्यत्तस्मन् सरू े िाष्यकृ ताऽत्तप प्रत्ततपात्तदतम,् उक्तञ्च – “अनानपु व्ू येणाऽत्तप
सत्तन्नष्टानां यर्ेष्टम् अत्तिसम्बन्धो िवत्तत । तद्यर्ा ‘अनड्वाहमदु हारर या त्वं हरत्तस त्तशरसा कुम्िं ित्तगत्तन
साचीनमत्तिधावन्तमद्राषीिः’ इत्तत । तस्य यर्ेष्टमत्तिसम्बन्धिः ‘उदहारर! ित्तगत्तन! या त्वं कुम्िं हरत्तस त्तशरसा
अनड्वाहं साचीनम् अत्तिधावन्तमद्राषीरर’त्तत” इत्यक्त ु म् ।
4. तात्पर्ययिर्नरूपणम्
(4.1) तात्पर्ययिलषणम् –सामान्यतो वक्तुररच्छा तात्पर्ययवमत्तस्त । मञ्जषू ायां तात्पर्ययवलषणमक्त ु म् – ‘एतद् वाक्तयं
पदं वा एतदर्वबोधायोच्चारणीयत्तमतीश्वरे च्छा तात्पर्ययवम’् । अर्ावत् एतद् वाक्तयम,् एतत् पदं वा एतस्याऽर्वस्य बोधाय
उच्चारणत्तवषयो िवतु इत्तत ईश्वरे च्छारूपं तात्पर्ययं कथ्यते । अर ईश्वरपदं वक्तृमारोपलषकम,् अत एव
नानाशत्तक्तमत्तत त्तवष्णसु र्यू यावत्तदवाचके हर्ययावत्तदशब्दे प्रयक्त
ु े सत्तत लोके तात्पर्ययवन्तु उच्चारत्तयतिःु इच्छारूपम् एव
ग्राह्यम,् तत्र ईश्वरे च्छाया अिावात् । तात्पर्ययवस्य शाब्दबोधे कारणता िवत्तत, अत एव सवे सवावर्ववाचकािः इत्तत
शात्तब्दकत्तसद्धान्ते घटशब्दात् पटबोधो न िवत्तत, पटार्वबोधे घटस्य तात्पर्ययाविावात् । तात्पर्ययवस्य स्वरूपन्तु –
‘एतत्पदम् एतद्वाक्तयं वा एतदर्वबोधनाय मया उच्चारव र्ययते इत्तत रूपम’् । तस्य तात्पर्ययवस्य च त्तनयामकं लोके
प्रकरणत्तलङ्क्गात्तदकम् एव, नानार्वस्र्ले शत्तक्तत्तनयामकवद् िवत्तत । प्रकरणस्य तात्पर्ययवग्राहकत्वात् एव ‘सैन्धवम्
आनय’ इत्तत उच्चाररते िोजनप्रकरणात् लवणबोधिः, यद्ध ु प्रकरणाच्च अश्वबोधिः। वेदे चाऽस्मदादेिः उच्चारत्तयतिःु
अिावात् ईश्वरे च्छारूपतात्पर्ययावत् एव शाब्दबोधिः। वेदस्य ईश्वरोच्चररतत्वमतेनेदं बोध्यम् । वेदस्याऽनच्ु च-
ररतत्वमतेन चाऽनादीच्छारूपं तात्पर्ययवम् ।
(4.2) शक्त्या तस्यान्यथार्सद्धत्र्स्य र्नरासः – प्रकरणात्तदना शब्दार्वशत्तक्तत्तनश्चयेऽऽकाङ्क्षात्तदना शाब्दबोधे
सम्िवे तात्पर्ययवस्य शाब्दबोधम्प्रत्तत न कारणत्वत्तमत्तत न वाच्यम,् प्रार्त्तमके शाब्दबोधे जातेऽत्तप नानार्वकस्र्ले
‘तात्पर्ययं क्तवेत्तत न जानीमिः’ इत्यनिु वात् । तात्पर्ययवस्य कारणत्वस्वीकारे एतादृशानिु विः एव प्रमाणम् । अर्ावत्
शक्तत्या त्तनवावहो ित्तवतंु न शक्तयिः कर्न्तु शत्तक्तज्ञानेन शाब्दबोधस्तु श्रोतिःु िवत्तत, परं स शाब्दबोधिः प्रामात्तणको न
वेत्तत त्तनणवयिः तात्पर्ययवत्तनणवयादेव ित्तवतमु हवत्तत, न त्तह शत्तक्तत्तनणवयात् । तदेवं तात्पर्ययवज्ञानं शत्तक्तज्ञानानन्तरं शाब्दबोधे
सन्देहत्तनवृत्त्यर्वमपु यज्ज्ु यते । अत एव अप्रकरणज्ञं जनम्प्रत्तत यत्तद ‘पयिः आनय’ इत्तत कथ्यते, तदा पयश्शब्दस्य
शत्तक्तद्वयेन त्तद्वत्तवधशाब्दबोधे जाते तस्य मनत्तस प्रश्निः उपपद्यते – ‘त्तकमानेयम्? दग्ु धं जलं वे’त्तत । अयञ्च प्रश्निः
शाब्दबोधे तात्पर्ययवज्ञानस्य कारणत्वे एव ित्तवतमु हविः। यत्तद कारणं न स्यात् तत्तहव तात्पर्ययवत्तवषये शाब्दबोधसमये
प्रश्नोऽत्तप न स्यात् ।
5. र्नष्कषिः
शाब्दबोधे वृत्तित्तवत्तशष्टज्ञानं मख्ु यकारणम,् एतदत्ततररक्तान्यत्तप कात्तनत्तचत् कारणात्तन, यात्तन शाब्दबोधे
सहकुववत्तन्त, तात्तन सहकाररकारणात्तन उच्यन्ते । एवञ्च मख्ु यकारणजन्यकार्ययवजनकत्वे सत्तत मख्ु यकारणत्तिन्न-
कारणत्वं सहकाररकारणत्वम,् सहकाररकारणात्तन च चतत्तु ववधात्तन – आकाङ्क्षा, योग्यता, आसत्तििः, तात्पर्ययवञ्चेत्तत
। अर ‘पदत्तवत्तशष्टपदत्वमाकाङ्क्षा, वैत्तशष्ट्यञ्च स्वाव्यवत्तहतपवू ववत्तृ ित्वस्वाव्यवत्तहतोिरवृत्तित्वाऽन्यतर-
सम्बन्धेने’त्तत । यर्ा ‘नीलो घटिः’ इत्यर पदम् नीलपदम,् तत्तद्वत्तशष्टपदम् घटपदत्तमत्तत, वैत्तशष्ट्यञ्च स्वं नीलपद,ं
तदव्यवत्तहतोिरवृत्तििः घटपदस्य, तद्वत्तृ ित्वं घटपदे एवञ्च नीलपदत्तवत्तशष्टघटपदत्वम् आकाङ्क्षा, एवमेव स्वपदेन
5

घटपदं गृह्यते, तदव्यवधानपवू ववत्तृ ििः नीलपदस्य, तद्वत्तृ ित्वं नीलपदे एवं घटपदत्तवत्तशष्टनीलपदत्वमाकाङ्क्षेत्तत । तर्ा
च ‘पदसमत्तिव्याहारिः आकाङ्क्षा’ िवत्तत ।
चतषु वु सहकाररकारणेषु त्तद्वतीयं कारणं योग्यता नाम परस्परान्वयप्रयोजकधम्मववत्त्वत्तमत्तत । यर्ा पयसा
त्तसञ्चतीत्तत वाक्तये एकिः पयिः पदार्विः, अपरश्च सेचनपदार्विः। तयोिः परस्परमन्वयप्रयोजको धम्मविः द्रवद्रव्यत्वं जले,
आद्रीकरणत्वञ्च धम्मविः सेचने । एवञ्च सेकान्वयस्य जलान्वयस्य प्रयोजकधम्मवस्य द्रवद्रव्यत्वस्याऽऽदी-
करणत्वस्य च पयिःपदार्े जले त्तसञ्चत्ततपदार्े च सेचने त्तवद्यमानत्वात् योग्यतारूपकारणसत्त्वात् पयसा त्तसञ्चतीत्तत
वाक्तयं योग्यम् । योग्यताऽिावेऽत्तप शाब्दबोधो िवत्येव, बौद्धार्वस्य स्वीकारात् । यर्ा वन्ध्यासतु ादीनां
बाह्यार्वत्वादर्ववत्त्वात्प्रात्ततपत्तदकत्व,ं शाब्दबोधश्च ।
तृतीयं कारणमासत्तििः – प्रकृ तान्वयबोधानक ु ू लपदाव्यवधानमासत्तििः। इदानीमच्ु चररतस्य देवदि इत्तत पदस्य
प्रहराद्यव्यवधानेनोच्चररतेन गच्छतीत्तत पदेन शाब्दबोधो जायते । इयमासत्तिरत्तप शाब्दबोधे न कारणं, मन्दबद्ध ु ेरत्तप
आसत्तिज्ञानत्तवरहे त्तवलम्बेन शाब्दबोधदशवनात् ।
अत्तन्तमं कारणत्तस्त तात्पर्ययवम् – एतद्वाक्तयं पदं वा एतदर्वबोधायोच्चारणीयत्तमतीश्वरे च्छा तात्पर्ययवम् । अर
ईश्वरपदं वक्तृमारोपलषकम् । यर्ा सैन्धवमानयेत्तत वाक्तय,ं सैन्धवत्तमत्तत पदं िोजनसमये वक्तरा लवणार्वबोधा-
योच्चाररतत्तमत्तत, तत्र सैन्धवस्य लवणार्े तात्पर्ययवत्वात् लवणबोधिः। यद्ध ु समये त्वश्वबोधको िवत्तत । एवं
तात्पर्ययवत्तनणवयस्य ज्ञाने प्रामाण्यत्तनश्चयद्वारा प्रवृिौ, क्तवत्तचदनेकपदार्वस्याऽन्वययोग्यत्वे कस्याध्याहार इत्यर
चोपयोगिः, न तु शाब्दबोधकस्य कारणत्वम,् अस्याऽिावेऽत्तप सन्देहजन्यशब्दबोधस्य जायमानत्वात् ।
चतषु वु सहकाररकारणेषु वस्ततु िः आकाङ्क्षाज्ञानमेव शाब्दबोधे कारणम,् तत्तद्वना शाब्दबोधािावात् ।
एतदत्ततररच्य योग्यताज्ञानं त्तवनाऽत्तप बौद्धार्वत्तवषयकशाब्दबोधो जायते । एवमेवाऽऽसत्तिज्ञानं त्तवनाऽत्तप अमन्दबद्ध ु ेिः
शीघ्रतया, मन्दबद्ध ु ेत्तववलम्बेन शाब्दबोधो िवत्येव । तर्ा च तात्पर्ययवज्ञानािावेऽत्तप सन्देहात्मकशाब्दबोधस्तु जायत
एव ।
सहायकग्रन्थसच ू ी
1. सात्तहत्यदपवणिः, श्रीत्तवश्वनार्ाचार्ययविः, चौखम्बासरु िारतीप्रकाशनम्, वाराणसी, प्रर्मसंस्करणम,् 2013
2. काव्यप्रकाशिः, श्रीमम्मटाचायविः, सम्पादकिः - डा॰ नरे न्द्रिः, ज्ञानमण्डलत्तलत्तमटेड, वाराणसी, षष्ठसंस्करणम,् 2010
3. प्रौढत्तनबन्धसौरिम,् आचायवत्तवश्वनार्त्तमश्रिः, रात्तष्ियसंस्कृ तसात्तहत्यके न्द्रम,् जयपरु म,् प्रर्मसंस्करणम,् 2003
4. मीमांसायां काव्यशास्त्रे च शब्दशत्तक्तिः, त्तवरूपाष त्तव॰ जड्डीपाल,् अमरग्रन्र्पत्तब्लके शन्स, त्तदल्ली,
प्रर्मसंस्करणम,् 2002
5. शब्दशत्तक्तप्रकात्तशकासमीषणम,् डा॰ त्तवष्णपु दमाहापारिः, मान्यताप्रकाशनम्, मायापरु ी, प्रर्मसस्ं करणम,् 2005
6.वैयाकरणानामन्येषाञ्च मतेन शब्दस्वरूपतच्छत्तक्तत्तवचारिः, डा॰कात्तलकाप्रसादशक्तु लिः,
सम्पणू ावनन्दसस्ं कृ तत्तवश्वत्तवद्यालयिः, वाराणसी, प्रर्मसस्ं करणम,् 2001
7. परमलघमु ञ्जषू ा, श्रीनागेशिट्टिः, व्याख्याकारिः - प्रो॰ बोधकुमारझािः, हसं ाप्रकाशन, जयपरु , प्रर्मसंस्करणम,्
2018
8. परमलघमु ञ्जषू ा, श्रीनागेशिट्टिः, व्याख्याकारिः - डा॰ जयशङ्क्करलालत्तरपाठी, चौखम्बाकृ ष्णदासअकादमी,
वाराणसी, चतर्ु वसंस्करणम,् 2011
9. तत्त्वत्तचन्तामत्तणिः, श्रीगङ्क्गेशोपाध्यायिः, सम्पादकिः - श्रीमदमु ेशत्तमश्रिः, त्तमत्तर्लात्तवद्यापीठिः, प्रर्मसंस्करणम,्
1957
6

10. शब्दशत्तक्तप्रकात्तशका, श्रीजगदीशतकावलङ्क्कारिः, व्याख्याकारिः - श्रीयोगगरुु चरणदेवशम्माव,


कत्तलकातात्तवश्वत्तवद्यालयिः, कत्तलकाता, 1914
11. काव्यप्रकाशिः, श्रीमम्मटाचार्ययविः, व्याख्याकारिः - श्रीहररशङ्क्करशम्माव, चौखम्िासंस्कृ तसंस्र्ानम,् वाराणसी,
दशमसंस्करणम,् त्तव॰2060

शोधच्छात्रा,
व्याकरणत्तविागिः,
रात्तष्ियसस्ं कृ तसस्ं र्ानम,्
क॰जे॰सोमैयासस्ं कृ तत्तवद्यापीठम,्
त्तवद्यात्तवहारिः (प॰ू ), मम्ु बई – 400077
महाराष्िम् ।
द॰ू स॰ - 9819118024

You might also like