You are on page 1of 6

1

धातुशक्तिक्तिमशशः
अनुसन्धात्री – सश्र
ु ीक्तिदुषीबोल्ला*
तत्त्र तावद् दीक्षितादयः मण्डनक्षमश्रानयु ाक्षयनः धात ः फलमारमर्थः, व्यापारश्च प्रत्त्ययार्थः इक्षत स्वीकुवथक्षतत । एवञ्च नैयाक्षयकानाां
नये फलव्यापारौ धात ः अर्ौ स्तः। लडाक्षदलकाराणाञ्च कृ क्षतः नाम यत्त्न र्थः मतयतते, लावात् । तर्ा च धातौ फलक्षनरूक्षपता शक्षतः
पृर्क्, व्यापारक्षनरूक्षपता शक्षतश्च पृर्क् इक्षत धात ः पृर्क्शक्षतम् अर्ाथत् फलाांशे एका शक्षतः, व्यापाराांशे च एका शक्षतररक्षत शक्षतद्वयम,्
ताभयाां शक्षतभयाञ्च फलस्य व्यापारस्य चाऽर्थस्य पृर्गपु क्षस्र्क्षतररक्षत स्वीकुवथक्षतत । नागेशश्च पृर्क् शक्षतां द षप्रदशथनपवू थकां क्षनरस्य क्षवक्षशष्टेऽर्े
शक्षतमर्ाथत् फलावक्षछितने व्यापारे ऽर्ाथत् फलक्षवक्षशष्टव्यापारे , व्यापारावक्षछितने फलेऽर्ाथत् व्यापारक्षवक्षशष्टफले च धातुशक्षतां स्वीकर क्षत ।
एवञ्च धातौ पृर्क्शक्षतवाक्षदनः दीक्षितादयः, क्षवक्षशष्टशक्षतवाक्षदनश्च नागेशभट्ाः इक्षत ब ध्यम् ।
(क) मण्डनक्तमश्रमतम,् तत्खण्डनञ्च – मण्डनक्षमश्रमते तु धात ः फलमारमर्थः, व्यापारश्च प्रत्त्ययार्थः इक्षत स्वीकुवथक्षतत
। मीमाांसकमतखण्डनाऽवसरे नागेशने चतदु श
थ आपत्तयः प्रदक्षशतथ ाः –
1. सत्रू क्तिरोधापक्ततः – ‘लः कर्ममथक्षण च भावे चाऽकर्ममथकेभयः’3 इत्त्यनेन सरू ेण कत्तथरर कर्ममथक्षण च लकाराः क्षवधीयतते ।
तस्मात् कत्तृथकर्ममथण ः एव प्रत्त्ययार्थता लभयते, व्यापारस्य प्रत्त्ययार्थत्त्वे तु सरू ेणाऽनेन क्षवर धः स्यात् ।
2. अनेकप्रत्ययेषु शक्तिकल्पनक्तमक्तत गौरिापक्ततः – पचक्षत, पक्ष्यक्षत इत्त्यर क्षतङः, पक्ववान् इत्त्यर कृ तः फूत्त्काराक्षद-
व्यापारब धायाऽनेकप्रत्त्ययानाां शक्षतस्वीकारापेिया क्षतङततकृ दततप्रय गे वत्तथमानस्यैकस्य धात रे व शक्षतकल्पनायाां लाावां स्यात् ।
3. कारणान्तरकल्पनक्तमक्तत गौरिापक्ततः – ‘पचक्षत’ इक्षत प्रय गे क्षतङा फूत्त्काराक्षदप्रतीक्षतः, तर्ा ‘गछिती’त्त्यादावक्षप
तादृशस्यैव क्षतङः सत्त्वात् फूत्त्कारप्रतीत्त्यापक्षत्तः स्यात् । तद्वारणाय मीमाांसकमते फूत्त्कारप्रतीतये पृर्तया पक्षचसमक्षभव्याहारस्याऽक्षप
कारणत्त्वां कल््यक्षमक्षत कारणाततरकल्पनया गौरवापक्षत्तः स्यात् । कार्ययथकारणभावस्वरूपततु – ‘आख्यातार्थफूत्त्कारक्षवषयकशाब्दब धां प्रक्षत
पछधातसु मक्षभव्याहृतक्षतङ्पदजतय पक्षस्र्क्षतः कारणक्षम’क्षत । एवमेव अनेकक्षवधव्यापारक्षवषयकशाब्दब धां प्रक्षत तत्तद्धातसु मक्षभव्याहारस्य
कारणत्त्वकल्पने महद् गौरवां स्यात् ।
4. सकर्ममशकाक्तदव्यिहारोच्छे दापक्ततः – ‘धात्त्वर्थव्यापारव्यक्षधकरणफलवाचकत्त्वां सकर्ममकथ त्त्वम4् ’, ‘धात्त्वर्थव्यापार-
समानाक्षधकरणफलवाचकत्त्वमकर्ममथकत्त्वक्षम5’क्षत व्याकरणशास्त्रे सकर्ममथकाऽकर्ममथकव्यवहारः प्रत्त्ययार्थव्यापारत्त्वे न पपद्येत । यक्षद
‘प्रत्त्ययार्थव्यापारव्यक्षधकरणफलवाचकत्त्वां सकर्ममथकत्त्वम6् ’, ‘प्रत्त्ययार्थव्यापारसमानाक्षधकरणफलवाचकत्त्वमकर्ममथकत्त्वक्षम7’क्षत स्वीकारे
सकर्ममथकाऽकर्ममथकव्यवहारसर्मभवः, अक्षप च, ‘प्रत्त्ययार्थव्यापाराश्रयत्त्वां कत्तृथत्त्वक्षम8’क्षत स्वीकारे ‘ाटां भावयक्षत’ इत्त्यर
क्षणछप्रत्त्ययार्थप्रेषणाक्षदव्यापाराश्रयः देवदत्तः, न तु ाटः अचेतनत्त्वात्, तक्षहथ ाटस्य कत्तृथत्त्वाभावात् ‘गक्षतबक्षु द्ध॰’9 इक्षत सरू ेण कत्तथरर
क्षवधीयमानां कर्ममथत्त्वां न स्याक्षदक्षत न द षः। ाटस्य क्षणछप्रत्त्ययार्थप्रय जकव्यापाराक्षधकरणदेवदत्तक्षभतनाटरूपाक्षधकरणे
क्षवद्यमान त्त्पक्षत्तरूपफलस्याऽऽश्रयत्त्वेन ाटादेः ‘कत्तथरु ीक्ष्सततमां कर्मम10थ ’ इत्त्यनेन कर्ममथत्त्वां सल
ु भम् । परमेवां कर्ममथत्त्वे स्वीकृ ते पाचयक्षत
देवदत्त यज्ञदत्तेन इत्त्यराऽक्षप यज्ञदत्तस्य कर्ममथत्त्वां स्यात् । तेन कत्तथरर तृतीयाऽनापक्षत्तः।
5. अक्तिधानाक्तदव्यिस्थोच्छे दापक्ततः – अस्मतमते प्रत्त्ययार्थः कत्ताथ, कर्ममथ स्वीक्षियते, तदा क्षतङा क्वक्षचत् कत्तःथु , क्वक्षचत्
कर्ममथणः अक्षभधाने सक्षत उते कत्तथरर प्रर्मा11, अनत ु े च तृतीया12, एवमेव उते कर्ममथक्षण प्रर्मा, अनत ु े च क्षद्वतीया
इत्त्याद्यक्षभधानाऽक्षभधानव्यवस्र् त्त्पद्यते । परां मीमाांसकनये व्यापारस्य प्रत्त्ययार्थत्त्वे तु तेन व्यापारस्यैवाऽक्षभधानात्, कत्तृथकर्ममथण रभावात,्
प्रर्माक्षद्वतीयाक्षदक्षवधानव्यवस्र्ायाः उछिे दः स्यात् ।
6. यास्किचोक्तिरोधापक्ततः – यक्षद चाऽर मीमाांसका ब्रवीरन् – कत्तृथप्रत्त्यये व्यापारे ण स्व पपादकस्य आश्रयस्याऽिेपात्
कत्तथरु क्षभधानम,् कर्ममथप्रत्त्यये च प्रधानेन फलेन स्वाश्रयािेपात् कर्ममथण ऽक्षभधानक्षमक्षत न अक्षभधानव्यवस्र् छिे दापक्षत्तररक्षत, तक्षहथ अपर द षः
प्रवत्तथते । तर्ाह्याक्षिप्तायाः व्यते ः शाब्दब धे प्राधातयां स्वीक्षियते यर्ा जाक्षतशक्षतवादे, तर्ैव प्रत्त्ययार्थव्यापाराक्षिप्तस्य कत्तःथु
फलाक्षिप्तकर्ममथणश्च प्राधातयां शाब्दब धेऽऽपद्येत, ततश्च ‘क्षियाप्रधानमाख्यातम’् इक्षत यास्कवचनाद् क्षवर धापक्षत्तः स्यात् ।
2

7. सत्रू िैयर्थयाशपक्ततः – अक्षप च, धातनु ा फलस्य ब धात,् फलाश्रयस्य कर्ममथणश्चाऽऽिेपेणवै ब धात,् कर्ममथण ब धस्य ‘लः
कर्ममथक्षण॰13’ इत्त्यनेन कर्ममथक्षण लकारक्षवधानवैर्ययर्ं स्यात,् कर्ममथब धस्याऽतयर्ाक्षसद्धत्त्वात् ।
8. कारकिािनोियिाचकत्िक्तमक्तत गौरिापक्ततः – धात ः व्यापारार्ाथभावे पक्वः, पाचकः इत्त्यादौ
कर्ममथकत्तृथकारकस्य व्यापारस्य च प्रतीतये कर्ममाथर्थककृ ताां करथर्थककृ ताञ्च कारकभावन भयवाचकत्त्वां मामाांसके नाऽङ्गीकरणीयम,् येन
गौरवापक्षत्तः स्यात् ।
9. ‘ग्रामो गमनिाक्तन’त्यापक्ततः – यक्षद ‘पक्वः, पाचकः’ इत्त्यादौ व्यापारस्याऽऽिेपाद् ब ध इक्षत मीमाांसकै ः उछयेत
येन भयवाचकत्त्वरूपगौरवां न स्याक्षदक्षत, तक्षहथ भावे क्षवक्षहतानाां ाञाक्षदप्रत्त्ययानाां व्यापारावाचकत्त्वे धात्त्वर्थफलमारवाचकत्त्वे च
भावल्यडु ततस्य ‘गमन’पदस्य धात्त्वर्थसयां गमारवाचकत्त्वात् ग्रामस्य च सयां गवत्त्वात् ‘ग्राम गमनवान’् इक्षत प्रय गापक्षत्तः स्यात् ।
10. कतशरु क्तिधानापक्ततः – यक्षद च भावक्षवक्षहतस्य ल्यडु ् ाञादेः व्यापारवाचकत्त्वां स्वीक्षियते, तदा ‘पचक्षत देवदत्त’ इत्त्यादौ
क्षतङ्वाछयव्यापारे ण स्वाश्रयस्य कत्तथरु ािेपादक्षभधानवत् ‘देवदत्तस्य गमनम’् इत्त्यादावक्षप भावक्षवक्षहतल्यडु ाक्षदवाछयव्यापारे ण स्वाश्रयस्य
कत्तथरु ािेपात् सक्षत कत्तथरु क्षभधाने देवदत्तस्येत्त्यर प्रर्मापक्षत्तः स्यात् ।
11. ‘क्तशष्याभ्याक्तम’क्तत क्तििचनापक्ततः – ‘गरु ः क्षशष्याभयाां पाचयती’त्त्यर ‘हेतमु क्षत च14’ इक्षत सरू ानरु धेन क्षणजर्थः
प्रय जकव्यापारः, क्षतङर्थस्तु शेषः प्रय ज्यव्यापार मीमाांसके न स्वीकत्तथव्यः। एवञ्च तवाक्ये क्षत्प्रत्त्ययार्थस्यैकत्त्वसङ्ख्यायाः
स्ववाचकाख्यातार्थव्यापारे ऽतवक्षयतयेवाऽतवयात् अर्ाथत् एकत्त्ववाचकक्षत्प्रत्त्ययार्थप्रय ज्यव्यापारे अतवक्षयक्षन प्रय ज्यकत्तथरर एवाऽतवयात्
‘क्षशष्याभयाक्षम’त्त्यर क्षद्ववचनस्याऽनापक्षत्तः स्यात् ।
12. ‘पाचयत्ये’किचनानापक्ततः – ‘देवदत्तः पचती’त्त्यादौ आख्यातकत्तृथपदय ः समानवचनकत्त्वदशथनात,् प्रकृ ते तु कत्तःथु
क्षशष्यस्य क्षद्वत्त्ववत्त्वात् ‘पाचयक्षत’ इत्त्यरैकवचनानापक्षत्तः स्यात् ।
13. ‘गरु ः’ इक्तत प्रथमानापक्ततः – क्षतङा प्रय ज्यव्यापारकत्तथःु सङ्ख्यायाः अक्षभधानेन प्रय जककत्तथःु गरु ः सङ्ख्यायाः
ु े च कत्तथरर ‘कत्तृथकरणय स्तृतीया15’ इक्षत सरू ेण तृतीया क्षवधीयते ।
अनक्षभधानेन च ‘गरु ः’ इत्त्यर प्रर्मायाः अनापक्षत्तः स्यात् । अनत
14. ‘क्तशष्यः’ इक्तत प्रथमापक्ततः – क्षशष्यशब्दाछच क्षतङा प्रय ज्यकत्तृथगतसङ्ख्यायाः अक्षभधानेन उते कत्तथरर प्रर्मापक्षत्तः
स्यात्।
(ख) ताक्तकशकमतम,् तत्खण्डनञ्च – नव्यनैयाक्षयकानाां नये फलव्यापारौ धात ः अर्ौ स्तः। लडाक्षदलकाराणाञ्च कृ क्षतः
नाम यत्त्न र्थः मतयते, लावात् । अरायां भावः – कृ तौ लकारस्य शक्षतस्वीकारे तु शक्यः कृ क्षतः, शक्यता कृ तौ, शक्यतावछिे दकां कृ क्षतत्त्वम,्
तछच नाना कृ क्षतषु अनगु तां जाक्षतरूपमेकम् । एवञ्चैकशक्यतावछिे दकदृष्ट्या लाावम् । न तु कत्तथरर शक्षतः स्वीकत्तथव्या । कृ त्त्याश्रयस्यैव
कत्तृथत्त्वकारणेनाऽर शक्षतस्वीकारे शक्यतावछिे दकदृष्ट्या गौरवां स्यात् । अयमाशयः – ‘प्रकृ त्त्यर्े प्रकार भावप्रत्त्ययार्थः’ इक्षत क्षनयमात् अर
भावप्रत्त्ययस्य त्त्व इत्त्यस्य प्रकृ क्षतः कत्ताथ, प्रकृ त्त्यर्थः कृ त्त्याश्रयः, तत्त्र प्रकार नाम क्षवशेषणां कृ क्षतभथवक्षत । तर्ाक्षह इयां शक्यतावछिे क्षदका
कृ क्षतः प्रक्षतकत्तृथ क्षभतनत्त्वात,् कत्तथःु आनतत्त्यात् गौरवां स्यात् । अतः कृ तौ एव लकाराणाां शक्षतः तयार्यया । अक्षप च, ‘देवदत्तः पचती’त्त्यादौ
प्रर्माततेन देवदत्ताक्षदपदेन कत्त्रथर्थस्य ब धनात्, ‘अनतयलभय क्षह शब्दार्थः’ इत्त्यक्षभयक्ु त्त्यक्ु त्त्या च कृ तेरेव शक्यता इक्षत लभयते ।
शाब्दब धे आख्यातार्े कृ तौ धात्त्वर्ोऽनक ु ू लत्त्वसांसगेण क्षवशेषणतयाऽतवेक्षत । यत क्षह ‘प्रकृ त्त्यर्थप्रत्त्ययार्थय ः सहार्थत्त्वे
16
प्रत्त्ययार्थस्यैव प्राधातयक्षम’ क्षत तयार्ययात् । तयायस्यास्यार्थस्तु प्रकृ त्त्यर्थस्य प्रत्त्ययार्थस्य च क्षवशेषणक्षवशेष्यभावेनाऽतवयब धे प्रत्त्ययार्थस्यैव
क्षवशेष्यत्त्वां भवतीक्षत । प्रकृ ते प्रत्त्ययार्थः कृ क्षतरे व क्षवशेष्यः, प्रकृ त्त्यर्थस्तु क्षवशेषणम् । एवां प्रर्माततार्े आख्यातार्ो क्षवशेषणां भवक्षत, एतैः
प्रर्माततार्थमख्ु यक्षवशेष्यकः शाब्दब ध ऽङ्गीक्षियते । तर्ा च चैर पचतीत्त्यर शाब्दब धस्तु – ‘क्षवक्षक्लत्त्यनक ु ू लव्यापारानक
ु ू लकृ क्षतमाांश्चरै ’
इक्षत । ‘रर् गछिती’त्त्यादौ तु कत्तथरु चेतनत्त्वात,् तत्त्र यत्त्नस्य चेतनमारधर्ममथस्य असर्मभवात,् आख्यातस्य व्यापारे अर्वा आश्रयत्त्वे चार्े
लिणा इक्षत ब्रवु क्षतत ताक्षकथकाः। अत्त्र व्यापारे लिणायाम् – ‘गमनानक ु ू लव्यापारवान् रर्ः’, आश्रये तु – ‘गमनाश्रयः रर्ः’ इक्षत च ब धः।
(ग) प्रथमान्ताथशमुख्यत्िक्तनराकरणम् – आख्यातार्े धात्त्वर्ो क्षवशेषणम,् प्रकृ त्त्यर्थप्रत्त्ययार्थय ः सहार्थत्त्वे
प्रत्त्ययार्थस्यैव प्राधातयात् । प्रर्माततार्े आख्यातार्ो क्षवशेषणक्षमक्षत ताक्षकथकमतानसु ारां ‘पश्य मृग धावती’क्षत वाक्यात्
3

अतयदेशसयां गानक ु ू लधावनानक


ु ू लकृ क्षतमतमृगकर्ममथकां प्रेरणाक्षवषयीभतू ां यद्दशथनां तदनक ु ू लकृ क्षतमाांस्त्त्वक्षमक्षत शाब्दब ध जायते । शाक्षब्दकमते
धात्त्वर्थव्यापारमख्ु यक्षवशेष्यकशाब्दब धस्वीकारे मृगकत्तृथकधावनकर्ममक थ ां प्रेरणाक्षवषयीभतू ां त्त्वत्त्कत्तृथकां दशथनक्षमक्षत शाब्दब ध भवक्षत ।
ताक्तकशकमते आपक्ततः –
1. मृगन्धाित्यापक्ततः – ताक्षकथकरीत्त्या ब धे ‘मृग धावती’त्त्यर क्षवशेष्यार्थवाचकमृगशब्दः प्राक्षतपक्षदकमक्षस्त, दृक्षशक्षियायाः
कर्ममाथ्यक्षस्त, अतः कर्ममथक्षण क्षद्वतीयेत्त्यनेन मृगशब्दे क्षद्वतीयाऽऽपक्षत्तः स्यात् । तर्ाक्षह यर्ा ‘धावततां मृगां पश्य’ इक्षत क्षद्वतीयाततप्रय ग भवक्षत,
तर्ैव पश्य मृगां धावतीत्त्यस्याऽऽपक्षत्तः स्यात्, ‘पश्य मृग धावती’क्षत प्रर्माततप्रय गश्च न स्यात्।
2. प्रयोगक्तिलयापक्ततः – अप्रर्मासमानाक्षधकरणेन शतृप्रत्त्यये सक्षत ‘धावततां मृगां पश्य’ इक्षत प्रय गः एव स्यात् ।
अप्रर्मासमानाक्षधकरणे अर्ाथत् अप्रर्मेत्त्यनेन क्षद्वतीयातताक्षदः गृह्यते । समानाक्षधकरणत्त्वञ्चार तद्वाछयवाचकत्त्वरूपम् । ‘पश्य मृगां
धावती’त्त्यर तत्त्पदेन क्षद्वतीयाततां मृगक्षमक्षत पदम,् तस्य वाछय मृगः, तद्वाचकत्त्वां लटः, यत क्षह धावतीत्त्यर करथर्े लट्, तस्माल्लडर्थः कत्ताथ
। धावतीत्त्यस्य कत्ताथ अर मृग एव । एवञ्च क्षद्वतीयाततेन, लटा चैरस्य मृगस्यैव ब धात् क्षद्वतीयाततार्थसमानमृगरूपार्थवाचके लक्षट लटः
शतृशानचावप्रर्मासमानाक्षधकरणे इक्षत शतृप्रत्त्ययापक्षत्तः स्यात् । शतृशानज ः क्षनत्त्यादेशे ‘पश्य मृग धावती’त्त्याक्षदः क्षतङततद्वयाक्षटतप्रय ग
क्षवलीनः स्यात् ।
3. तत्त्र ताक्तकशकिारा प्रदतं समाधानम् – अर ताक्षकथक मृगशब्दे क्षद्वतीयापक्षत्तां वारयतनाह – सांसगथमर्ययाथदया
क्षवक्षशष्टार्थवाचकस्य अतयदेशसांय गानक ु ू लधावनानक ु ू लकृ क्षतक्षवक्षशष्टमृगरूपार्थस्य ब धकस्य धावक्षत मृग इक्षत वाक्यस्यैव कर्ममथत्त्वम,् न तु
पृर्तया मृग इत्त्यस्य, अत मृगे कर्ममथत्त्वाभावातन क्षद्वतीयाऽऽपक्षत्तः स्यात् ।
4. शाक्तददकिारा तत्खण्डनम् – ‘अनक्षभक्षहते’ इत्त्यक्षधकारसरू प्रकरणे कारकाक्षभधानां क्षतङ्कृ त्तक्षद्धतसमासैः इक्षत पररगण्णय
पररगणस्य यर्ा भाष्ये प्रत्त्याख्यानां कृ तम,् तेन पररगणनेन तत्त्प्रत्त्याख्यानप्रक्षतपादकभाष्यरीत्त्या च मृगपदे क्षद्वतीयापक्षत्तः स्यादेव ।
I. अनक्तिक्तहते इक्तत सूत्रे पररगणनिाष्यम् – ‘अनक्षभक्षहते’ इत्त्यक्षधकारसरू भाष्ये कृ तां पररगणनप्रकारस्तु – कटां भीष्मां
कुर इत्त्यादौ वाक्ये क्षवशेष्यः कटः, क्षवशेषणञ्च भीष्म इक्षत, तत्त्र कत्तरथु ीक्ष्सततमां कर्ममथ इत्त्यनेन क्षवशेष्यस्य कटस्य कर्ममथत्त्वम,्
कर्ममथक्षण क्षद्वतीया इत्त्यनेन चाऽनत ु कर्ममथक्षण कटे क्षद्वतीया । तया क्षद्वतीयया कर्ममथत्त्वस्य तत्त्वात् उतकर्ममक्षथ ण क्षवशेषणे भीष्मशब्दे
क्षद्वतीया न स्यात् । अत ऽर सपु ा कर्ममथत्त्वे उते ऽक्षप भीष्मशब्दे क्षद्वतीयासाधनाय भाष्ये के न के न कारकस्य तत्त्वां मततव्यां तदर्ं
पररगणनां कृ तम् । तर्ा चाऽर पररगक्षणतेषु क्षतङ्कृ त्तक्षद्धतसमासेषु के नाऽ्यत ु त्त्वाभावेन सपु ा उतत्त्वस्याऽक्षकक्षञ्चत्त्करत्त्वे
भीष्मशब्देऽ्यनत ु कर्ममथत्त्वे क्षसद्धे क्षद्वतीया भवेदवे इक्षत पररगणनाक्षभप्राय भाष्यकृ तः।
II. अनक्तिक्तहते इक्तत सूत्रे पररगणनस्य प्रत्याख्यानिाष्यम् – ‘कटां भीष्मां कुर’ इत्त्यर भीष्मशब्दे
क्षद्वतीयाक्षवभक्षतसर्मपादनाय पररगण्णय, तदनततरां पररगणनां क्षवनाक्षप भीष्मे क्षद्वतीया सर्मभवेक्षत पररगणनस्य प्रत्त्याख्यानां
भाष्यकृ ता कृ तम् । तत्त्कुतः? अर छयते – सवेषाां कारकाणाां सािात्, स्वाश्रयद्वारा वाऽरणाक्षधकरणतयार्ययेन क्षियायामतवय
भवतीक्षत । एवां प्रकृ तेऽक्षप भीष्मस्य पवू ं करणक्षियायामतवयः, क्षियातवक्षयत्त्वात् तस्य कर्ममथत्त्वां सल ु भम,् पश्चाछच कटशब्देन
सह क्षवशेष्यक्षवशेषणभावेनाऽतवयः। यक्षद पवू ं कटेन भीष्मस्याऽतवय भवेत,् तदैव कटशब्द त्त्पतनक्षद्वतीयया
कर्ममथत्त्व क्षतप्रसङ्गः। अर तु क्षियातवयकाले कर्ममथत्त्वप्राक्षप्तसमये स एकाकी एव, अत नातययाऽसर्मबद्धया कटक्षनष्ठक्षद्वतीयया
भीष्मक्षनष्ठकर्ममथत्त्वस्य क्षतः, तया क्षद्वतीयया कटक्षनष्ठकर्ममथत्त्वस्याव के वलमत ु त्त्वक्षमक्षत भावः। तदेवां समेषाां कारकाणाां क्षवशेष्यात्
पवू ं क्षियातवयस्वीकारात् भीष्मशब्देऽक्षप क्षवशेष्यवत् करणक्षियातवक्षयत्त्वात् कर्ममक थ ारकत्त्वां सर्मभवम,् अत न पररगणनापेिा
। तर्ा च क्षवशेष्यां क्षवशेषणां वा भवतु, तय ः पवू ं क्षियायामेवातवयः, पश्चात् वाक्यार्थब धकाले तय ः क्षवशेष्यक्षवशेषणभावेन
भीष्मकटय ः परस्परमतवयः एव पाक्षष्णथकः अर्ाथत् पश्चाज्जायमान ऽतवयः उछयते ।
III. मीमांसकाक्तिमक्ततः – उपर्ययथत ु पाक्षष्णथकातवय एव मीमाांसकै ः अरणाक्षधकरणे ज्य क्षतष्ट मप्रकरणे स्वीकृ तः। अर अरणया
क्षपङ्गाक्ष्या एकहायतया स मां िीणाक्षत इत्त्यर अरणया इक्षत करणकारकस्य िीणाक्षत इक्षत क्षियायामतवयसर्मपाद्यते,
तदनततरमेव क्षवशेष्यक्षवशेषणय ः क्षपङ्गाक्ष्यरणय ः अतवयः मीमाांसकै ः स्वीक्षियते । तस्माद् ‘धावक्षत मृग’ इत्त्यर क्षवक्षशष्टस्य
कर्ममथत्त्वेऽक्षप धावनरूपक्षवशेषणस्य, मृगरूपक्षवशेष्यस्य च कर्ममथत्त्वम् । तत्त्र धावनार्थवाचकस्य धावतीत्त्यस्य
प्राक्षतपक्षदकत्त्वाभावात,् मृगे क्षवशेषणत्त्वेन साकाङ्ित्त्वात् अतयर दृक्षशक्षियायाां क्षनराङ्ित्त्वाछच दृक्षशक्षियासर्मबतधाभावात्
क्षियातवक्षयत्त्वरूपकर्ममथत्त्वाभातन क्षद्वतीय त्त्पक्षत्तः। क्षकततु मृगशब्दात् क्षद्वतीयापक्षत्तस्तु भवेदवे ।
4

6. शाक्तददकक्तसद्धान्ते दोषािािः – अस्मतमते धात्त्वर्थव्यापारमख्ु यक्षवशेष्यशाब्दब धः, तदनसु ारां पश्य मृग धावतीक्षत
वाक्यात् मृगकत्तृथकधावनकर्ममथकां प्रेरणाक्षवषयीभतू ां त्त्वत्त्कत्तृथकां दशथनक्षमक्षत ब ध जायते । अर क्षवशेष्यद्वयम् – धावनम,् दशथनञ्च । क्षकततु
धावनक्षमत्त्यस्य दशथने क्षवशेषणत्त्वात,् मृगकत्त्रथपि े याऽस्य क्षवशेष्यत्त्वेऽक्षप न मख्ु यक्षवशेष्यत्त्वम् । यत् कस्याऽक्षप क्षवशेषणां न भवक्षत क्षकततु
क्षवशेष्यमेव तदेव मख्ु यक्षवशेष्यमछु यते । शाब्दब धाऽऽकारस्य क्षववरणम् – धावतीत्त्यर क्षतबर्थकत्तथरर मृगस्याऽभेदने , कत्तथश्चु
स्ववृक्षत्तत्त्वसर्मबतधेन धावने, दृक्षशक्षियायाां धावनस्य कर्ममथत्त्वात् स्वकर्ममथकत्त्वसर्मबतधेन धावनस्य दशथने, ल डर्थप्रवत्तथनारूपप्रेरणायाश्च
क्षवषयत्त्वसर्मबतधेन दशथने, पश्येत्त्यर क्षसबर्थकत्तथरर आक्षिप्तयष्ु मदः अभेदने , तत्त्कत्तथश्च ु स्ववृक्षत्तत्त्वसर्मबतधेन दशथने अतवयः। इह मृग
धावतीत्त्यस्य सत्त्यक्षप कर्ममथत्त्वे, क्षवशेष्यभतू स्य धावनरूपार्थस्य वाचकस्य धाव इत्त्यस्य धातुत्त्वेन अर्थवक्षदक्षत सरू ेण प्राक्षतपक्षदकत्त्वाभावातन
स्वाद्यत्त्ु पक्षत्तः, अत न क्षद्वतीया । क्षद्वतीयाभावेऽक्षप पदसमक्षभव्याहाररूपायाः आकाङ्िायाः ज्ञानेन कर्ममथत्त्वां भासते।
(क) िाष्यप्रामाण्यम् – क्षतङततद्वयाक्षटतवाक्येषु एकस्य मख्ु यत्त्वक्षमत्त्यर भवू ादय धातवः इत्त्यर पक्षचप्रभृतयः क्षियाः
भवक्षतक्षियायाः कर्त्र्यो भवततीक्षत भाष्यमेव प्रमाणम् । अर क्षतङततद्वयाक्षटतवाक्ये पचक्षत भवक्षत इत्त्यर भवक्षत इत्त्यस्य पचक्षत इक्षत कत्तृथरूपां
क्षवशेषणम,् प्रधानततु भवक्षतक्षियैव । एवञ्च ‘पचक्षत भवक्षत’ इत्त्यतः एककत्तृथकपाकक्षियाकत्तृथका सत्ता इक्षत ब ध भवक्षत ।
(ख) काररकाप्रामाण्यम् – सबु ततां क्षह यर्ाऽनेकक्षतङततस्य क्षवशेषणम् ।
तर्ा क्षतङततम्याहुक्षस्तङततस्य क्षवशेषणम् ॥ इक्षत ॥
भत्तृथहररणाऽ्यतम् – चैरः, तण्डुलम् इत्त्याक्षद अनेकां सबु ततां यर्ा एकस्य पचक्षत इत्त्यादेः क्षतङततस्य क्षवशेषणां भवक्षत, तर्ैव अनेकां
क्षतङततमक्षप एकस्य क्षतङततस्य क्षवशेषणां भवतीक्षत ।
(घ) दीक्तितमतम,् तत्खण्डनञ्च – फलव्यापारय धाथतुरर2त्त्यर क्षद्ववचनप्रय गेण धात ः फलक्षनरूक्षपता, व्यापारक्षनरूक्षपता
च पृर्क् पृर्क् द्वे शती, वृततगतफलद्वयतयार्ययेन वा एका शक्षतररक्षत प्राचीनवैयाकरणैमथतयेते । अर धात ः खण्डशः शक्षतद्वयक्षमक्षत मते
उद्देश्यक्षवधेयभावेनाऽतवयः, व्यत्त्ु पक्षत्तद्वयकल्पनम,् शक्षतद्वयकल्पनम,् क्षवक्षशष्टार्थब धजनकत्त्वसर्मबतधद्वयकल्पनक्षमक्षत चत्त्वार द षाः
आपद्यतते –
उद्देश्यक्तिधेयिािेनाऽन्ियः – फले व्यापारे च यक्षद धात ः पृर्क् शक्षतररक्षत मते उद्देश्यक्षवधेयभावेनाऽतवयापक्षत्तरापद्यते ।
‘पृर्गपु क्षस्र्तपदार्थय ः परस्परमद्दु श्े यक्षवधेयभावेनातवयः’ इक्षत व्यत्त्ु पत्त्या ‘नील ाटः’ इक्षत स्र्ले उद्देश्यक्षवधेयभावेनाऽतवये ाट द्देश्यक-
नीलक्षवधेयक ब ध भवक्षत, तर्ैव फलव्यापारय रक्षप व्यापार द्देश्यकफलक्षवधेयकस्य, फल द्देश्यकव्यापारक्षवधेयकस्य च ब धस्यापक्षत्तः
स्यात् । वस्ततु स्तत्त्र जतयजनकभावसांसगेणाऽतवयः इष्टः, स न स्याक्षदक्षत तदाशयः।
व्युत्पक्ततियकल्पनम् – पृर्क् शतौ एकधातपु दे व्यत्त्ु पक्षत्तद्वयस्य अर्ाथत् कार्ययथकारणभावद्वयस्य कल्पनाया आवश्यकत्त्वे
गौरवाक्षतशयमक्षप स्यात् । एका व्यत्त्ु पक्षत्तः ‘पचक्षत’ इत्त्याक्षदकत्तृथवाछयप्रय गकृ ते फलक्षवशेषणकव्यापारब धर्मप्रक्षत कत्तृथप्रत्त्ययसमक्षभव्याहृत-
धातुजतय पक्षस्र्क्षत कारणक्षमत्त्यक े ां ज्ञानम,् एका च व्यत्त्ु पक्षत्तः ‘पछयते’ इत्त्याक्षदकर्ममथवाछयप्रय गकृ ते व्यापारक्षवशेषणफलब धर्मप्रक्षत
कर्ममथप्रत्त्यत्त्यसमक्षभव्याहृतधातुजतय पक्षस्र्क्षतः कारणक्षमक्षत क्षद्वतीयां ज्ञानम् । व्यत्त्ु पक्षत्तद्वयस्वीकारादेव नव्यशाक्षब्दकमते पचक्षत, पछयते इत्त्यर
क्षभतनः क्षभतनः व्यापारक्षवशेष्यकः फलक्षवशेष्यकश्च ब धः उपपद्यते ।
शक्तिियकल्पनम् – अर एकस्य धात रर्थद्वये = फले, व्यापारे च शक्षतद्वयस्य कल्पना आवश्यकी भवक्षत । शक्षतद्वयततु
फलक्षनरूक्षपतशक्षतः, व्यापारक्षनरूक्षपतशक्षतश्चेक्षत ।
सर्मबन्धियकल्पनम् – धात ः अर्थब धाय ब धजनकत्त्वमावश्यकम् । अतः धात ः ब धक्षवषयेऽर्े सर्मबतधः स्वीकार्ययःथ ।
अर ब धक्षवषय ऽर्ोऽक्षस्त – फलक्षवक्षशष्टव्यापारः, व्यापारक्षवक्षशष्टफलञ्च । एवां क्षह क्षतबाक्षदकत्तृथप्रत्त्ययक्षवक्षशष्टधात ः फलक्षवक्षशष्टव्यापारे ,
ताक्षदकर्ममथप्र-त्त्ययसमक्षभव्याहारक्षवक्षशष्टधात ः व्यापारक्षवक्षशष्टफले सर्मबतधः मातयः स्यात्, क्षवक्षशष्टार्थद्वयस्य सर्मबतधद्वयकल्पनमर्ाथत्
फलक्षवक्षशष्टव्यापारब ध-जनकत्त्वव्यापारक्षवक्षशष्टफलब धजनकत्त्वरूपां क्षवना धात ः शक्त्त्यभावे क्षवक्षशष्टब धासर्मभवात् । स्वीकृ ते च
सर्मबतधद्वये क्षवक्षशष्टस्याऽर्ाथत् सर्मबक्षतधनः ब धः दीक्षिताक्षभमतब धजनकत्त्वशक्त्त्या सर्मभवः। अनया रीत्त्याऽर मते सर्मबतधद्वयकल्पनायाः
अक्षतररतां गौरवमापतक्षत ।
5

(ङ) नागेशमतम् – नागेशमते फलावक्षछितने व्यापारे अर्ाथत् कत्तृभथ ावप्रत्त्ययस्र्ले अनकु ू लत्त्वसर्मबतधेन फलक्षवक्षशष्टे व्यापारे,
व्यापारावक्षछितने फले अर्ाथत् कर्ममथप्रत्त्ययस्र्ले जतयत्त्वसर्मबतधेन व्यापारक्षवक्षशष्टे फले च पचाक्षदधातनू ाां ‘क्षवक्षशष्टा शक्षतः’ भवक्षत ।
क्षवक्षशष्टशक्षतस्वीकारे सवथर कत्तृथभावकर्ममथप्रत्त्ययस्र्ले क्षद्वक्षवधक्षवशेष्यकब धापक्षत्तः स्यात् । अत एवाऽर क्षनयामकः आवश्यकः, क्षनयामकस्तु
– फलक्षवशेषणकव्यापारक्षवशेष्यकशाब्दब धर्मप्रक्षत कत्तृथभावप्रत्त्ययसमक्षभव्याहार क्षनयामकः, अक्षप च व्यापारक्षवशेषणकफलक्षवशेष्यक-
शाब्दब धर्मप्रक्षत कर्ममथप्रत्त्ययसमक्षभव्याहार क्षनयामक भवक्षत । एवञ्चैकरैकस्यैव क्षनयामकसत्त्वे एकक्षवशेष्यक एव ब धः।
(च) पररशीलनम् – खण्डशः शक्षतवादे, क्षवक्षशष्टशक्षतवादे च कश्चन क्षवशेष वत्तथते –
(क) क्षवक्षशष्टशक्षतवादे अनकु ू लत्त्वस्य जतयत्त्वस्य च सांसगथस्य क्षवक्षशष्टशः अर्े सत्त्वेन शक्षतभास्यत्त्वमर्ाथत् धातपु दार्थः सर्मबतध
भवक्षत । पृर्क्शक्षतवादे खण्डशः शक्षतवादे च फले व्यापारे एव च स्वततरतया शक्षतस्वीकारादनक
ु ू लत्त्वसर्मबतधस्य शक्त्त्याऽभास्यत्त्वे
पचतीत्त्याक्षदसमक्षभव्याहारे णाऽऽकाङ्िया वाक्येन प्रतीयमान वाक्यार्थ इक्षत क्षवशेषः।
(ख) क्षवक्षशष्टवाचकत्त्वां मतयमानानाां नव्यानाां मते न द्देश्यक्षवधेयभावेनातवयापक्षत्तः, तादृशातवयप्रय क्षजकायाः
पृर्गपु क्षस्र्तेरसत्त्वात् । क्षकञ्च जतयजनकभावस्य शक्त्त्या ज्ञातत्त्वेन फलक्षवक्षशष्टव्यापारमक्षु द्दश्य व्यापारक्षवक्षशष्टफलक्षवधानासर्मभवात् ।
(ग) पदार्थः पदार्ेनातवेक्षत न तु पदार्ैकदेशेन इक्षत व्यत्त्ु पत्तेरक्षनत्त्यत्त्वस्वीकारात् कर्ममथणः धात्त्वर्ैकदेशे फले, कत्तथश्चु धात्त्वर्ैकदेशे
व्यापारे ऽतवय भवक्षत ।
सन्दिाशः
1. 03-03-01 पा॰अ॰ पृ॰स॰-23, मतरीरामलालकपरू ट्रस्ट, स नीपत, सप्तदशसांस्करणम,् 2005
2. फलव्यापारय धाथतुराश्रये तु क्षतङः स्मृताः।
फले प्रधानां व्यापारक्षस्तङर्थस्तु क्षवशेषणम् ॥ इक्षत ॥ वै॰भ॰ू सा॰का॰ स॰1
3. 03-04-69 पा॰अ॰ पृ॰स॰-28, मतरीरामलालकपरू ट्रस्ट, स नीपत, सप्तदशसांस्करणम,् 2005
4. प॰ल॰म॰ पृ॰स॰-412, हसां ाप्रकाशनम,् जयपरु म,् प्रर्मसांस्करणम,् 2018
5. प॰ल॰म॰ पृ॰स॰-412, हसां ाप्रकाशनम,् जयपरु म,् प्रर्मसांस्करणम,् 2018
6. प॰ल॰म॰ पृ॰स॰-391, हसां ाप्रकाशनम,् जयपरु म,् प्रर्मसांस्करणम,् 2018
7. प॰ल॰म॰ पृ॰स॰-392, हसां ाप्रकाशनम,् जयपरु म,् प्रर्मसांस्करणम,् 2018
8. प॰ल॰म॰ पृ॰स॰-392, हसां ाप्रकाशनम,् जयपरु म,् प्रर्मसांस्करणम,् 2018
9. 01-04-52 पा॰अ॰ पृ॰स॰-07, मतरीरामलालकपरू ट्रस्ट, स नीपत, सप्तदशसस्ां करणम,् 2005
10. 01-04-49 पा॰अ॰ पृ॰स॰-07, मतरीरामलालकपरू ट्रस्ट, स नीपत, सप्तदशसस्ां करणम,् 2005
11. अक्षभक्षहते प्रर्मा इक्षत वाक्षत्तथकेन प्रर्मा क्षवधीयते ।
12. कत्तृथकरणय स्तृतीया इत्त्यनेन अनत ु े कत्तथरर तृतीया क्षवधीयते, 2-3-18 पा॰अ॰ पृ॰स॰-, मतरीरामलालकपरू ट्रस्ट,
स नीपत, सप्तदशसस्ां करणम,् 2005
13. 03-04-69 पा॰अ॰ पृ॰स॰-28, मतरीरामलालकपरू ट्रस्ट, स नीपत, सप्तदशसस्ां करणम,् 2005
14. 03-01-26 पा॰अ॰ पृ॰स॰-16, मतरीरामलालकपरू ट्रस्ट, स नीपत, सप्तदशसस्ां करणम,् 2005
15. 02-03-18 पा॰अ॰ पृ॰स॰-12, मतरीरामलालकपरू ट्रस्ट, स नीपत, सप्तदशसस्ां करणम,् 2005
16. प॰ल॰म॰ पृ॰स॰-430, हसां ाप्रकाशनम,् जयपरु म,् प्रर्मसांस्करणम,् 2018
6

सहायकग्रन्थसूची
1. वाक्यपदीयम् (ब्रह्मकाण्डम)् , सर्मपादकः – सयू थनारायणशक्ु लः, रामग क्षवतदशक्ु लः, चौखर्मभासस्ां कृ तसांस्र्ानम,् वाराणसी,
प्रर्मसांस्करणम,् 2006
2. वाक्यपदीयम् (ब्रह्मकाण्डम)् , सर्मपादकः, व्याख्याकारश्च – आचार्ययथवेदाततझाः, मतदाक्षकनीसस्ां कृ तक्षवद्वत्त्पररषद,् देहली,
प्रर्मसांस्करणम,् 2002
3. व्याकरणमहाभाष्यम,् सर्मपादकः – श्रीगरु प्रसादशास्त्री, प्रक्षतभाप्रकाशनम,् देहली, प्रर्मसांस्करणम,् 1938
4. पाक्षणनीयः अष्टाध्यायीसरू पाठः, सर्मपादकः – श्री प॰ ब्रह्मदत्तक्षजज्ञास,ु राधाप्रेस, देहली, सप्तदशां सांस्करणम,् 2005
5. परमलामु ञ्जषू ा, सर्मपादक व्याख्याकारश्च – प्र ॰ ब धकुमारझाः, हसां ाप्रकाशनम,् जयपरु , सांस्करणम,् 2018
6. लाश ु ब्देतदश
ु ेखरः, सर्मपादकः – प्र ॰ बालशास्त्री, चौखर्मबासरु भारतीप्रकाशनम,् वाराणसी, सांस्करणम,् 2013
7. समासस्तदव्ययीभावश्च, प्र ॰ ब धकुमारझाः, क्षवद्याक्षनक्षधप्रकाशनम,् देहली, प्रर्मसांस्करणम,् 2011
8. प्रौढक्षनबतधसौरभम,् आचायथक्षवश्वनार्क्षमश्रः, राक्षष्ट्रयसांस्कृ तसाक्षहत्त्यके तरम,् जयपरु , प्रर्मसांस्करणम,् 2003
9. तत्त्वब क्षधनीसमाख्यव्याख्यासांवक्षलता क्षसद्धाततकौमदु ी, चौखर्मबासांस्कृ तप्रक्षतष्ठानम,् देहली, सांस्करणम,् 2010
10. वैयाकरणभषू णसारः प्रभादपथणव्याख्याद्वय पेतः, सर्मपादकः – श्रीबालकृ ष्णपञ्च ली, चौखर्मबा-सांस्कृ तसांस्र्ानम,् सांस्करणम,् क्षव॰सां॰
2068, ई॰ 2012
11. परमलामु ञ्जषू ा, भावप्रकाक्षशका, बालब क्षधनी सांस्कृ तक्षहतदीव्याख्य पेता, व्याख्य पेता, व्यख्याकारः सर्मपादकश्च – डा॰
जयशङ्करलालक्षरपाठी, चौखर्मबाकृ ष्णदासअकादमी, वाराणसी, चतर्ु थसांस्करणम,् 2011
12. सांस्कृ तभाषाक्षवज्ञानम,् अनसु तधाता – चिवती श्रीरामाधीनचतुवेदी, चौखर्मबाक्षवद्याभवनम,् वाराणसी, प्रर्मसांस्करणम,् 2005

शोधच्छात्त्रा
व्याकरणक्तििागः,
राक्तष्ियसस्ं कृतसस्ं थानम,्
क॰जे॰सोमैयासस्ं कृतक्तिद्यापीठम,्
क्तिद्याक्तिहारः (पू॰), मुर्मबई – 400077
महाराष्िम् ।
दू॰स॰ - 9819118024

You might also like