You are on page 1of 5

कोविद-काव्यकथा

नारदमव्षिः ’इयं पािषती हरस्य अर्ाषङ्गिनी भविष्यतत’ इतत उक्तिान ् ।


बह
ृ स्पततिः दे िाचायषिः ब्रह्मदे िं ’अहङ्कारर तारकिः लोकान ् पीडयतत’ इतत अिदत ् ।
ईश्िरिः (हरिः) पािषतीं उक्तिान ् – ’अनन्यभाजं पततम ् आप्नहु ह’ इतत आशीिाषदं कृतिान ् ।

परमेश्िरिः पािषतीं अिदत ् – “ रत्नं कमवप न अन्न्िष्यतत । ककन्तु जनािः रत्नम ् अन्न्िष्यन्न्त ” इतत
पािषती ब्रह्मचाररणम ् अिदत ् - सिः हरिः श्मशाने विद्यमानिः अवप त्रिलोकनाथिः ।
पािषती अन््नं उद्हदश्य – “ त्िं सिषभक्षकिः भि ! पवििम ् अपवििं सिं भक्षय । कुष्ठरोिेण पीडडतिः भि । सिषदा र्म
ू ाित
ृ िः भि “ इतत अशपत ् ।

इन्रिः शशिं प्रागथषतिान ् – “ तारकिर्ाथं साहाय्याथं कुमारं प्रे्यतु “ इतत ।


ईश्िरिः कुमारम ् आहदष्टिान ् – “ इन्रादीनां साहाय्याथं िच्छतु “ इतत ।

सुिण
ष हंसिः नलं अिदत ् - “ यहद त्िं मां त्यजशस तहहष भिता प्रागथषतम ् उपकारम ् अहं कररष्याशम ” इतत ।
नलिः हंसं उक्तिान ् – “ हंसश्रेष्ठ ! दमयन्ती माम ् एि यथा पररणयेत ् तथा करोतु “ इतत ।

इन्रिः नारदं पष्ृ टिान ् – सम्प्प्रतत (now a days) राजानिः अि न आिच्छन्न्त । इदानीं नलशासनकालिः ।
नलिः एतत ् अङ्िीकृत्य मायाशरीरे ण दमयन्तीसमीपं ितिान ् ।
दत
ू ी भैमीम ् -साक्षात ् विष्णुिः ति दे िरिः भविष्यतत । विष्णोिः पत्नी ति याता भविष्यतत ।
दमयन्ती नलं उद्हदश्य – ति शरीरम ् अन्स्त । अतिः त्िं मन्मथिः न
दमयन्ती नलं उक्तिती – “ हदक्पालकािः मानिानाम ् अस्माकं पज
ू ाम ् अहषन्न्त । ते पज
ू यािः ! ते न िरणीयािः “ इतत ।

महाविष्णुिः िैकुण्ठे सरस्ितीम ् आहूय उक्तिान ् – “त्िं भूलोकं िच्छ”


दे िानाम ् आशश्ा सरस्ित्यािः न्क्लष्टकरं िणषनमवप दमयन्त्या ज्ञातम ् ।

चािाषकिः दे िेन्रं उक्तिान ् – अहं परार्ीनिः, परसैन्ये न्स्थतिः । परानग्र


ु हाय इत्थम ् उक्तम ् “ इतत ।
कशलिः – “नलमहाराजं राजयात ् भ्रष्टं करोशम । भैमीवियोिं च तस्य सार्याशम “ इतत प्रततज्ञाम ् अकरोत ् ।

1
कोविद-काव्यकथा

कुमारसम्प्भिम ्
Book -1
कुमारसम्प्भिमहाकाव्यं काशलदासेन विरगचतम ् ।
अन्स्मन ् महाकाव्ये शशिपारत्योिः वििाहिः, कुमारजननम ्, तारकासुरस्य िर्िः – एते वि्यािः उपिर्णषतािः ।
हहमालयिः पिषतानाम ् राजा । सिः उत्तरभािे भूम्प्यािः मानदन्डिः इि शोभते ।
मेनादे िी र्मषपत्नी, मैनाकिः पि
ु , पािषती पि
ु ी ।
सप्तमहव्षिः पज
ू ाथं पद्मातन सरोिरतिः नयन्न्त ।
नारदमव्षिः ’इयं पािषती हरस्य अर्ाषङ्गिनी भविष्यतत’ इतत उक्तिान ् ।
बह
ृ स्पततिः दे िाचायषिः ब्रह्मदे िं ’अहङ्कारर तारकिः लोकान ् पीडयतत’ इतत अिदत ् ।
ब्रह्मदे ििः – “अहमेि पि
ू ं िरं दत्त्िा तारकासुरम ् अनि
ु ह
ृ ीतिान ्” इतत ब्रह
ु स्पततं च दे िान ् च उक्तिान ्
Book 2
मन्मथिः – पत्नी रततिः
इन्रिः मन्मथं अिदत ् – ’लोककल्याणाथं हरस्य पािषत्यािः च वििाहिः कतषव्यिः अन्स्त।
हरिः तपशस तनम्निः। तस्य मनिः आक्षणीयम ् । इदं कायं त्िया कतषव्यम ् ।
ईश्िरिः (हरिः) पािषतीं उक्तिान ् – ’अनन्यभाजं पततम ् आप्नहु ह’ इतत आशीिाषदं कृतिान ् ।
सिे दे िािः हरं पागथषतिन्तिः – ’प्रभो ! क्रोर्ं संहर ! संहर ! इतत
रततिः िसन्तं उद्हदश्य ’ “ िसन्त ! मन्मथं विना कथम ् अहं जीिाशम ? गचतां शसद्र्ां कुरु । अहं दे हत्यािं कररष्याशम” इतत उक्तिती ।
Book 3
तपश्शक्त्या ईश्िरिः आरार्नीयिः इतत पािषती सङ्कन्ल्पतिती ।
माता मेनादे िी पािषतीं उक्तिती – “ बाले ! कठोरं तपश्चरणं क्ि ? ति इदं कोमलं शरीरं क्ि ? तपिः कतुं बहु दष्ु करम ् ।
मास्तु प्रयत्निः” इतत
पािषती राजकुलोगचतातन भू्णातन पररत्यजय िल्कमं र्त
ृ िती ।
पािषती ग्रीष्म काले पञ्चानाम ् अ्नीनां मध्ये तपिः कृतिती ।
पणाषनाम ् आहारम ् अवप पररत्यक्तिती । अतिः एि तस्यािः ’अपणाष’ इतत नाम प्रशसद्र्म ् ।
परमेश्िरिः पािषतीं अिदत ् – “ रत्नं कमवप न अन्न्िष्यतत । ककन्तु जनािः रत्नम ् अन्न्िष्यन्न्त ” इतत
पािषत्यािः सखी ब्रह्मचाररणम ् उक्तिती – “ परमेश्िरं प्राप्तुम ् एि इदं तपिः “ इतत ।
पािषती ब्रह्मचाररणम ् अिदत ् - “ भो ! त्िं हरस्य स्िरूपं यथाथषतया न जानाशस ।
सिः हरिः श्मशाने विद्यमानिः अवप त्रिलोकनाथिः ।
सिः एि मम वप्रयिः । एतन्स्मन ् वि्ये त्िया सह अगर्कं िक्तुं न इच्छाशम ।
अन्यि िच्छाशम । महापरु
ु ्ाणां तनन्दा न श्रोतव्या “ इतत ।
शशििः पािषतीं उक्तिान ् – “ हे पािषतत ! ति तपसा अहं क्रीतिः । ति दासिः अन्स्म “ इतत ।
Book 4
शशिाय पािषतीं यागचतुं हहमितिः समीपं सप्त्षयिः ितािः ।
वििाहानन्तरं िर्ि
ू रौ वपतामहं ब्रह्माणं नमस्कृतिन्तौ ।
दे िानां सन्दे शं शशिाय अन््निः नीतिान ् ।
पािषती अन््नं उद्हदश्य – “ त्िं सिषभक्षकिः भि ! पवििम ् अपवििं सिं भक्षय । कुष्ठरोिेण पीडडतिः भि ।
सिषदा र्म
ू ाित
ृ िः भि “ इतत अशपत ् ।
अन््निः हरतेजिः (२-१) िङ्िायां प्रक्षक्षप्तिान ् ।
िङ्िा तत ् तेजिः शरिणे तनक्षक्षप्तिती ।
Book 5
िङ्िा कुमारस्य पालनं कृतिती ।
शरू िः ततजस्िी आयर्
ु र्ाररणिः कुमारिः शशिस्य पाश्िे न्स्थतिः ।
इन्रिः शशिं प्रागथषतिान ् – “ तारकिर्ाथं साहाय्याथं कुमारं प्रे्यतु “ इतत ।
ईश्िरिः कुमारम ् आहदष्टिान ् – “ इन्रादीनां साहाय्याथं िच्छतु “ इतत ।
यद्
ु र्े कुमारिः सेनापततिः अभित ् ।
यद्
ु र्े शूरिः कुमारिः तारकासुरं माररतिान ् ।

2
कोविद-काव्यकथा

नै्र्ीयचररतम ्
Book 6
महाकाव्यातन
काशलदासिः – रघि
ु श
ं म ्, कुमारसम्प्भिम ्,
भारवििः - ककराताजन
ुष ीयम ्
माघिः - शशशुपालिर्म ्
श्रीह्षिः - नै्र्ीयचररतम ्

संस्कृतसाहहत्ये पञ्च माहाकाव्यातन – रघि


ु श
ं म ्, कुमारसम्प्भिम ्, शशशुपालिर्म ्, ककराताजन
ुष ीयम ्, नै्र्ीयचररतम ्
महाकवििः श्रीह्षिः शलर्खतिान ् – नलस्य कथा
२२ सिाषिः
तन्र्दे श नाम राजयम ्
विरसेनिः नाम नप
ृ िः  पि
ु िः नलिः
िुणिान ्, रूपिान ्, शूरिः, विद्यािान ्,
समीपे एि विदभषिः नाम राजयम ्,
भीमिः नाम राजा --> दमयन्ती सत
ु ा (पि
ु ी)
रूपिती
ब्राह्मणािः भीमराजम ् उक्तिन्तिः – “ राजन ् ! तन्र्दे शागर्पिः नल: एि दमन्त्यािः अनरू
ु पिः िरिः “ इतत ।
नलिः सरोिरे स्िरूपं ह्रस्िं कृत्िा काष्ठमूततषिः इि न्स्थतिान ् ।
सुिण
ष हंसिः नलं अिदत ् - “ यहद त्िं मां त्यजशस तहहष भिता प्रागथषतम ् उपकारम ् अहं कररष्याशम ” इतत ।
नलिः हंसं उक्तिान ् – “ हंसश्रेष्ठ ! दमयन्ती माम ् एि यथा पररणयेत ् तथा करोतु “ इतत ।
हंसिः नलदमन्त्योिः वििाहकायषसार्नाय विदभषदेशं प्रतत प्रन्स्थतिान ् ।
Book -7
विदभषदेशस्य राजार्ानी कुन्ण्डनपरु म ्
हंसेन दमयन्तीं उक्तम ् – “ अहं सामान्यिः हंसिः न । मां बन्र्ुं सिः नलिः एकिः एि समथषिः ।
नलिः विद्यािान ्, रूपिान ्, िण
ु िान ् च “ इतत ।
हंसेन दमयन्तीं उक्तम ् – “ नलिः अवप भितीम ् इच्छतत “ इतत ।
दमयन्ती विरहपीडडतेन शरीरे ण कृशा जाता ।
भीमराजस्य िैद्यिः अमात्यिः च राजानम ् उक्तिन्तौ – ’ राजन ् ! ति पत्रु यािः वििाहमहोत्सिं स्ियंिरपद्र्त्या तनिषतय
ष “ इतत ।
नारदिः दमयन्तीस्ियंिरिातां श्रत्ु िा अमराितीं ितिान ् ।
इन्रिः नारदं पष्ृ टिान ् – “ नारदमहष्े ! आत्मीयानां सहिासेन आनन्दिः भितत ।
पण्
ु यिन्तिः नप
ृ ािः पि
ू ं स्ििषम ् आिच्छन्न्त स्म, िच्छन्न्त स्म च ।
सम्प्प्रतत (now a days) राजानिः अि न आिच्छन्न्त । इदानीं नलशासनकालिः ।
ककमथं राज्ञां िमनािमनं नान्स्त ? “ इतत ।
नारदिः इन्रं उक्तम ् – “महे न्र ! यािशतेन इन्रपदिी लभ्यते ककल ? राजानिः पि
ू ं यािान ् अनष्ु ठाय लब्र्पण्
ु यािः इह आिच्छन्न्त स्म ।
इदानीं भूमौ भीमराजस्य पि
ु ी दमयन्ती अनप
ु मा सुन्दरी अन्स्त ।
सिे राजानिः तस्यां साशभला्ािः स्ििं न आयान्न्त “ इतत ।

इन्रिः नलं पागथषतिान ् – “ महाराज ! भिान ् अस्माकं दत


ू कायं करोतु । दमयन्तीम ् अस्माकम ् इच्छां तनिेदयतु “ इतत ।
नलिः एतत ् अङ्िीकृत्य मायाशरीरे ण दमयन्तीसमीपं ितिान ् ।

Book – 8
भैमी – भीमस्य पि
ु ी – दमयन्ती
दमयन्त्यािः समीपं इन्रिः दत
ु ीं प्रेव्तिान ् । िरूणिः अन््निः यमिः – इमे हदक्पालािः अवप दत
ू ीिः प्रेव्तिन्तिः ।

दत
ू ी भैमीम ् - दत
ू ी भैमीसमीपे (दमयन्तीसमीपे) इन्रं प्रशंसतत स्म – “ इन्रिः भित्या िरणीयिः “ इतत कथयतत स्म
यहद त्िं इन्रस्य पत्नी भविष्यतत तहहष सिे दे िािः त्िां नमस्कररष्यन्न्त ।

3
कोविद-काव्यकथा

इन्रिः ति पततिः भविष्यतत ।


साक्षात ् विष्णिःु ति दे िरिः भविष्यतत । विष्णोिः पत्नी ति याता भविष्यतत ।
अतिः इन्रस्य पार्णं िह
ृ ाण “ इतत िदतत स्म सा ।
दमयन्ती दत
ू ीं उक्तिती – “ पि
ू म
ष ् एि मम पततिः नलिः एि इतत तनन्श्चतं मया ।
सिः तनश्चयिः नैि व्यत्यस्तिः भविष्यतत “ इतत ।
ततिः नलिः तनजरूपेण दमयन्त्यािः परु तिः प्रकटीबभूि ।
दमयन्ती नलं उद्हदश्य – “ भोिः परु
ु ्श्रेष्ठ ! मम पण्
ु येन ति सन्दशषनं जातम ् । भिान ् किः ?
कथं िा अन्तिःपरु ं प्रविष्टिः ?
ति शरीरम ् अन्स्त । अतिः त्िं मन्मथिः न । मन्मथस्य तु शरीरं नान्स्त ।
त्िम ् अन्श्िनीकुमारिः अवप न । यतो हह अन्श्िनीकुमारौ सदा द्िौ एि भितिः ।
अतिः विशे्कुतह
ू लेन पच्
ृ छाशम भािान ् किः ? “ इतत पष्ृ टिती ।

नलिः दमयन्तीं तनिेदयतत – “ कल्यार्ण ! बाल्यात ् प्रभतृ त ति तनमाषलान ् िण


ु ान ् श्रत्ु िा इन्रादयिः चत्िारिः अवप त्ितय अनरु क्तािः ।
ते सिे त्िाम ् एि ध्यायन्तिः सन्न्त ।
श्ििः ति स्ियंिरिः भविष्यतत इतत ज्ञात्िा ते चत्िारिः अवप स्ियंिराथं प्रन्स्थतािः ।
एतं वि्यं तनरूपतयतंु ते माम ् अग्रे प्रेव्तिन्तिः । अहं ते्ां दत
ू िः ।
त्िं हदक्पालके्ु एकं िण
ृ ीष्ि । मम दौत्यं सफलं कुरु “ इतत ।
दमयन्ती नलं उक्तिती – “ भोिः ! ककम ् इदम ् ? भितिः कुलं, नाम च मया पष्ृ टम ् । भिान ् अन्यत ् एि उक्तिान ् ।
भितिः िंशिः किः ? तद्विषये वििरणं ज्ञातम ् उत्सहे “ इतत अिोचत ् ।
नलिः दमयन्तीं िदतत – “ यदा प्रत्यक्षम ् एि आिां स्ििः, तदा नामकथनस्य ककं प्रयोजनम ् ?
िंशकथनस्य िा ककं प्रयोजनम ् ?
यहद अिश्यं कुलं मया िक्तव्यं तहहष शण
ृ ोतु – अहं चन्रिंशस्य एकिः बालकिः” इतत ।
दमयन्ती नलं उक्तिती – “ हदक्पालकािः मानिानाम ् अस्माकं पज
ू ाम ् अहषन्न्त ।
ते पज
ू यािः ! ते न िरणीयािः “ इतत ।
दमयन्ती नलं प्राथषयतत – “ महानभ
ु ाि ! भिान ् एि हदक्पालकान ् प्राथषयतु । नलिः एि मम पततिः भितु, नान्यिः “ इतत ।
नलिः दमयन्तीं – “ हदक्पालािः एि िरणीयािः” इतत पन
ु िः उक्तिान ् ।
तदा बहु दिःु र्खता दमयन्ती रुहदतिती ।
नलिः आत्मानं पररचातयतिान ् ।
दमयन्ती नलं – “ त्िम ् एि शरणम ् “ इतत पन
ु िः पागथषतिती ।
हदक्पालैिः सह स्ियंिराथं भिान ् आिच्छतु “ इतत स्िाशभप्रायं नेिेहदतिती ।
Book -9
महाविष्णुिः िैकुण्ठे सरस्ितीम ् आहूय उक्तिान ् – “त्िं भूलोकं िच्छ, ति दमयन्त्यािः स्ियंिरिः भविष्यतत ।
ति राज्ञां िोिप्रिक्िी भूत्िा कायं कुरु” इतत ।
दमयन्ती नलानरु क्ता इतत ज्ञात्िा महेन्रादयिः हदक्पालािः नलिे्म ् एि र्त
ृ िन्तिः आसन ् ।
सरस्िती दमयन्तीं उद्हदश्य – “ अपेक्षक्षतं िरं िण
ृ ीष्ि “ इतत अिोचत ् ।
दमयन्ती दे िान ् पाथषयामास – “ हे दे िािः ! मम मनिः नलमहाराजे एि ल्नम ् । अतिः तमेि िरतयतुम ् इच्छाशम । एते्ु
किः िा नलमहाराजिः इतत ज्ञातुं मां यय
ू म ् अनुगृह्णीत “ इतत ।
दे िानाम ् आशश्ा सरस्ित्यािः न्क्लष्टकरं िणषनमवप दमयन्त्या ज्ञातम ् ।
दमयन्ती नलमहाराजं ित
ृ िती इतत अन्ये राजानिः क्रृद्र्ािः अभिन ् ।
ततिः सरस्िती स्िीयरूपं र्त
ृ िती ।
सरस्िती नलमहाराजाय गचन्तामर्णमन्िं प्रदत्तिती ।
Book -10
दे िानां स्ििषप्रयाणसमये मािे कशलपरु
ु ्िः शमशलतिः ।
तस्य सैन्यसमह
ू े चािाषकिः, बौद्र्िः, द्िापरिः, अन्ये च आसन ् ।
चािाषकिः दे िेन्रं उक्तिान ् – अहं परार्ीनिः, परसैन्ये न्स्थतिः । परानग्र
ु हाय इत्थम ् उक्तम ् “ इतत ।
हदक्पालािः कशलम ् उक्तिान ् – “ भोिः ! कशलपरु
ु ् ! ति प्रयाणं व्यथषम ् । भैमीस्ियंिरिः अिशसतिः ।
दमयन्ती नलमहाराजं िरयामस “ इतत ।
कशलिः – “नलमहाराजं राजयात ् भ्रष्टं करोशम । भैमीवियोिं च तस्य सार्याशम “ इतत प्रततज्ञाम ् अकरोत ् ।

4
कोविद-काव्यकथा

तन्र्दे शे सिषि र्मषप्रभाििः आसीत ् । अतिः कशलिः ति तनस्तेजस्किः अभित ् ।


नलिः दे ितारार्नं, द्विित्सम्माननं, प्रजारञ्जनम ् इत्यादीतन राजोगचतातन कायाषर्ण तनिषतय
ष तत स्म ।

You might also like