You are on page 1of 11

द्वितीयः पाठः - २.

अव्ययमाला।

The one who created ears for listening, a beautiful face for speaking, a nose for smelling, feet
for travelling, two eyes for seeing, two hands for giving, a mind for thinking, may He (God)
protect us. (स पात)ु ---- 1

Noble and virtuous persons always remain aloof from the world, but their virtues act as their
messengers and people are attracted towards them just like bees being attracted towards the
Ketakee flowers by their fragrance.-------- 2

Indeed cows are mothers of the world (धेनवो लोकमातरः) because they eat dry grass, drink water
from pond but in return they give milk to the world. -----------3
द्वितीयः पाठः - २. अव्ययमाला।

भाषाभ्यासः

श्लोकः १ (के वलम उत्तराद्व ि)
प्र.१) एकवाक्येन उत्तरत।
अ) ईश्वरेि श्रोत ुं किौ दत्तौ।
आ) आस्युं सहास्यम।्
इ) ईश्वरेि द्ववहतुं पादयग्मुं दत्तम।्
प्र.२) ताद्वलकाुं पूरयत।
् घ्रातम =
घ्रािुं दत्तम = ् घ्रािार्थम \
् घ्रािाय
् द्ववहतम
पादयग्मुं दत्तम = ् द्ववहारार्थम \
थ = ् द्ववहाराय
् दर्थनार्थम \
न ेत्रे दत्ते = द्रष्टम = ् दर्थनाय

प्र.३) मेलनुं करुत।


किथः = श्रोत्रम ् ् तण्डम ्
आस्यम = ् नाद्वसका
घ्रािम = पादः = चरिः
् लोचनम ्
न ेत्रम = हस्तः = करः पात = रक्षत

श्लोकः २- (के वलम उत्तराद्व ि)
प्र.१) एकवाक्येन उत्तरत।
अ) गिाः दूतत्वुं कवथद्वि।
् िघ्रद्वि।
आ) षट्पदाः के तकीम आद्व
् त द्वलखत।
प्र.२) सत्युं वा असत्यम इद्व
अ) असत्यम ् आ) सत्यम ् इ) असत्यम ्

श्लोकः ३- (के वलम उत्तराद्व ि)
प्र.१) एकवाक्येन उत्तरत।
अ) धेनवः र्ष्काद्वि तृिाद्वन भक्त्वा दुग्धुं यच्छद्वि।

आ) धेनवः िलार्यात तोयुं द्वपबद्वि।
इ) धेनवः लोकमातरः सद्वि।
प्र.२) त्वाि -् ल्यबि अव्यये
् ।
भक्त्वा & पीत्वा

प्र.३) कारकाद्वि द्वियापदम च।
दुग्धुं = कमथ
यच्छद्वि = द्वियापदम ्
धेनवः = कताथ
प्र.४) एकवचन े पद्वरवतथयत।  लोकमाता धेनः र्ष्कुं तृि ुं खादद्वि।
सद्वध ुं करुत।
् वक्तम +
वक्तमास्यम = ् आस्यम ्

दूरेऽद्वप = दूरे + अद्वप


् आघ्राय
के तकीगधमाघ्राय = के तकीगधम +
् आयाद्वि
स्वयमायाद्वि = स्वयम +

समानार्थकान द्व् लखत।


चरिौ = पादौ मनः = द्वचत्तम ् सिापः = क्लेर्ः खलः = दुष्टः
वर्त्थ = मागथः ् सज्जनानाम ्
सताम = बहु = द्ववपलम ् भ्रमराः = षट्पदाः

द्ववरुद्धार्थकान द्व् लखत।


अकृ त्वा X कृ त्वा आगत्वा X गत्वा खलः X सज्जनः ् द्ववपलम ्
अल्पम X
सरसाद्वन X र्ष्काद्वि दूरे X अद्विके गिाः X दोषाः
द्वितीयः पाठः - २. अव्ययमाला।

श्लोकः ४
That which is obtained by not causing harm to others, by not going to the abode of evil
persons, by not leaving the path of truth, that even if it is less is actually more.
श्लोकः ५ [the code]
् कर्थम are
ु द्विभद्वि and अहम &
A person for whom द्विहस्य is षष्ठी द्विभद्वि and द्विहाय चतर्थी ् द्वितीया द्विभद्वि, in
that case how can I be his wife. [this is a code/puzzle verse which contains many concepts of
grammar]
श्लोकः ६
Lowly people do not begin a task due to the fear of obstacles. Mediocre people start the task
but stops in the middle when faced with difficulties. However, inspite of countless difficulties
and obstacles, the best people never give up the task they have undertaken.
भाषाभ्यासः

श्लोकः ४ (के िलम उत्तराद्व ि)
प्र.१) एकिाक्येन उत्तरत।
ु न परसन्तापं न कततव्यम।्
अ) मनजे
ु न खलमद्विरं न गन्तव्यम।्
आ) मनजे
् सतत
ु न सतां िर्त्तम अन
इ) मनजे ु व्यम।्
प्र.२) ताद्वलकां पूरयत।
कृ = कृ त्वा = अकृ त्वा

गम-गच्छ = गत्वा = अगत्वा
् सृज =
उत + ् उत्सृज्य = अनत्सृ
ु ज्य

प्र.३) समानार्थतकशब्ाः
् गेहम ्
गृहम = दुष्टः = खलः मागतः = िर्त्त ् अल्पम ्
स्तोकम = भूद्वर = बहु

श्लोकः ५- (के िलम उत्तराद्व ि)
प्र.१) द्विहस्य & द्विहाय
प्र.२) योग्यं रूपम।्
अ) षष्ठी द्विभद्वि = देिस्य ु द्विभद्वि = गेहाय
आ) चतर्थी इ) प्रर्थमा द्विभद्वि = अहम ्

श्लोकः ६- (के िलम उत्तराद्व ि)
प्र.१) एकिाक्येन उत्तरत।
अ) नीचाः कायं न प्रारभन्ते।
आ) द्विघ्नद्विहताः मध्ाः मध्े द्विरमद्वन्त।
इ) उत्तमजनाः प्रारब्धं कायं न पद्वरत्यजद्वन्त।
प्र.२) मञ्जूषातः उद्वचतं पयातय ं द्वचत्वा स्तम्भपूरिं कुरुत।
् कायतत =
कायातम = ् कायतम ्

न प्रारभन्ते = द्विरमद्वन्त = न पद्वरत्यजद्वन्त


प्र.३) द्विभद्विपदाद्वन
प्रर्थमाद्विभद्विः = मध्ाः, द्विघ्नद्विहताः, उत्तमजनाः, प्रद्वतहन्यमानाः
तृतीयाद्विभद्विः = द्विघ्नभयेन, नीचः, द्विघ्नः
प्र.४) पदपद्वरचयं कुरुत।
् लट ् -- प्रर्थमः -- बहुिचनम ्
द्विरमद्वन्त = रम --
् लट ् -- प्रर्थमः -- बहुिचनम ्
पद्वरत्यजद्वन्त = त्यज --
प्र.५) िितद्विग्रहं कुरुत।
् र+
प्रारभ्य = प + ् अ
् य+
् अ + र ्+ अ + भ +
् इ+घ+
द्विघ्नः = ि + ् ऐ + ःः
् न+
सद्विद्विग्रहं कुरुत।
् स्वल्पम +
यत्स्वल्पमद्वप = यत + ् अद्वप
् स्याम +
स्यामहम = ् अहम ्
् उत्तमजनाः
ु मजनाः = प्रारब्धम +
प्रारब्धमत्त

समानार्थतकशब्ाः
् भीद्वतः
भयम = प्रारभ्य = आरभ्य हद्वसत्वा = द्विहस्य त्यक्त्वा = द्विहाय
सन्तापः = क्लेशः

द्विरुद्धार्थतकशब्ाः
अकृ त्वा X कृ त्वा खलः X सज्जनः ् द्विपलम
अल्पम X ु ् ् खलानाम ्
सताम X
समाप्य X प्रारभ्य पद्वरत्यजद्वन्त X अङ्गीकुितद्वन्त हद्वसत्वा X रोद्वदत्वा द्विहाय X स्वीकृ त्य
द्वितीयः पाठः - २. अव्ययमाला।

Verse 7: Teeth, hair, nail and men are not good if displaced from their position, knowing this
truth the intelligent man should never forsake his position.
The meaning of this verse is quite deep because it highlights the concept of
following one’s own duty and to make this concept very clear in every way possible the poet
has used the examples of teeth, hair and nail. We all know that teeth, hair and nails are
beautiful only when they are in their respective places. The thought of them being anywhere
else itself fills our mind with disgust. No matter whose nail or teeth or hair be, if it is
anywhere else it is repulsive. In the same way a man who doesn’t do his duty will fall from
his place and he will not be worthy of respect or happiness. Just imagine if a doctor refuses to
treat a patient or a policeman refusing to catch the thief. There will be chaos if man doesn’t
perform his duty. Hence everyone must perform his/her respective duties. Teachers must
teach, students must learn, doctors must treat and police must catch (thief).
Verse 8: A man must not abandon self-effort & hardwork thinking that fate is all powerful.
For how can one get oil from sesame seeds without efforts?
This is a very beautiful verse which we can relate with in our daily life. One must not
leave anything to fate or destiny or chance. Without hardwork no one can attain any success.
Sesame seeds are very small, we all know, yet if we want to extract oil we have to press it
hard, it wont give oil on its own. This example is used by the poet to indicate that effort is
needed for every small act.
What is अन्वयः? अन्वयः means converting poem into prose.
It is very easy. Once the verses are learnt by heart अन्वयः becomes very easy because we just
have to convert the poem into prose and textbook has already given the अन्वयः

How to make अन्वयः?


1. First identify the verb द्वियापदम ्
2. Identify the कताा ie प्रथमा द्विभद्वतः word which is related to the द्वियापदम ्
3. Arrange them in the proper order which is Subject Object Verb
प्रथमा द्विभद्वतः --- द्वितीया द्विभद्वतः --- द्वियापदम ्
4. The adjectives and the pronouns of the प्रथमा द्विभद्वतः word will be placed accordingly.
5. While writing अन्वयः words like यथा तथा च etc are also used.

The most important point is learning the verse by heart. अन्वयः will follow automatically.

1. िीक्षते is the verb (िीक्षते means “to see”)


2. नरः is the प्रथमा द्विभद्वतः word.
Now, who sees? नरः िीक्षते

What is he seeing द्वित्तम which is the Object
What kind of man is he? लोभाद्विष्टः (greedy)

What he does not see? सङ्कटम (problem)
So the अन्वयः of the first line is as follows: - यथा लोभाद्विष्टः नरः द्वित्तं िीक्षते न त ु सङ्कटं िीक्षते।
In the same way the next line will be
1. पश्यद्वत is the द्वियापदम ्
2. मार्ाारः is the प्रथमा द्विभद्वतः word
3. दुग्धं and लगडाहद्व ्
ु तम are in द्वितीया द्विभद्वतः word ie the object
ु त ं पश्यद्वत।
So the अन्वयः of the next line is as follows: तथा मार्ाारः दुग्धं पश्यद्वत न लगडाहद्व
ु त ं पश्यद्वत।
यथा लोभाद्विष्टः नरः द्वित्तं िीक्षते न त ु सङ्कटं िीक्षते, तथा मार्ाारः दुग्धं पश्यद्वत न लगडाहद्व


के िलम उत्तराद्व ि
श्लोकः ७
१.अ) स्थानभ्रष्टाः दन्ाः के शाः नखाः नराः च न शोभन्े

आ) स्थानभ्रष्टाः न शोभन्े इद्वत द्विज्ञाय मद्वतमान स्वास्थानं न पद्वरत्यर्ेत।्
२. स्थानभ्रष्टाः = पथभ्रष्टाः दन्ाः = दशनाः के शाः = लोमाद्वन नखाः = करर्ाः नराः = मानिाः
३. मद्वतमान, ् दन्ाः के शाः नखाः नराः

श्लोकः ८
१.अ) नरः स्वोद्योगं न त्यर्ेत।्
ु न द्वतलेभ्यः त ैलं न प्राप् ं ु शक्यते।
१.आ) अनद्यमे
२.अ) असत्यम ्
२.आ) सत्यम ्
२.इ) सत्यम ्

् भाग्यम ्
३. दैिम = नरः = मानिः
् प्राप्मु ्
४. लब्धमु = ् अनद्यमः
आलस्यम = ु

५.
् अ+ञ+
स+ ् इ+न+
् च+ ् त+ ् अ
् य+

् इ + ल ्+ ए + भ +
त+ ् अ + ःः
् य+

You might also like