You are on page 1of 4

🌐 🐒

किड्स वैली काॅन्वें ट स्कूल,कथरू ा


वार्षिक-परीक्षा
कक्षा-आठवीं विषय-संस्कृत
अंक-80 समय-3घंटे
नोटः सर्वे प्रश्नाःअनिवार्याः।
प्रश्ननानाम ् समक्षम ् अंकाः निर्दिष्टाः ।
सर्वे उत्तराः साफ एवं स्वच्छ लिखें ।
प्रश्न 1 शब्दार्थः लिखो। ( 1/4×20)=5
भवतु ,भगिनी ,एतदतिरिच्य ,वदत ,यत्र , यत ् ,
अहम ् ,सम्यक् ,निष्णाताः ,सार्द्धम ् ,अवदानम ् ,
कल्पः ,चेत ्,क्षितौ,पीयष ू ,निकषा , तक्रं,जानीथ,
वयसि ,खिस्ताब्दे ,त्वग ्, ,कातरः ।
प्रश्न 2 रिक्तस्थानानि परू यत - 1/2×5=2*5
अ- आर्याभटीयं रचयिता - - - – - - अस्ति ।
आ- महाराष्ट्रस्य प्रथमां महिला शिक्षिका – - —-- -
आसीत ्।
इ- अस्माकं प्रथमोपग्रहस्य नाम - - - - - - अस्ति ।
ई- कस्तरू ी- - - - - - जायते ।
उ- सत्यम ्- - - - - - - जयते ।
प्रश्न 3 निम्न प्रश्नां उत्तरम ् दीयताम ् । 1/2×5=2*5
1* संस्कृतभाषाः ध्वन्याः संति —
2 वर्गीय व्यञ्जनानां संख्या —-
3 हृस्व स्वराः संख्या संति —
4 य ् र् ल ् व ् वर्णानि सन्ति —-
5 आ वर्णस्य उच्चारण स्थानम ् अस्ति ।
प्रश्न 4 निम्न पदानाम ् सन्धिविच्छे द कृत्वा । । 5
मरु ारिः ,कवीन्द्र ,राममेव, रामेश्वर,वर्षतःु ,भवति,
रावण, लवण, सावन, उल्लेख, जगन्नाथ ।
प्रश्न 5 निम्न संख्यावाचकाः संस्कृत में लिखो । 2
6,16,24,34,44,54,56,64,74,83,84,96
प्रश्न 6 संख्या 1से 4 तक के तीनों लिंगों में रूप लिखो।
2
प्रश्न 7 निम्न अव्यय शब्दों के अर्थ लिखो। 3
नन ू म ् ,स्वतः,श्वः ,यदा ,आम ् ,धिक् ,दिव ,नक्तम ्
,मष ृ ा ,अथ ,मा ,सम्प्रति ,तष्ू णीम ् ,शनैः।
प्रश्न 8 श्लोकांशान ् योजयत– 2
किं कुर्यात ् कातरो यद्ु ध
अत्रैवोक्तं न बाध्यता ।
कं सञ्जघान कृष्णः
मंगाते सिंहः पलायते।।
प्रश्न 9 विलोम शब्दानाम ् लिखत । 2
रिपःु ,स्वप्नमय,अधिक,मक् ु तम ्,अज्ञानम ् ।
प्रश्न 10 समानार्थकपदं चित्वा लिखत । 3
करिणाम ्—(अश्वनाम ्/गजानाम ्/गर्दभानाम ्)
अभत ू ्—---(अचलत ्/अहसत ्/अभवत ्)
वन्द्या—----(वन्दनीया/स्मरणीया/कर्तनीया)
बध्ु यते—--- (लिख्यते/अवगम्यते/पठ्यते)
घटः —-----(तडाग:/नलः/ कुम्भः)
सञ्जघान—-(अमारयत ्/अखादत ्/अपिबत ्)
प्रश्न 11 कोष्टकान्तर्गतानां पदानामप ु यक्
ु तविभक्तिप्रयोगेन
अनच् ु छे दं प र
ू यत— 3
एकः काकः - - -(आकाश)उडयमानः आसीत ्।
तष ृ ार्तःसः - - - - -( जल)अन्वेषणं करोति ।
तदा सः - - - - - (घट)अल्पं-----(जल)पश्यति
। सः - - - - (उपल)आनीय - - - - (घट)
पातयति।जलं- - - - (घट)उपरि आगच्छति।
- - - - (काक)सानन्दं जलं पीत्वा तप्ृ यति।
प्रश्न 12 संधिविच्छे दं परू यत — 3
क ग्रीष्मर्तौ– _ _ _ _ _+ऋतौ ।
ख बहिरागत्य= बहिः +------।
ग काञ्चित ् = - - - - -+ चित ्।
घ तद्वनम ् = - - - - -+वनम ् ।
ङ कलमेत्यादीनि = कलम+- - - -।
च अतीवानन्दप्रदोअयम - - - +आनन्दप्रदः+----।
प्रश्न 13 निम्न शब्दानाम ् संस्कृतपदानि लिखत। 2
बहिन,संगठन, बांस,आज,खेती ।
प्रश्न 14 भिन्नप्रकृतिकं पदं चिनत ु । 2
(अ) गच्छति ,पठति ,धावति, अहसत ्,क्रीडति ।
(आ) छात्रः,सेवकः,शिक्षकः,लेखिकाः,क्रीडकः।
(इ) इ पत्रम ्,मित्रम ् ,पष्ु पम ्,आम्र,फलम ्।
(ई) ई व्याघ्रः,भल्लक ू ः, गजः, कपोतः ,शाखा,सिंहः ।
(उ) पथिृ वी,वसध ंु रा,धरित्री,यानम ्, वसध ु ा।
प्रश्न 15 संस्कृतभाषायां वाक्यप्रयोगं कुरुत– 5
(क)विद्या (ख) तपः (ग) समाचरे त ् (घ) परितोष
(ङ) नित्यम ्
प्रश्न 16 लट्लकार पदे भ्यः लोट्,विधिलिंग लकार
पदानाम ् निर्माण कुरुत— 3
लट् ललकार लोट् लकार विधिलिंग लकार
(क) पठति ********* **************
(ख) पिबामि ********* **************
(ग ) खाद्न्ति ********* *************
प्रश्न 17 रे खाङिकतानि पदानि आधत्ृ य प्रश्न-निर्माणं
कुरुत— 3
(क) गह ु ायाः स्वामी दधिप च्
ु छः आसीत ्।
(ख) योगो भवति दःु खहा ।
(ग) तडागाः संसारसागराः कथ्यन्ते ।
प्रश्न 18 प्रश्ननानाम ् उत्तराणि एकपदे न लिखत— 5
(क) केषां समवायः 'सप्तभगिन्यः'इति कथ्यते ?
(ख) नण ृ ाम ् सम्भवे कौ कलेशं सहे ते ?
(ग) कीदृशीनाम ् कुरीतीनां सावित्री मख ु रम ् विरोधम ्
अकरोत ्?
(घ) केन पीडितः वैभवः बहिरागतः?
(ङ) भारतस्वर्णभमि ू ः कुत्र राजते ?
(च) आर्यभटस्य वेधशाला कुत्र आसीत ् ?
प्रश्न 19 पर्ण ू वाक्येन उत्तराणि लिखत । 10
(क) भगिनीसप्तके कानि राज्यानि सन्ति ?
(ख) अस्माभि: कीदृशम ् कर्म कर्तव्यम ् ?
(ग) अस्माभिः केषाम ् निर्माणाया वक्ष ृ ाः कर्त्यन्ते ?
(घ ) चंद्रग्रहणं कथं भवति ?
(ङ) आर्यभटस्य विरोधःकिमर्थमभवत ् ?
(च ) अभिवादनशीलस्य कानि वर्धन्ते ?
प्रश्न 20 अधोलिखितस्य पद्यस्य सप्रसंग व्याख्या कुरुत
। 5
वक्ष
ृ ाग्रवासी न च पक्षीराजः
त्रिनेत्रधारी न च शल ू पाणिः ।
त्वग्वस्त्रधारी न च सिद्धयोगी
जलं च विभ्रन्न घटो न मेघः ।।
प्रश्न 21 अधोलिखितस्य गद्यांशस्य सप्रसंग सरलार्थं
लिखत । 5
समाजे नत ू नानां विचाराणां स्वीकारे प्रायः
सामान्यजनाःकाठिन्यमनभ ु वंति। भारतीय-
ज्योतिःशास्त्रे तथैव आर्यभटस्यापि विरोधः
अभवत ् ।तस्य सिद्धांताः उपेक्षिताः।स पंडितं-
मन्यानाम ् उपहासपात्रम ् जातः।पन ु रपि तस्यदृष्टि
कालातिगामिनी दृष्टा।आधनि ु कैः वैज्ञानिकैः
तस्मिन ् ,तस्य च सिद्धांते समादरः प्रकटितः ।
असामादे व कारणाद् अस्माकं प्रथमोपग्रहस्य
नाम आर्यभट इति कृतम ्।
वस्तत ु ः भारतीयायाः गणितपरम्परायाः अथ च
विज्ञानपरम्परायाः असौ एकः शिखरपरु ु षः
आसीत ्।
प्रश्न 22 उत्तमाः छात्राः सदा समस्य महत्व जानन्ति,ते
समये उतिष्ठन्ति ;स्वकार्यं च तत्परयता कुर्वन्ति।
अतः ते उन्नतिं सफलतां च प्राप्नव ु न्ति।परं
प्रमादी छात्रः कदापि उन्नतिं न अधिगच्छति।
अतः अस्माभिः आलस्यं विहाय सर्वदै व समस्य
सदप ु योगः कर्तव्यः।एकमपि क्षणं वथ ृ ान
यापनीयम ्।
छ(1) एकपदे न उत्तरत– 2
(अ) समस्य महत्वमं के जानन्ति ?
(आ) उन्नतिं कः न अधिगच्छति ?
(इ) अस्माभिः कस्य सदप ु योगः कर्तव्यः ?
(ई) एकमपि किं न वथ ृ ा यापनीयम ् ?
(2) पर्ण
ू वाक्येन उत्तरत – 3
(क) उत्तमाः छात्रा किं -किं कुर्वन्ति ?
(ख) अस्माभिः किं कर्तव्यः ?
(ग) के सफलतां प्राप्नव ु न्ति ?

***👏⚽️⛷🏂🏌️‍♀️🏌️‍♂️👏***

You might also like