You are on page 1of 6

Shree Bafna Public School, Meghnagar

Term II Examination Session- 2023-24


Class- VII A&B Subject-Sanskrit

Time- 3 hrs.
M.M.- 80

खण्ड: - ‘क’ अपठित अवबोधनम्

प्रश्न-1. गद्यांशम् पठित्वा निर्देशानुसारम् उत्तरत- ( निम्नलिखित गद्यांश को पढ़कर उत्तर


लिखिए ) (10)

श्रीकृ ष्णः सुदामा च मित्रे आस्ताम्। तौ बाल्ये सह एव अपठताम्।


पश्चात् सुदामा ग्रामे अवसत्। श्रीकृ ष्णः च द्वारकाचीशः अभवत्। सुदामा दरिद्रः ब्राह्मणः आसीत्।
एकदा सः द्वारकां गच्छति। श्रीकृ ष्णः अति उत्साहेन तस्य स्वागतम् करोति। कतिपय-
दिवसानन्तरं सुदामा स्व-ग्रामम् आगच्छति। तत्र सः उटजस्य स्थाने विशालं भवनं पश्यति।
श्रीकृ ष्णः स्व-मित्राय धनं, धान्यम्, ऐश्वर्यं च यच्छति। धन्यः खलु श्रीकृ ष्णः।

एकपदेन उत्तरत

1. सुदामा कस्य मित्रम् आसीत्?

2. एकदा सुदामा कु त्र गच्छति?

पूर्णवाक्चेन उत्तरत-

3. सुदामा उटजस्य स्थाने किं पश्यति?

4. श्रीकृ ष्णः स्व-मित्राय कि कि मच्छति?

(ग) निर्देशानुसारम् उत्तरत-

5. 'विशाल भवनम् अनयोः पदयोः विशेषणपदं किम्?

6. विलोमपदे लिखत (अ) सर्वदा (ब) शत्रुः

7. मित्राय' इति पदे का विभक्तिः? किं वचनम्?

खण्ड: - ‘ख’ अनुप्रयुक्त-व्याकरणम्

प्रश्न-2.समुचित-पदैः रिक्त स्थानानि पूरयत- (रिक्त स्थान भरिए) 1 x 4 = 04


शब्दरूपाणि

(1) हरि चतुर्थी विभक्तिः हरये _______________ हरिभ्य:

(2) साधु तृतीया विभक्तिः _________ साधुभ्यां ___________

(3) हरि सम्बोधनम् विभक्तिः हे हरे ! हे हरी ! ____________

(4) साधु षष्टी विभक्तिः साधो: साधुभ्यां ____________

प्रश्न-3. उदाहरणम् दृष्टवा संस्कृ तेन संख्या लिखत- (संस्कृ त में संख्या लिखिए) कोई चार 1 x 4 = 04

(क) 55 (ख) 65 (ग) 70 (घ) 72 (ड) 51

प्रश्न-4. आम् / न & रिक्त स्थान भरिए (सर्वनाम+क्रिया) 0.50 x 8 = 04

1. आवाम् पठावः ।

2. त्वं पठथ: ।

3. का रक्षन्ति ?

4. अस्मि स्वः स्म:

5. __________ बालिके ।

6. ___________ पुष्पम् ।

7. ____________ गच्छामि ।

8. _________ राधा: ।

प्रश्न-5. (अ) सन्धिविच्छे दम् कु रुत- (सन्धि विच्छे द कीजिए) 1 x 4 = 04

(क) रवीन्द्र: =

(ख) पावकः =

प्रश्न-5. (आ) सन्धिं कु रुत- (सन्धि कीजिए)

(क) नदी + ऐ =

(ख) वधू + उत्सव =

प्रश्न-5. शब्दों के अर्थ लिखिए_ 1 x 4 = 04


1.धेनु: 2. ख्याति: 3. आर्त: 4. अद्य

खण्ड: - ‘ग’ पाठ्यपुस्तकम्

प्रश्न-6. संस्कृ त वाक्य को अपनी मातृभाषा (हिन्दी) में अनुवाद कीजिए_ 1 x 7 = 07

1. प्राचीनकाले दैवानां दानवानां च मध्ये भयङ्करः सङ्ग्रामः अभूत।


2. सर्वप्रथमः महर्षि वाल्मीकिः संस्कृ तभाषायां रामायणं नामकं महाकाव्यम् अरवयत्।
3. वसन्ते आकाशः अति निर्मलः भवति।
4. अवकाशे अहं गृहम् गमिष्यामि।
5. सः अस्मान एवं शास्ति यत 'न्यूनं वदेम्, सत्यं वदेम श्रेष्ठं च वदेम।
6. पश्चिमदिशायां भारतस्य सीमा पाकिस्तानेन सह मिलति ।
7. अस्याः जनकस्य नाम मोरोपन्तः आसीत् ।

प्रश्न-7. विकल्पेभ्यः उचितम् उत्तरम् चित्वा लिखत ( विकल्पों से सही उत्तर चुनकर लिखिए-कोई आठ 1x8 =
08

1. प्रवासेषु का मित्रम् अस्ति ?

( माता, वि‌द्या, मृतस्य)

2. एषा कस्मिन, कु शला, अभवत् ?

(पर्वतारोहणे, कू दने, अरेवांरोहणे )

3. भारतस्य उत्तर दिशायां कः शोभते ?

( हिमालय:, नीलगिरि, अरावलिः )

4. पत्र को लिखति ?

( गिरीश, अमरेश, अनुजः)

5. भारत कति ऋतवः सन्ति ?


( षट, सप्त, अष्ट )
6. मुनिवेदव्यासेन किम् नाम ग्रन्थ: विरचित ?

(महाभारत, रामायण, शाकु न्तलम् )

7. वृष्टिः कु त्र वृथा अस्ति ?

( द्वीप:, समुदेषु, तडागेषु )


8. परोपकारिषु अग्रगण्य कः आसीत् ?

(महर्षि दधीचिः, वृत्रासुरः, इन्द्रः )

9. वेदा: कै सन्ति ?

(चतुर्थी, चत्वारः, चत्वारि )

प्रश्न-8. मञ्जूषातः शब्दम् चित्वा रिक्तस्थानानि पूरयत ( उचित शब्द का प्रयोग करते हुए रिक्त स्थान भरिए)
कोई आठ 1 x 8 = 8

( सौर्भस्य, वदत, सुखं, दीप:, तत्रास्तु, आर्यवर्तः, मनुबाई संस्कृ तभाषा, विद्‌यहीना: अकु लीन: )

1. दिवा अपि _________ वृथा भवति ।


2. सर्वासु भाषासु प्राचीनतमा भाषा __________ अस्ति।
3. वसंतसमये वातावरणे पुष्पाणां _____________ प्रसार: भवति।
4. अत्र कु शलम् अस्ति__________ ।
5. सदा न्यूनम् वदन, सत्यं__________ मधुरं च वदति
6. अस्माकं देशस्य प्राचीन नाम ___________ अस्ति।
7. शैशव अस्या: ___________ नाम आसीत्।
8. _________ किं शुका इवान शोभन्ते । -
9. विद्यार्थी ___________त्यजेत् ।
10. विद्‌यावान् ___________ अपि पूज्यते।

प्रश्न-9. पूर्ण वाक्येन उत्तरत (पूरे वाक्य में उत्तर लिखिए-) कोई-छह 2 x 6 = 12

1. धर्म: कस्य मित्रम् अस्ति ?

2. के आस्या : राज्यम अन्तराधिकारा हीनमा उदघोषयन् ?

3 भारतस्या प्रमुखा: नद्य: का सन्ति ?

4. ये जना: न्यून वदन्ति ते के भवन्ति ?

5. भ्रमरा: कु त्रा गुज्जन्ति ?

6. एषां भाषा किम् वितरति ?

7. कस्य कृ ते सुखम् नास्ति ?

8. अन्ते युद्धे इन्द्र: क: हतवान् ?


खण्ड: - ‘घ’ रचनात्मक कार्य

प्रश्न-10. शुल्क-समार्थन् प्रधानाचार्य प्रति लिखिते पत्रे रिक्त-स्थानानि पूरयात- (फीस माफी के लिए

प्रधानाचार्य को लिखे पत्र की पूर्ति कीजिए) (05)

( अध्यापक, जनानाम्, माननीयाः, असमर्था, अस्ति, मुक्तिम्, बाचा, मम

श्रीमन्तः प्रधानाचार्य महोदयाः

श्री बाफना पब्लिक स्कू ल

मेघनगर, झाबुआ

तिथिः

_____________

सविनय निवेदनम् अस्ति यत् ____________ अस्ति। जनकः (पिता) प्राथमिक विद्यालये__________
अस्ति। तस्य मासिकं वेतनम् (वर्तनम्) पञ्चसहस्रमितम् __________। तेन परिवारस्य चतुर्णा
_________ पालन-पोषणम् अतिकठिनम्। अतः अहं शिक्षाशुल्क-दानं दातुम् ___________ अस्मि।
धनाभावेन मम अध्ययने__________ न भवेत् इति विचार्य माम् शिक्षा-शुल्क-दानातू __________
प्रदाय अनुग्रहं कु र्वन्तु।

भवताम् आज्ञापालिका शिष्या,

क ख ग

कक्षा अष्टमी 'ए'

प्रश्न-11. चित्रम् दृष्ट्‌वा मन्जूषायाः सहायतया वाक्यानि पूरयत- (चित्र देखकर कोष्टक में लिखे शब्दों की
सहायता से वाक्य पूरे कीजिए) (05)

( क्षेत्रम्, महिला, ग्रामः, एषः, अन्नानि, कु क्कु टः (मुर्गा), भ्रमन्ति, कर्षति, धेनुः, च, श्वानः, अस्ति,
कृ षकः, नयति )
प्रश्न-12. किसी एक विषय पर संस्कृ त भाषा के छह-सात वाक्य लिखिए- (05)

1. भारतवर्ष : अस्माकं देश:


2. संस्कृ तभाषायाः महत्वं

You might also like