You are on page 1of 2

ओपन स्काई

संस्कृत कक्षा परीक्षा -3 (2018-19)


कक्षा – आठवी ं , अनुभाग
दिनांक-
नाम - कु० अंक – 25
अनुक्रमांक -
प्र.1भारतवर्षे अनेके महापुरुर्षः अभवन् |

दिए गए शब्दो के अर्थ दिखिये _ (1) सङ्गिगनाय (2) हाटके (3) प्रसाराय (3)
प्र.2 प्रश्न दनमाथ णं कुरुत् |
(1.5)
(1) पौत्रः कर्ाम श्रोतुम इच्छदत (2) दविे शेर्षु जनाः संस्कृतम अदप पठखि |
(3) संस्कृतस्य प्रसारः मुख्यरूपेण जमथनी िे शे अखि |
प्र.3- पूणथवाक्येन उत्तरत् – (2 + 2 +2
=6)
(1) श्रवणः कस्याः दनमाथ णं अकरोत | (2) कौदटिस्य कः ग्रन्थः अद्यादप प्रासदङ्गकः अखि |
(3) दिव्ां शः कम् पत्रम् दििदत |
प्र.4 रे िाखितादन दिया पिादन शुद्धम् कुरुत् | (1)
(1) सः दपतरे पत्रम् दििदत | (2) सुन्दरादण पुष्पे वृक्षे सखि |
प्र.5 प्रकृदतप्रत्यय दवभागम् कुरुत् | उिाहरण - द्रष्टु म् = दृश् + तुमुन् |
(3)
(1) पररभ्रम्य = (2) उत्थाय = (3) अवतीयथ =
प्र.6 उदित अव्याः शब्दद ः ररक्त स्र्ानादन पूरयत् | (4)
(तीव्रम्, यदि, कुतः, तूष्णीम)
(1) कक्षायाम् __________________________ दतष्ठ |
(2) त्वं ________________________ आगच्छदस |
(3) ______________________ दवद्यािये समारोहः भदवष्यदत |
(4) अंधकारे _________________ मा गच्छ |
प्र.7 दनिे शानुसारे ण िकार पररवतथनं कुरुत | (2)
(1) आवाम् कर्म् एव कररष्यावः | ( िङिकारः)
(2) अहं कृष्णः अखि | (दवदधदिङिकारः)
प्र.8 दिए गए शब्दों का संस्कृत में दिखिए | (1) िौराहा (2) गिी (2)

प्र.8 अधोदिखितादन गद्यान्शात् पदठत्वा प्रश्नान उत्तरत् |

ग्रामे एका मदहिा भोजनं पिदत ि | सा वृक्षस्य उपरर खस्र्तं काकं दृष्टवा तिद एकं रोदटका - िण्डम्

अयच्छ्त् | मुिे रोदटका - िण्डम् गृदहत्वा सः काकः पुनः वृक्षे उपादवशत् |एकः शृगािः तम् दृष्टवा

अवित् | भो दमत्र ! िगेर्षु भवान् एव सुन्दरः , ितुरः ,मधुरः गायकः ि | कृपया गायतु इदत | रोदटका -

िण्डम् पाियोः अधः स्र्ापदयत्वा काकः अवित् - रे नाहं पूवथवत् मूिथः गताः ते दिवसाः तदहथ गच्छ्तु न अहं

रोदटका पातदयत्वा तुभ्यं िास्यादम इदत |िखितः शृगािः दशरः नत्वा ततः पिादयतः | एतत सवथम् दृष्टवा सा

मदहिा उच्दः अहसत् |

(1) शृगािः कम् प्रशंसदत ? (0.5)

(2) काकस्य उत्तरं श्रुत्वा कः िखितः अभवत | (1)

(3) काकस्य मुिम दकम् आसीत | (0.5)

(4) गद्यां शात दवशेर्षण शब्दाः दित्वा दिित | ______________ ________________ (1)

You might also like