You are on page 1of 1

pūrṇapramati Class: X

Marks: 40
A Center for Integrated Learning
Time: 1½ hrs
Formative Assessment- I, April - 2020
Subject: Samskruta

अ. एकवाक्येन उत्तरत। (6X 1=6)


१. वृत्रासुरः स्वभावतः कथम् अवर्तत ? २. त्यागधनः इति कथाभागः कु तः स्वीकृ तः ?
३. कीदृशम् औषधं दुर्लभम् ? ४. लोकः के न ग्रथितः?
४. के मुहुर्मुहुः परिभवं प्राप्नुवन्ति ? ६. ध्रुवः नारायणं साक्षात्कर्तुं कु त्र प्रस्थितः?

आ. संयोज्य लिखत। (6 X ½ =3)


१. कालिदासः - वासुदेवमन्त्रम्
२. सुनीतिः - नाटकम्
३. सदुक्तिः - त्यागधनः
४. नारदः - ध्रुवः
५. शाकु न्तला - उज्जयिनी
६. दधीचिः - सुभाषितम्

इ. समानार्थकपदानि लिखत। (4X 1=4)


१. वारिवाहः २. अनलः ३. वनस्पतेः ४. वज्रम्

ई. रेखाङ्कितपदं अवलम्ब्य प्रश्नवाक्यानि कु रुत। (4X1=4)


१. देवदानवयोः घोरं युद्धं प्रावर्तत। २. भाग्यानि काले फलन्ति।
३. दधीचिना स्वदेहः इन्द्राय अर्पितः। ४. वारिमुचः क्षारं जलं पिबन्ति।

उ. सन्धिं विभज्य नाम लिखत। (1X 4=4)


१. आत्मन्येव २. यस्योभयम् ३. कु बुद्धिरेषा ४. आगतोऽसि

ऊ. विरुद्धार्थकपदं लिखत। (1X 4=4)


१. मधुरम् २. कु मतिः ३. शिष्टः ४. स्वाधीनः

ऋ. लघूत्तरं लिखत। (2X 2=4)


१. सतां सङ्गः किं किं करोति ? २. दधीचेः तपोवनं कथमासीत् ?

ॠ. श्लोकं विलिख्य तात्पर्यं लिखत। (2X 3½ =7)


१. सुखस्य ________________ लोकः॥ २. उत्साहसम्पन्न_____________हेतोः॥

लृ. दशवाक्यैः उत्तरत। (1X 4=4)


१. तपोधनः दधीचिः त्यागधनः कथं संवृत्तः? सङ्गृह्य लिखत।

******

You might also like