You are on page 1of 7

आदर्शप्रश्नपत्रम् 2023-24

कक्षा - दर्मी
सं स्कृ तम् (कोड् सङ्् ्या - 122)
समयः होरात्रयम् अङ्कयोजना उत्तरसङ्केताश्च सम्पूर्ाशङ्काः 80

अवधातव्यम् -

1. अङ्कयोजनायां प्रदत्तानन उत्तराणर् ननदर्ाशत्मकानन सन्ति। प्रदत्तानन उत्तराणर् अनतररच्यानप सन्दर्ाशनस


ु ारम्
अन्यानन उत्तराणर् र्नवतुम् अहशन्ति।
2. आिररकनवकल्पात्मके षु प्रश्नेषु यद्यनप स्पष्टतया ननदेर्ः दत्तः अन्ति यत् के वलं प्रश्नद्वयम् अथवा प्रश्नत्रयम्

इत्यानदकम् उत्तरं दातव्यं तथानप यनद छात्रः अनतररक्त-प्रश्नानाम् उत्तराणर् णलखनत तनहश छात्रनहताय ननर्शयः
कत्तशव्यः । यथा णचत्रवर्शने पञ्चवाक्यानां लेखनम् अर्ीष्टं परं छात्रः यनद सप्तवाक्यानन णलखनत तनहश तत्र के वलं
प्रथम-पञ्चवाक्यानां न अनपतु यानन वाक्यानन उत्तमानन सन्ति तेषां मूल्याङ्कनं करर्ीयम्।
3. अनुच्छेदे श्लोके नाट्ांर्े वा पृष्टाः प्रश्नाः अवबोधात्मकाः सन्ति। अतः नवद्याणथशनः एतेषु प्रदत्तर्ब्दानां

स्थाने समर्ाव-पयाशयवाचि-र्ब्दानां प्रयोगं कतुुं र्क्नुवन्ति। तदथशम् अङ्काः देयाः । यनद नवद्याणथशनः
उत्तरलेखन-समये समुणचतानां नवर्क्तीनां वचनानां ि प्रयोगं न कु वशन्ति तनहश अंर्तः अङ्काः कतशनीयाः न तु
सम्पूर्ाशङ्काः ।
4. त्रुनटपूर्शवतशन्यै व्याकरर्ात्मक-प्रयोगाय च अनुपाततः अङ्काः कतशनीयाः न तु सम्पूर्ाशङ्काः ।

5. आं णर्क-दृष्ट्या समुणचतेभ्यः उत्तरेभ्यः अनप अङ्काः देयाः ।

6. रचनात्मक-काये वाक्यरचना प्रमुखा न तु वाक्यसौन्दयश-तत्त्वम्। अतः आं णर्कवाक्यर्ुद्धये अनप अङ्काः देयाः ।

खण्डः ‘क’ अपठितावबोधनम्


1. गद्यांर्ः
अ एकपदेन उत्तरत – (के वलं प्रश्नद्वयम्)
1×2=2
(i) आकाशे
(ii) भयङ्करम्
(iii) तडागााः
आ पूर्शवाक्येन णलखत - (के वलं प्रश्नद्वयम्) 2×2=4
(i) सघनठवठपनानाम् अठनयन्‍त्रितनाशनेन पयाावरणम् असन्तुचितं भवठत।

Page 1 of 7
(ii) यदा वृठटाः भवठत तदा भगवताः आशीवाादा इव जिठबन्दवाः भुठव ठनपतन्‍तन्त।
(iii) यदा अनतवृनष्टः अनावृनष्टः वा र्वनत तदा प्राणर्नः नियिे। / यदा अठतवृठटाः
भवठत तदा महती ठवपद् सञ्जायते। नदीनां तीरेषु ठवद्यमानाठन िघूठन गृहाचण
जिे ठनमन्‍तिताठन भवन्‍तन्त। पशुपचिणाः , िघवाः प्राचणनाः ि ठियन्ते।
इ अस्य अनुच्छेदस्य कृ ते उपयुक्तं र्ीषशकं सं स्कृ तेन णलखत –
1
अनतवृष्टेः अनावृष्टेः च पररर्ामः / वषाशकालः / असिुणलतं वातावरर्म्
(छात्रस्य उत्तरं दृष्ट्वा छात्रनहताय समुणचतः ननर्शयः करर्ीयः ।)
ई यथाननदेर्म् उत्तरत (के वलं प्रश्नत्रयम्)
1×3=3
(i) (ग) वपन्ति
(ii) (क) पयाशवरर्म्
(iii) (ख) नवनपनानाम्
(iv) (घ) मुनदताः

खण्डः ‘ख’ रिनात्मकं कायाम्


2. पत्रलेखनम् ½×10=5

वारार्सीतः
नदनाङ्् कः -----------
आदरर्ीय (i) मातुल!
सस्नेहं नमाः ।
अत्र कु र्लं (ii) तत्रािु। र्वान् इदं ज्ञात्वा अत्यणधकः प्रसन्नः (iii) र्नवष्यनत यत् मम
वानषशकपरीक्षायाः पररर्ामः आगतः । अहं (iv) परीक्षायां सवाशणधकाङ्कान् प्राप्तवान् अन्ति।
सवाशणधकानाम् अङ्कानां (v) लन्तिकारर्ात् सवोत्कृ ष्ट-छात्र-सम्माननाय राज्यसवशकारेर् (vi)
अहं णचतः अन्ति। तत्र सम्मानस्थले (vii) सवेऽनप अणर्र्ावकाः आमणिताः सन्ति। मम
सम्मान-कायशक्रमे र्वान् अनप (viii) उपन्तस्थतः र्वतु इनत मम महती इच्छा वतशते। यतोनह
अणर्र्ावके षु र्वान् अन्यतमः वतशते। मातामहयोः चरर्योः मम (ix) साष्टाङ्गं
प्रर्ामाञ्जणलः ।
र्वदीयः भाठगनेयाः
(x) नदवाकरः

Page 2 of 7
3. णचत्रवर्शनम् 1×5=5
अत्र छात्रेभ्यः सं णक्षप्तवाक्यरचना अपेणक्षता वतशते। के वलं वाक्यर्ुनद्धः द्रष्टव्या। अस्य
प्रश्नस्य प्रमुखम् उद्दे श्यं वाक्यरचना अन्ति। वाक्यं दीघशम् अन्ति अथवा लघु इनत
महत्त्वपूर्ुं नान्ति। प्रनतवाक्यम् अधशः अङ्कः र्ावस्य कृ ते अधशः अङ्कः च व्याकरर्दृष्ट्या
र्ुद्धतानननमत्तं ननधाशररतः अन्ति। मञ्जूषायां प्रदत्ताः र्ब्दाः सहायताथुं सन्ति। छात्रः तेषां
वाक्येषु प्रयोगं कु याशदेव इनत अननवायुं नान्ति। छात्रः स्वमेधया अनप वाक्यानन ननमाशतुं
र्क्नोनत। मञ्जूषायां प्रदत्तानां र्ब्दानां नवर्नक्तं पररवतशनं कृ त्वा अनप वाक्यननमाशर्ं कतुुं
र्क्यते।
अथवा
अनुच्छेदलेखनम्
अयं नवकल्पः सवेभ्यः अन्ति। छात्राः मञ्जूषायां प्रदत्तानां र्ब्दानां
नवर्नक्तपररवतशनं कृ त्वा अनप वाक्यननमाशर्ं कतुुं र्क्नुवन्ति। अतः अङ्काः देयाः ।
अस्य मूल्याङ्कनाय अन्ये ननयमाः णचत्रवर्शनस्य अनुगुर्ं पालनीयाः ।

4. अनुवादः (के वलं वाक्यपञ्चकम्) 1×5=5


(i) देर्स्य णर्क्षाव्यवस्था उत्तमान्ति।
(ii) नकं त्वं नवदेर्े पनिष्यणस?
(iii) अहं प्रातः अष्टवादने नवद्यालयं गच्छानम।
(iv) र्वतः /र्वत्याः /तव सं स्कृ त-णर्क्षकस्य नाम नकम्/नकमन्ति?
(v) सं सारे सवे सुणखनः र्विु। / सं सारे सवे सुखपूवशकं/सुखेन ननवसिु।
(vi) छात्राः अध्ययनं कु वशिु/कु युशः ।
(vii) यूयं/यूयं सवे श्लोकं णलखत।

खण्डः ‘ग’ अनुप्रयुक्तव्याकरर्म्


5 सन्तधः सन्तधच्छे दश्च (के वलं प्रश्नचतुष्टयम्) 1×4=4
(i) तपिेपे
(ii) प्रकृ तेः + आराधना
(iii) अिान्नगरात्
(iv) अन्यः + अनप
(v) नकन्तञ्चनद्वत्तम्/ नकन्तञ्चद् नवत्तम्

Page 3 of 7
6 समासः नवग्रहः च (के वलं प्रश्नचतुष्टयम्) 1×4=4
(i) (क) दोषस्य भाजनम्
(ii) (ग) काक: इव िेष्टर ा यस्य स:
(iii) (ख) पवातानां कु िम्
(iv) (घ) हयनागा:
(v) (ख) समिम्

7 प्रत्ययााः (के वलं प्रश्नचतुष्टयम्) 1×4=4


(i) (क) बुनद्ध + मतुप्
(ii) (ख) अभ्यणधक + टाप्
(iii) (ग) क्रूरतया
(iv) (क) समत्वम्
(v) (घ) तपन्तस्वन् + ङ्ीप्

8 वाच्यम् (के वलं प्रश्नियम्) 1×3=3


(i) (ख) रुद्यते
(ii) (क) तम्
(iii) (ग) दृश्यते
(iv) (क) ठपता

9 समयः (के वलं प्रश्नचतुष्टयम्) 1×4=4


(i) साधशनत्रवादने
(ii) चतुवाशदने
(iii) साधशचतुवाशदने
(iv) सपादपञ्चवादने
(v) पादोनद्वादर्वादने

10 अव्ययपदानन (के वलं प्रश्नियम्) 1×3=3


(i) यत्र
(ii) यनद
(iii) तत्र
(iv) उच्ैः

Page 4 of 7
11 अशुद्धसं शोधनम् (के वलं प्रश्नियम्) 1×3=3
(i) (ख) मागे
(ii) (क) अिित्
(iii) (ख) कु ठपता
(iv) (घ) प्रर्मन्ति

खण्डः ‘घ’ पठितावबोधनम्


12. गद्यांशं पनित्वा प्रदत्तप्रश्नानाम् उत्तराणर् सं स्कृ तेन णलखत – 3
अ. एकपदेन उत्तरत। (के वलं प्रश्नद्वयम्) ½×2=1
(क) आरचिणम्
(ख) न्यायाियम्
(ग) तम् / शवम् / तं शवम्
आ. पूर्शवाक्येन उत्तरत। (के वलं प्रश्नद्वयम्) 1×2=2
(क) उर्ौ काष्ठपटिे ठनठहतं पटाच्छाठदतं देहं स्कन्धेन वहन्तौ न्यायाचधकरणं प्रठत
प्रन्‍तितौ।
(ख) कमािारी समागत्य न्यवेदयत् यत् इताः कोशद्वयान्तरािे कन्‍त‍रििनाः के नाठप हताः ,
तस्य मृतशरीरं ि राजमागं ठनकषा वतात।े आठदश्यतां ठकं करणीयठमठत।
(ग) न्यायाधीशो बनङ्कमचन्द्रः उभाभ्ां पृथक् पृथक् ठववरणं श्रुतवान्।
इ. ठनदे शानुसारम् उत्तरत। (के विं प्र‍रनद्वयम्) 1×2=2
(क) सः / न्यायाधीर्ो बनङ्कमिन्द्राः
(ख) देहम्
(ग) ठनकषा

13. पद्यांर्ः
3
अ. एकपदे न उत्तरत - (के वलं प्रश्नद्वयम्)
½×2=1
(क) जीनवतम्
(ख) अननर्म्
(ग) र्ुणच

आ. पूर्शवाक्येन उत्तरत - (के वलं प्रश्नद्वयम्) 1×2=2


(क) कािायसिक्रं मनाः शोषयत् तनुाः पेषयद् सदा वक्रम् भ्रमठत।
(ख) दुदाान्तदै ाशनैरमुनारजनग्रसनं रनरस्यात्।
(ग) प्रकृ ठतरेव अिाकं शरणम् अन्ति।

Page 5 of 7
इ. ठनदे शानुसारम् उत्तरत- (के विं प्र‍रनद्वयम्) 1×2=2
(क) सदा
(ख) दुवशहम्
(ग) दुदाशिैः

14. अधोणलणखतं नाट्ांर्ं पनित्वा प्रदत्तप्रश्नानाम् उत्तराणर् सं स्कृ तेन णलखत -


3
अ. एकपदे न उत्तरत - (के वलं प्रश्नद्वयम्)
½×2=1
(क) सहस्रदीचधठताः
(ख) उभौ/कु र्लवौ
(ग) नवदूषकः
आ. पूर्शवाक्येन उत्तरत - (के वलं प्रश्नद्वयम्) 1×2=2
(क) नहमकरः बालर्ावात् पर्ुपतेः मिके व्रजठत।
(ख) कु शिवौ रामम् उपसृत्य प्रणम्य ि पृच्छतः - अठप कु शिं महाराजस्य इनत।
(ग) रामाः कु शिवयोः कौतूहिेन वं शपररियं पृच्छठत।
इ. ठनदे शानुसारम् उत्तरत - (के विं प्र‍रनद्वयम्) 1×2=2
(क) कु शिवौ
(ख) उपसृत्य
(ग) प्रनवर्तः
15 प्रश्नननमाशर्ं कु रुत - (के वलं प्रश्नचतुष्टयम्) 1×4=4
(क) वन्यजन्तूनाम् उपरर आक्रमणं कताारं किात् / कु ताः बठहष्कररष्याठम?
(ख) मां कु त्र/कन्तिन् बद्र्रवा िि सत्वरम्?
(ग) िौरस्य पादध्वठनना कः प्रबुद्धाः ?
(घ) गजाः वन्यपशून् तुदन्तं के न पोथठयत्वा मारयठत?
(ङ्) आिाराः प्रथमो धमााः इत्येतद् के षां विाः ?

16 अन्वयः - 1×4=4
हे जिद! (त्वं ) (i) तपनोष्णतप्रतम् पवातकु िम् उद्दामदावठवधुराचण (ii) काननाठन ि
आश्वास्य नानानदीनदशताठन (iii) पूरठयत्वा ि यत् (स्वयं ) ररक्ताः अचस, सा (ररक्तता) एव
तव (iv) उत्तमा श्रीाः (अन्‍ति)।
अथवा

Page 6 of 7
र्ावाथे ररक्तस्थानपूनतशः 1×4=4
अस्य ‍रिोकस्य भावाः अन्‍ति यत् (i) अन्‍तिन् ठवचििे सं सारे ठकन्‍त‍रिदठप विु ठनरथाकं न
अन्‍ति। यताः यदा धावनस्य कायं भवठत तदा (ii) अ‍रवस्य प्रयोगाः भवठत परन्तु यदा (iii)
भारवहनस्य कायं भवठत तदा खरस्य एव (iv) आव‍रयकता भवठत।

17 कथाक्रमानुसार-लेखनम् – ½×8=4
(क) 'बहूठन अपत्याठन मे सन्‍तन्त' इठत सत्यम्।
(ख) तथाठप मम अन्‍तिन् पुिे ठवचशटाः स्नेहाः ।
(ग)) यतोठह अयम् अन्येभ्ाः दुबालः ।
(घ) सवेषु सन्तानेषु जननी तुल्यवत्सिा एव।
(ङ) तथाठप दुबािे सुते मातुाः अचधका कृ पा भवठत।
(ि) सुरचभविनं श्रुत्वा इन्द्रस्य हृदयम् अद्रवत्।
(छ) स तामेव असान्त्वयत् 'गच्छ वत्से! सवं भद्रं जायेत'।
(ज) अचिरादेव िण्डवातेन मेघरवैाः ि सह प्रवषााः समजायत।

18 प्रसङ्गानुकूिम् उचिताथाम् (के विं प्र‍रनियम्) 1×3=3


(i) (ख) प्रकृ तौ
(ii) (घ) ताडनयत्वा
(iii) (ख) ननबशले पुत्रे
(iv) (क) धनार्ावेन

-------------0000--------------

Page 7 of 7

You might also like