You are on page 1of 3

संस्कृ तभारती (ईत्तरतवमल्भनाडु )

परीक्षा – गीताप्रिेशः (प्रथमभाग:)


ऄिवध: - होरात्रयम् ऄङ्का: 75
अषाढः - विकाररसंित्सरः ५१२० जूिै -२०१९

1) सन्धध विभज्य सवधधनाम विखत । 6


क) तथोपल्भ्यते ख) पािकः ग) स्याज्जनाददनः
घ) सूवतः ङ) रुदन्नागतः च) प्राहुरव्ययम्

2) सन्धध कृ त्िा सवधधनाम विखत । 4


क) क्रोधः ऄवभजायते = ख) द्वौ + आमौ =
ग) पुरुषाः धमदस्य = घ) शमभुः राजते =

3) णत्िं के न कारणेन प्राप्तं / न प्राप्तम् आवत वििृणत


ु । 3
क) करणम् ख) रामान् ग) रसनम्

4) अिरणे दत्तस्य धातोः वनदेशानुसारं रूपं विखत । 3


(क) सा प्रवसद्धा ___ ऄवस्त । (विख् + ण्िुि्)
(ख) गीतायाः ____ मम दैनवधदनं कायदम् । (पठ् + ल्भयुट् )
ग) एषः __ समयक् भाषणं करोवत । (नी + तृच)्

5) ‘त’ प्रयोगं कृ त्िा िाक्यावन भूतकािे पररितदयत । 4


क) ऄग्रजा पाकं कृ तिती । ख) सिे श्लोकान् परठतिधतः ।
ग) प्रबधधकः मेिनस्य अयोजनं काररतिान् । घ) ियं धनस्यूतं न दृष्टिधतः एि ।

6) ‘सवत सप्तमी’ प्रयोगेण िाक्यावन योजयत । 4


क) भोजनं समाप्तम् । वपता कायादियं गतिान् ।
ख) सख्यौ अगते । ऄग्रजा क्रीवडतुं गतिती ।
ग) ऄहं पुस्तकं परठतिान् । विषयः ज्ञातः ।
घ) माता कथां श्रावितिती । पुत्री सुप्ता ।

1
7) यथोवचतं वणजधतिाक्यावन विखत । 4
क) िाहनं मागदपार्श्वे वतष्ठवत । सः .... ख) छात्रः वमत्राय िेखनीं ददावत । ऄध्यापकः .....
ग) सेिकः कायं करोवत । यजमानः ... घ) वशशुः जिं वपबवत । ऄमबा .......

8) यथोवचतं सन्-प्रत्ययाधतं रूपं विखत । 4


क) ऄद्यत्िे बहिः संस्कृ तसेिां कतुदम् आच्छवधत ।
ख) बािकः ज्ञातुम् आच्छया प्रश्नम् ऄपृच्छत् ।
ग) ऐर्श्वरं रूपं द्रष्टु म् आच्छिे ऄजुदनाय भगिान् ददव्यं चक्षुः ऄददात् ।
घ) तस्य संस्कृ तस्य पठनस्य आच्छा ऄवस्त ।

9) समस्तपदं समासनाम च विखत । (षण्णाम् एि) 6


क) मात्रा सदृशः ख) त्रयाणां िोकानां समाहारः ग) मुखं पद्मम् आि
घ) न अगमनम् ङ) कृ तं भोजनं येन सः च) यज्ञः च दानं च तपः च
ज) न विद्यते धनं यस्य सः झ) मवक्षकाणाम् ऄभािः

10) विग्रहिाक्यं प्रदश्यद समास-नाम विखत । (चतुणादम् एि) 4


क) विदेशगतः ख) सपुत्रः ग) र्श्वेतफिकम्
घ) गदापावणः ङ) संस्कृ तभाषा च) विद्याधनम्

11) तवद्धताधत-पदावन विखत । 4


क) दकरीटः ऄस्य ऄवस्त आवत (ख) श्रद्धा ऄस्य ऄवस्त आवत
ग) कु रोः ऄपत्यावन पुमांसः (घ) भवतः ऄस्याः ऄवस्त आवत

12) यथोवचतं तरप्-तमप् / इयसुन-् आष्ठन् प्रत्ययानां प्रयोगं कु रुत । 4


(क) ईमाितयोः िता ____(ईन्नत) (ख) ग्रहेषु गुरुः __ । (बृहत्)

(ग) पाण्डिेषु युवधवष्ठरः ___(ज्यायस्) (घ) रामिक्ष्मणयोः िक्ष्मणः __ । (कनीयस्)

13) सोदाहरणं ५-६ िाक्यैः वििृणुत । (एकम् एि) 5


करणकारकम् / भािाथदक-तवद्धत-प्रत्ययाः / ऄव्ययीभािसमासः

2
14) एकस्य श्लोकस्य पदविभागं ऄधियं तात्पयं च विखत । 5
ऄहं िैर्श्वानरो भूत्िा प्रावणनां देहमावश्रतः ।
प्राणापानसमायुतः पचामयन्नं चतुर्विधम् ॥
ऄथिा
रजो रागात्मकं विवद्ध तृष्णासङ्गसमुद्भिम् ।
तवन्नबध्नावत कौधतेय कमदसङ्गेन देवहनम् ॥
15) दशिाक्यैः वचत्रिणदनं कु रुत । 5

14) कमवप एकं विषयम् ऄवधकृ त्य १०-१२ िाक्यैः प्रबधधं रचयत । 10
ऄ) संस्कृ तेन व्यवतत्िविकासः
अ) संस्कृ तभाषाप्रचार:

िदतु संस्कृ तम् ॥ शुभम् ॥ जयतु भारतम्

You might also like