You are on page 1of 4

PREBOARD-II Term-II- 2021-2022

Subject: Sanskrit Maximum Marks:40

Class: X Time: 2:00 hrs

EXAM-SPECIFIC INSTRUCTIONS
१- कृ पया सम्यक्तया परीक्षणं कु र्वन्तु यत् अस्मिन् प्रश्नपत्रे पृष्ठानि मुद्रितानि सन्ति।
२- अस्मिन् प्रश्नपत्रे 9 प्रश्नाः सन्ति पञ्चमुद्रितपृष्ठाः च सन्ति।
३- सर्वे प्रश्नाः अनिवार्याः सन्ति।
४- तेषाम् अङ्काः तत्पुरतः अङ्कितानि सन्ति।
५- अस्य प्रश्नपत्रस्य पठनाय २० निमेषाः निर्धारिताः सन्ति ।
तस्मिन् अवधौ के वलं प्रश्नपत्रं पठनीयम् उत्तरपुस्तिकायां च किमपि न लेखनीयम्।
६- उत्तरलेखनात् पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः।
७- प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः।
वर्णनात्मकः प्रश्नाः (40 अङ्काः)
1) अधोलिखितं गद्यांशं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि संस्कृ तेन लिखत-
बाल्यावस्था जीवनस्य महत्वपूर्णः कालः भवति। अस्मिन् समये यदि वयं परिश्रमं कु र्मः तदा जीवनं सुखमयं भवति। विद्यार्थी बाल्यकाले विद्याध्ययने प्रवृत्तः भवति चेत् तस्य
परीक्षाफलं शोभनं भवति, विषयस्यापि ज्ञानं सरलतया भवति। सः स्वस्वप्नं पूर्णयेतुं समर्थो भवति। एवमेव चरित्रनिर्माणे चापि बाल्यकाल: महत्त्वपूर्णस्थानम् आदधाति।
बाल्यकाले यादृशाः संस्काराः लभ्यन्ते तादृशः एव आचार: व्यवहारः च आजीवनम् अस्माभिः सह तिष्ठतः। अतएव अस्माभिः बाल्यकालं अवधानपूर्वकं गुणाधानस्य प्रयासः
कर्त्तव्यः। अस्मिन् समये अध्ययनम् अपि सावधानमनसा करणीयः। शरीरस्वास्थ्यरक्षायै चापि बाल्यकालादेव पौष्टिकाहारः ग्रहीतव्यः व्यायामः चापि करणीयः।
अ- एकपदेन उत्तरत (के वलं प्रश्नद्वयम्)- [1X2=2]
(क) कः महत्त्वपूर्णकालः?
(ख) चरित्रनिर्माणे कस्य महत्त्वपूर्णस्थानम्?
(ग) सावधान मनसा किं करणीयः?
आ- पूर्णवाक्येन उत्तरत (के वलं प्रश्नद्वयम्) [2X2=4]
(क) बाल्यकाले यदि विद्यायाः प्रवृत्तिः भवति तर्हि किम्?
(ख) कीदृशः संस्काराः आजीवनं तिष्ठन्ति?
(ग) स्वास्थ्य रक्षायै किं खादितव्यः किञ्च करणीयः?
इ- अस्य अनुच्छेदस्य कृ ते उचितं शीर्षकं संस्कृ तेन लिखत- [1]
ई- यथानिर्देशम् उत्तरत(के वलं प्रश्नत्रयम्)- [1X3=3]
(क) ‘अस्मिन् समये यदि वयं परिश्रमं कु र्मः तदा जीवनं सुखमयं भवति’ अत्र ‘कु र्मः’ क्रियापदं कस्मै प्रयुक्तम्?
(ख) ‘कालः’ इत्यस्य किं विशेषणम् अत्र प्रयुक्तम्?
(ग) अस्मिन् अनुच्छेदे ‘प्रयत्नः’ इत्यर्थे किं पदं प्रयुक्तम्?
(घ) ‘दुखमयम्’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम्?

2- भवान् शैक्षिकयात्रार्थं शिक्षकैः सह अरुणाचलप्रदेशं गन्तुमिच्छति। अनुमतिं प्राप्तये व्ययार्थं रुप्यकाणि लब्धुं
वा पितरं प्रति लिखितं पत्रं रिक्तस्थानानि पूरयित्वा पुनः च उत्तरपुस्तिकायां लिखतु- [1X5=5]
छात्रावासत:
दिनाङ्कः.................................
Page 1 of 4 P.T.O.
पूज्य पितृचरणाः
प्रणतयः
अत्र अहं सकु शलः (i)............................ व्यस्तः अस्मि। आशासे भवान् अपि (ii) .......................... अस्ति। मम
(iii) ............................ दशमकक्षायाः अनेके छात्रा: (iv)........................... सह शैक्षिकयात्रार्थम् (v) ......................
.... गन्तुम् इच्छन्ति। यदि भवतः (vi) ........................... स्यात्, तर्हि अहमपि तैः सह गन्तुकामोऽस्मि। (vii) ...
......................... सहस्ररुप्यकाणि अपि आवश्यकानि। यथाशीघ्रं (viii) ............................ सूचयतु। यदि भवतः
सम्मतिः अस्ति (ix) ......................... अपि प्रेषयतु। मातृचरणयोः मम (x) ........................... निवेदनीया।
भवतः पुत्रः
रुद्राक्षः

शिक्षकैः, प्रणतिः, कु शली, स्वाध्ययने, अरुणाचल-प्रदेशम्, विद्यालयात्, अनुमतिः, रूप्यकाणि, यात्राव्ययार्थम्,


मञ्जूषा
स्वमन्तव्यम्,

3- चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तपद-सहायतया पञ्चवाक्यानि संस्कृ तेन लिखत- [1X5=5]

अथवा

समुद्रतटः, जलमग्नाः, ग्रीष्मः, क्रीडन्ति, पतङ्गउड्डयनम्, बालुकभवनम्, प्रसन्नाः, जलविहारम्, नौकाया, तरन्ति,
मञ्जूषा खगाः, कन्दुकम्, अवकाशे, जले, आनन्दयन्ति
मञ्जूषादत्तशब्दानां सहाय्येन “मम प्रियपुस्तकम्” विषयम् अधिकृ त्य न्यूनातिन्यूनं पञ्चभिः
संस्कृ तवाक्यैः एकं लघ्वनुच्छेदं लिखत-

Page 2 of 4 P.T.O.
4- अधोलिखितानि वाक्यानि संस्कृ तभाषया अनूद्य लिखत (के वलं वाक्यपञ्चकम्)- [1X5=5]
(क) मेरा प्रिय विषय संस्कृ त है।
(ख) दिल्ली भारत की राजधानी है।
(ग) माता-पिता की आज्ञा माननी चाहिए।
(घ) मेरे पास पाँच फल हैं।
(ङ) बगीचे में फू ल खिल रहे हैं।
(च) मेरे मामा कल आयेंगे।
पठितावबोधनम्
5- अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृ तेन लिखत-
न्यायाधीशेन पुनस्तौ घटनायाः विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यमघटत् स शवः प्रावारकमपसार्य न्यायाधीशं
अभि वा द्य नि वे दि-मान्यवर! तवा न् ए ते न आ र क्षि णा अ ध् व नि य दुक् तं तद् व र्ण या मि
‘त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः, अत: निजकृ त्यस्य फलं भुक्ष्व। अस्मिन् चौर्याभियोगे त्वं
वर्षत्रयस्य कारादण्डं लप्स्यसे’ इति।
अ. एकपदेन उत्तरत (केवलं प्रनद्वयमेव द् वयमेवश्न )- [½X2=1]
(क) आरक्षी किम् प्रस्तुतवान्?
(ख) न्यायाधीशः कस्याः विषय वक् तुम् आदिशति?
(ग) चौरः कस्याः ग्रह्णात् वारितः?
आ- पूर्णवाक्येन उत्तरत (के वलं प्रश्नद्वयम्) [1X2=2]
(क) न्यायाधीशेन पुनस्तौ किम् आदिष्टौ?
(ख) आरक्षिणा मार्गे किम् उक्तम?
(ग) ‘मार्गे’ इति पदस्य पर्यायपदं किं प्रयुक्तम्?

6- अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृ तेन लिखत-


विद्वांस एव लोके ऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।
अन्येषां वदने ये तु ते चक्षुनामनी मते॥
अ- एकपदेन उत्तरत (के वलं प्रश्नद्वयम्)- [½X2=1]
(क) वास्तविकरुपेण नेत्रवन्तः के भवन्ति?
(ख) लो के ऽ स्मि न् के च क्षु ष् म न् तः? प्र की र्ति ताः
(ग) जनानां वदने नाममात्र के भवतः?
आ- पूर्णवाक्येन उत्तरत (के वलं प्रश्नद्वयम्) [1X2=2]
(क) वास्तविकरूपेण नेत्रं किम्?
(ख) के नेत्रहीनाः कथिताः?
(ग) “नेत्र” अस्य किं पर्यायपदम् अत्र?
7- अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृ तेन लिखत-
सर्वे पक्षिणः- (उच् चैः) आम् आम्-कश्चित् खगः एव वनराजः भविष्यति इति।
(परं कश्चिदपि खगः आत्मानं विना नान्यं कमपि अस्मै पदाय योग्यं चिन्तयन्ति तर्हि कथं
निर्णयः भवेत् तदा तैः सर्वैः गहननिद्रायां निश्चिन्तं स्वपन्तम् उलूकं वीक्ष्य विचारितम्
यदेषः आत्मश्लाघाहीनः पदनिर्लिप्तः उलूको एवास्माकं राजा भविष्यति।
परस्परमादिशन्ति च तदानीयन्ता नृपाभिषेकसम्बन्धिनः सम्भाराः इति।)
सर्वे पक्षिणः सज्जायै गन्तुमिच्छन्ति तर्हि अनायास एव……
काकः - (अट्टहासपूर्णेन-स्वरेण)-सर्वथा अयुक्तमेतत् यन्मयूर-हं स -कोकिल-चक्रवाक-शुक-
सारसादिषु पक्षिप्रधानेषु विद्यमानेषु दिवान्धस्यास्य करालवक्त्रस्याभिषेकार्थं सर्वे सज्जाः।
पूर्णदिनं यावत् निद्रायमाणः एषः कथमस्मान् रक्षिष्यति।
अ- एकपदेन उत्तरत(के वलं प्रश्नद्वयम्)- [½X2=1]
(क) सर्वे पक्षिणः कस्य सज्जायै गन्तुमिच्छन्ति?
Page 3 of 4 P.T.O.
(ख) गहननिद्रायां कः स्वपिति?
(ग) आत्मश्लाघाहीनः को वर्तते?
आ- पूर्णवाक्येन उत्तरत (के वलं प्रश्नद्वयम्) [1X2=2]
(क) सर्वे पक्षिण: उच्चैः किं कथयन्ति?
(ख) काक: अट्टहासपूर्णेन स्वरेण किं वदति?
(ग) ‘रक्षिष्यति’ इति क्रियापदस्य कर्तृपदं किम्?

8- मञ्जूषातः समुचितपदानि चित्वा श्लोकस्य अन्वयं पूरयत- [½X4=2]


अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥
- यथा (i) _________ चित्ते तथा यदि (ii) _________ भवेत्. महात्मानः (iii) _________ तदेव
अ न् व यः
(iv) _________ इति आ हुः ।

अथवा
मञ्जूषायाः सहाय्येन श्लोकस्य भावार्थं पूरयित्वा पूर्णरूपेण पुनः लिखत-
ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति।
भुङ्क्ते योजयते चैव षड्विधं प्रीतिलक्षणम्॥
भावार्थ:- अर्थात् मित्रं सदैव स्वमित्रं सुखं (i) _________ तस्माच्च (ii) _________ गृह्णाति, गुप्तवार्ताः उक्त्वा (iii) _________ प्रश्नान्
पृच्छति, खादति तेन सह आत्मानं योजयति इति षड्विधं (iv) _________ लक्षणं भवति।
मञ्जूषा प्रीतेः, सुखम्, यच्छति, ज्ञानार्थम्
मञ्जूषा- वाचि, समत्त्वम्, अवक्रता, तथ्यतः

9- अधोलिखितवाक्यानि कथांशं समुचितक्रमेण लिखत- [½X8=4]


(क) तस्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः।
(ख) न्यायाधीशः उभाभ्यां पृथक् -पृथक् विवरणं श्रुतवान्।
(ग) न्यायाधीशेन पुनः तौ घटनायाः विषये वक्तुमादिष्टौ।
(घ) न्यायाधीशः प्रामाणाभावात् निर्णेतुम् नाशक्नोत्।
(ङ) स शवः प्रावारकमपसार्य न्यायाधीशम् सत्यं निवेदितवान्।
(च) अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ।
(छ) न्यायाधीशः आरक्षिणे कारादण्डम् आदिश्य तं जनं ससम्मानं मुक्तवान्।
(ज) न्यायाधीशः आरक्षिणम् अभियुक्तं च तं शवं न्यायालये आनेतुम् आदिष्टवान्।

Conclude

Page 4 of 4 P.T.O.

You might also like