You are on page 1of 9

1

द्वितीय प्री बोर्ड परीक्षा -2024


कक्षा 10
विषय - संस्कृतम
समय - होरा त्रयम अधिकतम अंक - 80

सामान्यनिर्देशाः

● अस्मिन ् प्रश्न-पत्रे चत्वारि खण्डानि सन्ति।


■ खण्ड ‘क’ अपठित-अवबोधनम ् – 10 अङ्काः, खण्ड ‘ख’ रचनात्मक – कार्यम ् – 15
अङ्काः, खण्ड ‘ग’ अनप्र ु यक्
ु त – व्याकरणम ् – 25 अङ्का:, खण्ड ‘घ’ पठित-अवबोधनम ् –
30 अङ्काः ।
● प्रत्येकं खण्डम ् अधिकृत्य उत्तराणि एकस्मिन स्थाने क्रमेण लेखनीयानि।
● उत्तरलेखनात ् पर्वंू प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
● सर्वेषां प्रश्नाना उत्तराणि संस्कृतेन लेखनीयानि।

(खंड ‘क’)
अपठितावबोधनम

1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम ् उत्तराणि संस्कृतेन लिखत ।


श्री राजेन्द्र प्रसादो भारत गणतन्त्र राज्यस्य प्रथमः राष्ट्रपतिः अभवत ् । अस्य महापरु ु षस्य
महद्व्यक्तित्वम ् उदात्तैः गौरवान्वितैश्च गुणःै राष्ट्रपतिपदानरू ु पम ् आसीत ् खलु । अयं भारतीय संस्कृतेः
महान ् उपासकः वास्तविकः भारतात्मा वर्तते स्म । अस्य दे शसेवा अप्रतिम आसीत ्। भारतीय स्वतन्त्रता
संग्रामस्य अयमन्यतं सेनानी असीत ् । दे शव्यापिनि असहयोगान्दोलने श्री राजेन्द्रो विधानकार्यं
परित्यज्य श्री गांधिना सहभागम ् अगह ृ णात ्! महात्मा गाँधी सदै व तं स्वकीयं दक्षिणबाहुम ् अमन्यत ् ।
बिहारप्रान्तस्य एकस्मिन ् ग्रामे 1883 तमे ख्रिस्ताब्दे अयं जन्म अलभत। बाल्याकालादे व अस्य बद् ु धिः
तीक्ष्णा आसीत ् । अस्य सरलः स्वभावः सौम्या प्रकृतिः निष्कपटः च व्यवहारः सर्वान ् आकर्षयन्ति स्म ।

I. एकपदे न उत्तरत। (केवलं प्रश्नद्वयम ्) (1 × 2 = 2


अङ्काः)
(i) भारत गणराज्यस्य प्रथमः राष्ट्रपतिः कः आसीत ्?
(ii) सः कस्य अयमन्यतं सेनानी आसीत ्?
(iii) अस्य दे श सेवा कीदृशी आसीत ्?

II. पर्ण
ू वाक्येन उत्तरत। (केवलं प्रश्नद्वयम ् ) (2 × 2 = 4
अङ्काः)
(i) महात्मा गाँधी सदै व राजेन्द्र प्रसादः किम ् अमन्यत ् ?
(ii) अस्य महापरुु षस्य जन्म कदा अभवत ्?
(iii) बाल्यकालादे व अस्य बद्ु धि कीदृशी आसीत ्?
2

III. अस्य अनच्


ु छे दस्य कृते उपयक्
ु तं शीर्षकं संस्कृतेन लिखत । (1 अङ्काः)

IV. यथानिर्देशम ् उत्तरत। (केवलं प्रश्नत्रयम ्) (1 × 3 = 3 अङ्काः)


(i) उदात्तैः गुणःै अनयोः पदयोः किं विशेषणपदम ्?
(क) उदात्तै: (ख) निष्कपट: (ग) महापरु
ु षस्य (घ) परित्यज्य

(ii) ‘अस्य दे शसेवा अप्रतिमा आसीत ्’ अस्मिन वाक्ये क्रियापदं किम ् ?


(क) अस्य (ख) आसीत ् (ग) अप्रतिमा (घ) दे शसेवा

(iii) अस्य बद्


ु धिः तीक्ष्णा आसीत ् अत्र ‘आसीत ्’ पदस्य कर्तृपदं किम ् अस्ति ?
(क) बद्ु धिः (ख) अस्य (ग) स्वकीय (घ) खलु

(iv) ‘अवगुणःै ’ इत्यस्य पदस्य विलोमपदं गद्यांशे किम ् प्रयक्


ु तम ् ?
(क) गुण:ै (ख) उदात्तैः (ग) प्रथमः (घ) महापरु
ु षः

(खंड ‘ख’)
रचनात्मकं कार्यम ्

2. पीयष
ू ः दिल्ली नगरे वसति । तस्य मित्रं समिु तः असमप्रदे शे वसति । पीयष ू न
े गणतन्त्र दिवसस्य
शोभायात्रायां भागः गह
ृ ीतः । सः स्वानभ
ु वं स्वमित्रं प्रति पत्रस्य माध्यमेन वर्णयति । मञ्जष ू ाया प्रदत्तैः
उचित पदै अधोलिखितं पत्रं परू यत। (1/2 × 10 = 5 अङ्काः)
ए – 14 वसंत विहार
दिनाङ्कः’ ………….

प्रयससि समि
ु त

(i) ………..
अत्र कुशलं तत्रास्त।ु अहं (ii) ………… सज्जायां व्यस्तः आसम ् । अतः विलम्बेन तव पत्रस्य उत्तरं
ददामि। अस्मिन ् वर्षे मयापि गणतन्त्रदिवसस्य शोभा यात्रायां भाग: (iii) ………… अस्माकं
विद्यालयस्य (iv) ………. राजपथे स्वकलायाः प्रदर्शनम ् अकरोत ्। अहं गरवानत्ृ यस्य (v) ………..
आसम ्। छात्राणां राष्ट्रगानस्य ओजस्वी ध्वनि: (vi) ………. गुञ्जितम ् अभवत ्। स्वराष्ट्रस्य
सैन्यबलानां पराक्रमप्रदर्शनानि, विचित्रवर्णानि, परिदृश्याणि (vii) ……… च दृष्ट्वा अहं गौरवान्वितः
अस्मि। (viii) …… बाल्यावस्थायाः स्वप्नः तत्र पर्ण ू : जात: (ix) ……… प्रति मम प्रणामाञ्जलिः
निवेदयतु ।

भवदीया
(x) ………..
3

[मञ्जष
ू ा – पितरौ, गह
ृ ीतः, नमस्ते, मम, सखा, राजपथे, वाद्यवंद
ृ म ्, लोकनत्ृ यानि, गणतन्त्र दिवस
समारोहस्य, प्रमख
ु सञ्चालकः।

3. प्रदत्तं चित्रं दृष्ट्वा मञ्जष


ू ायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत
(1×5=5)

मञ्जष
ू ा – इदं , सागरजलं, जलाप्लावनस्य, त्रोटयित्वा ग्रामे, नौकया, धावन्ति, पशवः, कुटीराः, अतीव,
जलम ् चित्रम ्, भवन्ति, तटबन्ध, ग्रामम ्, प्रविशति, रक्षार्थ, भयत्रस्ता, जलमग्नानि इतस्ततः सैनिकाः,
जनान ्, व्यवस्थां कुर्वन्ति, मार्गे, सर्वत्र, अस्ति ।

अथवा

मञ्जष
ू ाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम ् अधिकृत्य न्यन
ू ातिन्यन
ू ं पञ्चभिः संस्कृतवाक्यैः
एकम ् अनच् ु छे द लिखत।

"वायप्र
ु दषू णम ्"

मञ्जष ू ा-स्वास्थ्यम ्, पर्यावरणस्य, रक्षकाः, उद्योगानाम ्, प्राणवायम


ु ्, वक्ष
ृ ारोपणम ्, उपायाः,
निर्माणकार्यम ्, सहायकाः, वाहनानां धम्र ू ः, श्वासरोगाः।

4. अधोलिखितानि वाक्यानि संस्कृतभाषया अनद्


ू य लिखत (केवलं वाक्यपञ्चकम ्) (1 x 5 = 5)

(i) तमु फल ले आओ
(ii) रमेश ने स्नान किया ।
(iii) वह पानी लाई।
(iv) माताजी बाज़ार जाएँगी ।
4

(v) मेरे दोनों मित्र हँस रहे हैं ।


(vi) दशरथ के चार पत्र ु थे ।
(vii) गरू
ु जी ने कहा झठ ू मत बोलो।
'ग' खण्डः-अनप्र
ु यक्
ु तव्याकरणम ्

5. अधोलिखितवाक्येषु रे खांकित पदे षु सन्धिं सन्धिच्छे दं वा कुरुत (केवलं प्रश्नचतष्ु ट्यम ्) -


(1 x 4 = 4)
(i) एकम ् अनच् ु छे दं लिखत ।
(ii) सदै व सत ् + आचारः रक्षणीयः ।
iii) बालोऽपि विद्यालयं गच्छति ।
iv) हे ईश्वरः ! नमस्कारम ् ।
v) कुक्कुरः इतस्ततः भ्रमति ।

6. अधोलिखितवाक्येषु रे खा‌ ङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत ।


(1 x 4 = 4)
(केवलं प्रश्नचतष्ु ट्यम ्) -
(i) सः प्रतिदिनं पज ू ां करोति ।
(क) दिने – दिने (ख) प्रतिदिने (ग) अदिने (घ) दिनम ् दिने

(ii) उपराजम ् मन्त्री तिष्ठति ।


(क) राज्ञः पर्श्वे (ख) राजसमीप (ग) राजस्य समीपम ् (घ) राज्ञः समीपम ्

(iii) रामलक्ष्मणौ वनम ् अगच्छताम ्।


(क) राम लक्ष्मण (ख) राम लक्ष्मणः (ग) रामः च लक्ष्मण: च (घ) रामः च लक्ष्मणौ

(iv) सरस्वती श्वेताम्बरं धारयति ।


(क) श्वेतम ् अम्बरं (ख) श्वेतं च अम्बरं (ग) श्वेत अम्बरं (घ) श्वेतः अम्बरं

(v) भारत भमि


ू : वीरजननी अस्ति ।
(क) वीराः जननी (ख) वीराणां जननी (ग) वीरस्य जननी (घ) वीरे षु जननी

7. अधोलिखित वाक्येषु रे खाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम ् उत्तरं विकल्पेभ्यः


चित्वा लिखत । (केवलं प्रश्नचतष्ु टयम ्) (1 × 4 = 4)

(i) सा बद्
ु धिमान ् + ङीप ् महिला प्रतीयते ।
(क) बद्ु धिमति (ख) बद्
ु धिमती (ग) बद्
ु धिमाती (घ) बद्
ु धिमानीय ्
5

(ii) सा बालिका मधरु स्वरे ण गायति ।


(क) बालक + टाप ् (ख) बालक + तल (ग) बालक + ङीप (घ) बालक + ल्यप ्

(iii) बालके चपल + तल ् अस्ति।


(क) चपलतल ् (ख) चपलताल ् (ग) चपलता (घ) चपलप

(iv) गजस्य स्थल


ू त्वं पश्य ।
(क) स्थल
ू + तम ् (ख) स्थल
ू + त्वम ् (ग) स्थल
ू + ल्यप ् (घ) स्थल
ू + कत्वा

(v) अस्ति + ठक् एवं ईश्वरं मन्यते ।


(क) आस्तिक: (ख) आस्तिकम ् (ग) आस्तिक (घ) आस्तिकाः

8. वाच्यानस ु ारम ् उचितपदै ः रिक्तस्थानानि परू यित्वा अधोलिखितं संवादं पन


ु ः लिखत (केवलं प्रश्नत्रयम ्)
(1 × 3 = 3)
(i) कनिका – सग ु न्धे । अद्य समारोहे कि ……..?
(क) भय ू ते (ख) भवति (ग) अस्ति (घ) वर्तते

(ii) सग
ु न्धा – अद्य मधाविन: छात्रा ……….?
(क) सम्मानयते (ख) सम्नानयति (ग) सम्मानन्यते (घ)
सम्मानयत्ति

(iii) सग
ु न्धा – अस्माकं राज्यस्य शिक्षानिदे शक ………. सम्मानयति ।
(क) छात्रान ् (ख) छात्राः (घ) छात्रेभ्य: (ग) छात्रैः

(iv) सग
ु न्धा-आम ् ……… सांस्कृतिकः कार्यक्रमः अपि प्रस्तय
ू ते ।
(क) छात्राः (ख) छात्र: (ग) छात्रा (घ) छात्रेभ्यः

9. कालबोधकशब्दै ः अधोलिखितं दिनचर्यां परू यत। (केवलं प्रश्नचतष्ु ट्यम ्) (1 × 4 = 4)

कृषकस्य दिनचर्याया: समयसारिणी ।


(i) प्रात: 5:30 ………. उत्तिष्ठति ।
(ii) प्रातः 7:00 ………. क्षेत्रं गच्छति ।
(iii) सायंकाले 6:15 ……… गह ृ ं प्रत्यागच्छति।
(iv) रात्रौ 8:45 ………… भोजनं करोति ।
(v) पश्चात ् 10:00 ………. शयनं करोति ।

10. मञ्जषू ायां प्रदत्तैः उचितैः अव्ययपदै ः अधोलिखितवाक्येषु रिक्तस्थानानि परू यत (केवलं प्रश्रयन)
(1 x 3 = 3)
[मञ्जष
ू ा – अद्य, इतस्तत:, ह्यः, श्वः।
6

(i) ……….. वने पशम ु होत्सवः अस्ति


(ii) तच्छ्रुत्वा वन्या: पशवः ………. धावन्ति ।
(iii) ……….. रविवासरः आसीत ्।
(iv) ……….. सोमवासरः भविष्यति ।
11. अधोलिखितवाक्येषु रे खाङ्कित-अशद् ु धपदाय उचितपदं चित्वा वाक्यानि पन
ु ः लिखत (केवलं
प्रश्नत्रयन)- (1 x 3 = 3)
(i) द्वौ छात्रौ गच्छति।
(क) गच्छतः (ख) गच्छन्तिः (ग) गच्छसि (घ) गच्छथः

(ii) स: बालिका भोजनं खादति ।


(क) ताः (ख) तेन (ग) सा (घ) तम

(iii) अहं पत्र लिखावः ।


(क) सः (ख) तौ (ग) यव
ु ाम ् (घ) आवाम ्

(iv) रामः अतीव वीराः अस्ति ।


(क) वीरम ् (ख) वीर : (ग) वीरे ण (घ) वीरौ

'घ' खण्डः पठितावबोधनम ्

12. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम ् उत्तराणि संस्कृतेन लिखत। (5)


वनस्य दृश्यं समीपे एवैका नदी वहति । एकः सिंहः सख ु ेन विश्राम्यते तदै व एकः वानरः आगत्य तस्य
पच्
ु छं धन
ु ाति । क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वक्ष
ृ मारूढः । तदै व अन्यस्मात ् वक्ष ृ ात ्
अपरः वानरः सिंहस्य कर्णमाकृष्य पन ु ः वक्ष
ृ ोपरि आरोहति। एवमेव वानराः वारं वारं सिंहं तद ु न्ति । क्रुद्धः
सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः न भवति वानराः हसन्ति वक्ष ृ ोपरि च विविधाः
पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति ।

I. एकपदे न उत्तरत। (केवलं प्रश्नद्वयम ् ) (1/2 × 2 = 1 अङ्कः)


(i) वानरः कस्य पच् ु छं धनु ाति ?
(ii) वानराः कं वारं वारं तदु न्ति ?
(iii) वनस्य समीपे का वहति ?

II. पर्ण
ू वाक्येन उत्तरत। (केवलं प्रश्नद्वयम ्) (1 × 2 = 2 अङ्कः)
(i) क्रुद्धः सिंहः किं करोति ?
(ii) कः सख ु ेन विश्रम्यते ?
(iii) विविधा पक्षिणः सिंहस्य दशां दृष्ट्वा किं कुर्वन्ति ?

III. निर्देशानस
ु ारम ् उत्तरत। (केवलं प्रश्नद्वयम ्) (1 × 2 = 2 अङ्काः)
(i) ‘एक: सिंह:’ इत्यनयो पदयो ‘विशेष्य पदं किम ् ?
7

(ii) ‘अवलोक्य’ इति पदस्य पर्यायपदं गद्यांशे किं प्रयक्


ु तम ् ?
(iii) “एक: वानरः तस्य पच्
ु छं धन
ु ाति” अत्र क्रियापदं किम ् ?

13. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम ् उत्तराणि संस्कृतेन लिखत-


आलस्यं हि मनष्ु याणां शरीरस्थो महान ् रिपःु ।
नास्त्यद्
ु यमसमो बन्धःु कृत्वा यं नावसीदति ।।

I. एकपदे न उत्तरत। (केवलं प्रश्नद्वयम ् ) (1/2 × 2 = 1 अङ्काः)


(i) मनष्ु याणां शरीरस्थो महान ् रिपःु कः ?
(ii) केषां शरीरे आलस्य महान ् शत्रःु ?
(iii) मनष्ु याणां बन्धु क: ?

II. पर्ण
ू वाक्येन उत्तरत। (केवलं प्रश्नद्वयम ्) (1 × 2 = 2 अङ्काः)
(i) मनष्ु यः कं कृत्वा नावसीदति ?
(ii) आलस्य कुत्रस्थितः अस्ति ?
(iii) श्रेष्ठः बन्धःु कः ?

III. निर्देशानस
ु ारम ् उत्तरत। (केवलं प्रश्नद्वयम ्) (1 × 2 = 2 अङ्काः)
(i) ‘जनानां’ इति पदस्य कृते पद्यांशे किं पर्याय पदं प्रयक्
ु तम ् ?
(ii) ‘महान ् रिपःु ’ अत्र विशेषण पदं किम ् अस्ति ?
(iii) उद्यमः पदस्य विपर्ययः पदं पद्यांशे किम ् ?

14. अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम ् उत्तराणि संस्कृतेन लिखत।


विदषू कः- (जनान्तिकम ्) अहं पन ृ छामि (प्रकाशम ्) किं नामधेया यव
ु ः पच् ु योर्जननी ?
लवः- तस्याः द्वे नामनी ।
विदष ू कः- कथमिव ?
लवः- तपोवनवासिनो दे वीति नाम्नाह्वयन्ति, भगवान ् वाल्मीकिर्वधरि ू ति ।
रामः- अपि च इतस्तावद् वयस्य ! मह ु ू र्त्तमात्रम ् ।
विदष ू कः- ( उपसत्ृ य ) आज्ञापयतु भवान ्।
रामः- अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवत्त ृ ान्त:?

I. एकपदे न उत्तरत। (केवलं प्रश्नद्वयम ् ) (1/2 × 2 = 1 अङ्कः)


(i) ‘किं नामधेया यव ु योर्जननी’ इति कः कथयति ?
(ii) तपोवने वनवासिनो सीतया किम ् नाम्ना आह्वयन्ति ?
(iii) ‘समरूप: कुटुम्बवत्त
ृ ान्त:’ इति कः चिन्तयति ?

II. पर्ण
ू वाक्येन उत्तरत। (केवलं प्रश्नद्वयम ्) (1 × 2 = 2 अङ्काः)
(i) कुशलवयोः कुटुम्बवत्तृ ान्तं केन सम ् अस्ति ?
(ii) ‘तस्याः द्वे नामनी’ इति प्रत्यत्त
ु रं कः ददाति ?
8

(iii) कस्य इयं श्लाध्या कथा ?

III. निर्देशानसु ारम ् उत्तरत। (केवलं प्रश्नद्वयम ् ) (1 ×2 = 2 अङ्काः)


(i) ‘समीपं गत्वा’ इत्यस्य पर्याय पदं गद्यांशे किं प्रयक्
ु तम ् ?
(ii) ‘अहं पन ु ः पच्
ृ छामि’ अत्र क्रियापदं किम ् ?
(iii) ‘तस्याः द्वे नामनी’ अस्मिन वाक्ये कर्त पदम ् अस्ति ।

15. रे खा‌
ङ्कित-पदानि आधत्ृ य प्रश्ननिर्माणं कुरुत (केवलं प्रश्नचतष्ु ट्यम ्) - (1 x 4 = 4)
(क) तत्त राजसिंहों नाम राजपत्र
ु ः वसति स्म।
(ख) सा निजबद् ु ध्या भयाद विमक्ु ता।
(ग) रामः सवाष्पम ् अवलोकयति।
(घ) त्वं मानष
ु ात ् विभेषि ।
(ङ) ललितलतानां माला रमणीया।

16. मञ्जष ू ातः समचि ु तपदानि चित्वा अधोलिखितश्लोकस्य अन्वयं परू यित्वा पन
ु ः लिखत
वायमु ण्डलं भशृ ं दषि
ू तं न हि निर्मलं जलम ् ।
कुत्सित वस्तु मिश्रितं भक्ष्यं समलं धरातलम ्।
करणीयं बहिरन्तर्जगति तु बहु शद् ु धी करणम ् ।

अन्वयः (i) ……. भश ृ ं दषि


ू तं निर्मलं । (ii) … हि न कृत्सितवस्तु मिश्रितं (iii) ……… धरातलं
बहिरन्तर्जगति तु बहु (iv) …….. करणीयम ् ।

[मञ्जष
ू ा-शद्
ु धिकरणम ्, समलं, जलम ्, वायम
ु ण्डलम ्।

अथवा

मञ्जष ू ायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि परू यित्वा पन


ु ः लिखत- (1 x 4 = 4)
विद्वांस एव लोकेऽस्मिन ् चक्षुष्मन्तः प्रकीर्तिताः ।
अन्येषां वदने ये तु ते चक्षुर्नामनी मते ॥
भावार्थ:-अस्य भावः अस्ति यत ् अस्मिन ् संसारे (i) ______ एव (ii) ______ मन्यन्ते यतोहि ते
ज्ञानवन्तः भवन्ति
ज्ञानं च मनष्ु यस्य वास्तविक (iii) ______ अस्ति। अन्येषां जनानां (iv) ______ ये नेत्रे भवतः ते तु
चक्षुर्नामनी भवतः। ज्ञानं विना ते अन्ध इव भवन्ति।

17. अधोलिखित-कथांशं समचि ु त-क्रमेण लिखत - (½ x 8 = 4)


(i) व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रः पलायितः ।
(ii) भयङ्करा व्याघ्रमारी तर्णं
ू धाविता ।
(iii) शग ृ ालेन सहितं पनु रायान्तं व्याघ्रं दृष्ट्वा बद्
ु धिमती जम्बक
ु माक्षिपति ।
(iv) बद्ु धिमती पत्र
ु द्वयोपेता पितर्गृ
ु हं प्रति चलिता ।
(v) बद्ु धिमती व्याघ्रजाद् भयात ् पन ु रपि मक् ु ताऽभवत ् ।
9

(vi) मार्गे सा एकं व्याघ्रमागच्छन्तं दृष्ट्वा पत्र


ु ौ चपेटया प्रहृत्यजगाद्।
(vii) गलबद्धशग ृ ालकः व्याघ्रोऽपि सहसा नष्टः ।
(viii) अयमेकस्तावद्विभज्य भज् ु यताम ् ।

18. अधोलिखितवाक्येषु रे खा‌ ङ्ङ्कित्तपदानां प्रसङ्गनकु ू लम ् उचितार्थ चित्वा लिखत (केवलं प्रश्नत्रयम ्)
(1x3 =3)
(i) तस्य भार्या बद्
ु धिमती पितग
ु हृ ं प्रति चलिता।
(क) पत्नी (ख) भगिनी (ग) भ्राता (घ) भार:

(ii) रामस्य गात्रं सन्


ु दरम ् अस्ति ।
(क) शरीरम ् (ख) शत्रवः (ग) रिपवः (घ) खगः

(iii) एतेन आरक्षिणा अध्वनि यदक्


ु तं तद् वर्णयामि ।
(क) धमनम ् (ख) मार्गे (ग) धनम ् (घ) धारा

(iv) सर्पः भयङ्करः भवति ।


(क) नरः (ख) उरगः (ग) सर: (घ) तापम ्

You might also like