You are on page 1of 2

एम. एम.

पब्लिक स्कू ल
वसुधा एनक्ले व , पीतमपुरा, दिल्ली-110034
प्रथम इकाई परीक्षा (2023-24)
कक्षा- दसवीं
विषय – हिंदी
समय: 1 घंटा अधिकतम अंक:20

सामान्यनिर्देशाः - सर्वेषां प्रश्नानाम ् उत्तरम ् अनिवार्यम ् अस्ति।


प्रश्न 1- अधोलिखितं गद्याशं पठित्वा प्रदत्तप्रश्नानाम ् उत्तराणि संस्कृतेन लिखत- 5
नाहं स्वर्ग न मोक्षं वा कामये किन्तु आर्त्तानां परित्राणाय एव मे निश्चयः । अस्य याच्या वथ
ृ ा मा
अस्तु । इत्युक्वा स राजा वैद्योक्तविधिना नीलोत्पलम ् इव एक चक्षुः शनैः अक्षतम ् उत्पादद्य प्रीत्या
याचकाय समर्पितवान ्। सः तत ् नेत्रं यथास्थानम ् अस्थापयत ्। ततो महीपालः द्वितीयं नेत्रमपि शनैः
निष्कास्य तस्मै ददौ। अथ विस्मितः अपि शक्रः अचिन्तयत-्

ृ ः । अहो सत्त्वम!् अहो सत्त्वहितैपिता!


अहो धति

नायम ् चिरं परिक्लेशम ् अनुभवितुम ् अर्हति। अतः प्रयतिष्ये चक्षुषोऽस्य पन


ु ः प्रत्यारोपणाय इति
1. एकपदे न उत्तरत-
i) नेत्रोत्पाटनविधिः केन उक्तः ?

(ii) नप
ृ ः केषां परित्राणाय निश्चयम ् अकरोत ् ?
2. पर्ण
ू वाक्येन उत्तरत-
i) ु ः प्रत्यारोपणाय अचिन्तयत ् ?
शक्रः कस्य चक्षुषः पन

3. निर्देशानस
ु ारम ् उचितम ् उत्तरं विकल्पेभ्यः चित्वा लिखत –
i) 'राजा' इति शब्दस्य किं पर्यायवाचिपदम ् अत्र प्रयुक्तम ् ?
क) नीलोत्पलम ् (ख) महीपालः (ग) निष्कास्य (घ) शक्रः
ii) 'अस्य याच्या वथ
ृ ा मा अस्तु' अत्र 'अस्य' इति पदं कस्मै प्रयुक्तम ् ?
(क) महीपालाय (ख) अमात्याय (ग) याचकाय (घ) परित्राणाय
प्रश्न 2- अन्वयपर्ति
ू ः क्रियताम ् - 4
शक्रोऽहमस्मि दे वेन्द्रस्त्वत्समीपमुपागतः ।
ृ ीष्व राजर्षे! यदिच्छसि तदच्
वरं वण ु यताम ् ।।

राजर्षे! अहं (i) --------- शक्रः त्वत ् समीपम ् (ii)------------अस्मि ।( iii) ---------वण
ृ ीष्व । यत ् इच्छसि
तत ् (iv)-------------।

मञ्जष
ू ा
उपागतः, उच्यताम,् वरम,् दे वेन्द्रः

प्रश्न 3- अधोलिखितवाक्येषु रे खांकितपदानां संधि विच्छे दं वा विकल्पेभ्य चित्वा लिखते - 5


i) नास्ति विद्यासमं चक्षुः ।
(क) ना + अस्ति (ख) ना + आस्ति (ग) ना + स्ति (घ) न + अस्ति
ii) अपूर्वः कः + अपि कोशोऽयम ् ।
(क) कोऽपि (ख) कोअपि (घ) कोरपि (ग) को: अपि
iii) यथोचितं क्रियताम ्।
(क) यथो + उचितम ् (ख) यथा + अचितम ् (ग) यथा + उचितम ् (घ) यथो + चितम ्
iv) तच्छ्रुत्वा सः बालकः उच्चैः अहसत ्।
(क) तच ् +छ्रुत्वा (ख) तत ् + श्रत्ु वा (ग) तच्छ + रुत्वा (घ) तच्छ्र+उत्वा
v) सरस्वत्या: कोष: सम ् + चयात ् क्षयं भवति।
(क) सञ्चयात ् (ख) सन्चयात ् (ग) सङ्चयात ् (घ) सम्चयात ्
प्रश्न 4- निम्नलिखितश्लोकान पठित्वा तदाधारितान ् प्रश्नान उत्तरत- 6
न तथा शीतलसलिलं न चन्दनरसो न शीतला छाया।
ह्लादयति च पुरुषं यथा मधुरभाषिणी वाणी।।
1. एकपदे न उत्तरत-
i) कीदृशी वाणी पुरुषं प्रह्लादयति ?
ii) कीदृशी छाया पुरुषं न प्रह्लादयति ?
2. पूर्णवाक्येन उत्तरत-
i) 'शीतलम'् इति कस्य कस्य विशेषणम ् ?
3. निर्देशानुसारम ् उचितम ् उत्तरं विकल्पेभ्यः चित्वा लिखत-
i) 'प्रसन्नं करोति' इति स्थाने किं क्रियापदम ् अत्र प्रयुक्तम ् ?

(क) पुरुषम ् (ख) प्रह्लादयति (ग) शीतला (घ) वाणी


ii) 'शीतला' इति पदं कस्याः विशेषणम ् ?
(क) छाया (ख) यथा (ग) तथा (घ) वाणी

You might also like