You are on page 1of 4

आर्मी पब्लिक स्कूल किरकी, पुणे

प्रथमावधिकपरीक्षा (2023-24)
कक्षा – दशमी विषयः - सस्ं कृतम् समयः – 1:30 निमेषाः
दिनाङ्कः- 08/07/2023, शनिवासरः कुल-अङ्काः – 40
निर्देशाः
i) प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।
खण्डः (क) अपठित-अवबोधनम-् 5 अङ्काः खण्डः (ख) रचनात्मकं कार्यम् - 10 अङ्काः
खण्डः (ग) अनुप्रयुक्त व्याकरणम्- 10 अङ्काः खण्डः (घ) पठित-अवबोधनम-् 15 अङ्काः
ii) प्रत्येकखण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि
iii) प्रश्नसंख्या प्रश्नपत्रानुसारम् अवश्यमेव लेखनीया । iv) सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि ।

‘क’ खण्डः अपठित अवबोधनम्


1. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत ।
क्रोधः मनष्ु यस्य महान् शत्रःु । क्रुध्दः जनः गरुु न् अपि निन्दति, अपभाषणं करोति, ज्येष्ठानां हितवचनानि अपि न शृणोति । तस्माद् वयं
क्रोधे सावधानाः भवेम । यदि क्रोधः आगच्छति तदा तस्मिन् एव क्षणे मौनं धारणीयम् । मौनेन मनः शान्तं भवति । वाणी अपि नियन्त्रिता
भवति । इदृशे काले किञ्चित् पस्ु तकं गृहीत्वा पठे म । कोपात् सर्वदा आत्मानं रक्षेम ।
I) एकपदेन उत्तरत । (2x1=
2)
i) क्रोधे आगते किं धारणीयम?् ii) क्रुद्धः जनः के षां हितवचनानि न शृणोति?
II) पूर्णवाक्येन उत्तरत । (1x2=
2)
i) मौनेन वाणी कीदृशी भवति?
III) शीर्षकलेखनम् । (1x1=
1)
i) अस्य अनच्ु छे दस्य समचि
ु तं शीर्षकं लिखत ।
‘ख’ खण्डः- रचनात्मकं कार्यम्
2. भवान् अक्षयः । भवतः विद्यालये सर्वशिक्षाकार्यक्रमः आयोजितः। स्वविद्यालयस्य कार्यक्रमविषये मित्रं गणेशं प्रति
लिखितं पत्रं मञ्जषू ातः रिक्तस्थानानि परू यित्वा उत्तरपस्ति ु कायां पत्रं पनु ः लिखत । (10x½= 5)
गृहसंख्या-25
अ-1 मोतीनगरम्
(i)---------------।
तिथिः-........... ।
प्रिय मित्र ii)...........!
सप्रेम नमो नमः।
अत्र कुशलं तत्रास्त।ु मित्र अस्माकं विद्यालये iii)............ सर्वशिक्षा-कार्यक्रमः आयोजितः। वयं छात्राः भिन्नवर्गेषु विभक्ताः भत्ू वा
विद्यालयस्य समीपस्थानि iv) ......... गतवन्तः । तत्र लघक ु ु टीरे v) .........। निरक्षरान् जनान् शिक्षायाः महत्त्वं बोधितवन्तः। बालकान्
विद्यालये प्रेषणार्थं तान् vi)..............। अस्माकं कार्यक्रमस्य प्रभावेन इदानीम् अस्माकं विद्यालये vii).............. परिमिताः viii)
……….. बालकाः पठितमु ् आरब्धवन्तः। भवान् स्वविद्यालस्य ix)…………… विषये लिखत।ु
1
भवतः प्रियं मित्रम्
x)……………………….
मञ्जषू ाः- गतगरुवासरे , पञ्चविंशतिः, निवसतः, दिल्लीतः, निर्धनाः, अक्षयः, कार्यक्रमस्य, अशिक्षितक्षेत्राणि, गणेशः, प्रेरितवन्तः

3. चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत । (5x1= 5)

मञ्जूषाः- क्षेत्रम,् हलेन,अस्माकम,् कृ षकः वृषभः, सर्यू ः, उदेति, सन्ति, श्वेतवर्णौ, स्तः, अन्नदाता
अथवा
मञ्जूषायां प्रदत्तशब्दानां सहायतया ग्रामीण-जीवनम् इति विषयम् अधिकृत्य चत्वारिवाक्यानि संस्कृतेन लिखत।

मञ्जूषाः- शिक्षिताः, जनाः सर्वसवि ु धासम्पन्नाः, क्षेत्राणि, सिञ्चति, अपि, विद्यालयः वैज्ञानिकविधिना, अस्ति, कुर्वन्ति, कृ त्रिम,
पठन्ति, हरीतिमा, सर्वत्र, प्रदषू णरहितम।्
‘ग’ खण्डः- अनुप्रयुक्त व्याकरणम्
4. अधोलिखितेषु वाक्येषु अङ्कानां स्थाने समयसूचकसंस्कृतपदानि लिखत । (4x1=4)
i) श्रेया रविवासरे (9:00) .......................वादने उत्तिष्ठति ।
ii) (10:45) ............... वादने प्रातराशं करोति ।
iii) (11:30) ................वादने दरू दर्शने नाटकं पश्यति ।
iv) (12:15) .............वादने गृहकार्यं करोति ।

5. अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा विकल्पेभ्यः चित्वा लिखत । (3x1=3)


i) महानगराणां मध्ये चलदनिशं कालायसस्य चक्रम् ।
अ) कालायसचक्रम् ब) कालायचक्रम् स) कालयचक्रम् द) कलयचक्रम्
ii) नैव जनानां ग्रसनम् ।
अ) जनग्रासनम् ब) जनग्रसनम् स) जनगसनम् द) जानग्रसनम्
iii) वायुमण्डलं भृशं दषि
ू तम् ।
अ) वायोः मण्डलम् ब) वायनु ां मण्डलम् स) वायु मण्डलम् द) वायःु मण्डलम्

6. सन्धिं/सन्धिविच्छे दं वा कुरुत । (3x1= 3)


i) प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयः परू म् गगने शोभते ।

2
ii) नमस्ते भगवन् तभ्ु यम् ।
iii) प्रकृतिः+एव शरणम् ।

‘घ’ खण्डः- पठित-अवबोधनम्


7. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत ।
अस्ति देउलाख्यो ग्रामः। तत्र राजसिहं : नाम राजपत्रु ः वसति स्म । एकदा के नापि आवश्यक कार्येण तस्य भार्या बद्धि
ु मती पत्रु द्वयोपेता
पितर्गृु हं प्रति चलिता मार्गे गहनकानने सा एकं व्याघ्रं ददर्श । सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्टर्यात् पत्रु ौ चपेटया प्रहृत्य
जगाद-“कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथ:? अयमेकस्तावद्विभज्य भज्ु यताम् । पश्चाद अन्यो द्वितीयः कश्चिल्लक्ष्यते ।" इति श्रत्ु वा
व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्रो नष्ट: ।
I) एकपदेन उत्तरत । (2x½= 1)
i) राजसिंहः नाम राजपत्रु ः कुत्र वसति स्म? ii) भार्यायाः किं नाम आसीत्?
II) पूर्णवाक्येन उत्तरत । (1x1= 1)
i) बद्धि
ु मती के न उपेता पितर्गृु हं प्रति चलिता?
III) भाषिककार्यम् । (3x1= 3)
i) “मार्गे गहन कानने सा एकं व्याघ्रं ददर्श” अत्र ‘सा’ पदं कस्मै प्रयक्त ु म?्
ii) ‘विक्ष्य’ इति पदस्य पर्यायपदं गद्याश ं ात् चित्वा लिखत ।
iii) ‘पितर्गृु हम’् पदे सन्धिच्छे दं कुरुत?
8. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत।
प्रस्तरतले लतातरुगल्ु मा नो भवन्तु पिष्टाः ।
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा ।।
मानवाय जीवनं कामये नो जीवन्मरणम् । शचि ु .....।
I) एकपदेन उत्तरत । (2x½= 1)
i) लतातरुगल्ु माः कुत्र न पिष्टाः भवन्त?ु ii) पाषाणी सभ्यता कुत्र समाविष्टा न स्यात?्
II) पूर्णवाक्येन उत्तरत । (1x1= 1)
i) कविः का कामना करोति?
III) भाषिककार्यम् । (1x3= 3)
i) ‘इच्छामि’ इत्यर्थे किं पदं प्रयक्तु म?् ii) ‘सभ्यता’ इति पदस्य विशेषणपदं किम?्
iii) ‘जीवनम’् इति पदस्य श्लोके विपर्यपदं किम?्
9. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणम् कुरुत । (3x1= 3)
i) शकटीयानम् कज्जलमलिनं धमू ं मञ्ु चति ।
ii) उद्याने पक्षिणां कलरवं चेतः प्रसादयति ।
iii) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयाः धावन्ति ।
10. निम्नलिखितवाक्यानि घटनाक्रमानुसारं पुनर्लिखत । (4x½= 2)
अ) मार्गे सा एकं व्याघ्रम् अपश्यत् । आ) व्याघ्रः व्याघ्रमारी इयमिति मत्वा पलायितः ।
इ) बद्धि
ु मती पत्रु द्वयेन उपेता पितृर्गृहं प्रति चलिता । ई) गलबद्धः शृगालः व्याघ्रः पनु ः पलायितः ।
3
****************************************

You might also like