You are on page 1of 4

डी . ए . वी . पब्लिक स्कूि, एन .आई .टी.

कै म्पस, आब्ित्यपुर
अभ्यास परीक्षा (2021-22)
कक्षा - दशमी
विषय :- संस्कृतम् (कोड – 122)
समयः = एक-होरा सम्पूर्ााङ्ाः = 40

अनप्र
ु यक्
ु तव्याकरणम ्

1. अधोलिखितवाक्येषु रेि ाङ्कितपदस्य सन्धधपदं सन्धधववच्छे दपदं वा चिनुत – 1x4=4 (िे विं
प्रश्नितुष्ठयम ्)
i) सा व्याघ्रजाद् भयात ् पनु ः मक्
ु ता अभवत ्।
(ि) व्याघ्रजात ् + भयात ् (ि) व्याघ्रजाद् + भयात ् (ग) व्याघ्रजात + अभयात ्(घ) व्याघ्रजात ्+ अभयात ्
ii) पश्िात ् अधयो द्ववतीयः िक्ष्यते।
(ि) अधयो + द्ववतीयः (ि) अधयः + द्ववतीयः (ग) अधया + द्ववतीयः (घ) अधय+ द्ववतीयः
iii) िः + चित ् ध ूततः शृगािः हसन ् आह।
(ि) िे चित ् (ि) िाचित ् (ग) िन्श्ित ् (घ) ि चित ्
iv) माम ् अस्मात ् + नगरात ् बहुदूरं नय।
(ि) अस्माधनगरात ् (ि) अस्मनगरात ् (ग) अस्मदीयनगरात ् (घ) अस्मात्नगरात ्
v) वयसस्तु न किन्चिदधतरम ्।
(ि) वयसस ् + तु (ि) वयसः + तु (ग) वयस + तु (घ) वयसः + अस्तु

2. अधोलिखितवाक्येषु रेि ाङ्कितपदानां समासं ववग्रहं वा प्रदत्त-वविल्पेभ्यः चिनुत- 1x4=4 (िे विं
प्रश्नितुष्टयम ्)
i) अत्र धरातिं समिम ् अन्स्त।
(ि) मिेन सहहतम ् (ि) मिस्य सहहतम ् (ग) मिम ् सहहतम ् (घ) मिं मिं प्रतत
ii) समीरिालिता िुसुमावलिः मे वरणीया स्यात ्।
(ि) िुसुमेषु अवलिः (ि) िुसुमानाम ् अवलिः (ग) िुसुमाय अवलिः (घ) िुसम
ु ानअवलिः

iii) बद्
ु चधमती पत्रु ं ि पत्र
ु ं ि िपेटया प्रहृत्य अवदत ् ।
(ि) पुत्रौ (ि) पुत्रेभ्यः (ग) पुत्राणाम ् (घ) पुत्राः
iv) रामः िुशिवौ सवाष्पम् अविोियतत।
(ि) वाष्पेन सहहतम ् (ि) सवाष्पम् (ग) सहहतवाष्पम् (घ) वाष्पसहहतम ्
v) राजासनं िल्वेतत ् ।
(ि) राजस्य आसनम ् (ि) राज्ञे आसनम ् (ग) राज्ञः आसनम ् (घ) राज्ञज्ञ आसनम ्

3. अधोलिखितवाक्येषु रेि ाङ्कितपदानां प्रिृतत-प्रत्ययौ संयोज्य ववभज्य वा उचितम ्उत्तरं वविल्पेभ्यः


चिनुत- 1x4=4 (िे विं प्रश्नितुष्टयम ्)
i) यत्र आस्ते सा ध त ू ात तत्र गम्यताम ्।
(ि) ध ूतत + टाप ् (ि) ध ूतत + मतुप ् (ग) ध ूतात + त्व (घ) ध ूतात + टाप ्
ii) बुद्चधः बि + मतुप ् सदा।
(ि) बिवान ् (ि) बिमान ् (ग) बिवती (घ) बद्
ु चधमती
iii) भाषायाः महत्त्वं िो न जानातत ।
(ि) महत ् + त्व (ि) महत्व + त्वम ् (ग) महत्त्व + त्व (घ) महा + त्व
iv) जननी तुल्यवत्सि + टाप ् अन्स्त।
(ि) तुल्यवत्सिः (ि) तुल्यवत्सिम ् (ग) तुल्यवत्सिा (घ) तुल्यवत्सिाः
v) ननु भगवान ् वाल्मीकिः
(ि) भग + वान ् (ि) भग + मतुप ् (ग) भग + टाप ् (घ) भग + त्व

4. वाच्यस्य तनयमानुगुणम ् उचितं वविल्पं चिनुत-1x3=3 (िे विं प्रश्नत्रयम ्)


i) बाििः प्रततहदनं पाहठतं ----------- पठतत।
(ि) पाठम ् (ि) पाठः (ग) पाठाः (घ) पाठे न
ii) ----------------- फिातन िाद्यधते।
(ि) वानरः (ि) वानरेण (ग) वानरम ् (घ) वानराय
iii) गुरुणा पूजार्थं पुष्पाखण ---------------------------।
(ि) आनीयधते (ि) आनीयते (ग) आनयतत (घ) आनयन्धत
iv) ----------------- चित्रं दृश्यते।
(ि) मया (ि) अहम ् (ग) माम ् (घ) मह्यम ्

5. प्रदत्तेभ्यः वविल्पेभ्यः समुचितं िािबोधिशब्दं चिनुत - 1x4=4 ( िे विं प्रश्नितुष्टयम ्)


i) अहं प्रातः ---------------- (4:30) शयानात ् उवत्तष्ठालम।
(ि) साधत-ितुवातदने (ि) सपाद-ितुवतदने (ग) पादोन-ितुवातदने (घ) ितुवातदने
ii) राजधानी – एक्स्प्रेस ् इतत रेियानं िेधनैतः सायं --------------- (8:45) गच्छतत।
(ि) साधत-अष्टवादने (ि) पादोन- नववादने (ग) सपाद – अष्टवादने (घ) अष्टवादने
iii) अहं मध्याह्ने ---------------------------- (12:15) भोजनं िरोलम।
(ि) सपाद-द्वादशवादने (ि) साधत- द्वादशवादने (ग) पादोन-द्वादशवादने (घ) पादोन – एिवादने
iv) अद्य सायं -------------------(5:00) प्रधानमधत्री देशवालसनः संबोधयतत।।
(ि) पचिवादने (ि) अष्टवादने (ग) साधत-पचिवादने (घ) सपाद – पचिवादने
v) अद्य अहं सायं ------------------ (7:30) मम लमत्रस्य गह ृ ं गलमष्यालम।
(ि) सपाद – सप्तवादने (ि) सप्तवादने (ग) साधत-सप्तवादने (घ) पादोन – सप्तवादने

6. वाक्यानुगुणम ् उचितम ्अव्ययपदं चिनुत- 1x3=3 (िे विं प्रश्नत्रयम ्)


i) सशु ीिा ---------- संस्िृतं पठतत।
(ि) अवप (ि) च (ग) इतस्ततः (घ) तदा
ii) -------------- संस्िृत-अभ्यासपरीक्षा भववष्यतत।
(ि) ह्यः (ि) अद्य (ग) श्वः (घ) िदा
iii) िूमतः ---------------------------------- िितत।
(ि) तर्था (ि) तावत ् (ग) तदा (घ) शनैः
iv) वक्ष
ृ ेषु वानराः ----------------------- िूदतन्धत।
(ि) ि (ि) इतस्ततः (ग) अवप (घ) यदा

7. अधोलिखितवाक्येषु रेि ाङ्कितपदम ्अशुद्धम अन्स्त।


् शुद्धं पदं वविल्पेभ्यः चिनत
ु - 1x3=3(िे विं
प्रश्नत्रयम ्)
i) अस्याः नद्याः जिं तनमतिः न अन्स्त ।
(ि) तनमतिम ् (ि) तनमतिा (ग) तनमतिाः (घ) तनमतिातन
ii) रमेशः श्वः ववदेशात ्आगच्छत ्।
(ि) आगच्छन्धत (ि) आगच्छत ् (ग) आगलमष्यतत (घ) आगलमष्यालम
iii) वृक्षाखण हररताः सन्धत।
(ि) वृक्षम ् (ि) वृक्षाः (ग) वृक्षौ (घ) वृक्षः
iv) अहं अद्य मम ग्रामं गच्छलस।
(ि) गच्छालम (ि) गच्छतत (ग) गच्छन्धत (घ) गच्छामः

पठितावबोधनम ्
8. रेि ाङ्कितपदातन आध ृत्य समुचितं प्रश्नवाििपदं चिनुत 1x5=5 (िे विं प्रश्नपचििम ्)
i) शिटीयानं िज्जिमलिनं ध ूमं मुचितत।
(ि) किम ् (ि) िीदृशः (ग) िीदृशम ् (घ) िर्थम ्
ii) बद्ु चधमती िपेटया पत्र
ु ौ प्रहृतवती।
(ि) िस्य (ि) िुत्र (ग) कया (घ) िदा
iii) प्रिृत्याः सन्धनधौ वास्तवविं सुि ं ववद्यते।
(ि) िस्याः (ि) िया (ग) िस्य (घ) िाः
iv) त्वं मानुषात ् बबभेवष ।
(ि) िस्याः (ि) िे न (ग) िस्मात ् (घ) ितत
v) अयं अधयेभ्यो दुबतिः।
(ि) िे भ्यः (ि) िस्मात ् (ग) िुत्र (घ) िाभ्यः
vi) धेनूनां माता सुरलभः आसीत ्।
(ि) िे (ि) िासाम ् (ग) िे षाम ् (घ) किम ्

9. अधोलिखितवाक्येषु रेि ाङ्कितपदानां प्रसङ्गानुिूिम उचितार्थत


् म ्चिनत
ु -1x4=4 (िे विं प्रश्नितष्ु टयम ्)
i) व्याघ्रः शृगािं तनजगिे बद्ध्वा िाननं ययौ ।
(ि ) गतवान ् (ि) िाहदतवान ् (ग) उक्तवान ् (घ) िृतवान ्
ii) मया सा आत्मपुत्रौ एिै िशः माम ् अत्तुम ् ििहायमानौ िपेटया प्रहरधती दृष्टा।
(ि) िाहदतम ु ् (ि) आववष्िततम ु ् (ग) अिङ्िततम ु ् (घ) द्रष्टुम ्
iii) रामः – (सवाष्पम् अविोियतत)
(ि) िर्थयतत (ि) पश्यतत (ग) अवहेितत (घ) अवगच्छतत
iv) नवमालििा रसािं लमलिता ।
(ि) आम्रम ् (ि) पातािम ् (ग) गगनम ् (घ) सधमागतम ्
v) किं िुवपता एवं भणतत उत प्रिृततस्र्था?
(ि) िर्थयतत (ि) पच्ृ छतत (ग) आह्वयतत (घ) स्मरतत
10. भावषििायतसंबद्धानां प्रश्नानां समचु ितम उत्तरं
् वविल्पेभ्यः चिनत ु - 1x6=6 (िे विं प्रश्नषट्िम ्)
i) “जानाम्यहं तस्य नामधेयम ्” – अत्र ितृतपदं किम ्?
(ि) जानालम (ि) तस्य (ग) अहम ् (घ) नामधेयम ्
ii) “यधमानष ु ादवप बबभेवष?” – अत्र कियापदं किम ्?
(ि) यत ् (ि) अवप( ग) बबभेवष (घ) मानुषात ्
iii) “तनमतिं जिम ्” – अनयोः ववशेषणपदं किम ्अन्स्त?
(ि) जिम ् (ि) तनमतिम ् (ग) जिंतनमतिम ् (घ) तनमतिजिम ्
iv) “मे बहूनि अपत्यानि सन्ति” – अत्र “अपत्यानि” इत्यर्थे किं पदं प्रयुक्तम ्?
(क) सन्ततयः (ख) सहायकाः (ग) वृषभाः (घ) कृषकाः
v) “पुत्रस्याभ्यचधिा िृपा” – अत्र “धयूना ” इत्यस्य वविोमपदं किम ्अन्स्त?
(ि) अचधिा (ि) पुत्रस्य (ग) िृपा (घ) अलभ
vi) “यहद एवं तहहत मां तनजगिे बद्ध्वा िि सत्वरम ्” – अत्र “मधदम ्” इत्यस्य किं वविोमपदम ्अन्स्त?
(ि) एवम ् (ि) माम ् (ग) सत्वरम ् (घ) तहहत
vii) “हहमिरोऽवप बािभावात ् पशुपतत-मस्ति- िे तिछदत्वं व्रजतत”- अत्र “िधद्रः” इत्यर्थे किं पदं
प्रयक्
ु तम ्?
(ि) अवप (ि) हहमिरः (ग) पशुपततः (घ) व्रजतत
viii) “(पररष्वज्य) अहो! हृदयग्राही स्पशतः” – अन्स्मन ्वाक्ये “हृदयग्राही” इत्यस्य ववशेष्यपदं किम?्
(ि) अहो (ि) पररष्वज्य (ग) स्पशतः (घ) न किमवप

*******************

You might also like