You are on page 1of 3

सिंस्कृ तभारती (उत्तरतवमल्नाडु )

परीिा – गीताप्रिेशिः (प्रथमभाग:)


अिवध: - घण्टाद्वयम् अङ्का: 75
आषाढिः – वििवबबसिंित्सरिः ५११९ जूिै -२०१८
मुख्यसूिना - सितप्रश्नानाम् उत्तरावि उत्तरपत्रे विखत ।

1) सन्धिं विभज्य सव्धनाम विखत । 6


क) तेषूपजायते ख) भगिच्छवतिः ग) घ्नतोऽवप
घ) के विद्भीतािः ङ) तत्रैकाग्रम् ि) युञ्जन्नेिम्

2) सन्धिं कृ त्िा सव्धनाम विखत । 4


क) मविगिािः + इि = ख) हरे + ए = ग) स्याद् + ढक्का = घ) हयैिः + युतैिः =

3) ित्ििं के न कारिेन प्राप्तिं / न प्राप्तम् इवत वििृित


ु । 3
क) इव्ियावि ख) हरीन् ग) शृगािेन

4) आिरिे दत्तस्य धातोिः वनदेशानुसारिं रूपिं विखत । 3


(क) सा श्लोकस्य ___ करोवत । (पठ् + ल्युट्)
(ख) बहििः ____ राष्ट्रवहतिं न वि्तयव्त । (नी + तृि् )
ग) मातावपतरौ एि वशशोिः उत्तमौ __ भितिः । (पाि् + ण्िुि्)

5) ‘त’ प्रयोगिं कृ त्िा िाक्यावन भूतकािे पररिततयत । 4


क) अध्यापकिः पाठिं पारठतिान् । ख) सिे उच्ैिः शब्दिं कृ ति्तिः ।
ग) वशविका एकािं कथािं कवथतिती । घ) सुरेशिः ग्रामिं गच्छवत ।

6) ’सवत सप्तमी’ प्रयोगेि िाक्यावन योजयत । 4


क) यदा िाहनिं आगतिं तदा आरिकिः स्थवगतिान् ।
ख) िृवटिः आगता । िस्त्रावि आिावि अभिन् ।
ग) देशिः सुवभििः जातिः । जनािः स्तुटािः ।
घ) जिपात्रिं नीयमानम् आसीत् । सेविका पवततिती ।

1
7) यथोवितिं विज्तिाक्यावन विखत । 4
क) पुत्रिः नगरिं गच्छवत । वपता .... (ख) सेिकिः कायं करोवत । यजमानिः .....
ग) वशििः विषयिं जानावत । मातामही ... (घ) गोपाििः िीरिं वपबवत । अबबा .......

8) यथोवितिं सन्-प्रत्यया्तिं रूपिं विखत । 4


क) ते सिंस्कृ तकायं कतुतम् इच्छव्त । ख) सिः ज्ञातुम् इच्छया प्रश्नम् अपृच्छत् ।
ग) भि्तिः ककमवप ितु म् इच्छव्त ककम्? घ) ियिं विश्विं जेतुम् इच्छामिः ।

9) समस्तपदिं समासनाम ि विखत । (षण्िाम् एि) 6


क) गिे वहतम् ख) त्रयािािं िोकानािं समाहारिः ग) भक्त्या उपहृतम्
घ) दीघात शारटका ङ) कृ तिः सङ्कल्पिः येन सिः ि) तरिः ि िता ि
ज) न विद्यते विद्या यस्यािः सा झ) नगरस्य समीपम्

10) विग्रहिाक्यिं प्रदश्यत समास-नाम विखत । (ितुिातम् एि) 4


क) िनगतिः ख) अवहनकु िम् ग) उपिनम्
घ) अनागमनम् ङ) िाक्किहिः ि) वजतेव्ियिः

11) तविता्त-पदावन विखत । 4


क) धनम् अस्य अवस्त इवत (ख) गङ्गायािः अपत्यिं पुमान्
ग) दनोिः अपत्यावन पुमािंसिः (घ) काव्तिः अस्यािः अवस्त इवत

12) यथोवितिं तरप्-तमप् / ईयसुन-् इष्ठन् प्रत्ययानािं प्रयोगिं कु रत । 4


(क) उमादीपयोिः दीपा ____(उन्नत) (ख) ग्रहेषु मङ्गििः भूमेिः __ । (समीप)
(ग) खगेषु वपकस्य स्िरिः ___(मधुर) (घ) कमतबुद्ध्योिः मध्ये बुवििः __ । (ज्यायस्)

2
13) सोदाहरििं ५-६ िाक्यैिः वििृिुत । (एकम् एि) 5
करिकारकम् / अपत्याथतक-तवित-प्रत्ययािः / बहुव्रीवहसमासिः

14) एकस्य श्लोकस्य पदविभागिं अ्ियिं तात्पयं ि विखत । 5


सत्िात्सञ्जायते ज्ञानिं रजसो िोभ एि ि ।
प्रमादमोहौ तमसो भितोऽज्ञानमेि ि ॥

अथिा

अनेकशास्त्रिं बहु िेकदतव्यम्


अल्पश्च कािो बहिश्च विघ्नािः ।
यत्सारभूतिं तदुपावसतव्यम्
हिंसो यथा िीरवमिाबबुमध्यात् ॥

15) वित्रिं दृष्ट्िा दशिाक्यैिः कथािं विखत । 5

14) कमवप एकिं विषयम् अवधकृ त्य १०-१२ िाक्यैिः प्रब्धिं रियत । 10
मम जीिने सिंस्कृ तम् / भारतदेशजीिनम्

िदतु सिंस्कृ तम् ॥ शुभम् ॥ जयतु भारतम्

You might also like